________________
प्रवचनसारोद्धारे सटीके
संसोहियं च ससमय-परसमयन्नहिं विउसतिलएहिं । जसदेव सूरिमुणिवइ-समंतभद्दाभिहाणेहिं ॥४८॥
प्राक्-. पढमायरसे लिहियं मेहकुमाराभिहाणवि उसेण तह पुत्थयमि गुज्जरवं सुम्भवचंदुएणमिमं ॥४९॥
कथनम् रसचंदसूरसंखेवरिसे विक्कमनिवाओ बढते । बइसाहसामबारसि तिहीए वारंमि सोमस्स ॥५०॥ रिक्खमि पुत्रभवयनामगे इंदजोगजुत्तमि । पालते रज्जसिरिं कमारपाले महीनाहे ॥५॥ सिरि वद्धमाणपुरट्ठियविसिटु चरणगवसहि पारंमा । धवलक्कयंमि देवयघरमि वरिसेण निप्पन्न । ५२।। पहुपासपसाएणं तह रिक्कमाणभावेण । अंबासन्नेज्झणयकयमेयमि(म)णंतजिणचरियं ॥५३॥ पच्चक्खरगणणाए सिलोयमाणेण बारससहस्सा । संपुन्नुच्चिय जाया चरियमि अणंतजिणरन्नो ॥५४॥ महमंदत्तेण मए रइयं ता जमिह किं पि उस्सुतं । तं नाउं कयकरुणा गीयत्था इह विसोहंतु ॥५५।। जा विजइ स्यणायररविससिधरणीसुमेरु तह विंदं । ता वक्खाणिज्जतं नंदउ चरियं अणंतस्स ।।५६।।
ग्रंथाग्रं १२००० छ। श्रीअनन्तजिनचरितं समाप्तमिति छ। संवत् १४६७ वर्षे कार्तिक शुदि ४ खो मंत्रि कुपा लेखि छ। शुभं भवतु ।। कल्याणमस्तु ॥ श्री ।।...
समय अन्य ग्रन्धार श्रीमद्भिः नेमिचन्द्रसूरीश्वरैः १२१६ तमे वैक्रमेऽन्दे 'अनन्तनाथचरितम्' विरचितम् , अतस्तेषां सत्ताकालो द्वादशं त्रयोदशं च शतकम् । १ यद्यपि, देवचन्द्र लालमाई पुस्तकोद्वारफण्डसंस्करणे आगमोद्धारकैः पूज्यपादश्रीमदानन्दसागरसूरीश्वरलिखित ।" प्रवचनसारोद्वारस्य उपोद्घाते लिखितं यत् "पूज्यपाद विहिताश्चेते प्रथा अपलभ्यन्ते-१ उत्तराध्ययनस्य