________________
sprittaliyips"WINN."
h
o
mecasinantritra
प्रवचनसारोद्धारे सटीके
जिनयक्षा गाथा ३७३. ३७४ प्र.आ.६४
॥२५॥
युक्तदक्षिणपाणिद्वयो नकुला-मसूत्रयुक्तबामपाणिद्वयश्च ६, श्रीसुपार्श्वस्य मातङ्गो यक्ष नीलवणों गजवाहनश्चतुर्भु जो 'बिल्व-पाशयुक्तदक्षिण पाणिन्दयो नकुला-ऽङ्कुशयुक्तवामपाणिद्वयश्च ७, श्रीचन्द्रप्रमस्य विजयो यो हरितवर्णखिलोचनो हंसवाहनो द्विभुजः कृतदक्षिणहस्तचक्रो वामहस्तकृतमुद्रश्च ८, श्रीसुविधिजिनस्याजितो यक्षः श्वेतवर्णः कूर्मवाहनश्चतुर्भुजो मातुलिङ्गा-ऽक्षसूत्रयुक्तदक्षिणपाणिद्वयो नकुल-कुन्त-कलितवामपाणिद्वयश्च ह, श्रीशीतलस्य ब्रह्मा यक्षश्चतुर्मुखखिनेत्रः सितवर्ण: पद्मासनोऽष्टभुजो मातुलिङ्ग-मुद्गरपाशका-ऽभययुक्तदक्षिणपाणिचतुष्टयो नकुल-गदा-ऽङ्कुशा-ऽसनत्रयुक्तवामपाणि चतुष्टयच १०, श्रीश्रेयांसस्य मनुजो यक्षो मतान्तरेणेश्वरो धवलवर्ण त्रिनेत्रो पृषभवाहनश्चतुर्भुजो मातुलिङ्ग-गदायुक्तदक्षिणपाणिद्वयोनकुलाऽक्षसूत्रयुक्तवामपाणिद्वयश्च ११, श्रीवासुपूज्यस्य सुरकुमारो यक्षः श्वेतवर्णो हंसवाहनश्चतुर्भुजो बीजपूरकवाणान्वितदक्षिणपाणिद्वयो नकुल-धनयुक्तिवामपाणिद्वयश्च१२, श्रीविमलस्य पण्मुखो यक्षा श्वेतवर्णः शिखिवाहनो द्वादशभुजः फल-चक्र-याण-खड्ग- पाशका ऽक्षमूत्रयुक्तदक्षिणपाणिषट्को नकुल-चक्र धनुः-फलकाऽकुशा-ऽभययुक्तवामपाणिषटकश्च १३, श्रीअनन्तस्य पातालो यक्षत्रिमुखो रक्तवर्णो मकरवाहनो षड्भुजः पन-खङ्ग-पाशयुक्तदक्षिणपाणित्रयो नकुल-फलका-ऽक्षसूत्रयुक्तवामपाणित्रयश्च १४, श्रीधर्मस्य किनरो यक्ष
१ वित्त-पाश इति निर्माणकलिका (पृ. ३५ A)। मन्त्राधिराजकल्पे तु 'ब्रह्म-बिल्व युतक्षिण-पाणियुग्म:' इति पाठः (प्रति० प्रबोधटीका मा.३, पृ.७०६ । बिल्वपाश० लो.प्र. (३२१४६८) ॥
२ वीणान्वित मु० । चाणान्वित.नि.क. पृ. ३५ B, विषमपद-वृत्तिः, ३१ A | बाणशालि. लो.प्र. ३२५५८४) ॥
२५३