SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Armaavapredentisepappenemynange198Totammnapovernamamteam प्रवचनसारोद्वारे सटीके २७द्वा जिनयक्षिण्यः ॥२५७ गौरवर्णा सिंहवाहना चतुर्भुजा 'वरद-मुद्गरान्वितदक्षिणकरद्वया कलशा-ऽङ्कुशयुक्तवामकरद्वया च ११, श्रीवासुपूज्यस्य 'प्रवरा देवी मतान्तरेण चण्डादेवी श्यामवर्णा तुरगवाहना चतुर्भुजा वरद-शक्तियुक्तदक्षिणकरयुगा पुष्प-गदायुतबामकरद्वया च १२, श्रीविमलस्य विजया मतान्तरेण विदिता देवी हरितालवर्णा पद्मासना चतुर्भुजा बाण-प्राशयुक्तदक्षिणकरद्वया धनुनांगयुतवामपाणिद्वया च १३, श्रीअनन्तजिनस्य अकशा देवी गौरवर्णा पद्मासना चतभुजा खड्ग-पाशयुक्तदक्षिणपाणि 'द्वयाफलका-ऽङकुशयक्तवामकरद्वया च १४. श्रीधर्मस्य पन्नगा देवी मतान्तरेण कन्दर्पा गौरवर्णा मत्स्येवाहना चतुर्भुजा उत्पला ऽङ्कुऽशयुक्त दक्षिणपाणिद्वया पद्मा-ऽभययुतवामपाणिद्वया च १५, श्रीशान्तिनाथस्य निर्वाणीदेवी कनकरुचिः पद्मासना चतुर्भुजा पुस्तकोत्पलयुक्तदक्षिणपाणिद्वया कमण्डलु-कमलकलितवामकरद्वया च १६, श्रीकुन्धोरच्युता देवी मतान्तरेण बलाभिधाना कनकच्छविमयूखाहना चतुभुजा बीजपूरक-शूलान्वितदक्षिणपाणिद्वया मुषुण्डि-पान्वितवामपाणिद्वया च १७, श्रीअरजिनस्य धारणी देवी 'नीलवर्णा पासना गाथा ३७५. प्र.आ.. - - -- NavamininimumnagacacacaksiaNRNIORAIAANTIMAWAmreena SARE १ वरदयाशयुक्त दक्षिण मु. । वरद मुद्गरान्वित० निर्वाण क० (पृ. ३५ B) विषमपद.३२-B | वरदं मुद्गरलो० प्र० (३२/५६५) ॥२ प्रचण्डा निर्वाणका (पृ.३५B) ३०दया च फल. सं. । चर्मफलका निर्वाणक० (३६) ४ गौरवणां'- निर्माणक. (पृ.३६A) । 'कनकमविः लोक. प्र. (३२/७१३) ॥ स्वर्णामा-विषमपद. ३३३ ५'गौरवर्णा'-निर्वाणक. (पृ.३६B)। 'स्वर्णद्य तिः' लो.प्र. (३२१७३५), स्वर्णाभा-वि.प.३२B॥ . ६'कृष्णवर्णा-'निर्वाणक. (३६B) । नीलवर्णा लो.प्र. (३२/७५३), नीलामा-वि.प.३३BA
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy