________________
बृहद्गच्छीय देवसूरिः
..
प्रवचनसारोद्धारे सटीके
अजित देवसूरिः आनन्दसूरिः (पट्टधरः)
प्राकधिनम्
नेमिचन्द्रसूरिः (पट्टधरः)
प्रद्योतनसूरिस (पट्टधरः)
जिनचन्द्रसूरिः (पट्टधरः)
आम्रदेवसूरिः (शिष्यः)
श्रीचन्द्रसूरिः (शिष्यः)
हरिमद्रसूरिः विजयसेनसूरिः नेमिचन्द्रसूति यशोदेवसरिः गुणाकरः पार्श्वदेवः (मुख्यपट्टधरः) (शिष्यपट्टधरः) (शिष्यपट्टधरः) (शि०प०) (शिष्यः) (शिष्यः)
अनन्तनाथचरितग्रन्थस्य प्रशस्तिरेवम्अस्थि समुन्नयसाहो सखुत्तमपत्तविरइयच्छाओ । सुकइजुओ बहुसउणो सिरिवडगच्छो वरतरुच्च ॥१॥ सुमणसमुर्णिदसंसेवियक्कमो नायनिहियमणवित्ती । तम्मि पहू उप्पनो गुरु ब्व सिरिदेवसूरि त्ति ॥२॥ तस्सऽनयम्मि जाओ निम्गंथसिरोमणी सुवित्तो वि । सिरिअजियदेवसूरो कयंतबुद्धी वि कारुणिओ ॥३॥
२
॥