SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ २६ प्रवचनसारोद्धारे सटीके ॥२५४॥ स्त्रिमुखो रक्तवर्णः कूर्मवाहनः प जो बीजपूरक-गदा-ऽभययुक्तदक्षिणपाणित्रयो नकुल-पमा ऽक्षमालायुक्तवामपाणित्रयश्च १५, श्रीशान्तिनाथस्य गरुडी यज्ञो वराहवाहनः क्रांडवदनः श्यामरुचिश्चतुर्भुजो बीजपूरक पद्मान्वितदक्षिणकरद्वयो नकुला-अमूत्रयुक्तवामपाणिद्वयश्च १६, श्रीकुन्थोर्गन्धर्वयक्षः श्यामवर्णों हंसवाहनचतुभुजो वरद पाशकान्वितदक्षिणपाणिद्वयो मातुलिङ्गा-ऽनुशाधिष्ठितवामकरद्वयश्च १७. श्रीअरजिनस्य यक्षेन्द्रो यक्षः पण्मुखम्बिनेत्रः श्य मवण: 'शकवाहनो द्वादशभुजो चीजपूरक-बाण बङ्गा-मृद्गर-पाशका-ऽभययुक्नदक्षिणा करपट्को नकुल- धनु-चर्मफलक-शून्ना ऽङ्कुशा-ऽक्षसूत्रयुक्तवामपाणिषट्कश्च १८, श्रीमद्धिजिनम्य कवरो यक्षश्रतुमुख इन्द्रायुधवों गजवाहनोऽभुजो 'वरद-परशु-शूना-ऽभययुक्तदक्षिण पाणिचतुष्टयो बीजपूरक शक्ति मुद्गग ऽसमूत्रयुनयामपाणि चतुष्टयश्व, अन्ये कूवरस्थाने कुबेरमाहुः १९, श्रीमुनिसवतस्य वरुणो यक्षश्चतम खस्त्रिनेत्रः मितवर्णो वृषभवाहनो जटामुकुटपिनोऽष्टभुजो बीजपूरक गदा चाण-शक्तियुक्तदक्षिण करकमल चतुष्को नकुल-पद्म-धनुः परशुयुतवामपाणिचतुष्टयश्च २०, श्रीनमि . शिखीवाहनो-सं.शम्बरवाह निर्वाणलिका (पृ. ३६ B) । शङ्खवा.नि. क. पाठा. - लोक प्र. (३२/७५७) || वारूढी-विषमपद-वृत्तिः ३१ ।। २. धनुः फल का इति-मुक विषमपद-वृत्तिः३१। तुलना-निर्वाणकलिका (पू. ३६B) ..३ बरदाश चापशूलामप० इति निक. (पु.३६B॥ वरपरशु०वि. प. ३१BIनिर्वाणक टि.पृ.३६ Bh .४ यक्षचतुर्मुखत्रिनेत्रोऽसितवर्णो-मु० धवलवर्ण-इति-निर्वाणक. (पृ. ३६B)। श्वेतवर्णो जो..प्र. (३२२८१२)। स्त्रिनेत्र सितं विवपद-वृत्ति ३१ BH . A aning in prison m egsevision Addhimaigesvapedadisaksignsic adsaicated
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy