SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ ४२द्वारे অন্যৱঞ্জ गाथा ४५३ प्र.आ. | वैधुर्यम् १०, 'अप्लीकवचन' वितथभाषणम ११ "चोरिका' परद्रव्यापहारः १२, 'मत्सरः' परसम्पदप्रवचनमाता सहित १३, "म" प्रतिभ्यः १४, 'प्राणिवधः' प्राण्युपमर्दः १५, 'प्रेम' स्नेहविशेषः १६, 'क्रीवासटीके प्रसङ्गः' क्रीडायामासक्तिः १७, 'हासो हास्यम् १८, इति यस्य दोषा अष्टादशापि प्रणष्टा नमामि देवाधिदेवं तमिति ॥४५१-४५२॥४॥ ॥३०२॥ इदानीं 'अरिहच उक्कं ति द्विचत्वारिंशत्तमं द्वारमाह जिणनामा नामजिणा केवलिणो सिधगया य भावजिणा। ठवणजिणा पडिमाउ दवजिणा भाविजिणजीचा ॥४५३॥ 'जिननामा' इत्यादि, जिनाश्चतुर्धा नामजिनाः, स्थापनाजिनाः, द्रव्यजिनाः, भावजिनाश्चेति, तत्र जिनाना-तीर्थकृतां नामानि ऋपमा-ऽजित-सम्भवादीनि नामजिनाः, तथा अष्टमहाप्रातिहार्यादिसमृद्धि साक्षादनुभवन्तः 'केवलिनः' समुत्पन्न केवलज्ञानाः 'शिवगताश्च' परमपदप्राप्ता भावतः-सद्भावतो जिना भावजिनाः, गाथानुलोम्याच्च अनानुपूर्व्या भावजिना व्याख्याताः, 'स्थापनाजिनाः' प्रतिमाः काञ्चन-मुक्ता-शैल-मरकतादिभिर्निर्मिताः, द्रव्यजिना ये जिनस्वेन भाविनो-भविष्यन्ति जीवाः श्रेणिकादय इति ॥४५॥४२॥ इदानी "निक्खमणतवोत्ति त्रिचत्वारिंशत्तमं द्वारं विकृणोति IP A |॥३०२॥ १चौरिका-सं।२निक्खवण-मु.॥ ASHISH SANSAR
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy