SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्वारे सटीके ॥२५१॥ " कानि, श्री सम्भवस्य पट् लक्षाणि पत्रिंशत्सहस्राश्र, अभिनन्दनस्य सप्तविंशतिसहस्राधिका लक्षाः पञ्च, सुमतिजिनस्य लक्षाः पञ्च षोडशसहस्राधिकाः श्रीपद्मप्रभस्य लक्षाः पञ्च पञ्चसहस्राधिकाः, इत उपरि- पद्मप्रभादारम्य धर्मजिनं यावत् श्राविकाणां चतस्रो लक्षाः प्रत्येकमुपरि च त्रिनवत्यादयः सहस्राः, कोऽर्थः ? - सुपार्श्वस्य श्राविकार्णा लक्षचतुष्टयं त्रिनवनिसहस्राधिकम्, चन्द्रप्रभस्य लक्षचतुष्टयमेकनवतिसहस्राधिकम् सुविधेर्लक्षचतुष्टयमेकसप्ततिसहस्राधिकम् शीतलस्य लक्षचतुष्टयमष्टपञ्चाशत्सहस्राधिकम् श्रेयांसस्य लक्षचतुष्टयं अष्टचत्वारिंशत्सहस्राधिकम्, वासुपूज्यस्य लक्षचतुष्टयं पत्रिंशत्सहस्राधिकम्, विमलस्य लक्षचतुष्टयं चतुर्विंशतिसहस्राधिकम् अनन्वस्य लक्षचतुष्टयं चतुर्दशसहस्राधिकम्, धर्मस्य लक्षचतुष्टयं त्रयोदशसहस्राधिकम् ततः - श्री शान्तिनाथादारभ्य प्रत्येकं लक्षत्रयं श्राविकाणां यावमहावीरम्, तदुपरि च - त्रिलझोपरि च त्रिनवत्यादयः सहस्राः, तत्र श्रीशान्तेर्लक्षत्रयं त्रिनवतिसहस्राधिकम्, कुन्थोर्लक्षत्रयमेकाशीतिसहस्राधिकम् अरजिनस्य लक्षत्रयं द्विसप्ततिसहस्राधिकम्, मल्लेर्लक्षत्रयं सप्ततिसहस्राधिकम्, मुनिसुव्रतस्य लक्षत्रयं पञ्चाशत्सहस्राधिकम् श्रीनमेर्लक्षत्रयमष्टचत्वारिंशत्सहस्राधिकम्, श्रीनेमेक्षत्रयं पत्रिंशत्सहस्राधिकम् श्रीपार्श्वस्य लक्षत्रयमे कोनचत्वारिंशत्सहस्राधिकम्, वीरजिनस्य च लक्षत्रयमष्टादशसहस्रं रधिकम् श्राविकार्णा मानमेतचतुर्विंशतेर्जिनवराणामिति ॥ ३६८-३७२।२५।। 1 9 , , * १०५३८००० एषा सर्वश्राद्धीनां संख्या ज्ञेया' इति सप्ततिशत प्र, टीका पृ. ५८ B ? ? , २५ हारे श्राद्धीमान गाथा ३६८ ३७२ प्र. आ. ९२ ॥ २५१ ॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy