________________
प्रवचन
सारोद्धारे
सटीके
सप्तति
||३९४॥
प्रशस्ता अर्हदप्रवचनानुसारेण, इति:-चेष्टा, समितिः-ईर्यासमित्यादिका। भाव्यन्ते इति भावना:-अनुप्रेक्षा अनित्यत्वादिकाः । प्रतिमाः-प्रतिज्ञा अभिग्रहप्रकारा मासिक्यादयः । इन्द्रियाणि-स्पर्शनादीनि तेषां
करणनिरोधः आत्मीयात्मीयेष्टानिष्टविषयरागद्वेषाभाव इत्यर्थः । प्रतिलेखनं प्रतिलेखना-आगमानुसारेण प्रति प्रति निरीक्षणमनुष्टानं वा, सा च चोलपट्टादेरुपकरणस्य । गुप्तिः-गोपनमात्मसंरक्षणम् , मुमुक्षोर्योगनिग्रह
गाथा इत्यर्थः । अभिगृह्यन्त इत्यभिग्रहाः-नियमविशेषा द्रव्यादिभिरनेकप्रकाराः । चः समुच्चये, एवकारः क्रमप्रतिपादनार्थः, एतत्करणं भवतीति, क्रियत इति करणम् , मोक्षार्थिभिः साधुभिर्निष्पाद्यत इत्यर्थः,
प्र.आ. तुशब्दो विशेषेण मूलगुणसद्भावे करणत्वमस्य नान्यथेति [दर्शनाय ।।
___ अत्राह परः-ननु समितिहलेनैव पिण्डवेशुद्धेदृहीतत्वाम विण्डविशुद्धिग्रहणं कर्तव्यम् , यत एपणासमिती सर्वाऽप्येषणा गृहीता, पिण्डविशुद्विरप्येषणेव, तत्कि भेदेनोपन्यासः १ इति, अत्रोच्यते, 'पिण्डद्रव्यव्यतिरेकेणाप्येपणा विद्यते 'वसत्यादिरूपा, तद्ग्रहणार्थमेषणासमितिग्रहणं भविष्यतीति, पिण्डविशुद्धेस्तु भेदेनोपन्यासः कारणे ग्रहणं कर्तव्यं नाकारणे इत्यस्यार्थस्य ज्ञापनार्थः, अथवा आहारमन्तरेण न शक्यते पिण्डविशुद्धयादिकरणं सर्वमेव कतु मतो भेदेनोपन्यास इति ॥५६२॥
तत्र स्वयमेवैनां गार्थी प्रतिपदं व्याख्यानयन् यदों पै रहितस्य पिण्डस्य विशुद्धिर्भवति तान् दोषान् । सामान्येन त्रिभेदानाह
१ पिण्ड व्यति० सं.२ षसत्यादिरूपेण-जे.!
EER
meanipawar