SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ anunciation ENDER SHERS REE प्रव० -सारोद्धारे द्वारनिर्देशः गृहिलिगे-गृहस्थलिङ्गे अन्यलिङ्गे-जटाधराद्यन्यतीर्थिकलिङ्गे स्वलिङ्गे च-रजोहरणादिलिङ्गे एकसमयेन मियता सङ्ख्या भणनीया ५१ इति दशमगाथायां पश्चाशत्तमैकपश्चाशत्तमे द्वे द्वारे अभिहिते ॥११॥ द्वात्रिंशदादयः आदिशब्दादष्टचत्वारिंशत्पष्टिद्विसप्ततिचतुरशीतिपण्णवतिब्यत्तरशताष्टोत्तरशतानि गृह्यन्ते, ततश्चैकद्वयादयों द्वात्रिंशदाद्यन्ताः सिद्धयन्ति निरन्तरं यावदभिरधिकं शतं अष्टभिः समय स्ककोनैयर्यावदेकसमयान्तं, अयमर्थः-एकस्मिन समये एको द्वौ वा यावद् द्वाविंशत्मियन्ति एवं द्वितीयादिव. पि समयेषु अष्टमान्तेषु ततोऽवश्यमन्तरं, तथा पूर्ववत् त्रयस्त्रिशदादय एककादयो वा मप्त समयान यावन्निरन्तरं सिद्धयन्ति ततोऽवश्यमन्तरमित्यादि स्वरूपं भणनीयं ५२ इत्येकादशगाथायां द्विपश्चाशमेकं द्वारं ॥१२॥ स्त्रीवेदे पुवेदे नमकवेदे च मिद्धयां सङ्ख्या वाच्या ५३, तथा सिद्धानां संस्थानं ५४, तथा अवस्थितिस्थानं च सिद्धानां कथनीयं ५५, इत्यस्यां द्वादशगाथायां त्रिपञ्चाशचतुःपञ्चाशत्पश्चपञ्चाशद्रपाणित्रीणि द्वाराणि ॥१३॥ अवगाहना-तनुः चः समुच्चये तेषां-मिद्धानामुन्कृष्टा ५६ नथा मध्यमा ५७ तथा जवन्या वाच्या ५८, तथा नामानि-अभिधानानि चनमृणामपि हुशब्दः प्राकटयं शाश्वनजिननाथप्रतिमान ५६ इति त्रयो. दशगाथायां षट्पश्चाशादीनि एकोनषष्टयन्तानि चन्वारि द्वाराणि ||१५|| उपकरणानां सङ्ख्या जिनाना-जिनकल्पिकानां ६० तथा स्थविराणां-गच्छवासितिनां ६१ तथा माध्वीनां च वाच्या ६२, चः समुनये, तथा जिनकल्पिकानां सङ्खयोत्कृष्टा एकस्यां वसती वाच्या ६३ इति चतुर्दशगाथायां पष्टितमादीनि त्रिपष्टयन्तानि चत्वारि द्वाराणि ॥१५॥ का .... ... .
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy