SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्वारे सटीके ||६२८|| निजोएणं भोषणजायं उद्धरियमुन्दडा भिक्खा ३ । सा अप्पलेदिया जा निल्लेवा वलचणगाई ४ ॥ ७४१ ॥ Hernia freया सरावपमुद्देसु होइ उग्गहिया ५ । पराड़िया जं दातु व करेण असणाई ६ ||७४२|| भोषणजाएं जं लड्डुणारिहं नेहयंति दुपयाई । अचतं वा सा उज्झियधम्मा भवे भिक्खा ||७४३|| पाणावि एवं नवरि पस्थीए होड़ नाणतं । 'erateurett' 'जमलेवाडति समयुती ॥७४४० 'संसदे' त्यादिगाथापट्कम्, पिण्डः - सिद्धान्तभाषया भक्तमुच्यते, तस्य एषणा-ग्रहणप्रकारः पिण्डेपणा । सा च सप्तविधा तद्यथा असंसृष्टा १, संसृष्टा २ उद्धृता ३ तथा अल्पलेपिका ४ चैव अगृहीता ५, प्रगृहीता ६, उचिता । अत्र च उत्तरोत्तरस्या अतिविशुद्धत्वात् इत्थं क्रमfrat | पुनः सूत्रे संसृष्टायाः पूर्वमुपादानं तद्वाधामङ्गमयादिति । इह च द्वये साधव-गच्छा न्तर्गता गच्छनिर्गताश्च तत्र गच्छन्तर्गतानामेताः सप्तापि ग्रहीतुमनुज्ञाताः गच्छनिर्गतानां पुनराद्ययोsutras: पञ्चभिः ॥ ७३९ ॥ १ सोवीयामाई - जे. खं. ॥ २ जमलेवाईनिजे ॥ ९६ द्वारे पिण्डपावणा गाथा ७३९ ૭૪ प्र. आ. २१५ ||६२८||
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy