________________
विशिष्ट
टिप्पण
प्रवचनसारोद्धारे। सटीके
विशिष्टानि टिप्पणानि १ पृ. ३५ ५.१४ तत्र-तुलना-योगशास्त्रवृत्तिः३।१२४ ॥ २ पू४७ पं. १ प्रथमोल्लिङ्गन- "चितरवाना पद जाणवा' इति सि. प्रतौ पार्श्वभागे।। ३ पृ. ५७ ५.१२ दुआणय-तुलना योगशास्रवृत्तिः३।१३०, प. २३५ तः ।। ४ पृ.८० पं.१० पायनीघटिका "वस्त्रगतघटस्यान्तः” इति त्रिशष्टि श. पु. चरित्रे (5। १०१ २२४)।
परजणघटियाए- इति आवश्यकहारिमद्रयाम पृ. ५१४ B 11 ५ पृ.८५ पं. १५ पुरओ-तुलना-योगशास्त्रवृत्तिः ३३१३०, प. २४२ तः, तत्र क्वचित् कमभेदी दृश्यते ।।
अन्यत्र योगशामकृस्वाही 120 ८ २१R) इति ध्येयम् । ७ पृ.११ पं. . अणाढियं-तुलना-योगशास्त्रवृत्तिः३।१३०, प. २३६ तः॥ ८ पृ. १०३ पं. ७ तुलना-यामशास्त्रवृत्तिः३। १३०, प. २४७ तः।।
इदं च-इतः श्रयणायेत्यर्थः' (प. ३. इति एतावत्पा:धर्मसङग्रहवृत्तौ (प.२१२) उद्धृतोऽस्ति १. पृ. १११ पं. १ सप्त-योगशास्त्रवृत्ती तु 'संबुद्धास्वामणं ति पण सत्त साहूण जहसंख" इति पाठो दृश्यते ।। ११ पृ. ११४ पं. ३ प्रतीति-तुलना-योगशास्त्रवृत्तिः ३ । १३०, ५. २५१ ।। १२ पू. १२२ पं. भद्धाशब्देन-तुलना-योगशास्त्रवृत्तिः प. २५१ तः।। १३.१२३ पं. ४ नन्वेका०तुलना योगशास्त्रवृत्तिः३।१३०१.२५२ तः। १४ पृ. १३५ पं. ६- जीरक-"जीरकं स्वभाध्यप्रवचनसारोद्धाराभिप्रायेण स्वाय कल्पवृत्स्यमिप्रायेण तु खाद्यम ,"
अजमकं खाद्यमिति केचित् ।" इति धर्मसमवृत्तिः भा. १ । प. १८५ ॥ • उचिते-इत: "तका स्पृष्टं भवतीति" (पं. ६) पर्यन्त: पाठ: धर्मसम्प्रवृत्ती
(मा. १, ५. १२५) उद्धृक्षोऽस्ति ।। ..
Homemature
Hindi
.
69