SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ प्रवचन गरोद्वारे ॥ ५२ ॥ ae arrears चाचैत्यवन्दनविधिः, परमेवंविधविधिविशुद्धं चैत्यवन्दनमहोरात्रमध्ये साधुभिः श्रावha fararia विधीयत इति १ तत्राह- साहूण सत्त वारा होइ अहोरत्तमज्झयारंमि । गिहिणी पुण चिह्नवंदण तिय पंत्र य सन वा चारा ॥ ५॥ vitha हरे भोगणसमर्थमि तह य संवरणे । feer डोकालिये सत्तहा जणो ॥९०॥ पक्रिम गिहिणोवि हु सनविहं पंचहा व इयरस्स । होइ जहणेण पुणी तीसुधि संझासु इय तिविहं ॥११॥ नवकारेण जहना दंडकथुइजुयल मज्झिमा नेया । उक्सा विहिपुञ्चगसक्कत्थ पंचनिम्माया ॥९२॥ 'साण सत्त वारे न्यादि, साधूनां सप्त वारा अहोरात्रमध्ये भवति चैत्यवन्दनं गृहिणः - श्रावकस्य पुनश्चैत्यवन्दनं प्राकृतत्वाल्लुप्तप्रथमैकवचनानन्तमेतत् तिस्रः पञ्च सप्त वा वारा इति ॥८९॥ तत्र साधूनामहोरात्रमध्ये कथं तत्सप्त चारा भवतीत्याह-- 'पडिकमणेत्यादि, प्राभातिकप्रतिक्रमपर्यन्ते १ ततश्चैत्यगृहे २ तदनु भोजनसमये ३ तथाचेति समुच्चये भोजनानन्तरं च संवरणे - संवरणनिमितं प्रत्याख्यानं हि पूर्वमेव चैत्यवन्दने कृते विधीयते ४, तथा सन्ध्यायां प्रतिक्रमण प्रारम्भे ५ तथा १ चैत्यवंदनद्वारे सप्तविधादि चैत्यवंदन तथा जघन्या दिभेदः ॥ ५२ ॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy