________________
प्रवचन
सारोद्वारे
॥ १५४ ॥
प्राण्युत्पत्तिनिमित्तत्वात् सर्वग्रहणं खटिकादितद्भेदपरिग्रहार्थम्, तद्भक्षणस्यापि आमाश्रयादिदोषजनऋवात् तथा रजनीभोजनं बहुविधजीवसम्पातसम्भवेन 'ऐहलौकिक- पारलौकिक दो पदुष्टत्वात् तथा बहुबीजं - पम्पोटकादि प्रतिबीजं जीवोपमर्दसम्भवात् तथा अनन्तानि - अनन्तकायिकानि अनन्तजन्तुसन्ताननिघतिननिमित्तत्यात्, तथा सन्धानम्-अस्त्यानकं चिन्यकादीनां जीवसंसक्तिहेतुत्वात् ॥२४५॥
"
४ प्रत्या
ख्यानद्वा
अभक्ष्याणि
२२
गाथा
"
२४५
२४६
तथा 'घोलवडे न्यादि, घोलवटकानि उपलक्षणत्वादामगोरससम्पृक्तद्विदलानि च केवलिगम्यसूक्ष्मजीवसंयक्तिमम्भवात्, तथा वृन्ताकानि निद्रावाहुल्य मदनोद्दीपनादिदोषदुष्टत्वात् तथा स्वयं परेण वा येषां नाम न ज्ञायते तान्यज्ञात नामानि पुष्पाणि फलानि, अज्ञानतो निषिद्धफलप्रवृत्तौ व्रतभङ्गसम्भवात् विफले तु प्रवृत्ती जीवितविनाशात्, तथा तुच्छम् - सारं फलं - मधूक बिल्वादेः उपलक्षणत्वाच्च पुष्पमरणि- प्र. आ. ५० शिग्रु-मकादेः, पत्रं प्रावृषि 'तण्डुलीयकादे: बहुजीवसम्मिश्रत्वात्, यद्वा तुच्छफलम् - अर्धनिष्पन्न कोमलचवलक- शिम्बादिकम्। तद्भक्षणे हि तथाविधा तृप्तिरपि नोपजायते, दोषाश्च बहवः सम्भवन्ति, तथा चलितर --- कुथितान्नम् उपलक्षगत्वात् पुष्पितौदनादि, दिनद्वयातीतं च दघि वर्जनीयम् जीवसंसक्त्या प्राणातिपातादिलक्षणदोषसम्भवात् एतानि द्वाविंशतिसङ्ख्यानि वर्जनीयानि वस्तूनि कृपापरीतचेतसः सन्तो हे भव्यजना ! वर्जयत-परिहरति ॥ २४६ ॥ इदानीम् 'उस्सग्गो' त्ति पथमं दारमाह
atra ar ari कुडे माले यसरि बहुनियले ।
१६६० मु० || २०-मु० ॥ ३ तण्डुलादेः मु० ॥ तुलना--योगशास्त्रटीका (३(७२) ||
1122811