________________
प्रवचनसारोद्धारे। सटीके
malvayawmes
॥५८३||
किट्टिगताः शेषीभूताः सर्वा अपि वेग्रमानासु परप्रकृतिषु स्तियुकसक्रमेण सक्रमयति, प्रथमद्वितीयकिद्विगताश्च यथास्वं द्वितीयतृतीयकिट्टयन्तर्गता वेद्यन्ते, मूक्ष्मसम्परायश्च लोभस्य सूक्ष्मकिट्टीवेंदयमानः सूक्ष्मकिट्टिदलिकं समयोनावलिकाद्विकपद्धं च प्रतिसमय स्थितिघातादिभिस्तावत्क्षपयति यावत्सूक्ष्मसम्पराया
1८६ द्वारे द्धायाः सङ्ख्य या भागा गता भवन्ति एकोऽवशिष्यते । ततस्तस्मिन् सङ्घय य मागे सज्वलनलोभं सर्वाप- क्षपकवर्तनयाऽपवर्त्य सूक्ष्मसम्परायाद्धासमं करोति । सा च सूक्ष्मसम्परायाद्वा अद्याप्यन्तर्मुहूर्तमाना, ततः प्रभृति
श्रेणिः च मोहस्य स्थितिघानादयो निवृत्ताः, शेषकर्मणां तु प्रवर्तन्त एव । तां च लोभस्यापवर्तितां स्थितिमुदयो
गाथा दीरणाभ्यां वेदयमानस्तावद्गतो यावत्समयाधिकावलिकामानं शेषः, तत उदीरणा स्थिता । तत उदयेनैव केवलेन तां वेदयते यावचरमसमयः । तम्मिश्च चरमसमये ज्ञानावरणपश्चकदर्शनावरणचतुष्कयशाकीत्युच्च- ६६६ गोत्रान्तरायपञ्चकरूपाणां षोडशकर्मणा बन्धव्यवच्छेदः मोहनीयस्योदयसत्ताव्यवच्छेदश्च भवति । ततोऽसौ प्र.आ. क्षीणकषायो जायते, तस्य च शेषकर्मणां स्थितिघातादयः पूर्ववन्प्रवर्तन्ते यावत्क्षीणकषायाद्धायाः सङ्खथे या २०० भामा गता भवन्ति, एकः सङ्ख्य यो भागोऽवतिष्ठते, तम्मिश्च ज्ञानावरणपत्रकान्तरायपञ्चकदर्शनावरणचतुध्यनिद्राद्विकरूपाणां पोडशकर्मणां स्थितिसत्कर्म सर्वापवर्तनयाऽपवयं क्षीणकषायाद्धासमं करोति । केवलं निद्राद्विकस्य स्लस्वरूपापेक्षया समयन्यूनं सामान्यतः कर्मरूपतया तु तुल्यम् , सा च क्षीणकषायाद्धा अद्याप्यन्तमुहूर्तमाना, ततः प्रभृति च तेषां स्थितिघातादयः स्थिताः । शेषाणां तु भवन्त्येव, तानि च षोडश कर्माणि निद्राद्विकहीनानि उदयोदोरणाभ्यां वेदयमानस्तावद्गतो यावत्समयाधिकावलिकामानं शेषः, तत उदीरणा निवृत्ता, तत आवलिकामात्र यावदुदयेनैव केवलेन तानि वेदयते यावत्क्षीणकपायाद्धाया
..
-