SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ प्रवचन- सारोद्धारे सटीके जिनयक्षिण्यः गाथा ॥२५॥ ३७५ ३७६ प्र.आ.१ चतुर्भुजा मातुलिङ्गोत्पलयुक्तदक्षिणपाणिद्वया 'पद्मा-ऽशसूत्रान्वितवामपाणिद्वया च १८, श्रीमल्लिजिनस्य वैरोट्या देवी कृष्णवर्णा पद्मासना चतुर्भुजा वरदा-क्षसूत्रयुक्तदक्षिणपाणिद्वया वीजपूरक-शक्तियुक्तवामपाणिद्वया चेति १९, श्रीमुनिसुव्रतम्य अच्छुता देवी मतान्तरेण नरदत्ता कनकरुचिर्भद्रासनारूढा चतुर्भुजा वरदा-ऽक्षसूत्र युक्तदक्षिण भुजद्वया वीजपूरक-शूलयुक्तवामकरद्वया च २०, श्रीनमिजिनस्य गान्धारी देवी श्वेतवर्णा हंसवाहना चतुर्भुजा वग्द खड्गयुक्तदक्षिणकरद्वया बीजपूरक- कुन्तकलितवामकरद्वया च २१, श्रीनेमिजिनम्य अम्बा देवी कनककान्तिकांचः सिंहवाहना चतुर्भुजा आभ्रलुम्बि-पाशयुक्तदक्षिणकरद्वया “पुत्रा-ऽङ्कुशासक्तवामकरद्वया । २२, श्रीपाच जिनम्य पद्मावती देवी कनकवर्णा "कुकुटसर्पवाहना चतुभुजा पद्म-पाशान्वितदक्षिणकरद्वया फला-ऽनुशाधिष्टितवामकरद्वया च २३, श्रीवीरजिनस्य सिद्धायिका देवी हरितवर्णा सिंहवाहना चतुभुजा पुस्तका-ऽभययुक्तदक्षिणकरद्वया “बीजपूरक-वीणाभिरामवामकरद्वया १ पाशाक्ष निर्वाणक (पृ.३६B) । पद्माक्ष० लो-प्र. १३/७५८), वि.प.३३B || २ वरदत्ता' निर्वाणक. (पृ:३६B) || नरदत्ता मतान्त रे इति लो.प्र. (३२/८१४) ।। ३ वीजपुरककुम्मयुन० निर्वाणक- (पृ.३६B) 1 बीजपुरं शक्तिं लो-प्र. (३२/८१३)। मातुलिङ्गशूर० बि.प.३३BIनिर्वाणक. टि. (पृ.३६B)। ४ कुम्मसुत निर्वाणक. पृ.३७A)1 कुन्ताभ्यां-लो.प्र. (३२/८३६) 11 कुन्तान्वित-वि.क.३३B॥ ५ मातुलिङ्गपाशयुक्तदक्षिण--निर्वाणक. (पृ.३७A)-आम्रलुम्बिपाश०-लो.प्र. (३२/८७४) वि.प.३३॥ - ६ पात्राकुश-लो.प्र. (३२१८७४) ।। ७ कुर्कुटवाहनां निर्माणक- (पृ.३७A) कुर्कुटोरग० लो.प्र. (३२२९१४)॥ ८ मातुलिङ्गवाणान्वित निर्वाणक. (पृ.३७B)। बीजपूरकवीणाढय-डो-प्र-(३२११२०) ॥२५८॥ 14 a
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy