SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ प्रवचन - सारोद्वारे सटीके ॥ ३९५॥ 'सोलस उग्गमदोसा सोलस उपायणाय दोसति T दस एसणाय दोसा बायालीस इह हवन्ति ॥ ५६३॥ [पञ्चाशकप्र. १३/३] आहाकम् १ देसिय २ पूईकम्मे ३ य मीसजाए य ४ । उवा ५ पाहुडियाए ६ पाओयर ७ कीय ८ पामिच्चे ९ ॥ ५६४॥ | परियहिए १० अभिहड ११ भिन्ने १२ मा लोहडे १३ 'य अच्छिज्जे १४ । अणिसि १५ ऽज्झोयरए १६ सोलस पिण्डुग्गमे दोसा || ५६५|| [पिण्डविशुद्धिः ३,४ ] 'सोलसे' त्यादि, पोडश उद्गमदोषाः, उद्गमनमुद्गमः पिण्डस्योत्पत्तिः, तद्विषया आधाकर्मिकादयो दोषा उमदोषाः, तथा षोडश उत्पादनादोषाः, उत्पादनम् उत्पादना - मूलतः शुद्धस्यापि पिण्डस्य धात्रीत्वादिभिः प्रकारैरुपार्जनम्, तद्विषया दोषा उत्पादनादोषाः । तथा दश एषणादोषाः, एषणमेषणाअशनादेर्ग्रहणकाले शङ्कितादिभिः प्रकारैरन्वेषणम् तद्विषया दोषा एषणादोषाः । एते चेह प्रयोऽपि मिलिताद्विचत्वारिंशद्भवन्ति ॥५६३ || १ इतः पूर्व ता. प्रतौ "पिंड सिजं च वत्थं च चक्रत्थं पाय मेवय । अकपियं न इडिज्जा परिगाहिज्ज कप्पिय [दशवे. ६/४७ ] इत्यधिका गाथा विद्यते । तुलना-पिण्डनि. ६६९ ॥ २ 'उपायणा' इति पञ्चाशके (१३/३) पाठः । उत्पादनायामपि तस्या वा इति तत्रैव वृत्तौ पाठः । पिण्डनि ६६९ द्रष्टव्या ।। ३ एखणाए - इति पञ्चाशके (१३/३) पाठः ॥ तुलना-सटीकपञ्चाशकप्र. १३/७ ॥ ४ तुलना-पिण्डनियुक्तिः ९२, ९२, पञ्चाशकप्र. १३/५,६ ॥ ५ य इय अफिछज्जे-जे. ता ॥ ६ 'सोलसे' त्यादिन्मु, नास्ति ॥ ६७ द्वा करण सप्ततिः ४२ दोष गाथा ५६३ ५६५ प्र. आ १३७ ॥ ३९५॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy