________________
"HTHHAmatymanse
r
"
प्रवचनसारोद्धारे
१ चैत्यवंदनद्वारे सम्पदा
॥४२॥
तुशब्दः समुच्चपार्थचशब्दार्थः, तथा योगमुद्रा अन्योऽन्यान्तरप्रविष्टाभिरङ्गुलीभिः कृत्वा पद्मकोशाकाराभ्यां द्वाभ्यां हस्ताभ्यामुदरोपरिसंस्थापितकूपराभ्यां भवतीति, एषा पुनर्भवति जिनमुद्रा यत्र पादयोरुत्सर्गेऽन्तरं भवति चत्वार्यमुलानि पुरतः-अग्रभागे न्यूनानि च तानि पश्चिमभागे इति, मुक्ताशुक्तिमुद्रा भवति यत्र समो मिलितौ द्वावपि गर्भितौ-उभयतोऽपि सोल्लासौ न पुनश्चिप्पटौ हस्ती भवतः, तो पुनर्ललाटदेशे लग्नौ कार्यावित्येके मूरयः प्रतिपादयन्ति, अन्ये पुनस्तत्रालग्नावेव वदन्ति, नेत्रमध्यभागवाकाशगतावित्यर्थः ॥७३॥ पुनर्विधिविशेषमाह
पहिणवाभंगठिओ नरनारिंगणोऽभिवंदए देवे । उक्किट सहिहत्थुग्गहे जहन्नेण करनवगे ॥७७ ।। अनवट्ठ य अद्ववीस सोलस य वोस वीसामा । मंगलइरियावहिया सक्कत्ययपमुहदंडेसु ॥७८ ।। पंचपरमेट्ठिमंते पए पए सत्त संपया कमसो । पजन्तसत्तरक्खरपरिमाणा अहमी भणिआ ॥७६ ॥ इच्छ१ गम २ पाण३ ओसा ४ जे मे५ एगिदि६ अभिया ७ तस्स८1 इरियाविस्सामेसु पढमपया हुति दट्ठव्या ॥२०॥ अरिहं १ आइग २ पुरिसो३लोगोऽ४ भयधम्म ६ अप्प७जिण ८ सव्वा । सक्कथयसंपयाणं पढमुल्लिंगणपया नेया ॥१॥
Nashim
॥४२॥