________________
प्रवचन
सारोद्धारे
11 83 11
अरिहंत
अरिहं ? वंदन २ सहा ३ अण्णत्थू ४ सुहुम ५ एव ६ जा७ताव । विस्सामा पा पढमा ॥। ८२ ।। अट्ठावीसा सोलस वीसा य जहकमेण निfिear | नामजिवणासु वीसामा पायमाणेणं ॥ ८३ ॥
'दाहिण'ति प्रतिमाया दक्षिणभागे स्थितः पुरुषप्राधान्यान्नरगणोऽभिवन्दते देवान् नारीगण वामपार्श्वे स्थितः, तथाप्युत्कृष्टतः षष्टिस्तप्रमितेऽवग्रहे - देशविशेषे स्थितः सन् चन्दते जघन्यतस्तु करनवकेहस्तमिते देशे, उच्छ्वासनिःश्वासादिजनिताऽऽज्ञातना परिहारायेति ॥७७॥
इदानीं पञ्चमपथिकीशक्रस्तवादीनां सम्पत्प्रमाणलक्षणं विधिविशेषमाह - 'अहे 'त्यादि पञ्चमङ्गले- नमस्कारेष्ट सम्पदः, ऐर्यापथित्रयामष्टौ शक्रस्तवे नव, 'अरिहंतचेयाणं' इत्यादिदण्डकेऽष्टौ, 'लोगस्सुजोगरे' इत्यस्मिन् दण्डकेऽष्टाविंशतिः, 'पुक्खर वरदीवमूढे' इत्यत्र षोडश, 'सिद्धाणं बुद्धाणं' इत्यस्मिंश्च दण्डके विंशतिः सम्पदः, अम्या एव पर्यायमाह - 'वीसामा' इति विश्राम्यते - विरम्यते एष्विति विश्रामाः - पम्पदो विश्रमणस्थानानीतियावत् ॥ ७८ ॥
as पञ्चपरमेष्ठीत्यादि, पञ्चपरमेष्ठिमन्त्रे पदे पदे - विवक्षिताभिधेययुक्ते 'नमो अरहंताणं' इत्यादिके, न पुनः सुतियुक्ते सप्त सम्पदः क्रमशो विज्ञेयाः, अष्टमी पुनः पर्यन्ते सप्तदशाक्षरप्रमाणा 'मंगलार्ण सव्वेसिं पढमं हव मंगल' इतिस्वरूपा भणिता गणधरादिभिः अन्ये तु पर्यन्तवर्तिनीस्तिस्रः
5
१ चैत्य बंदना
सम्पदः
॥ ४३ ॥