________________
प्रवचनसारोद्धारे सटीके
॥२४४॥
श्रीअभिनन्दनस्य चतुर्दशसहस्राः, श्रीसुमतिनाथस्य त्रयोदशसहस्राः, श्रीपद्मप्रभस्य द्वादशसहस्राः, श्रीसुपार्श्वस्य एकादशसहस्राः, श्रीचन्द्रप्रभस्य दशैव सहस्राः, श्रीसुत्रिधिजिनस्य अर्धाष्टमाः सहस्राः,
|२१ द्वारे
| केवलिमानं सप्तसहस्राः एचशताधिका इल, भीशीतहजिनस्य सप्तमहस्राः, श्रीश्रेयांसस्य षट् सहस्राः सार्धाः,
गाथासपञ्चशता इत्यर्थः, श्रीवासुपूज्यस्य षट् सहस्राः, श्रीविमलजिनस्य पञ्च सहस्राः सार्धाः, सपञ्चशता इत्यर्थः, श्रीअनन्तजिनस्य पञ्चैव सहस्राः, श्रीधर्मजिनस्य अर्धपञ्चमाः सहस्राः, चत्वारः सहस्राः
३५४ सपञ्चशता इत्यर्थः, श्रीशान्तिनाथस्य चत्वारः सहस्राः [त्रीणि च शतानि] शतत्रयाधिकाः इत्यर्थः,
प्र.आ.९० श्रीकुन्थुजिनस्य 'द्वात्रिंशच्छतानि, सहस्त्रयं शतद्वयाधिकमित्यर्थः, अथवा मतान्तरेण द्वाविंशतिशतानि, सहस्रद्वयं शतद्वयाधिकमित्यर्थः, श्रीअरजिनस्य अष्टाविंशतिशतानि, सहस्रद्वयं शताष्टकाधिकमित्यर्थः, श्रीमल्लिजिनस्य द्वाविंशतिशतानि, सहस्रद्वयं शतद्वयाधिकमित्यर्थः, श्रीमुनिसुव्रतम्य अष्टादशशतानि, सहस्रमेकमष्टशताधिकमित्यर्थः, श्रीनमिजिनस्य षोडशशतानि, सहस्रमेकं षड्भिः शतैरधिकमित्यर्थः, श्रीनेमिजिनस्य पञ्चदशशतानि, सहस्रमेकं पञ्चशताधिकमित्यर्थः, श्रीपार्श्वजिनस्य दशशतानि, सहस्रमित्यर्थः, श्रीवीरजिनस्य च सप्त शतानि, एतत्-पूर्वोक्तं यथाक्रम सर्वतीर्थकृता केवलिमानम्, मनःपर्यवबानिपरिमाणमिदानी व्रम इति शेषः ॥३५१-३५४॥२१॥ १ समवायाम ३२३२ (सू.३२) ।
||२४४॥ २ षट सप्ततिसहस्राढ्य लक्षमेकं शताधिकम् । (१७६१००) सर्वेषामईतामुक्तं सर्वानं सर्वदेदिनाम् ॥
-लो. प्र. (३२२१०८०) ||