SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ ७। प्रभावना-धमकथा-प्रतिवादिामजय-करतपश्चरण करणादिभिाजनप्रवचनप्रकाशनम् । यद्यपि च प्रवचनसारोद्धारे सटीके ॥१७॥ . ... प्रवचनं शाश्वतत्वात् तीर्थकर मापितत्याद्वा सुरासुरनमस्कृतत्वादा स्वयमेव दीप्यते तथापि दर्शनशुद्धिमात्मनोऽभीप्सुयों येन गुणेनाधिकः स तेन तत्प्रवचनं प्रभावयति, यथा भगवदार्यवनस्वामिप्रतिक चारद्वारे इति ८ ॥२६८॥ एसजी दर्शनाचाः । १२ तपसा साम्प्रतं चारित्राचारानाह--'पणिहाणजोगे'त्यादि, प्रणिधान-चेतास्वास्थ्यं तत्प्रधाना योगा व्याख्या व्यापाराः प्रणिधानयोगाः तैयु काः-समन्धितो यः साधुः पञ्चमिः समितिभिस्तिमृमिगु तिभिः कृत्वा, माथाअथवा 'सुपा सुपो भवन्तीति वचनात् सप्तम्यर्थे तृतीया, ततः पश्चसु समितिषु तिसृषु गुमिषु विषये-एता २७०आश्रित्य प्रणिधानयोगयुक्तो यः स एप चरणाचारः, आचाराचारवतोः कथञ्चिदमेदादिति, ज्ञेय इति शेषा, २७२ एतेषां त्रयाणामपि ज्ञानाचारादिना विपर्यस्ततायाम्-अकालाविनयादौ शङ्कितत्वादौ अप्रणिधानरूपायर्या च प्र.आ.६४ सत्यामतीचारा:-चित्तमालिन्यलक्षणा इति ॥२६॥ 'पारस तवति व्याख्यातुमाह अणसणमूणोअरिआ विसीसंवेवणं रसचाओ । कायकिलेसो संलोणया य बझो तो होइ ॥२७॥ पायच्छित्तं विणओ यावच्च तहेव सज्झाओ । माणं उस्सग्गोऽविय अम्भितरओ तवो होइ।।२७१|| दशवै. नियुक्ति ४७-४८] | ॥१७॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy