________________
प्रवचन -
सारोद्धारे
सटीके
॥ १२ ॥
उपकृति स्मृतिः
पूज्यपादशासनप्रभावकाचार्य देवेशानां श्रीमतां विजय ओङ्कारसूरीश्वराणां जिनागमतत्ववित्-पंन्यासप्रवर श्रीमद् जयघोषविजयगणिवराणां च प्रेरणया तेषामाशीर्वादपुरस्सरमावास्यामेतत्सम्पादनकार्य प्रारब्धमतस्ते विशेषत उपकारिणः ।
मुनिराजश्री भुवनविजयान्तेवासिभिर्दर्शनशास्त्र विशादेरमुनिराजश्री जम्बूविजय महाराजैरनेकशो मार्गदर्शनप्रदानेन निराकृता अनेका क्षतय उपकृतौ चावाम् |
धन्यवादाहः
सम्पादन कार्योपयोगिहस्तलिखितप्रतयो यासां संस्थानां सन्ति तासां कार्यवाहक रेतादृशकार्ये स्वकीयकर्त्तव्यमनुस्मरद्भिरतीय प्रेम्णा ता दत्ता अतस्ते न्यूनधन्यवादार्हा नेति ।
सप्रणामं महयाक्चरमतीर्थेश मेतत्सम्पादितकृतिकुसुमेनेत्याऽऽवेदयतः ।
पूज्यपादाचार्यदेवेश श्रीमब्रिजयभुवनभानुसूरीश्वराणां शिष्यरत्नः मुनिः पद्मसेनविजयः
生
पूज्यपादाचार्यदेवेश श्रीमद्विजयभद्रसूरी
वरायां शिष्यरत्नमुनिराज श्रीजिनचन्द्रविजयानां विनेयायः
मुनिः मुमिचन्द्रविजयः
प्राककथनम्
विशारदै
॥ १२ ॥