________________
प्रवचनसारोद्वारे सटीके
Hrentinentations
२२ द्वारे मनोज्ञानि
मानं गाथा
॥२४५||
तदेवेदानीं 'मणपज्जवनाणि'त्ति द्वाविंशतितमद्वारेणाह
पारससहस्स तिण्हं सय सट्टा सत्त १ पंच य २ दिव३ । एगदस सडछरसय ८ दशलता भाउ बचा सट्टा ५ ॥३५५।। दससहसा तिपिण सया ६ नव दिवड्डसया य ७ अट्ठ सहसा य । पंचसय सत्तसहसा ९ सुविहिजिणे सीयले १० चेव ॥३५६।। छसहस्स दोपहमित्ती ११-१२ पंच सहस्साई पंच य सयाई १३ । पंच सहस्सा १४ चउरो सहस्स सयपंचअन्भहिया १५ ॥३५७।। चउरो सहस्स १० सिनिय तिष्णव सया हति चालीसा १७। सहसदुर्ग पंचसया इगवना अरजिणिंदस्स १८ ॥३५८॥ सत्तरससया सपन्ना १६ पंचदससया य २० वारसय सडा २१।
सहसो २२ सय अहट्ठम २३ पंचेव सयाउ वीरस्स २४ ॥३५॥ 'बारससहस्से' त्यादिगाथापञ्चकम, त्रयाणामृषभा-ऽजित-सम्भवनाम्नां तीर्थता द्वादश मनापर्यव. ज्ञानिनां सहस्राः, परमा दिजिनस्यसार्धमप्तशताधिकाः, अजितजिनस्य पञ्चशताधिकाः, सम्भवजिनस्य सार्धशताधिकाः, तथा श्रीअभिनन्दनस्य मनःपर्यवज्ञानिनामेकादशसहस्राः सार्धषट्शताधिकाः, श्रीसुमतेर्दश
बारसेत्यादि म. ॥ २ सप्ततिशतस्थानप्रकरणे मतान्तरेण (गा-२५०) लोकप्रकाशाभिप्रायेगी (३२/२५९) १२६५० मनःपर्यवशानिनः ।। ३ मतान्तरेण १२५५० सप्ततिशत. प्र. गाथा २५० ।।
३५४ प्र.आ.९