________________
प्रवचन
परिहारविशुद्धिः गाथा
अर्थते परिहारविशुद्धिकाः कस्मिन् क्षेत्र काले वा सम्भवन्ति ?, उच्यते, इह क्षेत्रादिनिरूपणार्थ | बहनि द्वाराणि प्रवचने 'निरूप्यन्ते अस्माभिस्तु ग्रन्थगौरवभीरुमिर्विनेयजनानुग्रहाय कानिचिद्दर्श्यन्तेसारोद्धारे (ग्रन्थानं ६०००) 'तत्र क्षेत्रद्वारे द्विधा मार्गणा-जन्मतः सद्भावतश्च, तत्र यत्र क्षेत्रे जन्म तत्र जन्मतो सटीके मागंणा, यत्र च कल्पं प्रतिपद्यते तत्र सद्भावतः, तत्र जन्मतः सद्भावतश्च पञ्चसु भरतेषु पञ्चसु चैरवतेषु
प्राप्यन्ते नतु महाविदेहेषु, न चैतषा संहरणमस्ति येन जिनकल्पिका इव संहरणतः सर्वासु कर्मभूमिश्वकर्म॥४९६
भूमिषु वा प्राप्येरन् , उक्तं च.खेने भरहेरवएसु होति संहरणबज्जिया नियमा' [पश्चवस्तुकः १५२९, तुलना-वृ.क. भा.१४३१] १।
'कालद्वारे अवसर्पिण्यां तृतीये चतुर्थ वाऽरके जन्म सद्भावः पश्च मेऽपि, उत्सर्पिण्या द्वितीये तृतीये चतुर्थे वा जन्म सद्भावः पुनम्वृत्तीये चतुर्थे वा, उक्तं च--- * ओसप्पिणीए दोसु जम्मणाओ "तीसु संतिभावे य । उस्सप्पिणि विवरीओ जम्मओ संतिभावे य ॥१॥
[पञ्चवस्तुकः १४८७ बृ. क. भा. १४१६]
प्र.आ. १६९
१ द्रष्टव्यः पनवस्तुक: गाथा १५२७ तः ॥२ प्ररूप्यन्ते-सं.।। ३ तुलना-पहचधातुक: १४८५, कर्मग्रन्थ (2.) टीका
पृ. १३२ ः॥ क्षेत्र मस्तैरवतयोर्भवन्ति संहरणवर्जिता नियमान || ४ तुलना-आव. हारिमद्री पृ. ११२ तः, कर्म प्रन्थटीका देवेन्द्रसूरिरचिता पृ. १३२ तः।। * अवसपिण्यांद्वयोजन्मनस्तिमृषु सद्भावे च । उत्सपिण्यां विपरीतो जन्मतः सद्भावनश्च ।। ५ तिसु अ संतिभावेणं इति पञ्चवस्तु के (गाथा १४८७) पाठः ।।