SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ प्रवचन- सारोद्धारे सटीके चरणसप्तति ॥३८७॥ विप्लव: स्यात् सत्स्वापि च द्रव्यादिषु तृष्णात्यक्तमनसामसमप्रशमसुखसंप्राप्त्या चित्तविप्लवाभावः, अत एवं धर्मापकरणधारिणामपि मुनीनां शरीरे उपकरणे च निर्ममत्वानामपरिग्रहत्वम् , यदाहुरस्मद्गुरवः-"धर्मसाधननिमित्त मुक्तबद्ववपात्रमुपकारि धारयन् । देहवन्न हि परिग्रही यतिः, प्रेम नास्य यदि मूर्छया सह ॥१॥ एमनि यतीमा पनि पञ्चैक तुशब्दस्यैवकारार्थत्वान्न चत्वारि, प्रथम-पश्चिमतीर्थकृत्तीर्थयोः पञ्चानामेत्र भावान् , महान्ति-वृहन्ति तानि च व्रतानि च-नियमा महाव्रतानि, महत्त्वं चैषां सर्वजीवादिविषयत्वेन महाविषयत्वात , उक्तं च पढमंमि सन्यजीवा बीए चरिमे य सव्वदव्याणि । सेसा महन्वया खलु तदेकदेसेण दव्वाणं ॥३॥" | ५६१ [आव. नि. ७६१] इति, तेषा-द्रव्याणामेकदेशेनेत्यर्थः ।।५५२|| गाथा अथ श्रमणधर्ममाह 'खंती' त्यादि, 'शान्तिःभमा शक्तस्याशक्तस्य वा सहनपरिणामः सर्वधा ५५१क्रोधविवेक इत्यर्थः, मृदुः-अस्तब्धस्तस्य भावः कर्म वा मार्दवम् , नीचे तिरनुत्सेकश्च,ऋजुः-अवक्रमनो-- बाकायकर्मा तम्य भावः कर्म वा आजैव-मनोवाकायविक्रियाविरहः मायारहितत्वमितियावत् , मोचनं मुक्ति: प्र.आ.१३ बाह्याऽभ्यन्तरवस्तुषु तृष्णाविच्छेदः लोमपरित्याग इत्यर्थः, तप्यन्ते रसादिधातवः कर्माणि चाऽनेनेति तपः, तच्च द्वादशविधमनचनादि, संयमः-आश्रवविरतिलक्षणः, सत्य-मृषावादविरतिा, शौच-संयमं प्रति निरुपल्लेपता, निरतीचारतेत्यर्थः, नास्य 'किञ्चनद्रव्यमस्तीत्यकिञ्चनः तस्य भाव आकिश्चन्यम् , उपलक्षणं १ समशम सं. ॥ Aप्रथमे सर्वशीया द्वितीये घरमे च सर्वव्याणि । शेषाणि महाप्रतानि खलु तदेकदेशेन द्रव्याणां ।। तुलना-योगशास्त्रटीका-४/९३ धर्मसङ्ग्रवृत्तिःभा. २/पृ. १२८ तः॥३किचन-मु.॥ .... HAPURA damad
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy