________________
Sams
प्रवचनसारोद्धारे सटीके ॥३३१॥
स्थविर कल्पिको पकरणानि
गाथा
'माणं तु 'रयत्ताणे भाणपमाणेण होइ निष्फन्न । पायाहिणं करंसं मज्झे चउरंगुलं कमह ॥५०६॥ कप्पा आयपमाणा अडाइजा य वित्थडा हत्था ।.. दो चेव मुसियाओ उपिाय तइओ मुणेयव्वो ॥५०७॥ बत्तीसंगुलदीहं 'चउवीसं अंगुलाई दंडो से । अद्वैगुला दसाओ एगयर होणमहियं वा ॥५०॥ 'चरंगुलं विहत्थी एवं मुहर्णतगस्स उ पमाणं । पोओऽवि य आएसो मुहप्पमाणेण निष्फण्णं ॥५.९॥ जो मागहओ पत्थो सविसेसयरं तु मत्तगपमाणं । दोसुवि दग्धग्रहणं वासावासे य अहिगारो ५१०॥ सवोयणस्स भरियं "दगाउ अडाणमागओ साह । भुजा एगहाणे एय किर मत्तगपमाणं ॥५११॥
दगुणो चउग्गुणो वा हस्थो चउरस्स घोलपोज । १ एतद गाथा सप्रकम् (५०६-५१२) पचवस्तुके ८०८,८१२, ८१४, ८१६, ८१८,८१२ मा पाठभेदेन सपलभ्यते ।। २ रयणताणे मु.॥३बित्वरा-जे.॥४पणियोय-जे. । अभिभो माइति पंचवसमा
५ पधीसंगुला दंडो सो-संगा ६ तुलना-खू.क.मा.३५८२१७ दुगाउमा जे.॥
w ainm/watcompwpwwwwwww.om
Wikoaa