SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे सटीके ॥३३३३ 'एए' इत्यादि 'गाथा विंशतिः, एत एव अनन्तरोदिता जिनकल्पिकसम्बन्धिनः पात्रकाद्या मुखवस्त्रकापर्यन्ता द्वादश उपधिभेदाः, अतिरिक्तं च मात्रकं चोलपट्टकश्च एष चतुर्दशविध उपाधिः पुनः 'Faferaed' afचरकल्पविषये भवति गणनाप्रमाणेनेति ||४९९ ॥ इदानीं पात्रकस्य प्रमाणमाह-'तिनी विहस्थो' त्यादि, तिस्रो वितस्तयश्वतरङ्गुलं च चतुर्णामड्गुलानां समाहारश्चतुरङ्गुलं चत्वार्यड्गुलानि चेत्यर्थः, इदं भाजनस्य मध्यमं प्रमाणम्, अयमर्थ:- 'वतुलस्य सर्वतः समचतुरस्रस्य सुप्रतिष्ठानम्य निशिछद्रस्य निर्वाणस्य स्निग्धवर्णोपेतस्य पात्रस्य परिधिदेवर मीयते, तत्र च मिने यह मानवस्तिो वितनयत्वारि चाङ्गुलानि भवन्ति तदा तत्पात्र इमाथा एत-सं० तुलना - . क टीका पू. १००७, १०८६ १०१२ | पञ्चवस्तुटीका पू. १२२ तः, धर्मसङ्हटीका मा २ प्र. ६५ २' तथा इदमपरं प्रमाणान्तरं प्रकारान्तरेण पात्रकस्य प्रमाणं मवति- 'इणमन्तं तु पमाण, नियताहारा हो निम्नं । कालप्रमाणसिद्ध उपमाण व अयंति । ओषनि. ६८१ ।। इदमन्यत्प्रमाणं निजेनाहारेण निष्यन्न वेदितव्यम् । एतदुक्तं मति काञ्जिकादिवोपेतस्य चतुर्भिरङ्गुलेरूनं पात्रकम् तत्साधो भैक्षयतो यत्परिनिष्टित after यमप्रमाणं पात्रकम्, तच्चैवंविधं कालप्रमाणेन प्रीष्मकाले प्रमाणसिद्धं पात्र मन्ति 'सतिसमासे दुगा मद्वाणमागओ साहू । चउरंगुणमरियं ज्ञ पज्जत्तं तु साहुस्स' ।। ओपनि ६-२ ॥ उत्कृष्टा त मासयोः ज्येष्ठाद्वयोः यस्मिन् काले स उत्कृष्टतृण्मासः कालः तस्मिन्नुत्कृष्टमासका द्विगन्यूताध्यानमात्रादागतः यो भिक्षुवतुर्भिरङ गुलेनं भृतं सत् यत् पर्याप्त्या साधोभवति तदित्थं भूतं कालप्रमाणोवरप्रमाणसिद्ध पात्रकं मध्यमं भवति ॥ इति तत्रैव द्रोणाचार्यकृतटीकायाम् पू. २१० ॥ ******* ३ तुलना 'समरं वट्ट दोरपण विजनिरियिं उडुमहो य, सो य दोरभो तिष्णि विइत्थीको चत्तारि अंगुलाई जति होइ ततो भागस्स एवं मज्झिमं प्रमाणं भोवनि. ६८० द्रोणाचार्यटीका पृ. २१० ।। तुलना-बु.का.४० तः २२॥ ६१ द्वारे स्थविर कल्पिकी पकरणानि गाथा: ४९९५१८ प्र.आ १२० ||३३३॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy