________________
प्रवचनसारोद्धारे
| वंदनद्वारे
सप्तविधादि
चैत्यवंदन
तथा जधन्यादि भेदः
सापममये ६ तथा निद्रामोचनरूपप्रतिरोधकालिकं च ७ सप्तधा चैत्यान्दनं भवति, यतेजातिनिर्देशादेकवचनं यतीनामित्यर्थः ॥९॥
गृहिणः कथं सप्त पश्च तिम्रो या वागश्चन्यवन्दनमित्याह-'पडिक्कमओ'ति, द्विसन्ध्यं प्रतिक्रमतो गृहस्थस्यापि यतेरिव सप्तवेलं चैत्यवन्दनं भवनि, यः पुनः प्रतिक्रमणं न विधत्ते तस्य पञ्चवेलं, जघन्येन तिमृष्वपि सन्ध्यासु चैन्यचन्दनमिति त्रिविधम् ॥११॥
नन्वेनम्याश्चैत्यवन्दनायाः किमेक एव प्रकार: ? किं वा जघन्यादिकृतं प्रकारान्तरमप्यस्ति ?. बाढमम्नीत्याह--'नवकारेणे त्यादि, जघन्य मध्यमोत्कृष्ट भेदेन त्रिविधं तावच्चन्यवन्दनं, तत्रैकेन 'नमो अरिहंताणं' इत्यादिना यदिवा-पायान्नेमिजिनः म यस्य रुचिभिः श्यामीकृताङ्गस्थिताक्ग्रे रूपदिदृक्षया स्थितीत प्रीते सुराणां प्रभो । काये भागवते च नेत्रनिकरैर्वृत्रद्विषो लाञ्छिते, सम्भ्राताखिदशाङ्गनाः कथमपि ज्ञात्वा स्तवं चक्रिरे ॥१॥
___ इत्यादिरूपेण स्तवेन जघन्या चैत्यवन्दना, अन्ये पुनः प्रणाममात्ररूपां जघन्यो चैत्यवन्दना वदन्ति, प्रणामस्तु पञ्चधा भवति, यथा-एकाङ्गः शिरसो नामे, द्वयङ्गश्च करयोदयोः । त्रयाणां नमने व्यङ्गा, करयोः शिरसस्तथा ॥१॥ चतुर्णा करयोञ्जन्योनमने चतुरङ्गकः । शिरसः करयोर्जान्योः, पञ्चाङ्गः पञ्चमो मतः ॥२॥ इति, मध्यमा तु स्थापनाऽहत्स्तवदण्डकैकस्तुतिरूपेण युगलेन भवति, अन्ये वेवं व्याख्यानयन्ति
Jinemal
--