Page #1
--------------------------------------------------------------------------
________________ Sri Jain Yaso-VIJAYA Series (3) SIDHAHEM-SABDANUSASANA BY Il KALIKALA-SARVAJNA-SRI HEMCHANDRACHARYAVARYA, WITH A SHORT COMMENTARY BY THE SAME AUTHOR AND HAIM-DHATUPATHA &c. PUBLISHED BY Il THE NYAYA-VISARADA SRI YASOVIJAYA .. BENARES JAIN PATHSALA UNDER THE PATRONAGE OF B. CHUNNILAL THE GIFTED SON OF B. PANNA LAL RESIDENT OF BOMBAY. Benares. PRINTED AT THE CHANDRAPRABHA PRESS. VIR ERA 2431A . D. 1905.
Page #2
--------------------------------------------------------------------------
Page #3
--------------------------------------------------------------------------
________________ ||shriiH|| श्रीहेमचन्द्राचार्यविरचित सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानु शासनलघवृत्तिः । प्रणम्य परमात्मानं श्रेयःशब्दानुशासनम् ॥ आचार्यहेमचन्द्रेण स्मृत्वा किञ्चित्प्रकाश्यते ॥ 1 ॥ अह्ण्। 1 / 1 / 1 / अहमित्येतदक्षरं परमेश्वरस्य परमेष्ठिनो वाचकम् । मङ्गलार्थ शास्त्रस्यादौ प्रणिदध्महे ॥ 1 ॥ सिद्धिः स्याद्वादात् । 1 / 1 / 2 / स्यादादादनेकान्तवादात् प्रकृतानांशब्दानां सिद्धिनिष्पत्तिज्ञप्तिश्च वेदितव्या ॥ 2 ॥ लोकात् । 1 / 1 / 3 / अनुक्तानांसंज्ञानां न्यायानां च लोकाद्वैयाकरणादेः सिद्धिप्तिश्च वेदितव्या वर्णसमाम्नायस्य च तत्र ॥ 3 ॥ औदन्ताः स्व्राः।1।1।4। औकारावसाना वर्णाः स्वरसंज्ञाः स्युः । अ आ इ I उ ऊ ऋ ऋल ऌ ए ऐ ओ औ ॥ 4 ॥ एकद्वित्रिमात्रा ह्र्स्व्दीर्घ्प्लुताः।1।1।5। * - मात्रा कालविशेषः । एकदित्र्युच्चारणमात्रा औदन्ता वर्णा यथासंख्यं
Page #4
--------------------------------------------------------------------------
________________ हैमशन्दानुशासनस्य हस्वदीर्घप्लुतसंज्ञाः स्युः । ऐ उकल । AI ऊ ऋ ल ए ऐ ओ औ। आ 3 I 3 ऊ 3 इत्यादि ॥ 5 ॥ अनवर्णा नामी।1।1।6। अवर्णवर्जा औदन्ता वर्णा नामिसंज्ञाः स्युः । इ I उ ऊ ऋ ऋल लु ए ऐ ओ औ ॥ 6 ॥ लदन्ताः समानाः । 1 / 1 / 7 / तृकारावसाना वर्णाः समानाः स्युः। अआ इ I उ ऊ RR ल लू॥7॥ एऐ ओ औ सन्ध्य क्स्स्र्म्।1।1।8। ए ऐ ओ औ इत्येते सन्ध्यक्षराणि स्युः॥ 8 ॥ अं अः अनुस्वारविसौं । 1 / 1 / 9 / अकारावुच्चार्न्नार्थो|अणितिनासिक्योव्र्न्न्ः। aH iticknntthyH| एतौयथा संख्यमनुस्खारविसर्गों स्याताम् ॥ 9 ॥ कादिर्व्य्न्य्ज्ञ्म्।1।1।10॥ कादिर्वर्णो हपर्यन्तो व्यञ्जनं स्यात्। क ख ग घ ङ । च छ ज झ न्य्। ट ठ ड ढ ण । त थ दधन । प फ ब भ म । यरल व श ष स ह ॥ 10 ॥ . अपञ्चमान्तस्थो धुट । 1 / 1 / 11 / वर्गपञ्चमान्तस्थावर्जः कादिर्वर्णो धुट् स्यात् क ख ग घ । च छ ज jh। टठ ड ढ । त थ द ध । प फ ब भ । श ष स ह ॥ 11 ॥ पञ्चको व्गेः।1।1।12। कादिषु वर्णेषु यो यः पञ्चसंख्यापरिमाणो वर्णः स स वर्गः स्यात् । ka kha ga gha ng| ca cha ja jha ny| Ta Tha Da Dha Na / tthddhn| pphbmm|| 12 // AdhadvitIyazaSasA aghossaaH|1|1|13|
Page #5
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुत्तिः । वर्गाणामाद्यद्वितीया वर्णाः शषसाश्चाघोषाः स्युः । क ख । च छ । ट ठ । त थ । प फ । श ष स ॥ 13 ॥ अन्यो घोस्स्वान्।1।1।14। अघोषेभ्योऽन्यः कादिर्वों घोषवान् स्यात् । गघङ । ज झ न्य्। ड ढ ण । द ध न । ब भ म । य र ल व ह ॥ 14 ॥ यरलवा अन्तस्थाः । 1 / 1 / 15 ॥ एते अन्तस्थाः स्युः ॥ 15 ॥ अंअः क x पशषसाः shitt।1।1।16। अकपा उच्चारणार्थाः अनुस्वारविसर्गो. वजगजकुम्भाकृती च वर्गों शपसाश्च शिटः स्युः ॥ 16 ॥ तुल्यस्थानास्यप्रयत्नः स्वः । 1 / 1 / 17 / स्थानं कण्ठादि । अष्टौ स्थानानि वर्णानामुरः कण्ठः shirstthaa॥ जिह्वामूलं च दन्ताश्च नासिकौष्ठौ च तालुच्॥1॥ आस्पे प्रयत्न आस्यप्रयत्नः स्पृष्टतादिः । तुल्यौ वर्णान्तरेण sdRshau। स्थानास्यप्रयत्नौ यस्य स वर्णस्तंप्रति स्वः स्यात् । तत्र त्रयोऽकारा उदात्तानुदात्तस्वरिताः प्रत्येक सानुनासिकनिरनुनासिकभेदात् षट् । एवं दीर्घप्लुतावित्यष्टादशभेदा अवर्णस्य । ते सर्वे कण्ठस्थाना विवृतकरणाः परस्परं स्वाः । एवमिवर्णास्तावन्तस्तालव्या विवृतकरणाः खाः। उवर्णा ओष्ठया विवृतकरणाः स्वाः|ऋव्र्न्ना मूर्द्धन्या विवृतकरणाः परस्परं स्वाः। लवर्णा दन्त्या विवृतकरणाः परस्परं स्वाः। सन्ध्यक्षराणां इस्वा न सन्तीति । तानि प्रत्येकं. द्वादशभेदानि । तत्र एकारास्तालव्या विवृततराः स्वाः । ऐकारास्तालव्याः अतिविवृततराः स्वाः। ओकाराओष्ठ्या विवृततराः स्वा। औकारा ओष्ठया अतिविवृततराः स्वाः। वाः पञ्च पञ्च परस्परं स्वाः। यलवानामनुनासिकोननुनासिकश्च द्वौ भेदौ परस्परं खौ ॥ 17 ॥
Page #6
--------------------------------------------------------------------------
________________ नशासनस्य हैमशब्दानुशासनस्य - स्यौजसमौशस्टाभ्यांभिस्डेभ्यांभ्यस्ङ सिभ्यांभ्यस्ङसोसाम्ङ्योस्सुपां त्रयीत्रयी प्र्थ्मादिः।1।1।18॥ स्यादीनां प्रत्ययानां त्रयी त्रयी यथासंख्यं प्रथमा दितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी च स्यात् ॥ 18 ॥ स्त्यादिर्विभ्क्तिः।1।1।19। .. म इति च तीति च उत्सृष्टानुबन्धस्य सेस्तिवश्व ग्रहणम् । स्यादयस्तिवादयश्च सुप स्यामहि पर्यन्ता विभक्तयः स्युः ॥ 19 ॥ . तदन्त पदम् । 1 / 1 / 20 / स्याद्यन्तं त्याद्यन्तं च पदं स्यात् । धर्मो वः स्वं ददाति नः शास्त्रम् ॥ 20 ॥ नाम सिद्य्व्य्न्य्ज्ञे।1।1।21॥ सितिप्रत्यये यवर्ज व्यञ्जनादौ च परे पूर्व नाम पदं स्यात्। भवदीयः । पयोभ्याम् । अयितिकिम् । वाच्यति ॥ 21 ॥ नं क्ये । 1 / 1 / 22 / क्य इति क्यन् क्यङ् क्यषां ग्रहणम् । नान्तं नाम क्ये परे पदं स्यात्। राजीयति । राजायते । चर्मायति ॥ 22 ॥ - न स्तं मत्वर्थे । 1 / 1 / 23 / सान्तं तान्तं च नाम मत्वर्थे परे पदं न स्यात् । यशस्वी । तडित्वान् ॥ 23 ॥ मनुर्नभोऽङ्गिरो वति । 1 / 1 / 24 /
Page #7
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः / एतानि वति परे पदं न स्युः / म्नुस्स्व्त्। नभस्वत् / अङ्गिरस्वत् ॥24॥ वृत्त्यन्तोऽसषे / 1 / 1 / 25 / परार्थाभिधायीसमासादिर्वृत्तिस्तस्या अन्तोऽवसानं पदं न स्यात् / असषे सस्य तु षत्वे पदमेव / परमदिवौ / वहुदण्डिनौ / असष इति किम् / दधिसे / / 25 / / सविशेषणमाख्यातं वाक्यम् / 1 / 1 / 26 / प्रयुज्यमानैरप्रयुज्यमानै र्वा विशेषणैः सहितं प्रयुज्यमानमप्रयुज्यमानं वा आख्यातं वाक्यं स्यात् / धर्म्मो वो रक्षतु / लुनीहि3 / pRthukA~zcakhAda | शीलं ते स्वम् ॥ 26 // अधातुविभक्तिवाक्यमर्थवन्नाम / 1 / 1 / 27| धातुविभक्त्यन्तवाक्यवज्र्ज मर्थवच्छब्दरूपं नाम स्यात् / वृक्षः / स्वः / धवश्च / अधातुविभक्तिवाक्यमिति किम् / अहन् / वृक्षान् / साधुर्धर्मंब्रूते // 29 // शिर्घुट / 1 / 1 / 28 / जस्सादेशः शिर्षुट् स्यात् / पद्मानि तिष्ठन्तिपश्य वा // 28 // पुंस्त्रियोः स्यमौजस् / 1 / 1 / 29 / स्यादयः पुंस्त्रीलिङ्गयोर्घुटः स्युः / राजा / राजानौ / राजानः / राजानम्र राजानौ / सीमा / सीमानौ / सीमानः / सीमानम् // 29 // स्वरादयोऽव्ययम् / 1 / 1 / 30 / स्वरादयोऽव्ययानि स्युः / स्वर् / अन्तर् / प्रातर् / इत्यादि // 30 // 1 1 चादयोऽसत्वे / 1 / 1 / 31 / अद्रव्ये वर्त्तमानाश्चादयो ययानि स्युः / वृक्षश्चेत्यादि // 31 //
Page #8
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्व अधण्तस्वाद्या shsH।1।1।32। धण्वर्जास्तस्वादयः शस्पर्यन्ताये प्रत्ययास्तदन्तं नामाव्ययं स्यात् / देवा अर्जुनतोऽभवन् / त्त्ः। तत्र / बहुशः / अधणितिकिम् / पथिबैधानि // 32 // विभ्क्तिथ्म्न्त्त्साद्याभाः।1।1।33। विभक्त्यन्तामा स्थमवसानतसादिप्रत्ययान्तामाश्चाऽव्ययानि स्युः। अहंयुः / अस्तिक्षीरा गौः। कथम् / कुतः // 33 // वत्तस्याम् / 1 / 1 / 34 // वत्तस्याम्प्रत्ययान्तमव्ययं स्यात् / मुनिववृत्तम् / urstH। uccaistraam||34|| क्त्वातुमम् / 1 / 1 / 35 / क्वातुमम्प्रत्ययान्तमव्ययं स्यात्। कृत्वा / कर्तुं / याव्जीव्म्दात्॥35॥ गतिः / 1 / 1 / 36 / गतिसंज्ञमव्ययं स्यात् / अदः कृत्य्। अतः कृकमीत्यादिना र सो न स्यात् // 36 // अप्रयोगीत् / 1 / 1 / 37 / इह शास्त्रे उपदिश्यमानो वर्णस्तत्समुदायो वा प्रयोगेऽदृश्यमान इत् स्यात् / एधते / यजते / चित्रीयते // 37 // अनन्तः प्न्य्च्म्याःप्र्त्य्य्ः।1।1।38। पञ्चम्यर्थाद्विहितान्तशब्दानिर्दिष्टः प्रत्ययः स्यात् / नाम्नः प्रथमैकदिवहौ / वृक्स्स्ः। अनन्तैति किम् / आगमः प्रत्ययो मा भूत् // 38 // डत्यतु संख्यावत् / 1 / 1 / 39 / डत्यन्तमत्वन्तं च संख्याकार्यमा स्यात् / क्तिक्ः। यावत्कः // 39 / /
Page #9
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः / बहुगणं भेदे / 1 / 1 / 40 / बहुगणशब्द भेदवृत्ती संख्यावत्स्याताम् / बहुकः / ग्न्न्क्ः। भेदैति किम् / वैपुल्ये सङ्के च माभूत् // 40 // कसमासेऽध्यर्द्धः / 1 / 1 / 41 / अध्यर्द्धशब्दः केप्रत्यये समासे च विधेये संख्यावत् स्यात् / अध्य र्द्धकम् / अध्यर्द्धम् // 41 // अर्द्धपूर्वपदः पूरणः / 1 / 1 / 42 / अर्द्धपूर्वपदः पूरणप्रत्ययान्तः कप्रत्यये समासे च कार्ये संख्यावत् स्यात् अर्द्धपञ्चमकम् / अर्द्धपञ्चमसूर्पम् // 42 // इत्याचार्य श्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञ शब्दानुशासनलघुवृत्तौ प्रथमस्याध्यायस्य प्रथमः पादः समाप्तः // 1 // समानानां तेन दीर्घः / 1 / 2 / 1 / समानानां तेन समानेन परेण सह दीर्घः स्यात् / दण्डायम् / दधीदम् / नदीन्द्रः // 1 // RlRti ह्रस्वो वा / 1 / 2 / 2 / ऋति ऌति च परे समानानां ह्रस्वो वा स्यात् / बाल ऋश्यः / ऌ ऋषभः / होतृ लकारः / पक्षे बालः // 2 // ऌत ऌ ऋभ्यां वा / 1 / 2 / 3 / ऌत ऋता ऌता च सह यथा संख्यं ऌ इत्येतौ वा स्याताम् / ऋता दृकारः / पक्षे ऌ ऋकारः / ऋकारः / लता ऌकारः / पक्षे ऌ ॡकार ऌकारः // 3 //
Page #10
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य ऋतो वा तौ च / 12 / 4 / ऋत ऋलभ्यां सह यथासंख्यं लैत्येतौ वा स्यातां तौ च ऋकार. लकारौ ऋलुभ्यां सह वा स्याताम् / ऋता पिवृषभः / पक्षे पितृ ऋषभः / पितृस्स्भ्ः। लता |होत्ल्कार्ः पक्षे होत ल्कार्ः|होतृकार्ः|तौ च पितृषभः होत्लकारः पक्षपूर्ववत् // 4 // ऋस्तयोः / 1 / 2 / 5 / तयोः पूर्वस्थानिनो लकारऋकारयोर्यथासंख्यं ऋलभ्यां सह Riti दीर्घः स्यात् / ऋषभः / होतृकारः // 5 // - अवर्णस्येवर्णादिनैदोदरल् / 1 / 2 / 6 / .. अवर्णस्य इ उ ऋल वर्णैः सह यथासंख्यं et.ot ara al ityete स्युः। देवेन्द्र्ः। तवेहा / मालेय्म्। सेक्स्स्ते। तवोदकम् / तवोढा / तवर्षिः त्व्कार्ः। महर्षिः / स्र्कार्ः। तवकारः / सल्कारेण // 6 // ऋणे प्रदशाणवसनकम्बलवत्सरवत्सतर स्यार / 1 / 2 / 7 / प्रादीनामवर्णस्य ऋणे परे ऋता सह आर् स्यात् / प्रार्णम् / दशार्णम् / ऋणार्णम् |vsnaarnnm / kmblaarnnm| वत्सरार्णम् व्त्स्त्रार्न्न्म्॥7॥ ऋते तृतीयासमासे / 1 / 2 / 8 / अवर्णस्य ऋते परे तृतीयासमासे / ऋता सह आर् स्यात् / शा. तात्ः। तृतीयासमास इति किम् / प्र्म्र्त्ः। समास इति किम् / दुःखेन्त्ः॥8॥ ऋत्यारुपसर्गस्य / 1 / 2 / 9 / ..... उपसर्गस्थस्यावर्णस्य ऋकारादौ धातौ परे ऋता सह आर् स्यात् / पार्छति / पराछीत // 9 //
Page #11
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। नाम्नि वा / 1 / 2 / 10 / उपसर्गस्थस्यावर्णस्य ऋकारादौ नामावयवे धातौ परे ऋता सह आर् वा स्यात् / पार्षभीयति / प्रर्षभीयति // 10 // लुत्याल्वा / 1 / 2 / 11 / उपसर्गावर्णस्य लकारादौ नामावयवे धातौ परे लता सह आला स्यात् / उपाल्कारीयति / उपल्कारीयति // 11 // ऐदौत् सन्ध्य क्षरैः / 1 / 2 / 12 / अवर्णस्य सन्ध्यक्षरैः परैः सह ऐ औ इत्येतौ स्याताम् / तवैषा / खदेऽषा / तबैन्द्री / सैन्द्री। तबौदनः / तवौपगवः // 12 // - ऊत्ता।1।2।13। अवर्णस्य परेण UTA सह औः स्यात् / धौतः / धौतवान् // 13 // प्रस्यैषैष्योढोढ्यूहे स्वरेण / 1 / 2 / 14 / पावर्णस्य एषादिषु परेषु परेण स्वरेण सह ऐ औ स्याताम् / प्रेषः / प्रैष्यः / प्रौढः / प्रौढिम्म प्रौहः // 14 // स्वैरस्वैर्यक्षौहिण्याम् / 1 / 2 / 15 / svairAdiSva'varNasya परेण स्वरेण सह ऐ औ स्याताम् / स्वैरः / स्वैरी। अक्षौहिणी सेना // 15 // अनियोगे लुगेवे / 1 / 2 / 16 / अनियोगो अनवधारणं तद्विषये एवे परेऽवर्णस्य लुक् स्यात् / इहेव तिस्स्त्थ्। अद्येव गच्छ / नियोगेतु / इहैव तिष्ठ मागाः॥ 16 // वौष्ठौतौ समासे / 1 / 2 / 17 /
Page #12
--------------------------------------------------------------------------
________________ हैम शब्दानुशासनस्य ओष्ठउत्वोः परयोः समासेऽवर्णस्य लुग्वा स्यात् / बिम्बोष्ठी / बिम्बोष्ठी / स्थूलोतुः / स्थूलौतुः / समासइति किम् हे पुत्रौष्ठपश्य // 17 // ओमाङि / 1 / 2 / 18 / अवर्णस्य ओमि आङादेशे च परे लुक् स्यात् / adyom / som / AUDhA / ओढा / अद्योढा / सोढा // 18 // उपसर्गस्यानिषेधेदोति / 1 / 2 / 19 / उपसर्गवर्णस्य इणेधिवर्जे एदादावादादौ च धातौ परे लुक् स्यात् / प्रेलयति / परेलयति / प्रोषति / परोषति / अनिणेधितिकिम् / उपैति / प्रैधते // 19 // वानाम्नि / 1 / 2 / 20 / नामटर दादावोदादौ च धातौ परे उपसर्गावर्णस्य लुग वा स्यात् / उपेकीयति / उपैकीयति / प्रोषधीयति / प्रौषधीयति // 20 // इवर्णादेरस्वेस्वरे यवरलम् / 1 / 2 / 21 / इ उ ऋ ऌ वर्णानामस्वे स्वरे परे यथासंख्यं य व र ल इत्येते स्युः / दध्यत्र / नद्येषा । मध्वत्र / वध्वासनं / पित्रर्थः / क्रादिः / लित् / लाकृतिः // 21 // ह्रस्वोऽपदे वा / 1 / 2 / 22 / " वर्णादीनामस् वरे परे ह्रस्वो वा स्यात् / नचेत्तौ निमित्तनिमि त्तिनावेकत्र पदे स्याताम् / नदिएषा / नद्येषा / मधुअत्र । मध्वत्र / अपद इतिकिम् / नद्यौ / नद्यर्थः // 22 // एदैतोऽयाय / 1 / 2 / 23 / एदैतोः स्वरे परे यथासंख्यं अय् आय् इत्येतौ स्याताम् / नयनम् / वृक्षयेव / नायकः / रायैन्द्री // 23 //
Page #13
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः ओदउतोऽवाव / 1 / 2 / 24 / ओदउतोः स्त्ररे परे यथासंख्यं अव् आव् इत्येतौ स्याताम् / लवनम् / पटवोतुः / लावकः / गावौ // 24 // य्यक्ये / 1 / 2 / 25 / 11 ओदउतोः क्वर्जे यादौ प्रत्यये परे यथासंख्यमव् आवौ स्याताम् / गव्यति / गव्यते / नाव्यति / नाव्यते / लव्यम् / लाव्यम् / अक्य इतिकिम् / उपोयते / औयत // 25 // ऋतो रस्तद्धिते / 1 / 2 / 26 / ऋकारस्य यादौ तद्धिते परे रः स्थात् / पित्र्यम् / तद्धित इतिकिम् / कार्यम् // 26 // एदोतः पदान्तेऽस्य लुक् / 1 / 2 / 27| एदोद्भयां पदान्तस्थाभ्यां परस्याकारस्य लुक् स्यात् / तेऽत्र / पटोस । पदान्त इतिकिम् । नयनम् // 27 // मोर्नाम्न्यवोऽक्षे / 1 / 2 / 28 / 1 गोरोतः पदान्तस्थस्य अक्ष परे संज्ञायां अव इति स्यात् / गवाक्षः नाम्नीतिकिम् / गोक्षाणि // 28 // स्वरे वाऽनक्षे / 1 / 2 / 29 / गोरोतः पदान्तस्थस्य स्वरे परे अव इति वा स्यात् / सचेतस्वरो क्षस्थो न स्यात् / गवाग्रम् / गो ऽयम् / गवेशः / गवीशः / अनक्ष इतिकिम् । गोक्षम् / अत इतिकिम चित्रग्वर्थः // 29 // इन्द्रे / 1 / 2 / 30 / गोरोतः पदान्तस्थस्य इन्द्रस्थेस्वरे परे अव इति स्यात् / गवेन्द्रः ॥30॥
Page #14
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य vAtya'sandhiH / 1 / 2 / 31 / गोरोतः पदान्तस्थस्याकारे परेऽसन्धिभावो वा स्यात् / गोअग्रम् / गवाग्रम् / गोऽयम् / अतीतिकिम् / गवेङ्गितम् // 31 // प्लुतोनितौ / 1 / 2 / 32 / इतिवर्जे स्वरे परे प्लुतः सन्धिभाग्न स्यात् / देवदत्त 3 अत्रन्वसि / अनिताविति किम् सुश्लोकेति // 32 // इ 3 वा / 1 / 2 / 33 / इ स्थानः प्लुतः स्वरे परे सन्धिर्वा स्यात् / लुनीहि 3 इति / लुनीहीति // 33 // 12 ईदूदेदद्विवचनम् / 1 / 2 / 34 / ईए इत्येवमन्तं द्विवचनान्तं स्वरे परेऽसन्धिः स्यात् / मुनीइह / सातौ / माले इमे / पचेते इति इदूदेदिति किम् वृक्षावत्र / द्विवचनमिति किम् / कुमार्यत्र // 34 // अदो मुमी / 9 / 2 / 35 / 1 अदसः सम्बन्धिनौ मुमी इत्येतौ वरे परे ऽसन्धी स्याताम् / अमुमुईचा । अमीअश्वाः ॥ 35 // चादिः स्वरो ऽनाडू / 1 / 2 / 36 / आवर्जश्वादिः स्वरः स्वरे परे ऽसन्धिः स्यात् / आपेहि / इ इन्द्रम पश्य / उ उत्तिष्ठ / आ एवं किल मन्यसे / आ एवं नुतत् / अनाङिति किम् / आ इहि / एहि // 36 // ओदन्तः / 1 / 2 / 37 / ओदन्तश्चादिः स्वरे परेस्सन्धिः स्यात् / अहो अत्र // 37 //
Page #15
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः / सौ नवेतौ / 1 / 2 / 38 / सिनिमित्त ओदन्त इतौ परे सन्धिर्वा स्यात् / पटो इति / पटविति / OM चोञ् / 12 / 39 / उञ् चादिरितौ परेस्सन्धिर्वा स्यात् / असन्धौ च ujU~iti रससको वा स्यात् / उ इति / OM इति / विति // 39 // अञ्वर्गात् स्वरे वो ऽसन् / 1 / 2 / 40 / ञवर्ज वर्गेभ्यः परः उञ्स्वरे परे वो वा स्यात् सचासन् / कुङ्कास्ते / क्रुङ्कुआस्ते / असत्वाद्वित्वम् // 40 // अ इ उ वर्णस्यान्तेऽनुनासिकोऽनी दादेः / 1 / 2 / 41 / 13 अ इ उ वर्णानामन्तेविरामेऽनुनासिको वा स्यात् / नचेदेते ईदूदेद्विवचनमित्यादि सूत्रसम्बन्धिनः स्युः / सा / साम / खर्3A / खट्वा / ध~ / दधि / कुमारी / कुमारी / मधु / मधु / अनीदादेरिति किम् / अमी / अमी किमु // 41 // इत्याचार्य श्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञ शब्दानुशासनलघुवृत्तौ प्रथमस्याध्यायस्य द्वितीयपादः समाप्तः । 1। 2 ॥ तृतीयस्य पञ्चमे / 1 / 3 / 1 / वेति पदान्त इति अनुनासिकैति च अनुवर्त्तते / वर्गतृतीयस्य पदान्तस्थस्य पञ्चमे परेऽनुनासिको वा स्यात् / वाङ्कवते / वाग्वते / ककुम्मण्डलम् / ककुब्मण्डलम् // 1 //
Page #16
--------------------------------------------------------------------------
________________ हेमशब्दानुशासनस्य प्रत्यये च / 1 / 3 / 2 / पदान्तस्थस्य तृतीयस्य प्रत्यये पञ्चमे परेऽनुनासिको नित्यं स्यात् / वाङ्मयम् । षण्णाम् / च उत्तरत्र वा अनुवृत्त्यर्थः // 2 // ततो हश्चतुर्थः / 1 / 3 / 3 / पदान्तस्थात् ततस्तृतीयात् परस्य हस्य पूर्वसवर्गश्चतुर्थो वा स्यात् / वाग्घीनः / वारहीनः / ककुभासः / ककुभासः // 3 // प्रथमादधुटि छः // 1 / 3 / 4 / 14 पदान्तस्थात् प्रथमात् परस्य शस्त्राधुटिपरे छो वा स्यात् / वाक्छूरः / वाक्शूरः / त्रिष्टुप्छ्रुतम् / त्रिष्टुपश्रुतम् / अधुटीतिकिम् वाक्च्योतति // 4 // रः कखपफयोः क पौः / 1 / 3 / 5 / पउवा 5 पदान्तस्थस्य रस्य कखे पफे च परे यथासंख्यं / स्याताम् / ककरोति / कः करोति / कःखनति / कः खनति / पचति / कःपचति / कफलति / कःफलति // 5 // शषसे शषसं वा / 1 / 3 / 6 / पदान्तस्थस्य रस्य शषसेषु परेषु यथासंख्यं शषसा वा स्युः कश्शेते / कः शेते / कष्षण्ढः / कःषण्ढः / कस्साधुः / कःसाधुः // 6 // चटते सद्वितीये / 1 / 3 / 7 / पदान्तस्थस्य रस्य चटतेषु सद्वितीयेषु परेषु यथासंख्यं शषसा नित्यं स्युः / कश्वरः / कश्छन्नः / कष्टः / कष्ठः / कस्तः / कस्थः // 7 // नोपशानोऽनुस्वारानुनासिकौ धुटपरे / 1 / 3 / 8 / च पूर्वस्या -
Page #17
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्धुवृत्तिः। पदान्तस्थस्य प्रशान्वर्ज शब्दसम्बन्धिनो नस्य चटतेषु सद्वितीयेषु अधुट्परेषु शपसा यथासंख्यं स्युः / अनुसारानुनासिकौ चागमादेशौ पूर्वस्य क्रमेण स्याताम् / bhvaaNshcrH। bhvaaNshcrH| भवांश्छ्यति |भ्वाण्ग्छ्य्ति भवांष्टकः / भवाष्टकः / भ्वास्स्त्त्कार्ः। भ्वाण्स्स्त्थ्कार्ः। भवांस्तनुः / bhavA~stanuH / भवांस्थुडति / bhavA~sthuDati / अप्रशान् इति किम् / प्रशाश्चरः / अधुट्पर इति किम भवान्त्सरुकः // 8 // पुमो 'shittyghosse'rvyaagirH|1|3|9| पुमितिपुंसः saMyogalukya'nukaraNaM अधुट्परे अघोषे शिख्यागिवर्जे परे पुमित्येतस्य रः स्यात् / अनुस्वारानुनासिकौ च पूर्वस्य / पुंस्कामा / (स्कामा / अशिटीतिकिम् / पुंशिरः / अघोष इतिकिम् / पुंदासः अख्यागीतिकिम् / पुंख्यातः / अधुदपरैत्येव पुण्क्स्सार्ः॥9॥ ननः पेषुवा / 1 / 3 / 10 / नृनिति शसन्तस्यानुकरणम् / ननः पे परे रो वा स्यात् / अनुस्वारानुनासिकौ च पूर्वस्य / पाहिं / नएं पाहि / नृन्पाहि // 10 // द्विः कानः कानिस्ः।1।3।11। कानः किमः shsntsyaanukrnnm| द्विरुक्तस्य कानि परे सः स्यात् / अनुस्वारानुनासिकौ च पूर्वस्य / कांस्कान kA~skAn / द्विरितिकिम् / कान्कान पश्यति // 11 // स्सटि स्म्ः।1।3।12। समः स्सटि परे सः स्यात् / अनुस्वारानुनासिकौ च पूर्वस्य / स्ण्स्स्क्र्ता। sa~sskartA / स्सटीतिकिम् / संकृतिः // 12 // लुक् / 1 / 3 / 13 / समः स्मटि परे लुक् स्यात् / सस्कर्ता // 13 //
Page #18
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य तौमुमोर्व्यञ्जने स्वौ / 1 / 3 / 14 / मोर्वागमस्य पदान्तस्थस्य च मस्य व्यञ्जने परे तस्यैव स्वौ tAva'nusvArA'nunAsikau क्रमेण स्याताम् / cNkrmyte। cngkbhyte|vmyte| vavamyate / त्वंकरोषि / त्वङ्करोषि / कंवः / कचः // 14 // मनयवलपरे हे।1।3।15। मनयवलपरे हे पदान्तस्थस्य मस्याऽनुस्वाराऽनुनासिको खौ क्रमात्स्याताम् / किंमलयति / किम्मलयति / किंते / kinhte। kiNhyH| किव्हाः किंवलयति / किङलयति / किंहादयते / kilhA~dayate // 15 // सम्राट् / 1 / 3 / 16 / समो मस्य राजौ विबन्ते ऽनुस्वाराभावः स्यात् / स्म्रात्त्|स्म्राजौ॥16॥ लोः कटावन्तौ शिटि नवा / 1 / 3 / 17 / पदान्तस्थयो ङणयोः शिटिपरे यथासंख्यं कटावन्तौ वा स्याताम् / प्रान्ग्छेते। praashete। praashete|सुग्न्न्छेते। सुगण्टशेते / sugnnshet॥17|| इनः सः tso'shcH।1।3।18| पदान्तस्थाभ्यां डनाभ्यां परस्य सस्य त्स इति तादिः सो वा स्यात् / अश्व श्वाऽवयवश्चेत् सो न स्यात् / षड्त्सीदन्ति / षट्सीदन्ति / भवान्त्साधुः / भवान्साधुः / अश्व इति किम् षट्श्च्योतति // 18 // नः शिञ्च / 1 / 3 / 19 / पदान्तस्थस्य नस्य शे परेञ्च वा स्यात् / अश्वः भ्वान्य्च्छ्र्ः। bhvaaucshuurH। भवाञ्शूरः / अश्व इत्येव / भवाश्च्योतति // 19 // अतोऽति रोरुः / 1 / 3 / 20 / आत्परस्य पदान्तस्थस्य रो रति परे उनित्यं स्यात् / कोर्थः // 20 //
Page #19
--------------------------------------------------------------------------
________________ स्वोपक्षलघुवृत्तिः / घोषवति / 1 / 3 / 21 / आरपरस्य पदान्तस्थस्य रोघोषवति परे उः स्यात् / ध्र्मोजेता॥21॥ अवर्णभोभगोऽघोर्लगसन्धिः / 1 / 3 / 22 / अवर्णाडोभगोअघोभ्यश्च परस्य पदान्तस्थस्य रो?षवति परे लुक् स्यात् / सच न सन्धिहेतुः / देवायान्ति / भोयासि / भगोहस / अघोवद // 22 // . व्योः / 1 / 3 / 23 / अवर्णात्परयोः पदान्तस्थयोर्वययो?षवति परे लुक् स्यात् / सचासन्धिः वृक्षवृश्चमव्ययञ्चाचक्षाणोवृक्षव् / अव्यय / वृक्षयाति / अव्ययाति // 23 // स्वरे वा / 1 / 3 / 24 / अवर्णभोभगोअघोभ्यः परयोः पदान्तस्थयोर्वययोः स्वरे परे लुग्वा स्यात् / सचासन्धिः / पटैह / पटविह / वृक्षाइह / वृक्षाविह / तआहुः तयाहुः / तस्माइदम् / तस्मायिदम् / भोअत्र / भोयत्र / भगोअत्र / भगोयत्र / अघोअत्र / अघोयत्र // 24 // अस्पष्टाववर्णात्वनुनि वा।1।3।25। __ अवर्णभोभगोअघोभ्यः परयोः पदान्तस्थयोर्वययोरस्पष्टावीषत्स्पृटतरौ वयौ स्वरे परे स्याताम् / अवर्णान्नु परयोओरुञ्वर्जे स्वरेऽस्पष्टौ वा स्याताम् / पटवु / असावु / कयु / देवायु / भोयत्र / भगोयत्र / अघोयत्र / अवर्णात्वनुभिवा / पटविह 2 / असाविन्दुः 2 / तयिह 2 / तस्मायिदम् 2 // 25 // रोर्यः / 1 / 3 / 26 / . .
Page #20
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्थ ___ अवर्णभोभगोअघोभ्यः परस्य पदान्तस्थस्य रोः स्वरे परे यः स्यात् / कयास्ते / देवायासते / भोयत्र / भगोयत्र / अघोयत्र // 26 // ह्रस्वादृणनो द्वे / 1 / 3 / 27 / हस्वात्परेषां पदान्तस्थानाम ङणनानाम् स्वरे परे द्वेरूपे स्याताम् / क्रुकास्ते / सुगण्णिह / कृषन्नास्ते // 27 // अनाङ्माङो दीर्घाद्दाच्छ्ः।1।3।28। AG माङ् वर्ज दीर्घात्पदान्तस्थात्परस्य छस्य द्वेरूपे वा स्याताम् / कन्याच्छत्रम् / कन्याछत्रम् / अनानाडितिकिम् / आच्छाया |माच्छिद्त् // 28 // प्लुताद्वा।1।3।29। पदान्तस्थादीर्घात्प्लुतात्परस्य छस्य दे रूपे वा स्याताम् / आगच्छ भो इन्द्रभूते 3 च्छत्रमानय / पक्षे छत्रमानय // 29 // स्वरेभ्यः / 1 / 3 / 30 / स्वरात्परस्य छस्य द्वे रूपे स्याताम् / इच्छति / गच्छति // 30 // हादर्हस्वरस्यानु नवा / 1 / 3 / 31 / स्वरात्पराभ्याम् रहाभ्यां परस्य रहस्वखर्जस्य वर्णस्य दे रूपे वा स्याताम् / अनुकार्यान्तरात्पश्चात् / अर्कः / अर्क्ः। ब्रहम / ब्रह्म / अर्हस्वरस्यतिकिम् / पद्मैदः / अर्ह्ः। क्र्ः। स्वरेभ्य इत्येव / अभ्य्ते। अन्विति किम् / प्रोण्णुनाव // 31 // अदीर्घाद्विरामैकव्यञ्जने / 1 / 3 / 32 / अदीर्घात्स्वरात्परस्य रहस्वरवर्जस्य वर्णस्य विरामे असंयुक्तव्यञ्जने च परेऽनु देख्पे वा स्याताम् / त्वक् / त्वक् / दध्यत्र / दध्यत्र / गोश्वात / गोश्वात / अर्हस्वरस्येत्येव / वर्या / वह्यं / तितुः॥32॥
Page #21
--------------------------------------------------------------------------
________________ स्वोपाल्प्र्वृत्तिः। अव्र्ग्स्यान्त्स्थात्ः।1।3।33। अन्तस्थातः परस्य वर्जबर्गस्य अनु दे रूपे वा स्याताम् / उल्काउल्का / अत्रितिकिम् / हल्लौ // 33 // / ततोऽस्याः / 1 / 3 / 34 / ततोऽवर्गात्परस्या अस्या अन्तस्थायावे रूपे वा स्याताम् / दध्य्यत्र / दध्यत्र // 34 // शिटः प्रथमद्वितीयस्य / 1 / 3 / 35 / शिटः परयोः प्रथमद्वितीययोर्दै रूपे वा स्याताम् / त्वंकरोषि / वंकरोषि / त्वंक्खनसि / त्वंखनसि // 35 // ततः shittH।1।3।36। ततः प्रथमद्वितीयाभ्यां परस्य शिटो हे रूपे वा स्याताम् / तन्शेते / तते / / 36 // . न रात्स्वरे / 1 / 3 / 37 / . रात्परस्य शिटः स्वरे परे द्वे रूपे न स्याताम् / दर्शनम् // 37 // पुत्रस्यादिन् putraadinyaakroshe|1|3||38|| . आदिनि पुत्रादिनि च परे पुत्रस्थस्य तस्य आक्रोश विषये दे रूपे न स्याताम् / पुत्रादिनी त्वमसिपापे पुत्रपुत्रादिनी भव / आक्रोश इतिकिम् पुत्रादिनी शिशुमारी / पुत्रादिनीतिवा / पुत्रपुत्रादिनीनागी. पुत्रपुत्रादिनीति वा // 38 // म्नांधुटर्गेऽन्त्यो पदान्ते / 1 / 3 / 39 / अपदान्तस्थानाम् मनानाम् धुटि वर्गे परे निमित्तस्यैवान्त्यो
Page #22
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य 'नुस्यात् / गन्ता / शङ्किता / क्म्पिता। धुडितिकिम् / आहन्महे / धुवर्गइतिकिम् / गम्यते / अपदान्त इतिकिम् / भवान्करोति // 39 // shiddddenusvaarH| 1 / 3 / 40 / अपदान्तस्थानाम् नाम शिटि हे च परेऽनुस्वारोऽनु स्यात् / पुंसि / दंशः / वृंहणम् // 40 // रोरेलुगदीर्घ चादित्ः।1।3।41। रस्य रे परेऽनुलुक् स्यात् / अइऊनाञ्चदीर्घः / पुनारात्रिः। अग्नीर्थेन्। पदूराजा / अनुइत्येव / अहोरूपम् // 41 // ddhstdd'e|1|3|42| तन्निमित्ते ढे परे ढस्यानु लुक् स्यात् / diirghshvaadidutH| माढि / लीढम् / गूढम् / तड्ढ इतिकिम् / मधुलिड्वोकते // 42 // सहिवरोच्चाऽवर्णस्य / 1 / 3 / 43 / सहिवह्योर्टस्य तड्ढे परेऽनुलुक् स्यात् / ओच्चाश्वर्णस्य / सोढा वोढा / उदवोढाम् // 43 // उदः स्था स्तम्भः स्ः।1।3।44। उदः परयोः स्थास्तम्भोः सस्य लुक् स्यात् / उत्थाता / उत्तम्भिता // 44 // तदः सेः खरे पादार्था / 1 / 3 / 45 / तदः परस्य सेः स्वरे परे लुक् स्यात् / साचेत्पादपूरणी स्यात् / सैपदाशरथीरामः सैपराजायुधिष्ठिरः पादार्था इति किम् / सएषभरतोराजा // 45 // ..
Page #23
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः / एतदश्च व्यञ्जने ऽनग्न समासे / 1 / 3 / 46 / एतदस्तदश्च परस्य सेर्व्यञ्जने परे लुक् स्यात् / अकिनञ्समासे न / एषते / साति / अनग्नञ्समास इति किम् / एषकःकृती । सकोयाति / अनंषोयाति / असोवाति // 46 // व्यञ्जनात्पञ्चमान्तस्थायाः सरूपे 21 वा / 1 / 3 / 47 / व्यञ्जनान्तात्परस्य पञ्चमान्तस्थायाश्च सरूपे वर्णे परे लुग् वा स्यात् / क्रुञ्बोङौ / क्रुङौ / क्रुङौ / आदित्योदेवतास्य / आदित्यः / आदित्य्यः / सरूप इति किम् / वर्ण्यते // 47 // घुटो धुटि स्वे वा / 1 / 3 / 48 / व्यञ्जनात्परस्य घुटो घुटि परे लुग्वा स्यात् / शिष्टि शिष्टि / स्व इतिकिम् / त / दर्शा // 48 // तृतीयस्तृतीयचतुर्थे / 1 / 3 / 49 / तृतीये चतुर्थे च परे धुटस्तृतीयः स्यात् / मन्नति / दोग्धा // 49 // अघोषे प्रथमोऽशिटः / 1 / 3 / 50 / अघोषे परे शिद वर्जस्य घुटः प्रथमः स्यात् / वाक्पूता / अशिट इति किम् / पयस्सु // 50 // विरामे वा / 1 / 3 / 51 / विरामस्थस्याऽशिटोटः प्रथमो वा स्यात् / वाक् / वाग् // 51 // न सन्धिः / 1 / 3 / 52 /
Page #24
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य उक्तो वक्ष्यमाणश्च सन्धिर्विरामे न स्यात् / दधि अत्र / तद् लु नाति // 52 // र : पदान्ते विसर्गस्तयोः / 1 / 3 / 53 / पदान्तस्थस्यरस्य तयोर्विरामाघोषयोर्विसर्गः स्यात् / वृक्षः / स्वः / कती / पदान्त इति किम् । इ ॥ 53 // ख्यागि / 1 / 3 / 54 / 22 पदान्तस्थस्य रस्य ख्यागि परे विसर्गएव स्यात् / कः ख्यातः / नमः ख्यात्रे // 54 // शिट्यघोषात् / 1 / 3 / 55 / अघोषात्परे शिटि परतः पदान्तस्थस्य रस्य विसर्गएव स्यात् / पुरुषः त्सरुकः / सर्पिःप्साति / वासःक्षौमम् / अद्भिःप्सातम् // 55 // व्यत्यये लुग्वा / 1 / 3 / 56 / शिटः परोऽघोष इतिव्यत्ययस्तस्मिन्सति पदान्तस्थस्य रस्य लुग्वा स्यात् / चक्षुश्च्योतति / चक्षुः श्व्योतति // 56 // अरोः सुपि रः / 1 / 3 / 57 / रोरन्यस्य रस्य सुपि परे र एव स्यात् / गीर्षु / धूर्षु / अरोरिति किम् / पयस्सु // 57 // वाहर्पत्यादयः / 1 / 3 / 58 / अहर्पत्यादयो यथायोगमकृतविसर्गाः कृतोत्वाभावाश्च वा स्युः / अहर्पतिः / अहःपतिः / गीर्पतिः / गीःपतिः / प्रचेताराजन् / प्रचेतोराजन् // 58 // शिट्याद्यस्य द्वितीयो वा / 1 / 3 / 59 /
Page #25
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः / 23 प्रथमस्य शिटि परे द्वितीयो वा स्यात् / ख्षीरम् / क्षीरम् / अफ्सराः अप्सराः ॥ 59 // तवर्गस्य चवर्गष्टवर्गाभ्यां योगे चटवर्गों / 1 / 3 / 60 / तवर्गस्य शचवर्गाभ्यां षटवर्गाभ्यां च योगे यथासंख्यं चवर्गटवर्गौ स्याताम् / तच्शेते / भवाञ्शेते / तच्चारु / तज्जकारेण / पेष्टा / पूष्णः तट्टकारः / तण्णकारेण / ईट्टे // 60 // सस्य शौ / 1 / 3 / 61 / सस्य श्ववर्गष्टवर्गीभ्यां योगे यथासंख्यं शषौ स्याताम् / चवर्गेण / ज्योतति / वृश्चति / षेण / दोष्षु / टवर्गेण / पापदषि // 61 // न शात् / 1 / 3 / 62 / शात्परस्य तवर्गस्य चवर्गो न स्यात् / अश्नाति / प्रश्नः // 62 // पदान्ताट्टवर्गादनाम्नगरीनवतेः / 1 / 3 / 63 / पदान्तस्थाट्टवर्गात्परस्य नाम्नगरीनवतिवर्जस्य तवर्गस्य सस्य च टवर्गषौ न स्याताम् / षण्नयं / षण्नयाः / षट्सु / अनाम्नगरी नवतेरिति किम् / षण्णाम् / षण्णगरी । षण्णवतिः // 63 // षि तवर्गस्य / 1 / 3 / 64 / पदान्तस्थस्य तवर्गस्य षे परे टवर्गो न स्यात् / तीर्थकृत्षोडशः शान्तिः // 64 // लि लौ / 1 / 3 / 65 /
Page #26
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य . पदान्तस्थस्य तवर्गस्य ले परे लौ स्याताम् / तल्लूनम् / भवाल्लूनाति // 65 // इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानखोपज्ञ शब्दानुशासनलघुवृत्तौ प्रथमस्याध्यायस्य तृतीयपादः समाप्तः / 1 / 3 / / अत AH स्यादौ जसभ्याम्ये / 1 / 4 / 1 / स्यादौ जसि भ्यामि ये च परेऽकारस्य AH स्यात् / देवाः। आभ्याम् / सुखाय / स्यादाविति किम् / बाणान् जस्यतीति विप् / बान्न्ज्ः॥1॥ भिस ऐस / 1 / 4 / 2 / आत्परस्य स्यादेर्भिस ऐस् स्यात् / देवैः / ऐस्करणादतिजरसैः // इदमदसोऽक्येव / 1 / 4 / 3 / इदमदसोरक्येवसति आत्परस्य भिस ऐस् स्यात् / इमकैः / अमुकैः / अक्येवेति किम् एभिः / अमीभिः // 3 // एहहुस्भोसि / 1 / 4 / 4 / / बह्वर्थे स्यादौ सादौ मादौ ओसिच परे अत एत्स्यात् / एस्सु। एभिः। देवयोः // 4 // त्तान्ग्सोरिन्स्यौ।1।4।5। आत्परयोष्टाङसोर्यथासंख्यं इन स्यौ स्याताम् / तेन / यस्य // 5 // द्देन्ग्स्योर्यातौ।1।4।6। आत्परस्य डेङसेश्च यथासंख्यं य आच स्याताम् / देवाय / देवात् // 6 //
Page #27
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्लावृत्तिः। सर्वादेः स्मैस्मातौ।1।4।7। सर्वादेरदन्तस्य सम्बन्धिनो डेङस्योर्यथासंख्यं स्मैस्मातौ स्याताम् / सर्वस्मै / सर्वस्मात् / सर्व विश्व उभ उभयट् अन्य अन्यतर इतर डतर डतम त्व त्वत् नेम / समसिमौसर्वार्थों / पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायाम् |स्व्म्ज्ञ्यातिध्नाख्यायाम् / अन्तरम्बहिर्योगोपसंव्यानयोरपुरि / त्यद् तद् यद् अदस् इदम् एतद् एक द्वि युष्मद् अस्मद् भवतु किम् इत्यसंज्ञायाम सर्वादिः // 7 // ' : स्मिन् / 1 / 4 / 8 / सर्वादेरदन्तस्य H स्मिन् स्यात् / सर्वस्मिन् // 8 // . जस इः।1।4।9। सर्वादेरदन्तस्य जस i: स्यात् / सर्वे // 9 // नेमा प्रथमचरमतयायाल्पकतिपयस्य वा 1 / 4 / 10 / नेमादीनि नामानि तयायौ प्रत्ययौ तेषामदन्तानां जस इर्वा स्यात् / नेमे नेमाः / अर्द्ध अर्द्धाः। प्रथमे प्रथमाः / चरमे च्र्माः। द्वितये द्वितयाः / त्रये त्रयाः / अल्पे अल्पाः। कतिपये कतिपयाः // 10 // द्वन्द्वे वा।1।4।11 / द्वन्द्वसमासस्थस्यादन्तस्य सर्वादेर्जस इर्वा स्यात् / पूर्वोत्तरे / पूर्वोत्तराः // 11 // न सर्वादिः / 1 / 4 / 12 / दन्दे सर्वादिः सर्वादिर्न स्वात् / पूर्वापराय / पूर्वापरात् / पूर्वापरे / कतरकतमानाम् / क्त्र्क्त्म्काः॥ 12 //
Page #28
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य तृतीयान्तात् पूर्वाव्र्ण्योगे। 1 / 4 / 13 / तृतीयान्तात्परौ पूर्वावरौ योगे सम्बन्धेसति सर्वादी न स्याताम्। मासेनपूर्वाय मासपूर्वाय / दिनेनावराय दिनावराय / दिनेनावराः दिनावराः / तृतीयान्तादितिकिम् / पूर्वस्मै मासेन // 13 // तीयं ङित्कार्ये वा / 1 / 4 / 14 / तीयान्तम् नाम डेडसि ङस् डीनां कार्ये सर्वादिर्वा स्यात् / द्वितीयस्मै द्वितीयाय / द्वितीयस्यै द्वितीयायै / ङित्कार्यैतिकिम् / द्वितीयकाय // 14 // अवर्णस्यामः साम् / 1 / 4 / 15 / अवर्णान्तस्य सर्वादेरामः साम् स्यात् / सर्वेषाम् / vishvaasaam॥15|| नवभ्यः पूर्वेभ्य इस्मास्मिन्वा।1।4।16। पूर्वादिभ्यो नवभ्यो ये इस्मास्मिनो यथास्थानमुक्तास्ते वा स्युः / पूर्वे पूर्वाः / पूर्वस्मात् पूर्वात् / पूर्वस्मिन् पूर्वे / इत्यादि / नवभ्यैति किम् त्ये // 16 // आपोडितां यै यास यास्याम् / 1 / 4 / 17 // ___ आबन्तस्य जिताम् डेङसिङसङीनां यथासंख्यम् पइ यास् यास् यामः स्युः / खट्वायै / खट्वायाः / ख्वायाः। खट्वायाम् // 17 // सवादेडसपूवाः / 1 / 4 / 18 / सर्वादेराबन्तस्य जिताम् यै यास् यास् यामस्ते डस्पूर्वाः स्युः / सर्वस्यै / सर्वस्याः / सर्वस्याः / सर्वस्याम् // 18 // टौस्येत् / 1 / 4 / 19 / आबन्तस्य टोसोः परयोरेकारः स्यात् / बहुराजया / बहुराजयोः // 19 //
Page #29
--------------------------------------------------------------------------
________________ 27 स्वोप्ज्ञ्य्ल्पुवृत्तिः। 27 औता। 1 / 4 / 20 / आबन्तस्य औता सहकारः स्यात् / मालेस्तः पश्य वा // 20 // इदुतोऽस्त्रेरीदूत् / 1 / 4 / 21 / / स्रेरन्यस्येदन्तस्योदन्तस्य च औता सह प्रथासंख्यम् / ईदूतौ स्याताम् / मुनी। साधू / अस्त्रेरिति किम् / अतिस्त्रियो नरौ // 21 // जस्येदोत् / 1 / 4 / 22 / इदुदन्तयोजसि परे यथासंख्यमेदोतौ स्याताम् / मुनयः / साधवः // 22 // . ङित्यादिति / 1 / 4 / 23 / अदिति ङिति स्यादौ परे इदुदन्तयोर्यथासंख्यमेदोतौ स्याताम् / अतिस्त्र्ये। साधते / अतिस्त्रः साधोरागतम् स्वम् वा। अदितीतिकिम् / बुद्ध्याः। धेन्वाः / स्यादावित्येव शुची स्त्री // 23 // टः पुंसि ना।1।4।24। इदुदन्तात्परस्याः पुंविषयायाष्टाया ना स्यात् / अतिस्त्रिन्ना। अमुना / पुंसीतिकिम् / बुद्ध्या // 24 // डिऔ~ / 1 / 4 / 25 / idudantAtparoDiau~H स्यात् / मुनौ / धेनौ। अदिदित्येव / बुद्ध्याम् // 25 // केवलसखिपतेरौ / 1 / 4 / 26 / केवलसखिपतिभ्यामिदन्ताभ्याम् परो डिरौः स्यात् / सख्यौ / पत्यौ / इत इत्येव / सखायमिच्छति / पतिमिच्छति / स्ख्यि। पत्यि / केवलेतिकिम् / प्रियसखौ / नरपतौ // 26 //
Page #30
--------------------------------------------------------------------------
________________ हेमशम्दानुशासनस्य न नाङिदेत् / 1 / 4 / 27 / ___ केवलसखिपतेर्यष्टाया ना डितिपरे एञ्चोक्तः स न स्यात् / सख्या / प्त्या। सख्ये / पत्ये / सख्युः पत्युः आगतम् स्वम् वा / सख्यौ / पत्यौ / डिदितिकिम् / पतयः // 27 // स्त्रियांडितांवादै दास दास दाम् / 1 / 4 / 28) स्त्रीलिङ्गादिदुदन्तात्परेषाम् ङिताम् ङे ङसि ङस् डीनाम् यथा संख्यम् दै दास दास दामो वा स्युः / बुद्ध्यै बुद्धये / बुद्ध्याः बुद्धः आगतम् स्वम् वा / वुद्ध्याम् बुद्धौ / धेन्वै धेनवे / धेन्वाः धेनोः / धेन्वाम् धेनौ / प्रियबुद्ध्यै प्रियबुद्धये / पुंसे स्त्रियै वा // 28 // . स्त्रीद्त्ः।1।4।39 / ___नित्यम् स्त्रीलिङ्गादीदूदन्ताच परेषाम् स्यादेर्डिताम् यथा संख्यम् / dai dAs dAs दामः स्युः। नये / न्द्याः। न्द्याः|न्द्याम् / कु / कुर्वाः। कुर्वाः / कुर्वाम् / अतिलक्ष्म्यै पुंसे स्त्रियै वा / स्त्रीतिकिम् / ग्रामण्ये / खलप्वे पुंसे स्त्रियै // 29 // वेयुवोऽस्त्रियाः।1।4।30। इयुवस्थानिनौ यौ स्त्रीदूतौ तदन्तात् स्त्रीवर्जात्परेषाम् स्यादर्डिताम् यथासंख्यम् दै दास दास दामो वा स्युः। श्रियै श्रिये / श्रियाः श्रियः 2 / श्रियाम् श्रियि / अतिश्रियै अतिश्रिये / पुंसे स्त्रियै वा। भ्रुवै ध्रुवे। भ्रुवाः ध्रुव्ः। भ्रुवाः भ्र्व्ः। भ्रुवाम् shruvi। अतिभ्रुवै अतिध्रुवे / पुंसे स्त्रियै वा। इयुव इतिकिम् / आध्यै / अस्त्रिया इति किम् / स्त्रियै // 30 // / आमो नाम्वा / 1 / 4 / 31 / इयुवोः स्थानिभ्यां स्त्रीदन्ताभ्याम् परस्य आमो नाम वा स्यात् /
Page #31
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। * 29 न्तास्त्रियाः। श्रीणाम श्रियाम् / भ्रूणाम् भ्रुवाम् / अतिश्रीणाम् अतिश्रियाम् / अतिभ्रूणाम् अति वाम् / नृणाम् स्त्रीणाम् वा / इयुवैत्येव / प्रधीनाम् // 31 // hrsvaapshc|1|4|32| इस्वान्तादाबन्तात् स्त्रीदन्ताच परस्यामो नाम् स्यात् / देवानाम् / मालानाम् / स्त्रीणाम् / वधूनाम् // 32 // . संख्यानां र्णाम् / 1 / 4 / 33 / - पनान्तानाम् संख्यावाचिनामामो नाम स्यात् / चतुणाम् / षण्णाम् / पञ्चानाम् / अष्टानाम् // 33 // त्रेस्त्रयः / 1 / 4 / 34 / * आमः सम्बन्धिनस्त्रेस्त्रयः स्यात् / त्रयाणाम् / प्र्म्त्र्यान्नाम्॥34॥ एदोग्यां ङसिङसो र्ः।1।4।35। एदोन्याम परयोः प्रत्येकम् उसिङसो रः स्यात् / मुनेः / मुनेः / धेनोः / धेनोः। गोः। गोः। द्योः। द्योः // 35 // . खितिखीतीय उर् / 1 / 4 / 36 / / खिति खीतीसम्बन्धिनो यात्परयोर्डसिङसोरुर् स्यात् / सख्युः / स्ख्युः। प्त्युः। पत्युः / सखायम् पतिं चेच्छतः सख्युः 2 प्त्युः2| य इति किम् / अतिसखेः / अधिपतेः // 36 // _ ऋतो डुर् / 1 / 4 / 37 / ऋतः परयोः ङसिङसोर्डर् स्यात् / पितुः / पितुः // 37 // .. तृ स्वसू नप्तृ नेष्ट त्वष्ट्र क्षत होतृ पोत प्रशास्त्रो घुट्यार / 1 / 4 / 38 / ..
Page #32
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य तृच् तृन्नन्तस्य स्वस्रादीनां च ऋतो घुटि परे आर् स्यात् / कर्त्तारम् / कर्त्तारौ। कर्त्तारः / खसारम् / नप्तारम् / नेष्टारम् । त्वष्टारम् / क्षत्तारम् / होतारम / पोतारम् / प्रशास्तारम् / घुटीतिकिम् / कर्तृ कुलम् पश्य // 38 // अर्कै च / 1 / 4 / 39 // ऋतो ङौ घुटि च परे अर् स्यात् / नरि / नरम् // 39 // मातुर्मातः पुत्रेऽर्हे सिनाऽऽमन्त्रये // 1 / 4 / 40 / मातुरामन्त्रये पुत्रे वर्त्तमानस्य सिना सह मातः स्यात् / अहें प्रशंसायाम । हे गार्गीमात / पुत्रैतिकिम् / हेमातः हेगार्गीमातृके वत्से / अर्हइति किम् / अरेगार्गीमातृक // 40 // ह्रस्वस्य गुणः / 1 / 4 / 41 / आमन्त्र्यार्थवृत्तेर्हस्वान्तस्य सिना सह गुणः स्यात् / हे पितः / हेमुने // 41 // एदापः / 1 / 4 / 42 / आमन्त्र्यार्थवृत्तेराबन्तस्य सिनासहैकारः स्यात् / हेमाले / हेब - हुराजे // 42 // नित्य दिद्द्विस्वराम्बार्थस्य ह्रस्वः / 1 / 4 / 43 / नित्यम् दिदै दास दास् दामादेशा येभ्यस्तेषाम् द्विस्वराम्बा - र्थानाम् चाबन्तानामामन्त्र्यवृत्तीनाम् सिना सह ह्रस्वः स्यात् / हेस्त्रि । लक्ष्मि / va / vadhu / heamba / heaka / nityadiditikim / हेहूहूः / द्विस्रेति किम् । अम्बाडे । आप इत्येव । हेमातः // 43 // अदेतः स्यमोर्लुक् / 1 / 4 / 44 / अदन्तादेदन्ताच आमन्त्र्यवृत्तेः परस्य सेरमश्च लुक् स्यात् / hedeva / he upakumbha / heati // 44 //
Page #33
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुपत्तिः दीर्घ्द्द्याब्व्य्न्य्ज्ञात्सेः।1।4।45। दीर्घड्याबन्ताभ्याम् व्यञ्जनाच परस्य से k स्यात् / न्दी। माला। राजा / दीतिकिम् / निष्कौशाम्बिः / अतिख्त्त्व्ः॥45॥ स्मानाद्मोऽत्ः।1।4।46। समानात्परस्यामोऽस्य लुक् स्यात् / देवम् / मालाम् / मुनिम् / नदीम् / साधुम् / वधूम् // 16 // दीर्घानाम्यतिसृचतसृषः / 1 / 4 / 47 / तिसृ चतसृ षरान्त वर्जस्य समानस्य नामि परे दीर्घः स्यात् / वनानाम् / मुनीनाम् साधूनाम्। पितॄणाम् / अतिसृचतसृषु इतिकिम् / तिसृन्नाम्। चतसृणाम् / षण्णाम् / चतुर्णाम् / / 47 // नुर्वा / 1 / 4 / 48 // नुः समानस्य नामि परे दीर्घो वा स्यात् / नृणाम् / नृणाम् // 48 // शसोऽता सश्चनः पुंसि / 1 / 4 / 49 / शसो ता सह पूर्वसमानस्य दीर्घः स्यात् / तत्सन्नियोगे च पुंसि शसः सो न्ः। देवान् / मुनीन् / वातप्रमीन / साधून् / हूहून् / पितॄन् / पुंसीतिकिम् / शालाः // 49 // संख्यासायवेरहस्याहन् ङौ वा / 1 / 4 / 50 // संख्यावाचिभ्यः सायविभ्याम् च परस्याह्नस्य डौ परेऽहन्वा स्यात् / यहनि यह्नि दयते / सायाहनि सायाह्नि सायाह्ने / व्यहनि व्यह्नि / व्यते // 5 // निय आम् / 1 / 4 / 51 / नियः परस्य डेराम स्यात् / नियाम् / ग्रामण्याम् // 51 //
Page #34
--------------------------------------------------------------------------
________________ हेमशब्दानुशासनस्य वाष्टन AH स्यादौ / 1 / 4 / 52 / अष्टनः स्यादौ परे आवा स्यात् / अष्टाभिः अष्टभिः / त्रियाष्टाः प्रियाष्टा // 52 // अष्ट और्जसशसोः / 1 / 4 / 53 / 32 अष्टनः कृतात्वस्य जस्शसोरौः स्यात् / अष्टौ / अष्टौ // 53 // इति ष्णः संख्याया लुप ।1। 4|54 / इति षनान्तानाम् संख्यानाम् जस्शसोर्लुप् स्यात् / कति / कति / षट् / षट् / पञ्च / पञ्च // 54 // नपुंसकस्य शि: / 1 / 4 / 55 / नपुंसकस्य जस्सोः शिः स्यात् / कुण्डानि / पयांसि // 55 // औरीः / 1 / 4 / 56 / नपुंसकस्य औरीः स्यात् / कुण्डे / पयसी / / 56 / / अतः स्यमोऽम् / 1 / 4 / 57 / अदन्तस्य नपुंसकस्य स्यमोरम् स्यात् / कुण्डम् / हे कुण्ड / / 57 / / पञ्चतोऽन्यादेरनेकतरस्य दः । 1।4।58 / पञ्चपरिमाणस्य नपुंसकस्यान्यादेः स्यमोर्दः स्यात् / एकतरवर्जम् / अन्यत् / अन्यतरत् / इतरत् / कतरत् / कतमत् / अनेकतरस्येति किम् / एकतरम् // 58 // अनतो लुप / 9 / 4 / 59 / अनकारान्तस्य नपुंसकस्य स्यमोर्लुप् स्यात् / कर्तृ / पयः // 59 // जरसो वा / 1 / 4 / 60 /
Page #35
--------------------------------------------------------------------------
________________ स्वोपाल्पुवृति। जरसन्तस्य नपुंसकस्य स्यमो ब्वा स्यात् / अतिजरः / अतिजरसम् // 6 // नामिनो लुग्वा / 1 / 4 / 61 / नाम्यन्तस्य नपुंसकस्य स्यमोलुंग्वा स्यात् / हेवारे हेवारि / प्रियतिमृ / प्रियत्रि कुलम् / / 61 // वान्यतः पुमांष्टादौ स्वरे / 1 / 4 / 62 / ' अन्यतो विशेष्यवशान्नपुंसको नाम्यन्तष्टादौ स्वरे परे पुंवद्धास्यात् / ग्रामण्या प्रामणिना कुलेन / कत्रोः कर्तृणोः कुलयोः / अन्यत इति किम् / पीलुने फलाय / टादाविति किर / सुचिनी कुले। नपुंसकैत्येव / कल्याण्यै स्त्रियै // 12 // दध्यस्थिसक्थ्यक्ष्णोऽन्तस्यान् / 1 / 4 / 63 / एषां नपुंसकानां नाम्यन्तानामन्तस्य टादौ स्वरे परे अन् स्यात् / दना / अतिद्ना। अस्मा। अत्य्स्था। स्मा। अतिसक्भा / अक्स्स्न्ना। अत्यक्ष्णा // 13 // अनामस्वरे नोन्तः / 1 / 4 / 64 / नाम्यन्तस्य नपुंसकस्यामवर्ने स्यादौ स्वरे परे नोऽन्तः स्यात् / वारिन्नी। वारिन्न्ः। क्र्तृन्नी|क्र्तृन्न्ः। प्रिय्तिसृन्न्ः। अनामिति किम् / वारीन्नाम्। स्वर इति किम् / हेवारे / स्यादावित्येव / तउम्बुवं चूर्णम् // 14 // _ स्वराच्छौ / 1 / 4 / 65 / . शौ परे स्वरान्तान्नपुंसकात्परो नोऽन्तः स्यात् / कुण्डानि / स्वरादिति किम् / चत्वारि // 15 // धुटां प्राक् / 1 / 4 / 66 /
Page #36
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य - स्वरात्परा या धुटजातिस्तदन्तस्य नपुंसकस्य शौ परे धुड्म्यएव प्राग नोऽन्तः स्यात्। पयांसि / अतिजरांसि / काष्टतति / स्वरादित्येव / गोमन्ति // 66 // : .. र्लोवा। 1 / 4 / 67 / रंलाभ्याम् परा या धुटजातिस्तदन्तस्य नपुंसकस्य शौ परे धुइभ्यएव प्राक् नोन्तो वास्यात् / बर्जि बहूर्जि / सुवणि सुवल्गिआलैति किम् / काष्टतहि / धुटामित्येव / सुफुल्लि / / 67 // घुटि / 1 / 4 / 68 / निमित्तविशेषोपादानं विना आपादपरिसमाप्तेर्यत्कार्यम् वक्ष्यते तद् घुटि वेदितव्यम् // 6 // अच्ः।1।4।69। ___ अञ्चतेर्धातो डन्तस्य धुटः प्राक् नोन्तो धुटि स्यात् / प्रान्ग्|अतिपार् / पाचौ / प्राच्चि कुलानि // 69 // ऋदुदित्ः।1।4।70। ऋदुदितो धुडन्तस्य घुटि परे भुटा मार स्वरात्परो नोन्तः स्यात् / कुर्वन् / विद्वान् / गोमान् / धुटीत्येव / गोमता // 70 // युज्रोऽसमासे / 1 / 4 / 71 / युजृम्पीयोग इत्यस्यासमासे धुडन्तस्य धुटः प्राक् नोन्तः स्यात् / युङ / युऔ / युञ्जि कुलानि / बहुयुङ् / असमास इति किम् / अश्वयुक् / युज इति किम् / युजिञ्च समाधौ / युजमापन्ना मुन्य्ः॥71॥ - अनडुहः सौ। 1 / 4 / 72 / अनडुहो धुडन्तस्य धुटः प्राक् सौ परे नोन्तः स्यात् / अनवान् / प्रियानैवान् // 72 // ....
Page #37
--------------------------------------------------------------------------
________________ स्पोफ्र्वृत्तिः। पुंसोः पुमन्स् / 1 / 4 / 73 / पुंसोः पुमन्म घुटि स्यात् / पुमान् / पुमाण्सौ। पुमाण्स्ः। प्रियपुमान् / प्रियपुमांसि // 73 // ओत औः / 1 / 4 / 74 / ___ ओतो घुटि परे औः स्यात् / गौः। गावौ। द्यौः। घावो / प्रिय्द्यावौ। ओत इति किम् चित्रगुः / / 74 // आ amshso'taa।1।4।75| ओतोऽमशसोरतासह AH स्यात्। गाम् / सुगाम् / गाः / द्याम् / अतिद्याम् / द्याः / सुद्याः // 75 // . पथिन्मथिनभुक्षः सौ।1।4। 76 / एषां नान्तानामन्तस्य सौ परे AH स्यात् / प्न्थाः। हेप्न्थाः। म्न्थाः। हेम्न्थाः। ऋभुक्स्साः। हेमुक्स्साः। नान्तनिर्देशादिह न स्यात् / पन्थानमैच्छत् प्थीः॥76 // एः।1।4।77। पथ्यादीनां नान्तानामितो घुटि परे AH स्यात् / पन्थाः / प्न्थानौ। प्न्थान्ः। पन्थानम् / सुपन्थानि कुलानि / म्न्थाः। ऋभुक्षाम नाम्तनिर्देशादिह न स्यात् / प्थ्यौ। प्थ्य्ः॥ 7 // थोन्थ / 1 / 4 / 78 / पथिन्मथिनोर्नान्तयोस्थस्य घुटि परेन्थ् स्यात्। तथैवोदाहृतम् // 78 // / इन ङीस्वरे लुक् / 1 / 4 / 79 / पथ्यादीनां नान्तानां इत्यामघुदस्वरादौ च स्यादौ परे इन् लुक् स्यात् / सुपथी स्त्री कुलेवा / प्थ्ः। सुमथी स्त्री कुले वा। मथः / अनुमुक्षी सेना कुल्ले वा / ऋभुक्षः // 79 //
Page #38
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य वोशनसोनश्चामन्त्र्ये सौ / 1 / 4 / 80 / आमन्त्र्यवृत्तेरुशनसो नलुकौ सौ परे वा स्याताम् / हेउशनन् उशन उशनः / आमन्त्र्य इति किम् / उशना // 80 // 36 उतोऽनडुच्चतुरो वः / 1 / 4 / 81 / आमन्त्र्यवृत्त्योरनडुचतुरांरुतः सौ परे वः स्यात् / हेअनड्वन् ! प्रियचत्वः / हेअतिचत्वः // 81 // वाः शेषे / 1 / 4 / 82 / आमन्त्र्यविहितात्सेरन्यो घुदशेषस्तस्मिन्परे अनडुच्चतुरोरुतो वाः स्यात् / अनड्वान् / अनड्वाहौ / प्रियचत्वाः / प्रियचत्वारौ / शेष इति किम् / हेअनड्वर / हेप्रियचत्वः ॥ 82 // सख्युरितोऽशावेत् / 1 / 4 / 83 / सख्युरिदन्तस्य शिवर्जे शेषेत्रुटि परे ऐत् स्यात् / सखायौ / सखायः // सखायम् / इत इति किम् / सख्यौ स्त्रियौ / अशाविति किमु / अतिसखीनि / शेष त्येव । हंसखे // 83 // ऋदुशनस्पुरुदंशोनेहसश्च सेर्डाः / 1 / 4 / 84 | ऋदन्तादृशनसादेः सख्युरितश्च परस्य शेषस्य सेर्डाः स्यात् / पिता / अतिपिता / कर्त्ता / उशना / पुरुदंक्षा / अनेहा / सखा // 84 // नि दीर्घः / 1 / 4 / 85 / शेषेघुटि परे योनस्तस्मिन् परे स्वरस्य दीर्घः स्यात् / राजा / राजानौ / राजानः / राजानम् / वनानि / क्र्तृन्नि। शेष इत्येव / हेराजन् // न्स्महतोः / 1 / 4 / 86 / v
Page #39
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्लावृत्तिः। न्सन्तस्य महतश्च स्वरस्य शेषे घुटि परे दीर्घः स्यात् / श्रेयान / श्रेयांसौ / महान् / महान्तौ // 86 // इन्हन्पूषार्यम्णः शिस्योः / 1 / 4 / 87 इन्नन्तस्य हनादेश्च स्वरस्य शिस्योरेव परयोर्दीर्घः स्यात् / दण्डीनि / स्रग्वीणि / द्न्न्द्दी। स्खी। भ्रून्न्हानि। भ्रून्न्हा। भुपूस्सान्नि। पूस्सा। स्वर्यमाणि / अर्यमा / शिस्योरेवेति किम् / दण्डिनौ / वृत्रहणौ / पूस्स्न्नौ। अर्यमणौ // 87 // - अप्ः।1।4।88। अपः स्वरस्य शेषे घुटि परे दीर्घः स्यात् / आप्ः|स्वापौ॥ 88 // . नि वा / 1 / 4 / 89 / , अपः स्वरस्य नागमे सति घुटि परे दीर्घो वा स्यात् / स्वाम्पि स्वम्पि / बहाम्पि बहम्पि // 89 // अभ्वादेरत्वसः सौ। 1 / 4 / 90 / अवन्तस्यासन्तस्य च भ्वादिवर्जस्य शेषे सौ परे दीर्घः स्यात् / भवान् / यवमान / अप्सराः / गोमन्तम् स्थूलशिरसम् वेच्छन् गोमान स्थूलशिराः / अभ्वादेरिति किम् / पिण्डग्रः // 9 // क्रुशस्तुनस्तृच पुंसि / 1 / 4 / 91 / कुशोयस्तुन् तस्य शेषे घुटि परे तृच् स्यात् पुंसि / कोष्टा / क्रोष्टारौ / पुंसीति किम् / कृशक्रोष्ट्रनि वनानि // 91 // टादौ स्वरे वा / 1 / 4 / 12 / / ..टादौ स्वरादौ परे क्रुशस्तुनस्तृज् वा स्यात् पुंसि / क्रोष्ट्रा क्रोष्टुना / कोष्ट्रोः क्रोवोः // 92 //
Page #40
--------------------------------------------------------------------------
________________ हैमशन्दानुशासनस्य स्त्रियाम् / 1 / 4 / 93 / शः परस्य तुनः स्त्रीवृत्तेस्तृच् स्यात् / निनिमित्तएव / क्रोष्ट्री / क्रोष्ट्रयौ / क्रोष्ट्रीभ्याम् / पञ्चकोटभीरथैः // 93 // ... इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधान स्वोपज्ञशब्दानुशासनलघुवृत्तौ प्रथमस्याध्यायस्य चतुर्थः पादः समासः / 1 / 4 // // अह~ // त्रिचतुरस्तिसृचतसृ स्यादौ / 2 / 1 / 1 स्त्रियामिति वर्त्तते / स्यादौ परे स्त्रीवृत्त्योस्त्रिचतुरोर्यथासंख्यं तिसृ चतसृ इत्येतौ स्याताम् / तिस्र्ः। चतस्रः / तिसृषु / चतसृषु / प्रियतिसा / प्रियचतसा ना / प्रियतिसृ कुलम् / प्रियत्रि कुलम् / स्यादाविति किम् / प्रियत्रिकः / प्रियचतुष्कः // 1 // ऋतोरः स्वरेऽनि / 2 / 1 / 2 / . / तिमृचतसृस्थस्य ऋतः स्वरादौ स्यादौ परे रः स्यात् / अनि नविषयादन्यत्र / तिस्र्ःओच्त्स्र्ः। priytikhau। priyctsrau|svr iti kim / तिसृभिः / च्त्सृभिः। अनीति किम् / तिसृणाम् / चतसृणाम् // 2 // जराया जरस्वा / 2 / 1 / 3 ... स्वरादौ स्यादौ परे जराया जरस्वा स्यात् / जरसौ / जरसः / जरे जराः / अतिजरसौ अतिजरौ / अतिजरसम् आतिजरम् कुलम् // 3 // अपोझे / 2 / 1 / 4 / . भादौ स्यादौ परे अपो अद् स्यात् / अद्भिः। स्वद्भयाम् / ma iti kim / apsu // 4 //
Page #41
--------------------------------------------------------------------------
________________ स्वोपज्ञलावृत्तिः आ रायो व्य ञ्जने / 2 / 1 / 5 व्यञ्जनादौ स्यादौ परे रेशब्दस्य AH स्यात् / राः। रासु / अतिराभ्याम् कुलाभ्याम् / व्यञ्जनैति किम् / रायः // 5 // युस्स्म्द्स्म्दोः।2।1।6। व्यञ्जनादौ स्यादौ परे युष्मदस्मदोराः स्यात् / त्वाम् / माम् / अतित्वाम् / अतिमाम / युष्मासु / अस्मासु / / 6 / / . टाड्योसि य्ः।2।1।7। . टाङ्योस्सु परेषु युष्मदस्मदोर्यः स्यात् / त्वया / म्या। अतियुवया / अत्याव्या। त्वयि / मयि / युव्योः। आव्योः। टाङ्योसीति किम् / स्वत् / मत् // 7 // शेषे लुक् / 2 / 1 / / ___ यस्मिन्नायौ कृतौ ततोऽन्यः शेषः / तस्मिन् स्यादौ परे युष्मदस्मदोलक स्यात् / युष्मभ्यम् / अस्मभ्यम् / अतित्वत् / अतिमत् / शेष इति किम् / त्वयि / मयि // 8 // मोर्वा / 2 / 1 / 9 / शेषे स्यादौ परे युष्मदस्मदोर्मो g वा स्यात् / युवाम् युष्मान्वा आवाम् अस्मान्वा आचक्षाणेभ्यो णिचिकिपि च लुकि c। युष्मभ्यम् युषभ्यम् / अस्मभ्यम् असभ्यम् // 9 // / मन्तस्य युवावौ द्व्योः।2।1।10। द्वयर्थवृत्त्योयुष्मदस्मदोर्मान्तावयवस्य स्यादौ परे यथासंख्यं युव आव इत्येतो स्याताम् / युवाम् / आवाम् / अतियुवाम् / अत्यावाम् / अतियुवासु / अत्यावासु / मन्तस्योतिकिम् / युव्योः। आवयो रित्यत्र दस्य यत्वम् यथा स्यात् |स्यादावित्येव् / युवयोःपुत्रो युस्स्म्त्पुत्र्ः॥
Page #42
--------------------------------------------------------------------------
________________ 40 हैमशब्दानुशासनस्य त्वमौ प्रत्ययोत्तरपदे चैकस्मिन् ।2। 1।11। स्यादौ प्रत्ययोत्तरपदयोश्च परयोरेकार्थवृत्त्योर्युष्मदस्मदोर्मान्तावयवस्य यथासंख्यं त्वम इत्येतौ स्याताम् / त्वाम् / माम् / अतित्वाम् अतिमाम् / अतित्वासु / अतिमासु / त्व्दीय्ः। मदीयः / त्व्त्पुत्र्ः। मत्पुत्रः / प्रत्ययोत्तरपदेचेति किम् / अधियुष्मद् / अध्यस्मद् / एकस्मिन्निति किम् / युष्माकम् / अस्माकम् // 11 // त्वमहंसिना प्राक्चाकः / 2 / 1 / 12 / सिना सह युष्मदस्मदोर्यथासंख्यं त्वमहमौ स्याताम् / तौ चाक्प्रसङ्गेऽकः प्रागेव / त्वम् / अहम् । अतित्वम् / अत्यहम् / प्राक्चाक इति किम् । त्वकम् / अहकम् // 12 // यूयं वयं जसा / 2 / 1 / 13 / जसा सह युष्मदस्मदोर्यथासंख्यं यूयम्वयमौ स्याताम् / यूयम् / वयम् / प्रिययूयम् / प्रियवयम् / प्राक्चाक इत्येव / यूयकम् / वयकम् // 13 // तुभ्यं मह्यं ङया / 2 / 1 / 14 / ङया सह युष्मदस्मदोर्यथासंख्यं तुभ्यम्मामौ स्याताम् / तुभ्यम् / मह्यम् / प्रियतुभ्यम् / प्रियमह्यम् / प्राक्चाक इत्येव / तुभ्यकम् । मह्यकम् // 14 // तव मम ङसा । 2 / 1 / 15 / ङसा सह युष्मदस्मदोर्यथासंख्यं तवममौ स्याताम् / तव / मम / प्रियतव / प्रियमम / प्राक्चाक इत्येव / तवक / ममक // 15 // अमौ मः / 2 / 1 / 16 / युष्मदस्मद्भयम् परयोरम् औ इत्येतयोर्म इति स्यात् / त्वाम् / माम् / अतित्वाम् / अतिमाम् / युवाम् / आवाम् / अतियुवाम् / अत्यावाम् ॥16॥
Page #43
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। शसो नः / 2 / 1 / 17 / - युष्मदस्मद्भ्यां परस्य शसो न इति स्यात् / युष्मान् / अस्मान् / प्रियवान् / प्रियमान् // 17 // अभ्यम् भ्यसः / 2 / 1 / 18 / युष्मदस्मद्भ्यां परस्य चतुर्थीभ्यसोऽभ्यं स्यात् / युष्मभ्यम् / अस्मभ्यम् / अतियुवभ्यम् / अत्यावभ्यम् // 18 // डसेश्चाद् / 2 / 1 / 19 / युष्मदस्मयां परस्य उसेः पञ्चमीभ्यसश्च अद् इति स्यात् / त्वद् / मद् / अतियुवद् / अत्यावद् / युष्मद् / अस्मद् / अतित्वद् / अतिमद् / / 19 // आम आकम् / 2 / 1 / 20 // युष्मदस्मद्भ्यां परस्य आम आकं स्यात् / युष्माकम् / अस्माकम् / अतियुवाकम् / अत्यावाकम् / युष्मानस्मान् वाऽऽपक्षाणानां युष्माकम् / अस्माकम् // 20 // पदायुगविभक्त्यैकवाक्ये वस्नसौ बहुत्वे / 2 / 1 / 21 / बहुत्वविषयया समविभक्त्या सह पक्षात् परयोर्युष्मदस्मदोर्यथासंख्यं वस्नसौ वा स्याताम् / तच्चत्पदं युष्मदस्मदीचैकस्मिन् वाक्ये स्तः / अन्वादेशे नित्यंविधानादिह विकल्पः / एवमुत्तरसूत्रत्रयेपि / धर्मों वो रक्षतु / धर्मो नो रक्षतु / धर्मो युष्मान् रक्षतु / धर्मोऽस्मान् रक्षतु / एवं चतुर्थीषष्ठीभ्यामपि / पदादिति किम् / युष्मान् पातु / युग्विभक्त्येतिकिम् / तीर्थे यूयं यात / एकवाक्य इति किम् / अतियुष्मान् पश्य ओदनं पचत युष्माकं भविष्यति // 21 //
Page #44
--------------------------------------------------------------------------
________________ हैमशन्दानुशासनस्य द्वित्वे वाम्नौ / 2 / 1 / 22 / पदात् परयोर्युष्मदस्मदार्दित्वविषयया युग्विभक्त्या सह यथासंख्यं वामनौ इत्येतौ वा स्याताम् / एकवाक्ये / धर्मों वां पातु / धर्मो युवां पातु / धर्मो नौ पातु / धर्म आवां पातु / एवं / चतुर्थीषष्ठीभ्यामपि // 22 // डेडसा ते मे / 2 / 1 / 23 / डेडस्म्यां सह पदात् परयोयुष्मदस्मदोर्यथासंख्यं ते मे इत्येतो वा स्याताम् / एकवाक्ये / धर्मस्तेदीयते / धर्मस्तुभ्यं दीयते / धर्मो मे दीयते / धर्मो मह्यं दीयते / धर्मस्ते स्वम् / धर्मस्तव स्वम् / धर्मों मे स्वम् / धर्मो मम स्वम् // 23 // अमात्वामा। 2 / 1 / 24 / अमा सह पदात् परयोर्युष्मदस्मदोर्यथासंख्यं त्वामा इत्येतौ वा स्याताम् / एकवाक्ये / धर्मस्त्वा पातु / धर्मस्त्वां पातु / धर्मों मा पातु / धर्मो मां पातु // 24 // असदिवामन्त्र्यं पूर्व्म्। 2 / 1 / 25 / आमन्त्र्यार्थ पदं युष्मदस्मद्भ्यां पूर्वमसदिव स्यात् / जना युष्मान पातु धर्मः / साधू युवां पातु धर्मः / साधो त्वां पातु तपः / पूर्वमिति किम् / मयैतत्सर्वमाख्यातं युष्माकं मुनिपुङ्गवाः // 25 // जस्विशेष्यं वामन्त्र्ये / 2 / 1 / 26 / युष्मदस्मद्भयां पूर्व जसन्तमामन्त्र्यार्थ विशेष्यवाच्यामन्त्र्ये पदे अर्थात् तद्विशेषणे परेऽसदिव वा स्यात् / जिनाः शरण्या युष्मान शरणं प्रपद्ये / जिनाः शरण्या कः शरणं प्र्प्द्ये। जिनाः शरण्याअस्मान् रक्षत / जिनाः शरण्या no rksst। jasiti kim| sAdho suvihita
Page #45
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। वोथो शरणं प्र्प्द्ये। साधो muvihita nothorkss| विशेष्यमिति किम् । शरण्याः साधवा युष्मान् शरणम् प्रपद्य । आमन्त्र्य इति किम् । आचार्या युष्मान शरण्याः शरणं प्रपद्ये । अर्थात्तद्विशेषणभूत इति किम् । आचार्या उपाध्याया युष्मान् शरणं प्रपद्ये ॥ 26 ॥ नान्यत् । 2 / 1 / 27 / युष्मदस्मद्भयाम् पूर्व जसन्तादन्यदामन्त्र्यं विशेष्यमामन्त्र्ये तद्धि शेषणे परेऽसदिव न स्यात् । साधो सुविहित वा शरणम् प्रपद्ये । साधो सुविहित मा रक्ष ॥ 27 ॥ पादाद्योः । 2 / 1 / 28 / नियतपरिमाणमात्राक्षरपिण्डः पादः । पदात् परयोः पादस्यादिस्थयो युष्मदस्मदोवस्नसादिर्न स्यात् । वीरो विश्वेश्वरो देवो युष्माकं कुलदेवता ॥ सएवनाथोभगवानस्माकम्पापनाशनः ॥ 1 ॥ पादाद्योरिति किम् । पान्तु वो देशनाकाल जैनेन्द्रा दशनांशवः । भवकूपपतजन्तु जातोद्धरणरज्जवः ॥ 2 ॥ 28 ॥ - . चाह्ह्वैव्योगे।2।1।29। एभियोगे पदात् परयोर्युष्मदस्मदोर्वस्त्रसादिनस्यात् । ज्ञानं युष्मांश्च रक्षतु । एवं अहहवाएंवरप्युदाहार्यम् । योग इति किम् । ज्ञानञ्च शीलञ्च ते स्वम् ॥ 29 ॥ dRshyrthNshcintaayaam|2|1||30|| हशिना समानार्थश्चिन्तार्थैर्धातुभियोगे युष्मदस्मदोर्वस्नसादिर्नस्यात् । जनो युष्मान sndRshyaagtH। जनोऽस्मान् sndRshyaagtH। जनो युवां स्मीक्स्स्याग्त्ः। जन आवां स्मीक्स्स्याग्त्ः। जनस्त्वामपेक्षते । जनो मामपेक्षते । सर्वत्र मनसा चिन्तनं दृश्यर्थानामर्थः । दृश्यर्थैरिति किम् । जनो वो मन्यते । चिन्तायामिति किम् । जनोवः pshyti॥30॥
Page #46
--------------------------------------------------------------------------
________________ हैमशन्दानुशासनस्य नित्यमन्वादेशे / 2 / 1 / 31 / किञ्चिद्विधातुं कथितस्य पुनरन्यदिधातुं कथनमन्वादेशः / तस्मिन् विषये पदात् परयोर्युष्मदस्मदोवस्नसादिनित्यं स्यात् / यूयं विनीतास्तद्वो गुरवो मानयन्ति / वयं विनीतास्तन्नो गुरखो मानयन्ति / धनवांस्त्वमथो वा लोको मानयति / धनवानहमथोमा लोको मानयति // 31 // सपवात् प्र्थ्मान्ताद्वा।2।1।32 / विद्यमानपूर्वपदात् प्रथमान्तात् पदात् परयायुष्मदस्मदोरन्वादेशे वस्नसादिस्यिआत् / यूयं विनीतास्तद्गुरखो वो मानयंति / तद्गुरखो युष्मान् मानयन्ति / वयं विनीतास्तद्गुरखो नोमान्य्न्ति। तद्गुरवो ऽस्मान मानयन्ति / युवां सुशीलौ तज्ज्ञानं वां दीयते तज्ज्ञानं युवाभ्यां दीयते / आवां सुशीलौ तज्ज्ञानं नौ दीयते तज्ज्ञान मावाभ्यां दीयते // 32 // त्यदामेनदेतदो द्वितीयाटौ स्यवृत्त्यन्ते / 2 / 1 // 33 // त्यदादीनामेतदो द्वितीयायां टायामोसि च परेऽन्वादेशे एनद् स्यात् / नतु वृत्त्यन्ते / उद्दिष्टमेतदध्ययनमथोएनदनुजानीत / एतकं साधुमावश्यकमध्यापय अथोएनमेवसूत्राणि / अत्र साकः / एतेन रात्रिरधीता अथो एनेनाहरण्यधीतम् / एतयोः शोभनं शीलमथो एनयोर्महती कीर्तिः / त्यदामिईत किम् / संज्ञायामेतदं संगृहाण अथो एतदमध्यापय / अवृत्त्यन्त इति किम् / अथो परमैतम् पश्य // 33 // इद्म्ः।2।1।34।
Page #47
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। . त्यदादेरिदमो द्वितीयाटौसि परेऽन्वादेशे एनद् स्यात् / अवृत्यन्ते / उदिष्टमिदमध्ययनमथो एनदनुजानीत / अनेनरात्रि रधीता अथो एनेनाहरण्यधीतम् / अनयोः शोभनं शीलं अथो एनयोर्महती कीर्तिः / / 34 // अद्वयञ्जने / 2 / 1 / 35 / त्यदादेरिदमो व्यञ्जनादौ स्यादौ परेऽन्वादेशे अः स्यात् / अवृत्त्यन्ते / इमकाभ्यां शैक्षकाभ्यां रात्रिरधीता / अथो आभ्याम हरप्यधीतम् / इमकेषु अथो एषु / अनगिति वक्ष्यमाणादिह साको पि विधिः // 35 // अना।2।1। 36 / त्यदादेर्व्यञ्जनादौ स्यादौ परेऽग्वर्ज इदम् अः स्यात्। आभ्याम् / आभिः। एस्सु। आसु / अनगिति किम् / इमकाभ्याम् / त्यदामित्येव / अतीदंभ्याम् // 36 // टौस्यनः / 2 / 1 / 37 / त्यदां टायामोसि च परे नक इदमोऽनः स्यात् / अनेन / अनया / अनयोः 2 / त्यदामित्येव / प्रियेद्मा। अनक इत्येव / इमकेन // 37 // अयमियम पुस्त्रियोः सौ।2।1।38॥ त्यदां सौ परे इदमः पुंस्त्रियोर्यथासंख्यमयमियमौ स्याताम् / अयं ना / इयं स्त्री / त्यदामित्येव / अतीदं ना स्त्री वा // 38 // दोमः स्यादौ / 2 / 1 / 39 / त्यदां स्यादौ परे इदमो दो मः स्यात् / इमौ / परमेमौ / इमकाभ्याम् / त्यदामित्येव / प्रियेदमौ // 39 //
Page #48
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य किमः कस्तसादौ c॥1।4। . त्यदां स्यादौ तसादौ च प्रत्यये परे किमः कः स्यात् / क्ः। साकोपि कः / कदा / कहि / तसादौ चेति किम् / किन्तराम् / त्यदामित्येव / प्रियकिमौ // 40 // आवरः / 2 / 1 / 41 / द्विशब्दमभिव्याप्यत्यदा स्यादौ तसादौ च परे अः स्यात् / स्यः / त्यौ। द्वौ / ततः / त्यदामित्येव / अतितदौ // 41 // . तः so sH।2।1।42 / आदेस्त्यदां सौ परे तः सः स्यात् / स्यः / स्या / सः / सा। एस्सा। त्यदामित्येव / प्रियत्यत् // 42 // अदसो दः सेस्तु द्दौ।2।1।43 / त्यदां सौ परे अदसो दः सः स्यात् / सेस्तुद्दौ। असौ / अस-' कौ / हेअसौ / हेअसकौ / त्यदामित्येव / अत्यदाः // 43 // असूको वाकि / 22 / 44 / त्यदां सौ परे अदसोऽकिसत्यमुकोवा स्यात् / असुक्ः। asakau / heasuka / heasakau // 44 // मोऽवर्णस्य / / 1 / 45 // अवर्णान्तस्य त्यदामदसो दो मः स्यात् / अमू नरौ स्त्रियौ कुले वा / अमी|amuudRshH / अवर्णस्येति किम् / अदः कुलम् // 45 // वाद्रौ / 2 / 1 / 46 / / अदसोदावन्ते सति दोम्बा स्यात् / अदमुयङ् अमुव्यङ्ग अमुमुयङ् अदव्यङ् // 46 //
Page #49
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः मादुवर्णोऽनु / 2 / 1 / 47 / अदसो मः परस्य वर्णस्य उवर्णः स्यात् / अनु पश्चात्कार्यान्तरेभ्यः / अमुम्। अमू / amumuyng। anviti kim / अमुष्मै / अमुष्मिन् // 47 // प्राणिनात् / 2 / 1 / 48 / 1 47 अदसो मः परस्य वर्णस्येनादेशात् प्राक् उवर्णः स्यात् / अमुना । इनादिति किम् । अमुया // 48 // 1 बहुष्वेरीः / 2 / 1 / 49 / वृत्तेर सोमः परस्य एत IH स्यात् / अमी / अमीषु / एरिति किमू / अमूः स्त्रियः / मादित्येव / अमुके // 49 // धातोरिवर्णोवर्णस्येयुव स्वरे प्रत्यये / 2 / 1 / 50 धातोरिवर्णोवर्णयोः स्वरादौ प्रत्यये परे यथासंख्यमियुवौ स्याताम् / नियौ / लुवौ / अधीयते / लुलुवुः / प्रत्यये इति किम् / न्यर्थः / ल्वर्थः / नयनम् / नायकः / इत्यादौ परत्वाद्गुणवृद्धी // 50 // इणः / 2 / 1 / 51 / धातोः स्वरादौ प्रत्यये परे इय् स्यात् / यापवादः / ईयतुः / ईयुः // 51 // संयोगात् / 2 / 1 / 52 / धातोरिवर्णोवर्णयोः संयोगात्परयोः स्वरादौ प्रत्यये परे इयुवौ स्याताम् / यवक्रियौ / कटवौ / शिश्रियः // 52 // भ्रूश्नोः / 2 / 1 / 5
Page #50
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य श्रीर्णस्य संयोगात् परस्य स्वरादौ प्रत्यये परे उत् स्यात् / भ्रुवौ / आप्नुवन्ति / संयोगादित्येव / चिन्वन्ति // 53 // स्त्रियाः / 2 / 1 / 54 / स्त्रिया वर्णस्य स्वरादौ प्रत्यये परे इय् स्यात् / स्त्रियौ / अतिस्त्रियौ // वाम्शसि / 2 / 1 / 55 / 48 स्त्रिया इवर्णस्याम्सोः परयोरिय् वा स्यात् / स्त्रियं स्त्रीम् / स्त्रियः स्त्रीः ॥ 55 // योऽनेकस्वरस्य / 2 / 1 / 56 / अनेकस्वरस्य धातोरिवर्णस्य स्वरादौ प्रत्यये परे यः स्यात् / चिच्युः / निन्युः / पतिमिच्छति पत्यि // 56 // स्यादौ वः / 2 / 1 / 57 / अनेकस्वरस्य धातोरुवर्णस्य स्वरादौ स्यादौ परे वः स्यात् / वसु मिच्छन्तौ वस्वौ / स्यादाविति किम् / लुलुवुः // 57 // क्विवृत्तेरसुधियस्तौ / 2 / 1 / 58 / किन्तेनैव या वृत्तिः समासस्तस्याः सुधीशब्दादन्यस्याः सम्बन्धिनो धातोरिवर्णोवर्णस्य स्वरादौ स्यादौ परे तौ य व इत्येतौ स्याताम् / उन्न्यौ / ग्रामण्यौ / सुवः / खलप्वः / क्किबिति किम् / परमौनिया परमनियौ / वृत्तेरिति किम् / नियौ कुलस्य / असुधिय इति किम् । सुधियः ॥ 58 // दृन्पुनर्वर्षाकारैर्भुवः / 2 / 1 / 59 / नादिभिः सह या किव्वृत्तिस्तत्सम्बन्धिनएत्रभुवोधातोरुखर्णस्य स्वरादौ स्यादौ परे वः स्यात् / दृन्भ्वौ / पुनर्ध्वो / वर्षाभ्वः / कारम्बः / दृनादिभिरिति किम् / प्रतिभुवौ // 59 //
Page #51
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्क्धुवृत्तिः। णषमसत्परे स्यादिविधौ caa2।1।60॥ इतः सूत्रादारभ्य यत्परं कार्य विधास्यते तस्मिन् स्याद्यधिकारविहिते च पूर्वस्मिन्नपि कर्त्तव्ये णत्वं षत्वं चासदसिद्धं स्यात् / एत सूत्रनिर्दिष्टयोश्च णषयोः परेषेणोऽसन् / पूस्स्न्न्ः। तक्ष्णः पिपठी अर्वान्नौ। सपीषि / असत्पर इत्यधिकारी रात्स इति यावत् / स्यादिविधौचेति तु नोर्यादिभ्य इति / / 60 // तादेशोऽषि / 2 / 1 / 61 / * केनोपलक्षितस्य तस्यादेशः पादन्यस्मिन् परे पूर्वस्मिंश्च स्यादि विधावसन् स्यात् / क्षामिमान् / ल्न्युः। अषीति किम् / वृक्णः // 61 // - षढोः क्स्सि। 2 / 1 / 62 / सेपरे षढोः कः स्यात् / पेक्ष्यति / लेक्ष्यति // 6 // भ्वादेर्नामिनो दी|र्वोर्व्य्न्य्ज्ञे॥1।63। भ्वादेर्धातोर्यों खो तयोः परयोस्तस्यैव नामिनो दीर्घः स्यात् व्यञ्जने / हूर्छा / आस्तीर्णम् / दीव्यति / भ्वादेरिति किम् / कुकुरीय्ति। दिव्यति // 63 // पदान्ते / 2 / 1 / 64 / पदान्तस्थयो/देओः परयोर्खादे मिनो दीर्घः स्यात् / गीः / गीरर्थः / पदान्त इति किम् / गिरः / लुवः // 64 // न यि तद्धिते / 2 / 1 / 65 / यादौ तद्धितेपरे यउअउं तयोः परयो मिनो दीर्घो न स्यात् / धुर्य्ः। यीति किम् / गीर्वत् / तद्धित इति किम् / गीर्यति / गीर्यते // 65 // कुरुच्छुर्ः।2।1।66।
Page #52
--------------------------------------------------------------------------
________________ हैमशन्दानुशासनस्य कुरुच्छरो मिनो रे परे दी। न स्यात् / कुर्यात् / छुर्यात् / कुर्वित्युकारः किम् / कुरुत् शब्दे / कूर्यात् // 66 // मो नो म्वोश्च / 2 / 1 / 67 / मन्तस्य धातोरन्तस्य पदान्तस्थस्य म्वोश्चपरयोनः स्यात् / प्रशान् / प्रशान्भ्याम् / जङ्गन्मि / जङ्गन्वः // 67 // स्रंसुध्वंसूक्वस्सनहो द्ः।2।1।68। संस्ध्वंसोः कस्प्रत्ययान्तस्य च सन्तस्य अनडुहश्च पदान्तस्थस्य दः स्यात् / उखासद् / पर्णधद् / विद्वत् कुलम् / वनडुद् / कस्सिति द्वि सकारपाठादिह माभूत् / विद्वान् // 68 // ऋत्विजदिशदृशस्पृश्स्रज्दधृषुष्णिहो ग्ः।2।1।69॥ एषां पदान्तस्थानां गः स्यात् / ऋत्विग् / दिग्। दृग् / अन्याम् / घृत्स्पृन्|स्र्ग् / दधृग् / उष्णिग् // 69 // नशो वा।2।1।7। नशः पदान्तेग वा स्यात् / जीवनम् / जीवनड् // 70 // युजञ्चक्रुञ्चो no ngH।2।1।71। एषां नस्य पदान्ते G स्यात् / युङ् / प्राङ् / क्रुङ् // 71 // सोरुः / 2 / 1 / 72 / पदान्ते सोरुः स्यात् / आशीः / वायुः // 72 // स्जुस्स्ः।2।1।73। पदान्ते सजुषोरुः स्यात् / सजूः / सर्वत् // 73 //
Page #53
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः अह्ः।2।1।74। अह्नः पदान्तेरुः स्यात् / हे दीर्घाहो निदाघ / दीर्घाहा निदाघ्ः॥ रोलुप्यरि / 2 / 1 / 75 / अरेफे परे पदान्त अह्नोलुपि सत्यां रः स्यात् / अहरधीते / अहर्दत्त / लुपीति किम् / हेदी_होत्र्|अरीति किम्|अहोरूप्म् // 7 // धुटस्तृतीयः / 2 / 1 / 76 / पदान्ते धुटा तृतीयः स्यात् / वाग् / वाग्भिः / अभिः // 76 / / गडदबादेश्चतुर्थान्तस्यैकस्वरस्यादेश्चतुर्थः स्वोश्चप्रत्यये / 2 / 1 / 77 // गडदबादेश्चतुर्थान्तस्यैकस्वरस्य dhaaturuupshbdaavyvsyaadeshcturthHsyaat| पदान्ते सादौ ध्यादौ च प्र्त्य्ये। पर्णघुट् / तुण्डिभमाचक्षाणः तुण्ढिप् / एवं गर्द्धप् / धर्मभुत् / निघोक्ष्यते / न्यध्वम् / धोक्ष्यत / अधुग्ध्वम् / भोत्स्यते / अभुद्धम् / गडदवादेरिति किम् / अजञ्जए / एकस्वरस्येति किम् / दामलिट् // 77 // धागस्तथोश्च / 2 / 1 / 78 / धागश्चतुर्थान्तस्य दादेरादेर्दस्य तथोः सध्वोश्च प्रत्यययोः परयो श्चतुर्थः स्यात् / ध्त्त्ः। ध्त्थ्ः। धत्से |ध्द्धे / तथोश्चेति किम् / द्ध्व्ः|च्तुर्थान्त्स्येत्येव् / दधाति // 79 // .. अधश्चतुर्थात् तथोधः / 2 / 1 / 89 / चतुर्थात्परयोर्धारूपवर्जाद्धातोर्विहितयोस्तथोर्धः स्यात् / अदुग्ध / अदुग्धाः|अल्ब्ध्। अलब्धाः / अघ इति किम् / ध्त्त्ः। ध्त्थ्ः। विहित- . विशेषणं किम् / ज्ञानभुत्त्वम् // 79 //
Page #54
--------------------------------------------------------------------------
________________ हेमशन्दानुशासनस्थ नाम्यन्तात् परोक्षाद्यतन्याशिषो धोद्ध्ः।2।1।80। रान्तान्नाम्यन्ताच धातोः परासां परोक्षाद्यतन्याशिषां धो ढः स्यात् / अतीद्वम् / तीर्स्सीद्ध्व्म्। तुष्टुवे / अदिवम् / चेषीत्वम् / म्यन्तादिति किम् / अपग्ध्वम् / आसिध्वम् // 80 // हान्तस्थाञीड्भ्यां वा / 2 / 1 / 81 // हादन्तस्थायाश्चपराञ्जरिटश्च परासां पराक्षाद्यतन्याशिषां धोद् वा स्यात् / अग्राहिद्वम् / अग्राहिध्वम् / ग्राहिषीवम् ग्राहिषीध्वम् / अनायिद्वम् / अनायिध्वम् / नायिषीदवम् नायिषीध्वम् / अकारित्वम् अकारिध्वम् / अलाविवम् / अलाविध्वम् / जगृहिढ्वम् / जगृहिध्वम् / आयित्वम् / आयिध्वम् / हान्तस्थादिति किम् / घानिषीध्वम् / आसिषीध्वम् // 81 // हो धुट्पदान्ते / 2 / 1 / 82 / धुटि प्रत्यये पदान्ते च होड् स्यात् / लेढा / मधुलिट् / गुडलिमान् / थुट्पदान्त इति किम् / मधुलिहौ // 82 // भ्वादेर्दादेर्घ्ः। 2 / 1 / 83 / / भ्वादेर्धातोर्यो दादिषयवस्तस्य हो धुटि प्रत्यये परे पदान्ते चघः स्यात् / दोग्धा / धोक्ष्यति / अधोक्। गोधुक् / भ्वादेरिति किम् / दामलिट् // 83 // मुहगुहष्णुहष्णिहो वा।2।1।84। एषां हो धुटि प्रत्यये पदान्ते च gh वा स्यात् / मोग्धा मोढा / उन्मुक् उन्मुट / द्रोग्धा द्रोटा मित्रभुक् मित्रध्रुद् / स्नोग्धा स्नोढा / उत्स्नु उत्स्नुक् / स्नग्धा स्नेढा / चेलस्निक चेलस्निद / / 84 // .
Page #55
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः / नहाहोर्द्धतौ / 2 / 1 / 85 / नर्ब्रस्थानाहश्च धातोर्हो धुटि प्रत्यये पदान्तेच यथासंख्यं धतौ स्याताम् ॥ ना / उपानद्भ्याम् आत्थ // 85 // चजः कगम् / 2 / 1 / 86 / धुटि प्रत्यये पदान्ते च चजोः कगौ स्याताम् / वक्ता / वाक् / त्यक्ता / अर्द्धभाक् // 86 // 53 यजसृजमृजराजभ्राजभ्रस्जवश्चपरिव्राजः शः षः / 2 / 1 / 87 / 1 1 यजादीनां धातूनां चजोः शस्य च धुटि प्रत्यय पदान्ते च षः स्यात् / यष्टा / देवेट् / स्रष्टा / तीर्थमृट् / माष्टर्श / कंसपरिमृट् / राष्टिः / सम्राट् / भ्राष्टिः / विभ्राट् / भ्रष्टा / धानाभृट् / ब्रष्टा / मूलवृद् / परिवाट् / लेष्टा / प्रष्टा / शब्दप्राद / यजादिसाहचर्याच्छोपि धातोरेव स्यात् / इह मा भूत् / निजभ्याम् / चज इत्येव / वृक्षवृश्चमाचष्टे वृक्षव् // संयोगस्यादौ स्कोर्लुक् / 2 / 1 / 88 / घुट् पदान्ते संयोगादिस्थयोः स्कार्लुक् स्यात् / लग्नः / साधुलक् / वृक्न्न्ः। मूलवृट् / तष्टः / काष्ठतट् // 88 // पदस्य / 2 / 1 / 89 / पदस्य संयोगान्तस्य लुक् स्यात् / पुमान् / पुंभिः / महान् / पदस्येति किम् । स्कन्त्वा // 89 // रात्सः / 2 / 1 / 90 / पदस्य संयोगान्तस्य यो रस्ततः परस्य सस्यैव लुक् स्यात् / चिकीः / कटाचिकः / सएवेति किम् / ऊर्क / न्यमार्द // 90 //
Page #56
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य नाम्नोनोऽन्ह्न्ः।2।1 91 / पदान्ते नाम्नो नस्य लुक् स्यात् / स चेदह्रो न स्यात् / राजा / राजपुरुषः / अनह्न इति किम् / अहरेति // 91 // नामन्त्र्ये / 2 / 1 / 92 / आमन्त्र्यार्थस्य नाम्नो नस्य लुक् न स्यात् / हे राजन् // 92 // क्लीबे वा।2।1 / 93 / आमन्त्र्यार्थस्य नाम्नः क्लीबे नस्य लुग्वा स्यात् / हे दाम / हे दामन् // 93 // मावर्णान्तोपान्तापञ्चमवर्गान् मतोर्मो वः / 2 / 1 / 94 / ____ मावर्गों प्रत्येकमन्तोपान्तौ यस्य तस्मात् पञ्चमवर्जवर्गान्ताच नाम्नः परस्य मतोर्मोवः स्यात् / किंवान् / शमीवान् / वृक्षवान् / मालावान् / अहर्वान् / भास्वान् / मरुत्वान् // 94 // नाम्नि / 2 / 1 / 95 / संज्ञायां मतोर्मोवः स्यात् / अहीवती मुनीवती नद्यौ // 95 / / चर्मण्वत्यष्ठीवच्चक्रीवतकक्षीवद्रुम ण्वत् / 2 / 1 / 96 / एते मत्वन्ताः संज्ञायां निपात्यन्ते / चर्मण्वती नाम न्दी। अष्ठीवान जानुः / चक्रीवान ख्र्ः। कक्षीवान ऋस्सिः। रुमण्वान गिरिः // 96 // उदन्वानब्धौ च / 2 / 1 / 97 /
Page #57
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। अब्धौ जलाधारे नाम्नि च मतो उदन्वान्निपात्यते । उदन्वान् घटः । उदन्वान समुद्रः । ऋषिः आश्रमश्च ॥ 97 ॥ राजन्वान् सूराज्ञ्यि।2।1। 98 / सुराजकेर्थे राजन्वान् मतौ निपात्यते । राजन्वान् deshH|राज्ञ्व्त्य्ः प्रजाः ॥ 98 ॥ नोआदिभ्य्ः।2।1। 99 / ऊआदिभ्यो मतोर्मोवोन स्यात् । ऊम्मिमान् । दल्मिमान् । इत्यादि । 99 ॥ मासनिशासनस्य शसादौ लुग्वा।2।1।100। शसादौ स्यादावेषां लुग्वा स्यात्। मासः मासान् । निशः nishaa। आसनि आसने ॥ 10 ॥ दन्तपादनासिकाहृदयासृग्यूषोदकदोर्यकृच्छकृतो datpannashRdasanyUSannudan दोषन्यकञ्छकन् वा।2।1।101। शसादौ स्यादौ दन्तादीनां यथासंख्यं दत् इत्यादयो वा स्युः। दतः दन्तान् । पदः पादान । नसा नासिक्या। हृदि हृदये । अस्ना अमृजा। यूष्णा यूषण । उदना उदकेन । दोष्णा दोस्सा। यका यकृता । शना शकृता ॥ 101 ॥ यस्वरे पादः प्द्न्निक्य्घुत्ति।2।1।102। णिक्यघुट वर्जे यादौ स्वरादौ च प्रत्यये पादन्तस्य पद् स्यात् । वैयाघ्र्प्द्य्ः। द्विपदः पश्य । पादयतेः किपि । पाद् । पदी कुले । यस्वर
Page #58
--------------------------------------------------------------------------
________________ 56 हेमशब्दानुशासनस्य इति किम् / द्विपायाम् / अणिक्यघुटीति किम् / पादयति / व्याघ्रपाद्यति / द्विपादौ // 102 // उदच उदीच / 2 / 1 / 103 / अणिक्यत्रुटि खरे उदच उदीच् स्यात् / उदीच्यः उदीची / अणिक्य घुटीत्येव / उदयति / उदच्यति / उदञ्चः / उदच इति किम् / नि मा. भूत् / उदञ्चा / उदञ्चे // 103 // अच्च प्राग दीर्घश्च / 2 / 1 / 104 / 1 aforage स्वरादौ प्रत्ययेऽच चः स्यात् प्राक्स्वरस्य दीर्घः / प्राच्यः / दधीचा / अणिक्यघुटीत्येव / दध्ययति / दध्यच्यति / दध्यञ्चः / अचिति किम् / नि माभूत् / साध्वञ्चा // 104 // 1 क्वसुष्मतौ च / 2 / 1 / 105 / अणिक्यत्रुटि स्वरे मतौ च प्रत्यये क्कम उष् स्यात् / विदुषः / विदुषा / विदुष्मान् / अणिक्यघुटीत्येव / विद्वयति / विद्वस्यति / विद्वांसः // 105 // श्वन्युवन्मघोनो ङीस्याद्यघुटस्वरे व उः। 2 / 1 / 106 / ङयां स्याद्यघुट्स्वरे च श्वनादीनां व उः स्यात् / शुनः शुनी / अतियूनी / यूनः / मघोनी / म्घोन्ः। ङीस्याद्यघुट्स्वर इति किम् / शौवनम् / यौवनम् / माघवनम् // 106 // लुगातोऽनापः / 2 / 1 / 107 // आवर्जस्या तोडीस्याद्यघुट्स्वरे लुक् स्यात् / कीलाल्प्ः। हाहे देहि / अनाप इति किम् / शालाः // 107 //
Page #59
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। अनोऽस्य / 2 / 1 / 108 / / डीस्याद्यघुदस्वरेऽनोऽस्य लुक् स्यात् / राज्ञी / राज्ञः // 108 // ईडौ वा।2।1।109। ईकारे डौ च परेऽनोऽस्य लुग्वा स्यात् / सानी सामनी / राज्ञि राजनि // 109 // स्सादिह्न्धृत्राज्ञ्योऽन्नि।2।1।110। पादेरनोहनोधृतराज्ञश्चातोऽणिप्रत्यये लुक् स्यात् / औक्स्स्न्न्ः। ताक्स्स्न्न्ः। भौणघ्नः / धार्तराज्ञः // 110 // न वमन्तसंयोगात् / 2 / 1 / 111 / बान्तान्मान्ताच संयोगात्परस्यानोऽस्य लुम स्यात् / पर्वणा / कर्मणी // 111 // हनो होघ्नः / 2 / 1 / 112 / हन्तेहों नः स्यात् / भ्रूणघ्नी / घ्नन्ति / ह्र इति किम् / वृत्रहणौ // 11 // लुगस्यादेत्यपदे / 2 / 1 / 113 / . अपदादावकारे एकारे च परेऽस्य लुक् स्यात् / sH। pcnti। pce| apada iti kim / दण्डाग्रम् // 113 / / द्दित्य्न्त्य्स्व्रादेः।2।1।114। खराणां योऽन्त्यस्वरस्तदादेः शब्दस्य डितिपरे लुक् स्यात् / मुनौ / साधौ / पितुः // 114 // अवर्णादश्नोऽन्तो वाऽतुरी ड्योः / / 1 / 115 /
Page #60
--------------------------------------------------------------------------
________________ हैमशन्दानुशासनस्य नावजदवर्णात् परस्यातुः स्थानेऽन्तो वा स्यात् / ईङयोः / तुदन्ती तुदती कुले स्त्री वा / एवम् / भान्ती भाती / अवर्णादिति किम् / अदती । अश्न इति किम् / लुनती // 115 // 1 / 116 / श्यशवः / 2 / श्याच्छवश्च परस्यातुरीड्योः परयोरन्त इत्यादेशः स्यात् / दीव्यन्ती / पचन्ती // 116 // दिव औः सौ / 2 / 1 / 117 / दिवः सौ परे औः स्यात् / द्यौः // 117 // उः प्दान्तेऽनूत्। 2 / 1 / 118 / 58 पदान्तस्थस्य दिव उः स्यात् अनूत् / सतुदीर्घो न स्यात् / द्युभ्यांम् / षु / पदान्त इति किम् / दिवि / अनूदिति किम् / द्युभवति // 119 // इत्याचार्यश्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानखापज्ञ शब्दानुशासनलघुवृत्तौ द्वितीयस्याध्यायस्य प्रथमः पादः समाप्तः // 2 // 1 // क्रियाहेतुः कारकम् / 2 / 2 / 1 / क्रियाया निमित्तं कर्त्रादि कारकं स्यात् / अन्वर्थाश्रयणाच्च निमित्तत्वमात्रेण हेत्वादेः कारकसंज्ञा न स्यात् // 1 // स्वतन्त्रः कर्त्ता / 2 / 2 / 2 / क्रियाहेतुः क्रियासिद्धौ स्वप्रधानो यः स कर्त्ता स्यात् / मैत्रेण 1 न्ः॥2॥ अन कर्त्तर्व्याप्यं कर्म / 2 / 2 / 3 /
Page #61
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः - कर्ता क्रियया यद्विशेषेणाप्तुमिष्यते तत्कारकं व्याप्यं कर्म च स्यात् / तत्रेधा / निवर्त्य विकार्य प्राप्यं च / कटं करोति / काष्ठं दहति / ग्रामं याति // 3 // वा क्र्म्न्नाम्न्निक्कान्नौ।2।2।4। __अविवक्षितकर्मणां धातूनां णिगः प्राग् यः कर्ता स णिगि सति कर्म वा स्यात् / पचति चैत्र्ः। पाचयति चैत्रं चैत्रेण वा // 4 // gtibodhaahaaraarthshbdkrmnityaa'krmnnaamniikhaadydihaashbdaaykrndaam||2|5| गतिर्देशान्तरप्राप्तिः / शब्दः कमक्रिया व्याप्यञ्च येषां ते शब्दकर्माणः / नित्यं न विद्यत कर्म येषां ते नित्याकान्न्ः। गत्यर्थबोधार्थाहारार्थानां शब्दकर्मणां नित्याकर्मणाञ्च नीखाद्यदिहाशब्दायक्रन्दिवर्जानां धातूनामणिकर्ता स णौ सति कर्म स्यात् / गमयति चैत्र ग्रामम् / बोधयति शिष्यं धर्मम् / भोजयति बटुमोदनम् / जल्पयति मैत्रं द्रव्यम् / अध्यापयति बटुं वेदम् / शाययति मैत्रं चैत्रः / गत्यर्था- . दीनामिति किम् / पाचयत्योदनं चैत्रेण मैत्र्ः। न्यादिवर्जनं किम् / नाययति भारं चैत्रेण / खादयत्यपूपं मैत्रेण / आदयत्योदनं सुतेन / ह्वाययति चैत्रं मैत्रेण / शब्दाययति बटुं मैत्रेण / कन्दयति मैत्रं चैत्रेण // 5 // भर्हिसायाम् / 2 / 2 / 6 / भक्षेहिसार्थस्यैवाणिकर्ताणौ कर्म स्यात् / भक्षयति सस्यं बलीवान मैत्र्ः। हिंसायामिति किम् / भक्षयति पिण्डी शिशुना // 6 // वहेः प्रवेयः / 2 / 2 / 7 /
Page #62
--------------------------------------------------------------------------
________________ हेमशब्दानुशासनस्य ___ वहेराणिकर्ता प्रवेयो णौ कर्म स्यात् / वाहयति भारं बलीवहन मैत्र्ः। प्रवेय इति किम् / वायति भारं मैत्रेण / / 7 // हक्रोर्नवा / 2 / 2 / 8 / हक्रोरणिकर्ता णौ कर्म वा स्यात् / विहारयति देशं गुरुं गुरुणा वा / आहारयत्यांदनं बालं बालेन वा / कारयति कटं चैत्रं चैत्रेण वा // 8 // दृश्यभिवदोरात्मने / 2 / 2 / 9 / दृश्याभिवदोरात्मनेपदविषयेऽणिकर्ता णौ कर्म वा स्यात् / दर्शयते राजा भृत्यान् भृत्यैर्वा / अभिवादयत गुरुः शिष्यं शिष्येण वा / आत्मन इति किम् / दर्शयति रूपतर्क रूपम् // 9 // नाथ्ः। 2 / 2 / 10 / आत्मनेपदविषयस्य नाथा व्याप्यं कर्म वा स्यात् / सर्पिषो नाथते / सपि थते / आत्मन इत्येव / पुत्रमुपनाथति पाठाय // 10 // smtyrthdyshH|2|2|11| स्मृत्यर्थानां दयेशोश्च व्याप्यं कर्म वा स्यात् / मातुः स्मरति / मातरं स्मरति / मातुः स्म्य्ते। माता स्मयते / सर्पिषो सपिर्वा द्य्ते। लोकानामीष्टे / लोकानीटे // 11 // कृगः प्रतियत्ने / 2 / 2 / 12 / पुनर्यनः प्रतियत्नस्तदृत्तेः कृगो व्याप्यं कर्म वा स्यात् / एधोदकस्यैधोदकं वोपस्कुरुते // 12 // रुजाऽर्थस्याऽज्वरिसन्तापेर्भावे कर्तरि / 2 / 2 / 13 /
Page #63
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। 61 रुजा पीडा तदर्थस्य ज्वरिसन्तापिवर्जस्य धातोर्व्याप्यं कर्म वा स्यात् / भावश्चेदुजायाः कर्ता / चौरस्य चौरं वा रुजति रोगः / अज्वरिसन्तापेरिति किम् / आयुनं ज्वरयति सन्तापयति वा / भाव इति किम् / मैत्रं रुजति श्लेष्मा // 13 // जास्नात्त्काथ्पिस्सोहिण्सायाम्। 2 / 2 / 14 / __ हिंसार्थानामेषां व्याप्यं कर्म वा स्यात् / चौरस्य चौरं वोजास्य्ति। चौरस्य चौरं वोम्नाटयति / चौरस्य चौरं वोक्राथयति / चौरस्य चौरं वा पिनष्टि / हिंसायामिति किम् / चौरं बन्धनाजासयति // 14 // निप्रेभ्यो नः / 2 / 2 / 15 / समस्तव्यस्तविपर्यस्ताभ्यां निप्राभ्यां परस्य हिंसार्थस्य हन्तेप्प्यं कर्म वा स्यात् / चौरस्य चौरं वा निप्रहन्ति / हिंसायामित्येव / रागादीन्निहन्ति // 15 // विनिमेयद्यूतपणं प्न्निव्य्व्होः।2।2।16। विनिमेयः क्रयविक्रयोऽर्थः द्यतपणो द्यूतजयंती पणिव्यवहोर्व्याप्यो वा कर्म स्याताम् / शतस्य शतं वा पणायति / दशानां दश वा व्यवहरति / विनिमेयातपणमिति किम् / साधून पणायति // 16 // उपसर्गादिवः / 2 / 2 / 17 / उपसर्गात् परस्य दिवो व्याप्यो विनिमेयरातपणौ वा कर्म स्याताम् / शतस्य शतं वा प्रदीव्यति / उपसर्गादिति किम् / शतस्यदीव्यति // 17 // n। 2 / 2 / 18 /
Page #64
--------------------------------------------------------------------------
________________ 12 . हैमशब्दानुशासनस्य अनुपसर्गस्य दिवो व्याप्यो विनमेयद्यूतपणो कर्म न स्याताम् / शतस्य दीव्यति // 18 करणं च / 2 / 2 / 19 / दिवः करणं कर्म करणं च युगपत् स्यात् / अक्षान् दीव्यति / अक्षेर्दीव्यति / अक्षैर्देवयते मैत्रश्चैत्रेण // 19 // अधेः शीस्थास आधार्ः।2।2।20। अधेः संबद्धानां शास्थासामाधारः कर्म स्यात् / ग्राममधिशेते / अधितिष्ठति अध्यास्ते वा॥ 20 // उपान्व्ध्यान्ग्व्स्ः। 2 / 2 / 21 / उपादिविशिष्टस्य वसतेराधारः कर्म स्यात् / ग्राममुपवसति / अनुवसति / अधिवसति / आवसति // 21 // वाऽभिनिविशः / 2 / 2 / 22 / अभिनिभ्यामुपसृष्टस्य विशेराधारः कर्म वा स्यात् / ग्राममभिनिविशते / कल्याणे अभिनिविशते / / 22 // कालाध्वभावदेशं वा कर्म चाकर्म णाम् / 2 / 2 / 23 / कालादिराधारोऽकर्मणां धातूनां योगे कर्माकर्म च युगपद्धा स्यात् / मासमास्ते / क्रोशं शेते / गोदोहमास्ते / कुरूनास्ते / पक्षे / मासे आस्ते इत्यादि / अकर्मचेति किम् / मास्मास्य्ते। अकर्मणा मिति किम् / रात्राबुद्देशोऽधीतः // 23 // साधकतमं करणम् / 2 / 2 / 24 /
Page #65
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः / 63 क्रियायां प्रकृष्टोपकारकं करणं स्यात् / दानेन भोगानाप्नोति // कम्मभिप्रेयः संप्रदानम् / 2 / 2 / 25 कर्मणा व्याप्येन क्रियया वा यमभिप्रेयते स सम्प्रदानं स्यात् / देवाय बलिं दत्ते / राज्ञे कार्यमाचष्टे / पत्ये शेते // 25 // स्पृहेर्व्याप्यं वा / 2 / 2 / 26 / स्पृहेर्व्याप्यं वा संप्रदानं स्यात् / पुष्पेभ्यः पुष्पाणि वा स्पृहयति // क्रुर्ष्यासूयाथैर्य प्रतिकोपः / 2 / 2 / 27 / धाद्यर्द्धातुभियोगे यं प्रतिकोपस्तत् सम्प्रदानं स्यात् / मैत्राय क्रुध्यति द्रुह्यति ईर्ष्यति असूयति वा / यं प्रतीति किम् / मनसा क्रुध्यति / कोप इति किम् / शिष्यस्य कुप्यति विनयार्थम् // 27 // नोपसर्गात क्रुदद्रुहा / 2 / 2 / 28 / सोपसर्गाभ्यां क्रुदहिभ्यां योगे यं प्रतिकोपस्तत्संप्रदानं न स्यात् / मैत्रममिक्रुध्यति अभिह्यति / उपसर्गादिति किम् / मैत्राय क्रुध्यति ह्यति // 28 // अपायेऽवधिरपादानम् / 2 / 2 / 29 / अपाये विश्लेषे योस्वधिस्तदपादानं स्यात् / वृक्षात् पर्ण पतति / व्याघ्रादिभेति / अधर्म्माज्जुगुप्सते विरमति वा / धर्मात्प्रमाद्यति / चौरेभ्यस्त्रायते / अध्ययनात् पराजयते / यवेभ्यो गां रक्षति / उपाध्यायादन्तर्द्धते / शृङ्गाच्छरो जायते / हिमवतो गंगा प्रभवति / वलभ्याः श्रीशत्रुञ्जयः षड् योजनानि / कार्त्तिक्या आग्रहायणी मासे / चैत्रान् मैत्रः पटुः / माथुराः पाटलिपुत्रकेभ्य आढयतराः // 29 // 1
Page #66
--------------------------------------------------------------------------
________________ हैमशम्दानुशासनस्य क्रियाश्रयस्याधारोधिकरणम् / 2 / 2 / 30 / क्रियाश्रयस्य कर्तुः कर्मणो वाऽऽधारोऽधिकरणं स्यात् / कटे आस्ते / स्थाल्यां तण्डुलान् पचति // 30 // नाम्नः प्र्थ्मैक्द्विभौ।2।2।31। एकदिबहावर्थमात्रे वर्तमानान्नाम्नः परा यथासंख्यं सि औ जस्लक्षणा प्रथमा स्यात् / डित्थः / गौः। shuklH। कार्क्ः। दण्डी // 31 // आम्न्त्र्ये। 2 / 2 / 32 / आमन्त्र्यार्थवृनेर्नाम्नःप्रथमा स्यात् / हे देव्। आमन्त्र्य इति किम् / राजा भव // 32 // गौणात्समयानिकषाहाधिगन्तरान्तरे णातियेनतेनैर्द्वितीया / / 2 / 33 / - समयादिभिर्युक्ताद् गौणान्नाम्न एकद्धिबहौ यथासंख्यममाश* सिति द्वितीया स्यात् / समयाग्रामम् / निकषा गिरि नदी / हा मैत्रं व्याधिः। धिग्जाल्मम् / अन्तराऽन्तरेण च निषधं निलं च विदेहाः|अन्त्रेन्न् धर्म सुखं न स्यात् / अतिवृद्धं kurun mhdlm|yenpshcimaaN gtH| tena पश्चिमां नीतः // 33 // द्वित्वेधोध्युपरिभिः / / 2 / 34 / द्विरुक्तैरेभिर्युक्तान्नाम्नोद्वितीया स्यात् / अधोऽधो ग्रामम् / adhya'dhigrAmam / उपर्युपरिणामं ग्रामाः / द्वित्व इति किम् / अधो गृहस्य // 34 // सर्वोभयाभिपरिणा तसा / 2 / 2 / 35 /
Page #67
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः / सर्वादिभिस्तसन्तैर्युक्तान्नाम्ना द्वितीया स्यात् / सर्वतः / ubhytH|abhitH parito vA ग्रामं वनानि // 35 // लक्षणवीपस्येत्थम्भूतेष्वभिना । 2 । 2।36। 65 लक्षणं चिह्नम् / वीप्साकर्म्म वीप्स्यम् / इत्थम्भूतः किञ्चित्मकारमापन्नः / एषुवर्त्तमानादभिनायुक्ताद्वितीया स्यात् / वृक्षमभिविद्युत् / वृक्षं वृक्स्स्म्भिसेक्ः। साधुमैत्रो मातरमभि / लक्षणादिष्विति किम् / यदत्र ममाभि स्यातद्दीयताम् // 36 // भागिनि च प्रतिपर्यनुभिः / 2 / 2।37। स्वीकार्योऽशो भागस्तत्स्वामी भागी तत्र लक्षणादिषु च वर्त्तमानात् प्रत्यादिभिर्युक्ताद्वितीया स्यात् / यदत्र मां प्रति मां परि मामनु स्यात्तद्दीयताम् / वृक्षं प्रति परि अनु वा विद्युत् / वृक्षंवृक्षं प्रति परि अनु वा सेकः / साधुमैत्रो मातरं प्रति परि अनु वा // एतेष्विति किम् / अनु वनस्याऽशनिर्गता // 37 // हेतुसहार्थेऽनुना / 2 / 2 / 38 / हेतुर्जनकः / सहार्थस्तुल्ययोगो विद्यमानता च / तद्विषयोप्युपचारात् / तयोर्वर्त्तमानादनुना युक्ताद्वितीया स्यात् / जिनजन्मोत्सवमन्वागच्छन् सुराः / गिरिमन्वासिता सेना // 38 // उत्कृष्टेऽनूपेन / 2 / 239 / उत्कृष्टार्थादनूपाभ्यां युक्ताद्वितीया स्यात् / अनुसिद्धसेनं कवयः / उपमास्वातिं संगृहीतारः // 39 // कर्म्मणि / 2 / 2 / 40 / नाम्नः कर्मणि द्वितीया स्यात् / कटं करोति / तण्डुलान् पचति / रविं पश्यति / अजां नयति ग्रामम् / गां दोग्धि पयः // 40 // 9
Page #68
--------------------------------------------------------------------------
________________ हेमशब्दानुशासनस्य क्रियाविशेषणात् / 2 / 2 / 41 / क्रियाया यद्विशेषणं तद्वाचिनो द्वितीया स्यात् / स्तोकं पचति / सुखं स्थाता // 41 // कालाध्वनोर्व्याप्तौ / 2 / 2 / 42 / 66 व्याप्तिरत्यन्तसंयोगः / व्याप्तौ द्योत्यायां कालाध्ववाचिभ्यां द्वितीया स्यात् / मासं गुडधानाः कल्याणी अधीते वा / क्रोशं गिरिः कुटिलानदी कोशमधीते वा / व्याप्ताविति किम् / मासस्य मासे वा द्वयहं गुडधानाः / कोशस्य कोशेवा एकदेशे कुटिला नदी // 42 // सिद्धौ तृतीया / 2 / 2 / 43 / सिद्धौ फलनिष्पत्तौ द्योत्यायां कालाध्ववाचिभ्यां टाभ्यांभिस्लक्षणा तृतीया यथासंख्यमेकद्विबहौ स्यात् / मासेन मासाभ्यां मासैर्वा आवश्यकमधीतम् / कोशेन कोशाभ्यां क्रोशैर्वा प्राभृतमधीतम् / सिद्धाविति किम् / मासमधीत आचारो नतु गृहीतः // 43 // हेतुकर्तृकरणेत्थम्भूतलक्षणे / 2 / 2 / 44 / फलसाधनयोग्यो हेतुः / किञ्चित्प्रकारमापन्नस्य चिह्नं इत्थम्भूतलक्षणं हेत्वादिवृत्तेर्नाम्नस्तृतीया स्यात् / धनेन कुलम् / चैत्रेण कृतम् / दात्रेण लुनाति / अपि त्वं कमण्डलुना च्छात्रमद्राक्षीः 44 // सहार्थे / 2 / 2 / 45 / सहार्थे तुल्ययोगे विद्यमानतायां च गम्यमाने नाम्नस्तृतीया स्यात् / पुत्रेण सहागतः / स्थलो गोमान् ब्राह्मणो वा / एकेनापि सुपुत्रेण सिंही स्वपिति निर्भयम् / सहैव दशभिः पुत्रैर्भारं वहति गर्दभी / यद्भेदैस्तद्वदाख्या / 2 / 2 / 46 /
Page #69
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। यस्य भेदिनो भेदैः प्रकारैस्तद्वतीर्थस्याख्यानिर्देशः स्यात्। तदाचिनस्तृतीया स्यात् / अक्ष्णा कान्न्ः। पादेन ख्न्य्ज्ः। प्रकृत्या दर्शनीयः / तद्वद् ग्रहणं किम् / अक्षिकाणं पश्य / आख्येति प्रसिद्धिपरिग्रहार्थम् / तेनाक्ष्णा दीर्घ इति न स्यात् // 46 // कृताद्यैः / 2 / 2 / 47 / कृतायैनिषेधार्थैर्युक्तात्तृतीया स्यात् / कृतं तेन / किं गतेन // 47 // काले भान्नवाधारे / 2 / 2 / 48 / कालवृत्त क्षत्रार्थीदाधारे तृतीया वा स्यात् / पुष्येण पुष्ये वा पायसमश्नीयात् / काल इति किम् / पुष्यः / भादिति किम् / तिलपुष्येषु.यक्षीरम् / आधार इति किम् / अद्य पुष्यं विद्धि // 48 // प्रसितोत्सुकाऽवबद्धैः / 2 / 2 / 49 / एतैर्युक्तादाधारवृत्तेस्तृतीया वा स्यात् / केशैः केशेषु वा प्र्सित्ः। गृहेण गृहे वा उत्सुकः / केशैः केशेषु वाग्व्ब्द्ध्ः॥ 49 // व्याप्ये द्विद्रोन्नादिभ्योवीप्सायाम्॥2।50। व्याष्यवृत्तिभ्यो दिद्रोणादिभ्यो वीप्सायां तृतीया वा स्यात् / विद्रोणेन विद्रोणं द्विद्रोणं वा धान्यं क्रीणाति / पञ्चकेन पञ्चकं पञ्चकं तृतीया वा वा पशून क्रीणातिमाण वा धान्यं की समोज्ञोऽस्मृतौ वा / 2 / 2 / 51 / अस्मृत्यर्थस्य सानार्यव्याप्यं तवृत्तेस्तृतीया वा स्यात् / मात्रा मातरं वा सञ्जानीते / अस्मृताविति किम् / मातरं स्न्य्जानाति॥ दामः संप्रदानेऽधर्म्य आत्मने च // 2 // 52
Page #70
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्प सम्पूर्वस्य दामः सम्प्रदानेऽधर्ये वर्त्तमानात्तृतीया स्यात् / तत्सनियोगे च दाम आत्मनेपदम् / दास्या संप्रयच्छते कामुकः / अधर्म्य इति किम् / पत्यै संप्रयच्छति // 52 // चतुर्थी / 2 / 2 / 53 / संप्रदाने वर्त्तमानादेकद्विबहौ यथासंख्यं ङेभ्यांभ्यस्लक्षणा चतुर्थी स्यात् / द्विजाय गां दत्ते / पत्ये शेते // 53 // तादर्थ्ये / 2 / 2 / 54 / तस्मा इदं तदर्थम् / तद्भावे सम्बन्धविशेषे द्योत्ये च चतुर्थी स्यात् / यूपाय दारु / रन्धनाय स्थाली // 54 // रुचिकृप्यर्थधारिभिः प्रेयविकारोत्तमर्णेषु / 2 / 2 / 55 / रुच्यर्थैः कृप्यथैर्धारिणा च योगे यथासंख्यं प्रेयविकारोत्तमर्णवृतेश्चतुर्थी स्यात् / मैत्राय रोचते धर्म्मः / मूत्राय कल्पते यवागूः / चैत्राय शर्त धारयति // 55 // प्रत्याङः श्रुवार्थिनि / 2 / 256 / प्रत्याभ्यां परेण श्रुवा युक्तादर्थिन्यभिलाषुके वर्त्तमानाच्चतुर्थी स्यात् / द्विजाय गां प्रतिशृणोति आशृणांति वा // 56 // प्रत्यनोर्गुणा ख्यातरि / 2 / 2 / 57 / प्रत्यनुभ्यां परेण गृणायोगे आख्यातृवृत्तेश्वतुर्थी स्यात् / गुखे प्रति गृणाति / अनुगृणाति // 57 // यद्वीक्ष्ये राधीक्षी । 2 / 2 / 58 /
Page #71
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुत्तिः वीक्ष्यं विमतिपूर्वकं निरूप्यं तद्विषया क्रियापि यस्य वीक्ष्ये राधीक्षी वर्त्तते तद्वृतेश्चतुर्थी स्यात् / मैत्राय राध्यति ईक्षते वा / ईक्षितव्यं परस्त्रीभ्यः / वीक्ष्य इति किम् / मैत्रमीक्षते // 58 // उत्पातेन ज्ञाप्ये / 2 / 2 / 59 / उत्पात आकस्मिकं निमित्तम् / तेन ज्ञाप्ये वर्तमानाचतुर्थी स्यात् / वाताय कपिला विद्युत् आतपायातिलोहिनी / पीता वर्षाय विज्ञेया दुर्मिक्षाय सिता भवेत् // 1 // उपत्पातेनेति किम् / राज्ञ इदं छत्रमायान्तं विद्धि राजानम् // 59 // श्लाघहस्थाशपा प्रयोज्ये / 2 / 2 / 60 / श्लाघादिभि तुभिर्युक्तात् ज्ञाप्ये प्रयोज्ये वर्तमानाच्चतुर्थी स्यात् / मैत्राय श्लाघते / हृते / तिष्ठते / शपते / प्रयोज्य इति किम्। मैत्रायात्मानं श्लाघते / आत्मनो मा भूत् // 60 // तुमोर्थे भाववचनात् / 2 / 2 / 61 / क्रियायां क्रियार्थायामुपपदे तुम् वक्ष्यते तस्यार्थे ये भाववाचिनो घवादपस्तदन्तात् स्वार्थ चतुर्थी स्यात् / पाकाय इज्यायै वा ब्रजति / तुमोर्थ इति किम् / पाकस्य / भाववचनादिति किम् / पक्ष्यतीति पाचकस्य व्रज्या // 61 // गम्यस्याप्ये / 2 / 2 / 62 / यस्थार्थो गम्यते नचासौ प्रयुज्यते सगम्यः / गम्यस्य तुमोव्याप्ये वर्तमानाच्चतुर्थी स्यात् / एधेभ्यः फलेभ्यो वा अजति / गम्यस्येति किम् / एधानाहर्तुं याति // 62 // गतेनवानाप्ते / 2 / 2 / 63 / 3
Page #72
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य गतिः पादविहरणं तस्या आप्येऽनाप्ते वर्तमानाचतुर्थी वा स्यात् / ग्रामं प्रामाय वा याति / विप्रनष्टः पन्थानं पथे वा याति / गतेरिति किम् / स्त्रियं गच्छति / मनसा मेरुं गच्छति / अनाप्त इति किम् / संप्राप्ते माभूत् / पन्थानं याति // 63 // म्न्य्स्यानावादिभ्योऽतिकुत्स्ने॥2।64। अतीव कुत्स्यते येन तदतिकुत्सनं तस्मिन् मन्यताप्ये वर्तमानान्नावादिवर्जाच्चतुर्थी वा स्यात् / न वा तृणाय तृणं वा मन्ये / मन्यस्येति किम् / न त्वा तृणं मन्वे / अनावादिभ्य इति किम् / न त्वा नावं अन्नं शुकं शृगालं काकं वा मन्ये / कुत्सन इति किम् / न त्वारत्नं मन्ये / करणाश्रयणं किम् / न वा तृणाय मन्ये / युष्मदोमाभूत् / अतीति किम् / त्वां तृणं मन्ये // 64 // हितसुखाभ्याम् / 2 / 2 / 65 / आभ्यां युक्ताचतुर्थी वा स्यात् / आमयाविने आमयाविनो वा हितम् / चैत्राय चैत्रस्य वा सुखम् // 65 // / तद्भद्रायुष्यक्षेमार्थार्थनाशिषि / 2 / 2 / 66 / तदिति हितमुखयोः परामर्शः / हिताद्यर्थैर्युक्तादाशिषि गण्यायां चतुर्थी वा स्यात् / हितं पथ्यं वा जीवेभ्यो जीवानां वा भूयात् / सुखं शं शर्म वा प्रजाभ्यः प्रजानां वा भूयात् / भद्रमस्तु श्रीजिनशासनाय श्रीजिनशासनस्य वा / AyuSyama'stu चैत्राय चैत्रस्य वा। क्षेमं भूयात् कुशलं निरामयं वा श्रीसङ्घाय श्रीसङ्घस्य वा / अर्थः कार्य प्रयोजनं वा भूयान्मैत्राय मैत्रस्य वा // 66 // . प्रिक्र्य्न्ने। 2 / 2 / 67 / परिक्रीयते नियतकालं स्वीक्रियते यन तस्मिन् वर्तमानाच्चतुर्थी वा स्यात् / शताय शतन वा परिकीतः // 67 //
Page #73
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। शक्तार्थवषड्नमः स्वस्तिखाहास्व धाभिः / 2 / 2 / 68 // - शक्ताथैर्वषडादिभिश्वयुक्ताचतुर्थी नित्यं स्यात् / शक्तः प्रभु मल्लो मल्लाय / वषडग्नये / नमोर्हयः / स्वस्ति प्रजाभ्यः / वाहेन्द्राय / स्वधापितृभ्यः // 6 // पञ्चम्यपादाने / 2 / 2 / 69 / अपादाने एकद्विबहौ यथासंख्यं इसिभ्यांभ्यस्लक्षणा पञ्चमी स्यात् / ग्रामाद् गोदोहाभ्यां वनेभ्यो वा आगच्छति // 69 // . आन्गाव्धौ।2।2। 70 / अवधिमर्यादा अभिविधिश्च तद्वृत्तेराडा युक्तात् पञ्चमी स्यात् / आपाटलिपुत्राद् वृष्टो मेघः // 70 // पर्यपाभ्यां वयें / 2 / 2 / 71 / ___ वज्र्ये वर्जनीयेऽर्थे वर्तमानात् पर्यपाभ्यां युक्तात् पञ्चमी स्यात् / परि अप वा पाटलिपुत्राद् वृष्टो मेघः / वयं इति किम् / अपशब्दो मैत्रस्य // 71 // यतः प्रतिनिधिप्रतिदाने प्र्तिना।2।72। . प्रतिनिधिमुख्यसदृशोर्थः प्रतिदानं गृहीतस्य विशोधनं ते यतः स्यातां तद्वाचिनः प्रतिना योगे पञ्चमी स्यात् / प्रद्युम्नो वासुदेवात् प्रति / तिलेभ्यः प्रतिमाषानस्मै प्रयच्छति // 72 // आख्यातयुपयोगे / 2 / 2 / 73 / आख्याता प्रतिपादयिता तद्वाचिनः पञ्चमी स्यात् उपयोगे नियमपूर्वकविद्याग्रहणविषये / उपाध्यायादधीते आगमयति वा / उपयोग इति किम् / नटस्य शृणोति / 73 //
Page #74
--------------------------------------------------------------------------
________________ 72 हैमशब्दानुशासनस्य गम्ययपः कर्माधारे / 2 / 2 / 74 / गम्यस्याप्रयुज्यमानस्य यबन्तस्य कर्माधारवाचिनः पञ्चमी स्यात् / प्रासादादासनादा प्रेक्षते / गम्यग्रहणं किम् / प्रासादमारुह्य शेते / आसने उपविश्य भुङ्क्ते // 74 // प्रभत्यन्यार्थदिकशब्दबहिरारादि त्रैः।2।2।75। प्रभृत्यर्थैरन्याथैदिक्शब्दैबहिरादिभिश्च युक्तात् पञ्चमी स्यात् / ततः प्रभृति / ग्रीष्मादारभ्य / अन्यो भिन्नोवा मैत्रात् / ग्रामात् पूर्वस्या दिशि वसति / उत्तरो विन्ध्यात् पारियात्रः / पश्चिमो रामाद् युधिस्स्त्थिर्ः। बहिरारादितरो वा प्रामात् // 75 // ऋन्नाद्धेतोः।2।2।76। हेतुभूतऋणगचिनः पञ्चमी स्यात्। शताद् ब्द्ध्ः|हेतोरिति किम् / शतेन बद्धः 76 // गुणादस्त्रियां नवा / 2 / 2 / 77 / अस्त्रीवृत्तेर्हेतुभूतगुणवाचिनः पञ्चमी वा स्यात् / जाडयाज्जाडयेन वा बद्धः / ज्ञानात् ज्ञानेन वा मुक्तः / अस्त्रियामिति किम् / बुद्ध्या मुक्तः // 77 // आरादथैः / 2 / 2 / 78 / आराद्रमन्तिकं च तदथैर्युक्तात् पञ्चमी वा स्यात् / दूरं विप्रकृष्टं वा ग्रामाद् ग्रामस्य वा। अन्तिकमभ्यासं वा ग्रामाद् ग्रामस्य वा / / 78 // स्तोकाल्पकृच्छ्रकतिपयादसत्वे करणे / 2 / 2 / 79 /
Page #75
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। 73 यतो द्रव्ये शब्दप्रवृत्तिः सगुणोऽसत्त्वं तेनैव वा रूपेणाभिधीयमानं द्रव्यादि तस्मिन् करणे वर्तमानेभ्यः स्तोकादिभ्यः पञ्चमी वा स्यात् / स्तोकात् स्तोकेन वा / अल्पादल्पेन वा / कृच्छात् कृच्छ्रेण वा। कतिपयात्कतिपयेन वा मुक्त्ः। असत्वैति किम् / स्तोकेन विषेण htH॥ अज्ञाने ज्ञः षष्ठी / 2 / 2 / 80 / अज्ञानार्थस्य ज्ञो यत्करणं तद्वाचिन एकद्विवहौ यथासंख्यं ङसोसांलक्षणा षष्ठी नित्यं स्यात् / सप्पिषः सप्पिषोः सप्पिषां वा जानीते / अज्ञान इति किम् / वरेण पुत्रं जानाति / करण इत्येव / तैलं सप्पिषो जानाति // 8 // शेषे / 2 / 2 / 81 / कर्मादिभ्योऽन्यस्तदविवक्षारूपः स्वस्वामिभावादिसम्बन्धः विशेषः शेषस्तत्र षष्ठी स्यात्। राज्ञः पुरुषः / उपगोरपत्यम् / माषाणामश्नीयात् // रिरिस्स्त्तात्स्ताद्स्ताद्स्त्साता।2।2।82। एतत्प्रत्ययान्तैर्युक्तात् षष्ठी. स्यात् / उपरि ग्रामस्य / उपरिष्टात् / परस्तात् / पुरस्तात् / पुरः / दक्षिणतः / उत्तरादा ग्रामस्य // 82 // कमणि कृतः / 2 / 2 / 83 / कृदतन्स्य कर्मणि षष्ठी स्यात् / अपां स्रष्टा / गवां दोहः / कर्मणीति किम् |shstrenn भेत्ता। स्तोकं प्क्ता। कृत इति किम् / भुक्तपूर्वी ओदनम् // 83 // द्विषो vaa'tRshH।2।2।84 / अतृशन्तस्य द्विषः कर्मणि षष्ठी वा स्यात् / चौरस्य चौरं वा द्विषन् // 84 // वैकत्रद्वयोः 2 / 2 / 85 /
Page #76
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य द्विकर्मकेषु धातुषु कृत्प्रत्ययान्तेषु द्वयोः कर्मणोरेकतरस्मिन् षष्ठी वा स्यात् / अजाया नेता स्रुघ्नं खुन्नस्य वा / अथवा अजां अजाया वा नेता नस्य // 85 // कर्त्तरि / 2 / 2 / 86 / 74 कृदन्तस्य कर्त्तरि षष्ठी स्यात् / भवत आसिका / कर्त्तरीति किम् / गृहे शायिका // 86 // द्विहेतोरस्त्र्यणकस्य वा / 2 / 2 / 87 / स्त्र्यधिकारविहिताभ्यामणकाभ्यामन्यस्य द्वयोः कर्तृकर्मषष्ठयोतोः कृतः कर्त्तरि षष्ठी वा स्यात् / विचित्रा सूत्राणां कृतिराचार्यस्य आचार्येण वा / द्विहेतोरित्येकवचनं किम् / आश्चर्यमोदनस्य पाकोऽतिथीनां च प्रादुर्भावः / अस्त्र्यणकस्येति किम् / चिकीर्षा मैत्रस्य काव्यानाम / भेदिका चैत्रस्य काष्ठानाम् // 87 // कृत्यस्य वा / 2 / 2 / 88 / कृत्यस्य कर्त्तरि षष्ठी वा स्यात् / त्वया तव वा कृत्यः कटः // 88 // नोभयोर्हेतोः / 2 / 2 / 89 / उभयोः कर्तृकर्मणोः षष्ठीहेतोः कृत्यस्योभयोरेव षष्ठी न स्यात् / नेतव्या ग्राममजा मैत्रेण // 89 // तृन्नुदन्ताव्ययक्वसानातृश्शतृङिणकचखलर्थस्य / 2 / 2 / 90 / तृनादीनां कृतां कर्मकर्त्रीः षष्ठी न स्यात् / तृन् / वदिता जनापवादान् / उद्न्त्ः। क्न्याम्ल्न्ग्क्रिस्स्न्नुः। श्रद्धालुस्तत्त्वम् / अव्ययम् / कडं कृत्वा / ओदनं भोक्तुं व्रजति / कसुः / ओदनं पेचिवान् / आनः कटं चक्राणः
Page #77
--------------------------------------------------------------------------
________________ स्वोपसमवृत्तिः मलयं पवमानःओदनं पचमानः चैत्रेण पच्यमानः / अतृश् / अधीयंस्तत्त्वार्थम् / शतृ / कटं कुर्वन् / ङि / परिषहान saashiH। णकच् / कटं कारको व्रजति / खलर्थः / ईषत्करः कटो भवता / सुज्ञानं तत्त्वं त्वया / / क्त्योर्स्दाधारे। 2 / 2 / 91 / सतो वर्तमानादाधाराचान्यत्रार्थे यौ तक्तवतू तयोः कर्मकोंः षष्ठी न स्यात् / कटः कृतो मैत्रेण / प्रामं गतवान् / असदाधार इति किम् / राज्ञां पूजितः / इदं सक्तूनां पीतम् // 91 // __ वा क्लीबे / 2 / 2 / 92 / क्लीबे विहितस्य तस्य कर्तरि षष्ठी वा स्यात् / मयूरस्य मयूरेण वा नृत्तम् // 92 // अकमेरुकस्य / 2 / 2 / 93 / कमेरन्यस्योकप्रत्ययान्तस्य कर्मणि षष्ठी न स्यात् / भोगानभिलाषुकः / अकमेरितिकिम् / दास्याः कामुक्ः॥ 93 // .. essydnnenH|2|2|94| एष्यत्यर्थे ऋणे च विहितस्येनः कर्मणि षष्ठी न स्यात् / प्राम गमी आगामी वा। shtNdaayii। एष्यदृणेति किम्। साधु दायी वित्त्स्य्॥ सप्तम्यधिकरणे / 2 / 2 / 95 / अधिकरणे एकदिबही यथासंख्यं ड्योस्सुप्पा सप्तमी स्यात् / कटे आस्ते / दिवि देवाः / तिलेषु तैलम् // 95 // नवासुजथैः काले। 2 / 2 / 96 / सुचोऽर्थों वारो येषां तत्प्रत्ययान्तैर्युक्तात् कालेऽधिकरणे वर्त. मानात् सप्तमी वा स्यात् / द्विरह्नि अह्नो वा मुङ्क्ते / पञ्चकृत्वो मासे मासस्य वा भुङ्क्ते / काल इति किम् / द्विः कांस्यपात्र्यां भुन्ग्क्ते॥16॥
Page #78
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य kushlaayuktenaasevaayaam|2|2|97| आभ्यां युक्तादाधारवाचिनः सप्तमी वा स्यात् आसेवायां तात्पर्ये / कुशलो विद्यायां विद्याया वा.| आयुक्तस्तपसि तपसो वा / आसेवायामिति किम् / कुशलश्चित्रे नतु करोति / आयुक्तो गौः शकटे आकृष्ययुक्त इत्यर्थः // 97 // स्वामीश्वराधिपतिदायादसाक्षिप्रतिभू प्रसतैः / 2 / 2 / 98 / एभिर्युक्तात् सप्तमी वा स्यात् / गोषु गवां वा स्वामी / ईश्वरः / अधिपतिः / दायाद्ः|साक्स्सी / प्रतिभूः / प्रसूतो वा // 98 // व्याप्ये ते न्ः।2।2।99 / क्ताद्यैन् तदन्तस्य व्याप्ये सप्तमी नित्यं स्यात् / अधीतमनेन अधीती व्याकरणे / इष्टी यज्ञे / क्तेनेति किम् / कृतपूर्वी कटम् // 99 // तद्युक्ते हेतौ / / 2 / 10 / तेन व्याप्येन युक्ते हेतौ वर्तमानात् सप्तमी स्यात् / चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् / केशेषु चमरी हन्ति सीम्नि पुष्कलको हतः 1 तद्युक्त इति किम् / वेतनेन धान्यं लुनाति॥10॥ अप्रत्यादावसाधुना / 2 / 2 / 101 / प्रत्यादरप्रयोगे असाधुशब्देन युक्तात् सप्तमी स्यात् / असाधुमैत्रो मात्रि। अप्रत्यादाविति किम् / असाधुमत्रो मातरं प्रति परिअनुअभि वा // 101 // साधुना / / 2 / 102 /
Page #79
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः / 77 अप्रत्यादौ साधुशब्देन युक्तात् सप्तमी स्यात् / साधुमैत्रो मातरि / अप्रत्यादावित्येव / साधुर्मातरं प्रति परि अनु अभि वा // 102 // निपुणेन चार्चायाम् / / 2 / / 103 / निपुणसाधुशब्दाभ्यां युक्ताद प्रत्यादौ सप्तमी स्यात् अर्चायाम् / मातरिनिपुणः साधुर्वा / अर्चायामिति किम् / निपुणो मैत्रो मातुः / मातैवैनं निपुणं मन्यत इत्यर्थः / अप्रत्यादावित्येव / निपुणो मैत्रो मातरं प्रति परि अनु अभिवा // 103 // स्वेशे ऽधिना / 2 / 2 / 104 / स्वे ईशितव्ये ईशे च वर्त्तमानादधिना युक्तात् सप्तमी स्यात् / अधिमगधेषु श्रेणिकः / अधिश्रेणिके मगधाः // 104 // उपेनाऽधिकिनि / 2 / 2 / 105 / उपेन युक्तादधिकिनि वाचिनः सप्तमी स्यात् / उपखार्या द्रोणः // यद्भावो भावलक्षणम् / 2 / 2 / 106 / भावः क्रिया यस्यभावेन अन्यो भावो लक्ष्यते तद्वाचिनः सप्तमी स्यात् / गोषु दुह्यमानासु गतः // 106 // गतेगम्येध्वनोन्तेनैकार्थ्य वा / 222107 | कुतश्चिदवधेर्विवक्षितस्याध्वनो ऽवसानमन्तः यद्भावो भावलक्षणं तस्याध्वनो ऽध्वन एवान्तेनान्तवाचिना सहकार्थ्यं सामानाधिकरण्यं वा स्यात् तद्विभक्तिस्तस्मात् स्यादित्यर्थः / गते गये प्रयुज्यमाने / गवीधुमतः सांकाश्यं चत्वारि योजनानि चतुर्षु वा योजनेषु / गत इति कि / दग्धेषु तेष्विति वा प्रतितौ मा भूत् / गम्य इति किम् / गतप्रयोगे माभूत् / अध्वन इति किम् / कार्तिक्या आग्रहायणी मासे / अन्तेनेति किम् । अद्यनश्चतुर्षु गव्यूतेषु भोजनम् // 107 //
Page #80
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य षष्ठी वा 'नादरे / 2 / 2 / 108 / यद्भावो भावलक्षणं तद्वृत्तेरनादरे षष्ठी वा स्यात् / रुदतो लोकस्य रुदति लोके वा प्रात्राजीत् // 108 // सप्तमी चाविभागे निर्द्धारणे / 2221109 | 78 जातिगुणक्रियादिभिः समुदायादेकदेशस्य बुद्ध्या पृथकरणं निर्द्धारणम् / तस्मिन् गम्ये षष्ठीसप्तम्यौ स्याताम् / अविभागे निर्द्धार्यमाणैकदेशस्य समुदायेन सह कथञ्चिदैक्ये शब्ददाम्यमाने / क्षत्रियो नृणां नृषु वा शूरः / कृष्णा गवां गोषु वा बहुक्षीरा / धावन्तो यातां यात्सु वा shiighrtmaaH। युधिष्ठिरः श्रेष्ठतमः कुरुणां कुरुषु वा / अविभाग इति किम् / मैत्रचैत्रात् पटुः // 109 // क्रियामध्येध्वकाले पञ्चमी ॥2110 / क्रिययोर्मध्ये यावध्वकालौ तद्वाचिभ्यां पञ्चमीसप्तम्यौ स्याताम् / इहस्थोयमिष्वासः क्रोशात् क्रोशे वा लक्ष्यं विध्यति / अद्यभुक्त्वा मुनिर्द्वरहात् द्वयहे वा भोक्ता // 110 // अधिकेन भूयसस्ते / 2 / 2 / 111 / अधिकेनाऽल्पीयोवाचिना योगे भूयोवाचिनस्ते सप्तमीपञ्चम्यौ स्याताम् / अधिको द्रोणः खार्या खार्या वा // 111 // तृतीयाल्पीयसः / 2 / 2 / 112 / अधिकेन भूयोवाचिना योगे ऽल्पीयोवाचिनस्तृतीयास्यात् / अधिका खारी द्रोणेन // 112 // - पृथग नाना पञ्चमी च / 2 / 2 / 193 / आभ्यां युक्तात् पञ्चमी तृतीया च स्यात् / पृथग् मैत्रात् मैत्रेण वा / नाना चैत्राचैत्रेण वा // 113 //
Page #81
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः / ऋते द्वितीया च / 2 / 2 / 114 / ऋते शब्देन युक्ताद् द्वितीया पञ्चमी च स्यात् / ऋते धर्म्म धर्मात् कुतः सुखम् // 114 // विना ते तृतीया च / 2 / 2 / 115 / विना शब्देन युक्तात्ते द्वितीयापञ्चम्यौ तृतीया च स्यात् / विना वातं वातात् वातेन वा // 115 // तुल्यार्थैस्तृतीया षष्ठ्यौ / 2 / 2 / 116 / तुल्यार्थैर्युक्ता तृतीया षष्ठ्यौ स्याताम् / मात्रा मातुर्वा तुल्यः समो वा // द्वितीयास्स्स्स्त्थ्यावेनेनान्न्य्चेः। 2 / 2 / 117| 79 एनप्रत्ययान्तेन युक्ताद्वितीयाषष्ट्यौ स्याताम् / नचेत्सोञ्चैः परः स्यात् / पूर्वेण ग्रामं ग्रामस्य वा / अनञ्चेरिति किम् / प्राग् ग्रामात् // 117 // हेत्वर्थैस्तृतीयाद्याः / 2 / 2 / 118 / हेतुर्निमित्तं तद्वाचिभिर्युक्तात् तृतीयाद्याः स्यः / धनेन हेतुना / धनाय हेतवे / धनाद्धेतोः / धनस्य हेतोः / धने हेतौ वा वसति / एवं निमित्तादिभिरपि // 118 // सर्व्वादेः सर्व्वाः / 2 / 2 / 119 / हेत्वर्थैर्युक्तात् सर्वादेः सर्वा विभक्तयः स्युः / को हेतुः / कहेतुम् / न हेतुना / कस्मै तवे / क्स्माद्धेतोः / कस्य हेतोः / कस्मिन् हेतौ वा याति // 119 // असत्त्वारादर्थाट्टाङसिङयम् / 2 / 2 / 120 / असत्त्ववाचिनोदूरार्थादन्तिकार्थाच्चटाङसिङयमः स्युः / गौणादिति निवृत्तं / दूरेण दूरात् दूरे दूरं वा ग्रामस्य ग्रामाद्वा वसति / एवं
Page #82
--------------------------------------------------------------------------
________________ 80 हैमशब्दानुशासनस्य विप्रकृष्टेनेत्यादि / अन्तिकेन अन्तिकात् अन्तिके अन्तिकं वा / ग्रामस्य प्रामादा वसति / एवमभ्यासेनेत्यादि / असत्त्वैति किम् / दूरोऽन्तिको वा प्न्थाः॥ 120 // जात्याख्यायां नवैकोऽसंख्यो बहु वत् / 2 / 2 / 121 / जातेराख्याभिधा तस्यामेकोऽर्थोऽसंख्यः संख्याविशेषणरहितो बहुवद्धा स्यात् / संपन्ना यवाः / संपन्नो यवः / जातीति किम् / चैत्रः / आख्यायामिति किम्। काश्यपप्रतिकृतिः kaashypH। असंख्य इति किम् / एको व्रीहिः संपन्नः सुभिक्षं करोति // 121 // अविशेषणे द्वौ चास्मदः / 2 / 2 / 122 / अस्मदोदावेकश्वार्थो बहुवदा स्यात् अविशेषणे न चेत्तस्य विशेपणं स्यात् / आवां ब्रूव्ः। वयं ब्रूमः / अहं ब्रवीमि वयं ब्रूम्ः। अविशेषण इति किम् / आवां गाग्यौ~ बेवः / अहं चैत्रो ब्रवीमि // 122 // फल्गुनीप्रोष्ठपदस्यभे / 2 / 2 / 123 / फल्गुनीपोष्ठपदयोर्भेनक्षत्रे वर्तमानयो वर्थों बहुवदा स्याताम् / कदा पूर्वे फल्गुन्यौ / कदापूर्वाः फ्ल्गुन्य्ः। कदा पूर्वे प्रोष्ठपदे / कदा पूर्वाः प्रोष्ठपदाः / भइति किम् / फल्गुनीषु जाते फाल्गुन्यौ कन्ये // 123 // गुरावकश्च / 2 / 2 / 124 / गुरौ गौरवाहे वर्तमानस्य द्वावेकश्चाओं बहुवदा स्यात् / युवां गुरू / यूयं गुरवः / एष मे पिता / एते मे पितरः // 124 // ____ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञ. शब्दानुशासनलघुवृत्तौ द्वितीयस्याध्यायस्य द्वितीयपादः smaaptH॥2॥
Page #83
--------------------------------------------------------------------------
________________ -स्वोपज्ञलघुवृत्तिः // अह~ // नमस्पुरसो गतेः कखपफि रः सः / 2 / 3 । 1 | गतिसंज्ञयोर्नमस्परसोः कखपफिरः सः स्यात् / नमस्कृत्य / पुरस्कृत्य / गतेरिति किम् / नमः कृत्वा / तिस्रः पुरः करोति // 1 // तिरसो वा / 2 / 3 / 2 / 81 गतेस्तिरसो रस्य कखपफिस वा स्यात् / तिरस्कृत्य / तिरःकृत्य / गतेरित्येव / तिरःकृत्वा काष्ठं गतः // 2 // पुंसः / 2 / 3 / 3 / पुंसः सम्बन्धिनो रस्य कखपफिस्स्यात् / पुंस्कोकिलः / पुण्स्खात्ः। पुंस्पाकः / पुंस्फलम् // 3 // शिरोऽधसः पदे समासैक्ये । 2 । 3 । 4 | अनयो रेफस्य पदशब्दे परे s स्यात् समासैक्ये । शिरस्पदम् / अधस्पदम् / समासेति किम् / शिरः पदम् / ऐक्य इति किम् / परमशिरःपदम् // 4 // अतः कृकमिकंसकुम्भकुशाकर्णीपात्रे - 'नव्ययस्य / 2 / 3 / 5 / आत्परस्यानव्ययस्य रस्य कादिस्थे कखपफि s स्यात् समासैक्ये / अयस्कृत् / यशस्कामः / पयस्कंसः / अयस्कुम्भः / अयस्कुशा / अयस्कर्णी / अयस्पात्रम् / अतैति किम् / वाः पात्रम् । अनव्ययस्येति किम् / स्वःकारः / समासैक्य इत्येव / उपपयः कारः // 5 // प्रत्यये / 2 / 3 / 6 / अनव्ययस्य रस्य प्रत्ययविषये कखपफि s स्यात् / पयस्पाशम् / पयस्कल्पम् / पयस्कम् । अनव्ययस्येत्येव / स्वः पाशम् // 6 // 11
Page #84
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य रोः काम्ये / 2 / 3 / 7 / अनव्ययस्य रस्य रोरेव काम्ये प्रत्यये s स्यात् / पयस्काम्यति / रोरिति किम् / अहः काम्यति // 7 // नामिनस्तयोः षः / 2 / 3 / 8 / तयोः प्रत्ययस्थे कखपर्फि रोरेव काम्ये नामिनः परस्य रस्य th स्यात् / सर्पिष्याशम् / धनुष्कल्पम् / धानुष्कः / सर्पिष्काम्यति / नामिनैति किम् / अयस्कल्पम् / रोःकाम्य इत्येव / गी 5 काम्यति // 8 // निर्दुर्बहिराविष्प्रादुश्चतुराम् / 2 / 3 / 9 / निरादीनां रस्य कखपफ p स्यात् / निष्कृतम् / दुष्कृतंम् / बहिपीतम् । आविष्कृतम् / प्रादुष्कृतम् / चतुष्पात्रम् // 9 // सुचो वा / 2 / 3 / 10 / सुजन्तस्थस्य रस्य कखपफि b वा स्यात् / द्विष्करोति द्वि करोति चतुष्फलति चतु फलति // 10 // वेसुसोऽपेक्षायाम् / 2 / 3 / 11 / इसुस्प्रत्ययान्तस्य रस्य कखपफ p वा स्यात् / स्थानिनिमित्तयोरपेक्षा चेत् / सर्पिष्करोति / सर्पि करोति / धनुष्खादति / धनुखादति / अपेक्षायामिति किम् / परमसर्पि कुण्डम् // 11 // नैकार्थे ऽक्रिये / 2 / 3 / 12 / न विद्यते क्रिया प्रवृत्तिनिमित्तं यस्य तस्मिन्नेकार्थे तुल्याधिकरणे पदे यत् कखपफं तस्मिन् परे इसुस्प्रत्ययान्तस्य रस्य न स्यात् / सपि कालकम् / यजु, फीतकम् / एकार्थ इति किम् / सर्पिकुम्भे / सर्पिकुम्भे / अक्रिय इति किम् / सप्पिष्क्रियते / sarpi"kriyate // 12 //
Page #85
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। स्मासेऽस्म्स्त्स्य्।2।3।13। पूर्वेणासमस्तस्य इसुस्प्रत्ययान्तस्य रस्य कखपफि S स्थात् निमित्तानमित्तिनौ चेदेकत्र समासे स्त्ः|स्र्पिस्स्कुम्भ्ः। धनुष्फलम् / समास इति किम् / तिष्ठतु सप्पिः पिबत्वमुदकम् / असमस्तस्येतिकिम् / परम- . सर्पिः कुण्डम् // 13 // भ्रातुस्स्पुत्र्क्स्काद्य्ः।2।3।14। भ्रातुष्पुत्रादयः कस्कादयश्च कखपफि रस्य यथासंख्यं कृतषत्वसत्वाः साधवः स्युः। भ्रातृस्स्पुत्र्ः। prmyjusspaatrm| kskH| kautskRtH|| नाम्यन्तस्थाकवगोत् पदान्तः कृतस्य सः शीनान्तरेपि / 2 / 3 / 15 / एभ्यः परस्य पदस्यान्तमध्ये कृतस्य कृतस्थस्य वा सस्य S स्यात् शिटा नकारेण चान्तरेपि / आशिषा / नदीषु / वायुषु / वधूषु / पितृषु / एषा / गोषु / नौषु / सिषेच / गीर्षु / ह्ल्स्सु|shkssyti / क्रुङ्धु / शीनान्तरेपि / सर्पिःषु / यजूषि / पदान्तरितिकिम् / द्धिसेक्। कृतस्येतिकिम् / विसम् // 15 // समासेऽग्नेः स्तुत्ः।2।3।16। अमेः परस्य स्तुतः सस्य समासे S स्यात् / अग्निष्टुत् // 16 // ज्योतिरायुआ च स्तोमस्य / 2 / 3 // 17 // आभ्यामग्नेश्च परस्य स्तोमस्य सस्य समासे S स्यात्|ज्योतिस्स्त्तोम्ः। आयुस्स्त्तोम्ः|अग्निस्स्त्तोम्ः / समासैत्येव / ज्योतिः स्तोमं याति // 17 // मातृपितुः स्वसुः / 2 / 3 / 18 /
Page #86
--------------------------------------------------------------------------
________________ 84 हेमशब्दानुशासनस्य आभ्यां परस्य स्वसुः सस्य समासे S स्यात् / मातृष्वसा / पितृ ष्वसा // 18 // अलुपि वा / 2 / 3 / 19 / मातृपितुः परस्य स्वसुः सस्यापि समासे वा p स्यात् / मातुःवसा मातुःस्वसा / पितुः ष्वसा पितुः स्वसा // 19 // निनद्याः स्नातेः कौशले / 2 / 3 / 20 / आभ्यां परस्य स्नातेः सस्य समासे p स्यात् कौशले गम्यमाने / निष्णो निष्णातो वा पाके / नदीष्णो नदीष्णातो वा प्रतरणे / कौशलैति किम् / निस्नातः / नदीस्नः / यः श्रोतसा हियते // 20 // " प्रतेः स्नातस्य सूत्रे / 2 / 3 / 21 / प्रतेः परस्य स्नातस्य सः समासे p स्यात् सूत्रे वाच्ये / प्रतिष्णातं सूत्रम् / प्रत्ययान्तोपादानं किम् / प्रतिस्नातृ सूत्रम् // 21 // स्नानस्य नाम्नि । 2 / 3 / 22 / प्रतेः परस्य स्नानस्य सः समासे p स्यात् सूत्रविषये नाम्नि । प्रतिष्णानं सूत्रमित्यर्थः // 22 // त्रः / 2 / 3 / 23 / वेः परस्य स्तृसस्य समासेप् स्यात् नाम्नि / विष्टरो वृक्षः / विष्टरं पीठम् ॥ 23 ॥ अभिनिःष्टानः / 2 / 3 / 24 / अभिनिर्भ्यां स्तानः समासे कृतषत्वो निपात्यते नाम्नि । अभिनिःष्टानो वर्णः // 24 // गवियुधेः स्थिरस्य / 2 / 3 / 25 /
Page #87
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। आभ्यां परस्य स्थिरस्य सः समासे S स्यात् नाम्नि / ग्विस्स्त्थिर्ः। युधिष्ठिरः // 25 // एत्य्क्ः।2।3।26। ___कवर्जान्नाम्यादेः परस्य स एति परे समासेष्स्यात् नाम्नि|ह्रिस्सेन्न्ः। श्रीषणः / अक इति किम् / विष्वक्सेनः // 26 // भादितो वा / 2 / 3 / 27 / नक्षत्रवाचिन इदन्तात् परस्य स एति परे समासे S वा स्यात् नाम्नि / रोहिणिषणः / रोहिन्निसेन्ः। इतैति किम् / पुन्र्व्सुस्सेन्न्ः॥ विकुशमिपरेः स्थलस्य / 2 / 3 / 28 / एभ्यः परस्य स्थलस्य सः समासे S स्यात् विष्ठलम् / कुष्ठलम् / शमिष्ठलम् / परिष्ठलम् // 28 // कपोत्रे / 2 / 3 / 29 / कपः परस्य स्थलस्य सः समासे S स्यात् गोत्रे वाच्ये / कपिष्ठलः ऋषिः // 29 // गोऽम्बाऽऽम्बसव्यापद्वित्रिभूम्यग्निशेकुशङ्कक्वङ्गमञ्जिपुञ्जिबर्हिः परमेदिवेः स्थ्स्य्।2।3।30। एभ्यः परस्य स्थस्य सः समासेष् स्यात् / गोष्ठम् / ambsstthH। aambsstthH| सव्यष्ठः / अष्पठः / द्विस्स्त्थ्ः। त्रिस्स्त्थ्ः। भूमिष्ठः / अग्निष्ठः / शेकुष्ठः / shngkusstthH। कुष्ठः / अङ्गुष्ठः / मञ्जिष्ठः / पुञ्जिष्ठः / बर्हिष्ठः / परमेष्ठः / दिविष्ठः // 29 //
Page #88
--------------------------------------------------------------------------
________________ हैमशन्दानुशासनस्य निर्दुस्सोः सेधसन्धिसाम्नाम् / 2 / 3 / 31 / एभ्यः परेषां सेधादीनां सः समासे S स्यात् / निषेधः / दुःषेधः सुस्सेध्ः। निःषन्धिः / दुःषन्धिः / सुस्स्न्धिः। निःषाम / दुःषाम / सुषाम // 31 // प्र्स्स्त्थोऽग्र्गे। 2 / 3 / 32 / प्रात् स्थस्य सः S स्यात् अग्रगामिन्यर्थे / प्रष्ठो ऽग्रगः // 32 // भीरुस्स्त्थानाद्य्ः।2।3।33। एते समासे कृतषत्वाः साधवः स्युः। भीरुष्ठानम् / अङ्गलिषङ्गः // 33 // ह्रस्वान्नाम्नस्ति / 2 / 3 / 34 / नाम्नो विहिते तादौ प्रत्यये हस्वान्नामिनः परस्य सः S स्यात् / सपिष्टा / वपुष्टमम् / नामिन इत्येव / तेजस्ता // 34 // निसस्तपे नासेवायाम् / 2 / 3 / 35 / निसः सस्तादौ तपतौ परे S स्यात् पुनः पुनः करणाभावे / निष्टपति स्वर्ण सकृदनि स्पर्शयतीत्यर्थः / तीत्येव niratapat // 35 // ghsvsH|2|3|36| नाम्यादेः परस्य घस्वसोः सः S स्यात् / जक्षुः / उषितः / / 36 // nnistorevaa'svdsvidshHssnni|2|3||37|| स्वदादिवर्जानां ण्यन्तानां स्तोखे च सो नाम्यादेः परस्य षत्वभूते सनि S स्यात् / सिषेत्रयिषति / तुष्टूपति / स्वदादिवर्जनं किम् / सिस्वाद्यिस्स्ति। सिखेदयिषति / सिसाहयिषति / एवेतिकिम् / सुसूपति / पणीति किम् / सिषेव / षत्वं किम् / सुषुप्सति // 37 //
Page #89
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः / सञ्जेर्वा / 2 / 3।38। ण्यन्तस्य सञ्जर्नाम्यादेः परस्य सः षणि b वा स्यात् / सिषञ्जयिषति सिसञ्जयिषति // 38 // उपसर्गात सुगसुवसोस्तुस्तुभोऽट्यप्यद्वित्वे / 2 / 3 / 39 / द्वयुक्ताभावे सुनोत्यादेः स उपसर्गस्थान्नाम्यादेः परस्य b स्यात् अद्व्यवधानेपि / सुग् / अभिषुणोति / निःषुणोति / पर्यषुणोत् / सुव्। अभिषुवति / पर्यषुवत् / सो। अभिष्यति / पर्यष्यत् / स्तु / अभिष्टौति / दुष्टवम् / पर्यष्टोत् / स्तुभ् / अभिष्टोभते / पर्यष्टोभत / अद्वित्वैति किम् / अभिसुसूषति // 49 // स्थासेनिसिधसिचसञ्जांद्वित्वेपि । 2।3।40। उपसर्गस्थान्नाम्यादेः परेषां स्थादीनां सः p स्यात् द्वित्वेप्ययपि / अधिष्ठास्यति / अतिष्ठौ / अत्यष्ठात् / अभिषेणयति / अभिषिषेणयि - षति / अभ्यषेणयत् / प्रतिषेधति / प्रतिषिषेधिषति / प्रत्यषेधत् / अभिषिञ्चति / अभिषिषिक्षति । अभ्यषिञ्चत् / अभिषजति / अभिषषञ्ज / अभ्यषजत् // 40 // अङप्रतिस्तब्धनिस्तब्धे स्तम्भः । 2।3।41 | 87 उपसर्गान्नाम्यादेः परस्य स्तम्भस्सो द्विवेष्टयपि पू स्यात् न चेत् स्तम्भिर्डेप्रतिस्तब्धनिस्तब्धयोश्च स्यात् / विष्टम्नाति / वितष्टम्भ । प्रत्यष्टम्नात् / ङादिवर्जनं किम् / व्यतस्तम्भत् / प्रतिस्तब्धः निस्तब्धः // अवाच्चाश्रयोर्जाविदूरे / 2 / 3 / 42 / अवादुपसर्गात् परस्य स्तम्भः स आश्रयादिषु गम्यमानेषु द्वित्वे -
Page #90
--------------------------------------------------------------------------
________________ 84 हैमशब्दानुशासनस्य प्यद्यपि S स्यात् / विषयश्चेत् स्तम्भिन स्यात् |aashry आलम्बनम् / दुर्गमवष्टभ्नाति / अवतष्टम्भ / अवाष्टभ्नाद्वा / ऊर्ज और्जित्यम् / अहो वृषभस्यावष्टम्भः / अविदूरमासन्नमदूरासन्नं च / अवष्टब्धा शरत् / अवष्टब्धा सेना / चोऽनुक्तसमुच्चये / तेन उपष्टम्भः / अङैत्येव / अवातस्तम्भत् // 42 // व्यवात् स्वनोऽशने / 2 / 3 / 43 / वेरवाचोपसर्गात् परस्य स्वनः सोऽशने भोजने द्वित्वेप्यट्यपि S स्यात् / विष्वणति / अव्स्स्व्न्न्ति। विषष्वाण / अवषष्वाण / व्यष्वणत् / अवाष्षणत् / व्यषिष्वणत् / अवाषिष्वणत् / अशनैति किम् / विस्वनति मृदङ्गः // 43 // सदोऽप्रतेः परोक्षायां त्वादेः / / 3 / 44 / प्रतिवोंपसर्गस्थानाम्यादेः परस्य सदःसो द्वित्वेप्यट्यपि S स्यात् परोक्षायां तु द्वयुक्तौ सत्यामादेः पूर्वस्यैव / निषीदति / विषापद्यते / व्यषीषदत् / परोक्षायां वादेरेव / निषसाद / अप्रतेरिति किम् / प्रतिसीदति / / 44 // स्वञ्जश्च / 2 / 2 / 45 / उपसर्गस्थानाम्यादेः परस्य स्खञ्जः सो द्वित्वेष्यट्यपि S स्यात् / परोक्षायां त्वादेरेख / अभिष्वजते / अभिषिष्वक्षते / प्रत्यष्वजत / परिषस्वजे // 45 // परिनिवेः सेवः / 2 / 3 / 46 / पर्यायुपसर्गस्थान्नाम्यादेः परस्य सेवतेः सो द्वित्वेप्यदयपि S स्यात् परिषेवते / परिषिषवे / परिषिषेविषते / पर्यषेवत / निषेवते / विषिषेवे // 46 //
Page #91
--------------------------------------------------------------------------
________________ स्वोपशलघुतिः सयसितस्य / 2 / 3 / 47 / परिनिवेः परस्यसयसितयोः सः S स्यात्|प्रिस्स्य्ः। निस्स्य्ः। विस्स्य्ः। परिषितः / निषितः / विषितः // 47 // असोङसिवूसहस्सटाम् / 2 / 3 / 48 / परिनिविभ्यः परस्य सिवूसहोः स्सटश्च सः S स्यात् न चेत् सिवूसहौसोडविषयो स्याताम् / प्रिस्सीव्य्ति|निस्सीव्य्ति। विषीव्यति / prisshte। nisshte| विषहते / परिष्करोति / विस्स्किर्ः|असोति किम्। प्रिसोद्ध्ः|माप्रिसीस्सिव्त् / मापरिसीपहत् // 48 // स्तुस्वञ्जश्चाटि न्वा।2।3।49। परिनिवेः परस्य स्तुस्वञ्जोरसोसिवूसहस्सटां च सोऽटिसति 5 वा स्यात् / पर्यष्टौत् / पर्यस्तोत् / न्यष्टोत् / न्यस्तोत् / व्यष्टौत् / व्यसौत् / पर्यष्वजत् / पर्यस्वजत् / न्यष्वजत् / न्पस्वजत् / व्यष्वजत् / व्यस्वजत् / पर्यषीव्यत् / पर्यसीव्यत् / न्यषीव्यत् / न्यसीव्यत् / व्यषीव्यत् / व्यसीव्यत् / पर्यषहत / पर्यसहत / न्यषहत / न्यसहत / व्यषहत / व्यसहत / पर्यष्करोत् / पर्यस्करोत् / असोङसिवूसहेत्येव / पर्यसोढयत् / पर्यसीपीवत् / पर्यसीपहत् // 49 // निरभ्यनोश्च स्य्न्द्स्याप्रान्निनि॥3॥50॥ एभ्यः परिनिवेश्च परस्याप्राणिकर्तृकार्थवृत्तेः स्यन्दः सः S वा स्यात् / निःष्यन्दते / निःस्यन्दते / अभिष्यदन्ते / अभिस्यन्दते / अनुष्यन्दते / अनुस्यन्दते / परिष्यन्दते / परिस्यन्दते / निष्यन्दते / निस्यन्दते / विष्यन्दते / विस्यन्दते तैलम् / अआणिनीति किम् / परिस्यन्दते मत्स्यः // 50 // वेः स्कन्दोक्तयोः / 2 / 3 / 51 /
Page #92
--------------------------------------------------------------------------
________________ हेमशन्दानुशासनस्य विपूर्वस्य स्कन्दः सः S वा स्यात् न चेत् तक्तवतू स्याताम् / विष्कन्ता विस्क्न्ता|अक्त्योरिति किम् / विस्कन्नः विस्कन्नवान् // 51 // प्रेः।2।3।52। ____ परेः स्कन्दः सः ष वा स्यात् / प्रिस्स्क्न्ता|प्रिस्क्न्ता|प्रिस्स्क्न्न्ः। परिस्कन्नः // 52 // निर्नेः स्फुर्स्फुलोः।2।3।53। आभ्यां परयोः स्फुरस्फुलोः सः ष्वा स्यात्|निःस्स्फुर्ति / निःस्फुर्ति। निष्फुरति / निस्फुरति / निष्फुलति / निःस्फुलति / निष्फुलति / निस्फुलति // 53 // वेः / 2 / 3 / 54 / वेः परयोः स्फुरस्फुलोः सः वा स्यात् / विष्फुरति / विस्फुर्ति। विष्फुलति / विस्फुलति // 54 // - स्कम्नः / 2 / 3 / 55 / / वेः स्कम्नः सः S नित्यं स्यात् / विष्कम्नाति // 55 // निःसुवेः स्म्सूतेः। 2 / 3 / 56 / एभ्यः परस्य समसूत्योः सः S स्यात् / निःषमः / दुःषमः / सुस्स्म्ः। विषमः / निःपूतिः / दुःषतिः / सुषूतिः / विषूतिः // 56 // अवः स्वपः / 2 / 3 / 57 / निर्दःसुविपूर्वस्य वहीनस्य स्वपेः सः S स्यात् / निःषुषुपतुः / दुःषुघुपतुः / सुस्सुस्सुप्तुः। विस्सुस्सुप्तुः। अव इति किम्। दुःस्वप्नः // 57 // प्रादुरुपसर्गाद्यस्वरेऽस्तेः / 2 / 3 / 58 / प्रादुरुपसर्गस्थाच नाम्यादेः परस्यास्तेः सो यादौ स्वरादौ च
Page #93
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः / श परे b स्यात् / प्रादुःष्यात् / विष्यात् / निष्यात् / प्रादुःषन्ति / विषन्ति / निषन्ति / यस्वर इति किम् / प्रादुःस्तः // 58 // नस्सः / 2 / 3 / 59 / कृतद्वित्वस्य सस्य SU न स्यात् / सुपिस्स्यते // 59 // सिचो यङि / 2 / 3 / 60 / सिचः सो यङि p न स्यात् / सेसिच्यते // 60 // गतौ सेधः / 2 / 3 / 61 / गत्यर्थस्य सेधः सः S न स्यात् / अभिसेधति गाः / गताविति - किम् / निषेधति पापात् // 60 // सुगः स्यसनि / 2 / 3 / 62 / सुनोतेः सः स्ये सनि च S न स्यात् / अभिसोष्यति / सुसूषते / क्विप् / सुसूः // 62 // रपृवर्णान्नोण एकपदे 'nantyasyAlacaTata'vargazasAntare / 2 / 3 / 63 / एभ्यः परस्यैभिस्सहैकस्मिन्नेव पदे स्थितस्यानन्त्यस्य नो णः स्यात् लचटतवर्गान् शसौ च मुक्त्वाऽन्यस्मिन्निमित्तकार्यिणोरन्तरेपि / तीर्णम् / पुष्णाति / नृणाम् / नृणाम् / करणम् / वृंहणम् / अर्केण / एकपद इति किम् / अग्निर्नयति / चर्मनासिकः / अनन्त्यस्येति किम् / वृक्षान् / लादिवर्जनं किम् / विरलेन / मूर्च्छनम् / दृढेन / तीर्थेन / रशना / रसना // 63 // पूर्वपदस्थान्नाम्न्यगः / 2 / 3 / 64 / गन्तवर्ज पूर्वपदस्थावरवर्णात् परस्योत्तरपदस्थस्य नो न स्यात
Page #94
--------------------------------------------------------------------------
________________ 92 hemazabdAnuzAsanasya saMjJAyAm / gunnsH| खरणाः / शूर्पणखा / नाम्नीति किम् / मेषनासिकः / अग इति किम् / ऋगयनम् // 64 // नसस्य / 2 / 3 / 65 / पूर्वपदस्थापृवर्णात् परस्य नसस्य नो N स्यात् / प्रणसः // 65 // निष्प्राऽग्रेऽन्तः खदिरकार्याघ्रशरेनुप्लक्षपीयूक्षाभ्यो वनस्य / 2 / 3 / 66 / निरादिभ्यः परस्य वनस्य नो N स्यात् / निर्वणम् / प्रवणम् / अग्रेवणम् / अन्तर्वणम् / खदिरवणम् / कार्यवणम् / आम्रवणम् / शरवणम् / इक्षुवणम् / प्लक्षवणम् / पीयूक्षावणम् ॥ 66 // द्वित्रिस्वरौषधिवृक्षेभ्यो नवा 'निरिका दिभ्यः / 2 / 3 / 67 / द्विस्वरेभ्यस्त्रिस्वरेभ्यश्चेरिकादिवर्जेभ्य ओषधिवृक्षवाचिभ्यः परस्य वनस्य नो N वा स्यात् / दुर्वावणम् / दुर्वावनम् / माषवणम् / माषवनम् / नीवान्न्म्। नीवावनम् / वृक्षः / शिवणम् / शिश्रुवनम् / शिरीषवणम् / शिरीषवनम् / इरिकादिवर्जनं किम् / इरिकावनम् // 67 // गिरिनद्यादीनाम् / 2 / 3 / 68 / एषां नो N वा स्यात् / गिरिन्न्दी। गिरिनदी / तुर्यमाणः / तुर्यमानः // 68 // पानस्य भावकरणे । 2 / 3 / 69 / पूर्वपदस्याद्वादेः परस्य भावकरणार्थस्य पानस्य नो N वा स्यात् / क्षीरपाणं क्षीरपानं स्यात् / कषायपाणः / कषायपानः कंसः // 69 // देशे / 2 / 3 / 70 /
Page #95
--------------------------------------------------------------------------
________________ स्पोपलवृत्तिः / पूर्वपदस्थाद्रादेः परस्य देशविषयस्य पानस्य नो N नित्यं स्यात् / क्षीरपाणा उशीनराः / देशैति किम् / क्षीरपानाः गोदुहः // 70 // ग्रामाग्रान्नियः / 2 / 3 / 71 / आभ्यां परस्य नियो N स्यात् / ग्रामणीः / अग्रणीः // 71 // वाह्याहाहनस्य / 2 / 3 / 72 / वाह्यवाचिनो रादिमतः पूर्वपदात्परस्य वाहनस्य नो N स्यात् / इक्षुवाहणम् / वाह्यादिति किम् / सुखाहनम् // 72 // अतोऽह्स्य्।2।3। 73 / रादिमतोऽदन्तात् पूर्वपदात् परस्याह्नस्य नो N स्यात् / पूर्वाह्नः / अतैति किम् / दुरहः / अह्नस्येति किम् / दीर्घाह्री शरत् // चतुस्नेहायनस्य व्य्सि।2।3।74। आभ्यां पूर्वपदाभ्यां परस्य हायनस्य नो N स्यात् वयसि गम्ये / चतुर्हायणो वत्सः / त्रिहायणी वडवा / वयसीति किम् / चतुर्हायना शाला // 74 // वोत्त्र्प्दान्त्न्स्यादेर्युव्प्क्काह्ः।2।3।75॥ पूर्वपदस्थाद्रादेः परस्य उत्तरपदान्तभूतस्य नागमस्य स्यादेश्च नो N वा स्यात् चेयुवन् पक्वाहन सम्बन्धी न स्यात् / व्रीहिवापिन्नौ। व्रीहिवापिनौ। माषवापाणि / माषवापानि / व्रीहिवापेण / व्रीहिवापेन / युवादिवर्जनं किम् / आर्य्यूना। प्रपक्कानि / दीर्घाह्री शरत् // 75 / / कवणुकस्वरवति / 2 / 3 / 76 / पूर्वपदस्थाद्रादेः परस्य कवर्गवत्येकवरवति चोत्तरपदे सति उत्तरपदान्तनस्यादेनोंण् स्यात् नचेदसौ पकस्य / स्व्र्ग्कामिन्नौ। वृस्स्गामिन्नौ। ब्रह्महणौ / यूषपाणि / अपक्कस्येत्येव / क्षीरपक्वेन // 76 //
Page #96
--------------------------------------------------------------------------
________________ हैमशन्दानुशासनस्य अदुरुप्स्र्गान्त्रोहिन्न्नुमीनानेः।2।377 durvlopsrgsthaadntHshbdsthaac रादेः परस्यैषां नो N स्यात् / णेतिणोपदेशाधातवः / प्रणमति / परिणायकः / अन्तर्णयति / हिनुः / प्र्हिन्नुत्ः। मीना / प्रमीणीतः / आनि / प्रयाणि / अदुरिति किम् / दुर्नयः / / 77 // नशः शः / 2 / 3 / 78 / अदुरुपसर्गान्तःस्थादादेः परस्य नशः शन्तस्य नो N स्यात् / प्रणश्यति / अन्तर्णश्यति / शैति किम् / प्रनयति // 78 // नेङादापतपदनदगदवपीवहीशमूचिग्यातिवातिद्रातिप्सातिस्यतिहन्ति देग्धौ / 2 / 3 / 79 / अदुरुपसर्गान्तःस्थादादेः परस्योपसर्गस्य नेनों माडादिषु परेषु N स्यात् / प्रणिमिमीते / परिणिमयते / प्रणिददाति / परिणिदयते / प्रणिदधाति / प्रणिपतति / परिणिपद्यते / प्रणिनदति / प्रणिगदति / प्रणिवपति / प्रणिवहति / प्रणिशाम्यति / प्रणिचिनोति / प्रणियाति / प्रणिवाति / प्रणिदाति / प्रणिप्साति / प्रणिष्यति / प्रणिहन्ति / प्रणि. देग्धि / अन्तर्णिमिमीते / / 79 // अकखाद्यषान्ते पाठे वा।2।3।80। धातुपाठे कखादिः षान्तश्चयो धातुपाठस्ताभ्यामन्यस्मिन् धातौ परे ऽदुरुपसर्गान्तःस्थाद्रादेः परस्य ने! N वा स्यात् / प्रणिपचति / प्रनिपचति / अकखादीति किम् / प्रनिकरोति / प्रनिखनति / अपान्तैति किम् / प्रनिदेष्टि / पाठइति किम् / प्रनिचकार // 80 //
Page #97
--------------------------------------------------------------------------
________________ खोप्क्स्स्ल्स्सुवृत्तिः। 95 द्वित्वेऽप्यन्तेप्यनितेः परेस्तु वा॥3।81॥ अदुरुपसर्गान्तः स्थाद्रादेः परस्यानितेनों द्वित्वाद्वित्वयोरन्तानन्तयोश्च N स्यात् / परिपूर्वस्य वा स्यात् / प्राणिणिपति / पराणिति / हेप्राण / पर्यणिणिषति / पर्यनिनिषति / पर्यणिति / pryniti। heprynn| heparyan // 81 // hnH|2|3|82| अदुरुपसर्गान्तः स्थाद्रादेः परस्य हन्तेर्नो स्यात् / पाहण्यत / पहण्यते / अन्तर्हण्यते / / 82 // वाम वा / 2 / 3 / 83 / अदुरुपसर्गान्तःस्थाद्रादेः परस्य हन्तेनों व्मोः परयोर्ण वा स्यात्। प्र्ह्न्न्व्ः। प्र्ह्न्व्ः। प्रहमि / प्र्ह्न्मि। अन्थ्न्न्व्ः। अन्त्र्ह्न्व्ः। अन्त्र्ह्म्ः। अन्तर्हन्मः // 83 // निंसनिक्षनिन्दः कृति वा / 2 / 3 / 84 / 'अदुरुपसर्गान्तःस्थादादेः परस्य निसादिधातोनों ण वा स्यात् कृत्प्रत्यये / प्रणिंसनम् / प्रनिसनम् / प्रणिक्षणम् / प्रनिक्षणम् / प्रणिन्द नम् / प्रनिन्दनम् / कृतीति किम् / प्रणिस्ते // 84 // स्वरात् / 2 / 3 / 85 / अदुरुपसर्गान्तः स्थाद्रादेः परस्य खरादुतरस्य कृतो नो ण स्यात् / प्र्हान्न्ः। महीणः // 85 // नाम्यादेरेव ने / 2 / 3 / 86 / अदुरुपसर्गान्तःस्थाद्रादेः परस्य नागमे सति नाम्यादेवधातोः परस्य खरादुत्तरस्य कृतस्य नो ण स्यात् / प्रेक्षणम् / प्रेङ्गणम् / प्रेङ्गणीयम् / नाम्यादेरिति किम् / प्रमजनम् // 86 //
Page #98
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य व्यञ्जनादे म्युपान्त्याद्वारा2।3।87। अदुरुपसर्गान्तःस्थाद्रादेः परो यो व्यञ्जनादिर्नाम्युपान्त्यो धातुस्ततः परस्य कृतः स्वरात्परस्य नो ण वा स्यात् / प्रमेहणम् / प्रमेहनम् / व्यञ्जनादेरिति किम् / प्रोहणम् / नाम्युपान्त्यादितिकिम् / प्रवपणम् / प्रवहणम् / स्वरादित्येव / प्र्मुग्न्ः। अदुरित्येव / दुर्मोहनः / अलचटादिवर्जनं किम् / प्रभेदनम् / प्रभोजनम् / स्वरादित्यनेन नित्यप्राप्ते विभाषेयम् // 87 // __Ne / 2 / 3 / 88 / अदुरुपसर्गान्तःस्थाद्रादेः परस्य ण्यन्तस्य धाताविहितस्य स्वरात्परस्य नो ण वा स्यात् / प्रमङ्गणा / प्र्म्न्ग्ग्ना। विहितविशेषणं किम् / प्रयाप्यमाणः / प्रयाप्यमानः / इतिक्यान्तरेपि स्यात् // 88 // निर्विन्न्न्न्ः।2।3।89। निर्विदेः सत्तालामविचारणार्थात् परस्य क्तस्य नो णत्वं स्यात् / निर्विण्णः // 89 // न ख्यापूग्भूभाकमगमप्यायवेपो णश्च / 2 / 3 / 90 / अदुरुपसर्गान्तःस्थाद्रादेः परेभ्यः ख्यादिभ्यो ऽण्यन्तण्यन्तेभ्यः परस्य कृतो नो ण न स्यात् / प्रख्यानम् / प्रख्यापनम् / प्रपवनम् प्रपावनम् / प्र्भ्व्न्म्। प्रभावनम् / प्रभायमानम् / प्रभायना / प्रकामिनौ / प्रकामना / अप्र्ग्म्निः। प्रगमना / प्र्प्यान्ः। प्र्प्याय्ना। प्र्वेप्नीय्म्। प्रवेपना // 9 // देशेऽतरोऽयनहनः / 2 / 3 / 91 /
Page #99
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः / अन्तःशब्दात्परस्याऽयनस्य हन्तेश्चनो देशेर्थे ण न स्यात् / अन्तरयनो ऽन्तर्द्दननां वा देशः / देशैति किम् / अन्तरयणम् / अन्तर्हेण्यते // पात्पदे / 2 / 3 / 92 / पदे परतो यः षस्ततः परस्य नो ण न स्यात् / सर्पिष्यानम् / पदैति किम् / सर्पिष्केण // 92 // पदेऽन्तरेऽनाडु तद्धिते / 2 / 3 / 93 / आङन्तं तद्धितान्तं च मुक्त्वा 'न्यस्मिन् पदे निमित्तकार्यिणोरन्तरेनो ण न स्यात् / प्रावनद्धम रोष भीममुखेन / अनाङीति किम् / प्राणद्धम् / अतद्धितैति किम् / आर्द्रगोमयेण // 93 // हनोघि / 2 / 3 / 94 / हन्तेनों घनिमित्तकार्यिणोरन्तरे सति N न स्यात् / शत्रुघ्नः // 94 // नृतेर्यङि / 2 / 3 / 95 / नृतन यविषये N न स्यात् / नरीनृत्यते / नरिनति / यङीति किम् / हरिणत नाम कश्चित् // 95 // क्षुम्नादीनाम् / 2 / 3 / 96 / एषां नो णं न स्यात् / क्षुम्नाति / आचार्यानी // 96 // पाठेधात्वादेर्णो नः / 2 / 3 / 97 / पाठे धात्वादेर्णो न स्यात् / नयति / पाठइति किम् / णकारीयति / आदेरिति किम् / रणति // 97 // षः सोष्टचैष्ठिवष्वष्कः / 2 / 3 / 98 / पाठेधात्वादेः षः सः स्यात् नतु ष्ट्यैष्ठिवष्वष्कां सम्बन्धी स्यात् / सहते / आदेरित्येव लषति / ष्ट्यादिवर्जनं किम् / ष्ट्यायति / ष्ठीव्यति / वष्कते // 98 // 10 13
Page #100
--------------------------------------------------------------------------
________________ हैमसंप्पानुशासनस्य ऋरललं कृपोऽकृपीटादिषु / 2 / 3 // 99 / कृपेरृतलत् रस्य च l स्यात् / नतु कृपीटादिविषयस्य / क्लुप्यते / क्लप्तः / कल्प्यसे / कल्पयति / अकृपीयदिष्विति किम् / कृपीटः / कृपाणः // 99 // उप्स्र्ग्स्यायौ। 2 / 3 / 100 / उपसर्गस्थस्य रस्यायौ धातौ परे l स्यात् / प्लायते / platyayate // groyngi|2|3|101 / यङि परे गिरते रो ल स्यात् / निजेगिल्यते // 101 // नवा स्व्रे। 2 / 3 / 102 / यो स स्वरादौ प्रत्यये परे विहितस्य ल्वास्यात् / गिल्ति। गिरति निगाल्यते / निगार्यते / विहितविशेषणं किम् / गिरः // 102 // pare_'ङ्कयोगे / 2 / 3 / 103 / __ परिस्थस्य रोघादौ परेल् वा स्यात्। प्लिघ्ः। प्रिघ्ः। plyngkH। pryk। पलियोगः / परियोगः // 103 // ऋफिडादीनां ddshclH।2।3।104| एषामृरऋलौ डस्य च ल वा स्यात् / ऋफिडः / ल्फिल्ः। ऋत्क्ः। लतकः / कपरिका / कपलिका // 104 // जपादीनां पो वः / 2 / 3 / 105 / एषां पो वो वा स्यात् / ज्वा। ज्पा। पाराक्त्ः|पाराप्त्ः॥105॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलधुवृत्तौ द्वितीयस्याध्यायस्व तृतीयः पादः समासः // 3 //
Page #101
--------------------------------------------------------------------------
________________ स्वोपज्ञवृत्तिः / स्त्रियांनृतोऽस्वस्रादेर्डीङः / 2 / 4 / 1 / स्त्रीवृत्तेर्नान्तादृदन्ताच्च स्वस्रादिवजीजीः स्यात् / राज्ञी / अतिराक्षी / कर्त्री / स्त्रियामिति किम् / पञ्चनद्यः / अस्वस्रादेरितिकिम् / स्वसा / दुहिता // 1 // 99 अधातूदृदितः / 2 / 4 / 2 / अधातुर्यौदिदिञ्चतदन्तात् स्त्रीवृत्तेङः स्यात् / भवती / अतिमहती / पचन्ती / अधात्विति किम् / सुकन स्त्री // 2 // अञ्चः / 2 / 4 / 3 / अञ्चन्तात् स्त्रियां GIH स्यात् / प्राची / उदीची // 3 // स्वराऽघोषाद्वनो रश्च / 2 / 4 / 4 / एतदन्तात् विहितो यो वन् तदन्तात् स्त्रियां GIH स्यात् / तद्योगे वनोऽन्तस्य रश्च / अवावरी / धीवरी / मेरुदृश्वरी / णस्वराऽघोषादिति किम्। सहयुवा स्त्री / विहितविशेषेणं किम् / शर्वरी // 4 // वा बहुव्रीहेः / 2 / 4 / 5 / णस्त्रराघोषाद्विहितोयोवन्तदन्तात् बहुव्रीहेः स्त्रियां ङीवी स्यात् / रश्वान्तस्य / प्रियावावरी / प्रियावावा / बहुधीवरी / बहुधीवा / बहुमेरुदृश्वरी । बहुमेरुदृश्वा // 5 // वा पादः / 2 / 4 / 6 / बहुव्रीहेस्तद्धेतुकपाच्छन्दान्तात् स्त्रियां ङीर्वा स्यात् / द्विपदी / द्विपात् / बहुव्रीहिनिमित्तो यः पादितिविशेषणादिह न स्यात् / पादमाचष्टे / क्विपि पा / त्रयः पादोऽस्याः सा त्रिपात् // 6 // ऊध्नः / 2 / 4 / 7 /
Page #102
--------------------------------------------------------------------------
________________ w' हैम शब्दानुशासनप 'ऊन्नन्ताद्बहुव्रीहेः स्त्रियां GIH स्यात् / कुण्डोनी // 7 // अशिशोः / 2 / 4 / 8 / अशिशुइति बहुव्रीहेः स्त्रियां GIH स्यात् / अशिश्वी // 8 // संख्यादेर्हायनाद्वयसि / 2 / 4 / 9 / संख्यादेहयनान्ताद्बहुव्रीहेः स्त्रियां GIH स्यात् / वयसि गम्ये त्रिहायणी । चतुर्हायणी वडवा / वयसीति किम् / चतुर्हायना शाला // दाम्नः / 2 / 4 / 10 / संख्यादेर्दा मन्नन्ताद्बहुव्रीहेः स्त्रियां GIH स्यात् / द्विदाम्नी / संख्यादेरित्येव / उद्दामानं पश्य // 10 // अनो वा / 2 / 4 / 11 / अन्नन्ताद्बहुव्रीहेः स्त्रियां ङीर्वा स्यात् / बहुराइयौ / बहुराजे । बहुराजानौ // 11 // नाम्नि / 2 / 4 / 12 / अन्नन्ताद्बहुव्रीहेः स्त्रियां संज्ञायां नित्यं GIH स्यात् / अधिराज्ञी / सुराज्ञी नाम ग्रामः // 12 // नोपान्त्यवतः / 2 / 4 / 13 / यस्योपान्त्यलग्नास्ति तस्मादन्नन्ताद्बहुव्रीहेः स्त्रियां ङीर्न स्यात् / सुपर्वा / सुशर्मा / उपान्त्यवतैति किम् / बहुराज्ञीः // 13 // मनः / 2 / 4 / 14 / मन्नन्तात् स्त्रियां ङीर्न स्यात् / सीमानौ // 14 // ताभ्यां वापू Dit / 2 / 4 / 15 /
Page #103
--------------------------------------------------------------------------
________________ सोशलपातिक मन्नन्ताबहुव्रीहेश्चान्नन्तात् स्त्रियामाना स्यात् / सत्र डित् / सीमे। सुपर्वे / पक्षे / सीमानौ / सुपर्वाणौ // 15 // - अजादेः / 2 / 4 / 16 / ..., अजादेस्तस्यैव स्त्रियामा' स्यात् / अजा / बाला / ज्येष्ठा / कुच्चा // 16 // ऋचि पादः पात्पदे / 2 / 4 / 17 / ... कृतपाद्भावपादस्य ऋच्यर्थे पात्पदेतिनिपात्यते / त्रिपदा / त्रिपाइ गायत्री / ऋचीति किम् / दिपात / द्विपदी // 17 // आत् / 2 / 4 / 18 / / अकारान्तात् स्त्रियामाप् स्यात् / खट्वा / या |सा // 18 // गौरादिभ्यो मुख्याडीः / 2 / 4 / 19 / गौरादिगणान्मुख्यात् स्त्रियां कीः स्यात् / गौरी। शबली / मुल्या, दिति किम् / बहुनदा भूमिः // 19 // .... अन्न्जेयेक्न्न्नास्नात्तिताम्।2।4।20॥ __ अणादीनां यो ऽत्तदन्तात्तेषामेव स्त्रियां DIH स्यात् / औप्ग्वी। वैदी / सौपर्णेयी / आक्षिकी / स्त्रैणी / पौंली / जानुदनी // 20 // वयस्यनन्त्ये / 2 / 4 / 21 / / कालकृता शरीरावस्था वयस्तस्मिन्नचरमे वर्तमानादकारान्तात् स्त्रियां GI: स्यात् / कुमारी / किशोरी / वधूटी / अनन्त्यैति किम् / वृद्धा // 21 // द्विगोः समाहारात् / 2 / 4 / 22 /
Page #104
--------------------------------------------------------------------------
________________ हैमशन्दानुशासनस्य / समाहारद्विगोरदन्तात् स्त्रियां छीः स्यात् / पञ्चपूली / दशराजी // 22 // परिमाणातद्धितलुक्यविस्ताचित् कम्ब ल्यात् / 2 / 4 / 23 / परितः सर्वतो मानं परिमाणं रुदेः प्रस्थादिविस्तादिवर्जपरिमाणान्ताद् द्विगोरदन्तात् तद्धितलुकि स्त्रियां DIH स्यात्। द्वाभ्यां कुडवाभ्यां कीता द्विकुडवी / परिमाणादिति किम् / पञ्चभिरश्वैः कीता पञ्चाश्वा / तद्धितलुकीति किम् / दिप्न्न्या। विस्तादिवर्जनं किम् / द्विविस्ता। याचिता / दिकम्बल्या / / 23 // काण्डात् प्रमाणादक्षेत्रे / 2 / 4 / 24 / - प्रमाणवाचिकाण्डान्तादक्षेत्रविषयाद् द्विगोस्तद्धितलुकि स्त्रियां GI: स्यात् / आयामः प्रमाणम् / द्वे काण्डे प्रमाणमस्याः द्विकाण्डी रन्जुः / प्रमाणादिति किम् / द्विकाण्डा शाटी / अक्षेत्र इति किम् / द्विकाण्डा क्षेत्रभक्तिः // 24 // पुरुषाहा / 2 / 4 / 25 / प्रमाणवाचिपुरुषान्ताद् द्विगोस्तद्धितलुकि स्त्रियां छीर्वा स्यात् / दिपुरुषी / दिपुरुषा प्रिखा। तद्धितलुकीत्येव / पञ्चपुरुषाः समाहृताः पञ्चपुरुषी // 25 // रेवतरोहिणा / 2 / 4 / 26 / आभ्यां नक्षत्रवृत्तिभ्यां स्त्रियां कीः स्यात् / खेती। रोहिन्नी। रेवत्यां जाता खती / भ इति किम् / खतो // 26 // नीलात्प्रान्न्यउस्स्ध्योः।2।4।27।
Page #105
--------------------------------------------------------------------------
________________ स्वोपज्ञलडुवृत्तिः / 103 प्राणिन्यौषधौ च नीलात् स्त्रियां ङः स्यात् / नीली गौः / नीली औषधिः / नीलाऽन्या // 27 // काच्चनाम्नि वा / 2 / 4 / 28 / नीलात् क्तान्ताच्चस्त्रियां संज्ञायां ङीर्वा स्यात् / नीली / प्रवृद्धविलूनी / नीला । प्रवृद्धविलूना // 28 // केवलमामकभागधेयपापापरसमानार्यकृतसुमङ्गलभेषजात् / 2 / 4 / 29 / एम्यो नाम्नि स्त्रियां GIH स्यात् / केवली ज्योतिः / मामकी / भागधेयी / पापी / अपरी / समानी / आर्यकृती / सुमङ्गली / भेषजी / नाम्नीत्येव / केवला // 29 // भाजगोणनागस्थलकुण्डकालकुशकामुककटकबरात् पक्कावपनस्थूलाऽकृत्रिमात्र कृष्णायसीरिरंसुश्रोणिकेशपाशे / 2 / 4 / 30 / एभ्यो यथासंख्यं पकादिष्वर्थेषु स्त्रियां नाम्नि GIH स्यात् / भाजी पक्वा चेत् / भाजाऽन्या / गोणी आवपनम् / गोणाऽन्या / नागी स्थूला / नागाऽन्या / स्थली अकृत्रिमा । स्थलाऽन्या । कुण्डी अमत्रम् । कुण्ड (न्या / काली कृष्णा / काला 'न्या / कुशी आयसी / कुशा 'न्या / कामुकी रिरंसुः / कामुका 'न्या / कटी श्रोणिश कटाऽन्या / कबरी केशपाशः / कबराऽन्या // 30 // नवा शोणादेः / 2 / 4 / 31 /
Page #106
--------------------------------------------------------------------------
________________ 104 हेमशम्दानुशासनस्प शोणादेः स्त्रियां डीवा स्यात् / shonnii। शोणा / चण्डी / चण्डा // 31 // इतोक्त्य र्थात् / 2 / 4 / 32 / स्त्यर्थप्रत्ययान्तवर्जादिदन्तात् स्त्रियां डीर्वा स्यात् / भूमी / भूमिः / धूली / धूलिः / अन्त्यर्थादिति किम् / कृतिः। अकरणिः हानिः // 32 // पद्धतः / 2 / 4 / 33 / अस्मात् स्त्रियां ङीर्वा स्यात् / पद्धती / पद्धतिः // 33 // - शक्तेः शस्त्रे / 2 / 4 / 34 / / अस्माच्छस्त्रे स्त्रियां ङीर्वा स्यात् / शक्ती / शक्तिः / शस्त्रैति किम् / शक्तिः सामर्थ्यम् // 34 // स्वरादुतो गुणादखरोः / 2 / 4 / 35 / खरात्परो य उत्तदन्ताद् गुणवचनात् खरुवर्जात् स्त्रियां डीर्वा स्यात् / पट्टी / पटुः / विभ्वी। विभुः|स्व्रादिति किम् / पाण्डुभूमिः / गुणादिति किम् / आखुः स्त्री। अखरोरिति / खरुरियम् // 35 // श्यतैतहरितभरितरोहिताद्वर्णात्तो नश्च / 2 / 4 / 36 / - एभ्यो वर्णवाचिभ्यः स्त्रियां ङीर्वा स्यात् / तद्योगे तोन्च / shvnii। श्यता / एनी / एता / हरिणी / हरिता / भ्रिन्नी। भारिता। रोहिणी / रोहिता / वर्णादिति किम् / श्येता / एता // 36 // कः पलितासितात् / 2 / 4 / 37 /
Page #107
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। 105 तैतिवतिचानुवर्तते / आम्यां स्त्रियां कीर्वा स्यात् / तद्योगे तः कः / पलिकी / पलिता / असिनी / असिता // 37 // असहनविद्यमानपूर्वपदात् स्वाङ्गादक्रो द्दादिभ्य्ः।2।4।38 / सहादिवर्जपूर्वपदं यत् साङ्गं तदन्तात क्रोडादिवर्जाददन्तात् स्त्रियां ङीर्वा स्यात् / पीनस्तनी / पीन्स्त्ना। अतिकेशी / अतिकेशा माला । सहादिवर्जनं किम् / shkeshaa। अकेशा / विद्यमानकेशा / कोडादिवर्जनं किम् / कल्याणकोडा / बहुगुदा / दीर्घ्वाला|स्वान्ग्गादिति किम् / बहुशोफा / बहुज्ञाना / बहुयवा // 38 // नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाङ्गगात्रक ण्ठात् / 2 / 4 / 39 / सहादिवर्जपूर्वपदेभ्य एभ्यः स्वाङ्गेभ्यः स्त्रियां ङीर्वा स्यात् / तुङ्गनासिकी / तुङ्गनासिका / kRshodrii। कृशोदरा / बिम्बोस्स्त्थी। बिम्बोष्ठा / दीर्घजडी / दीर्घजङ्घा / स्म्द्न्ती। स्म्द्न्ता। चारुकी। चारुक्र्न्ना। तीक्ष्णशृङ्गी / तीक्ष्णशृङ्गा / मृदङ्गी / मृदङ्गा / सुगात्री / सुगात्रा / सुकण्ठी / सुक्न्न्त्था। पूर्वेण सिद्धे नियमार्थमिदम् / तेन बहुस्वरसंयोगोपान्तेभ्योऽन्येभ्यो माभूत् / सुललाटा / सुपार्था // 39 // नखमुखादनाम्नि / 2 / 4 / 40 / सहादिवर्जपूर्वपदाभ्यां स्वाङ्गाभ्यामाभ्यामसंज्ञायामेव स्त्रियां ङीर्वा स्यात् / shuurpnkhii। शूर्पनखा / चन्द्रमुखी / च्न्द्र्मुखा। अनाम्नीतिकिम् / शूर्पणखा / कालमुखा // 40 // पुच्छात् / 2 / 4 / 41 /
Page #108
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य ___ सहादिवर्जपूर्वपदात् स्वाङ्गात् पुच्छात् स्त्रियां ङीवा स्यात् / दीर्घपुच्छी / दीर्घपुच्छा // 41 // kbrmnnivissshraadeH|2|4|42| एतत्पूर्वपदात् पुच्छात् स्त्रियां डीनित्यं स्यात् / कबरपुच्छी / मणिपुच्छी / विषपुच्छी / शरपुच्छी // 42 // पक्षाच्चोपमानादेः / 2 / 4 / 43 / उपमानपूर्वात् पक्षात पुच्छाच स्त्रियां GIH स्यात् / उलूकपक्षी शाला / उलूकपुच्छी सेना // 43 // क्रीतात् क्र्न्नादेः।2।4।44। करणादेः क्रीतान्ताददन्तात् स्त्रियां DIH स्यात् / अव्क्रीती। मनसाक्रीती / आदेरिति किम् / अश्वेन क्रीता // 44 // tAda'lpe / 2 / 4 / 45 / तान्तात् करणादेरल्पेर्थे स्त्रियां DIH स्यात् / अभ्रविलप्ती द्यौः / अल्पाभ्रेत्यर्थः / अल्पैति किम् / चन्दनानुलिप्ता स्त्री // 45 // स्वाङ्गादेरकृतमितजातप्रतिपन्नाहु वीहेः / 2 / 4 / 46 / स्वाङ्गादेः कृतादिवर्जात् क्तान्ताद् बहुव्रीहेः स्त्रियां DIH स्यात् / शङ्खभिन्नी / ऊरुभिन्नी / कृतादिवर्जनं किम् / दन्तकृता / दन्तमिता / दन्तजाता / दन्तप्रतिपन्ना // 46 // अनाच्छादजात्यादर्नवा / 2 / 4 / 47 / आच्छादवर्जा या जातिस्तदवयवात् कृतादिवर्जात् क्तान्ताद् बहु. बीहेः स्त्रियां छीर्वा स्यात् / शाङ्गरजग्धी शागरजग्धा / आच्छाद.
Page #109
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः वर्जनं किम् / वस्त्रछन्ना / जात्यादेरिति किम् / मासजाता / अकृता: द्यन्तादित्येव / कुण्डकृता // 47 // पत्युनः / 2 / 4 / 48 / पत्यन्ताद् बहुव्रीहेः स्त्रियां डीर्वा स्यात् / तद्योगेऽन्तस्य च / दृढपत्री / दृढपतिः / मुख्यादित्यवे / बहुस्थूलपतिः पुरी // 48 // सादेः। 2 / 4 / 49 / सपूर्वपदात्पत्यन्तात् स्त्रियां कीर्वा स्यात् / तद्योगेऽन्तस्य च / ग्रामस्य प्तिः। ग्राम्प्त्नी|ग्राम्प्तिःसादेरिति किम् / पतिरियम् / ग्रामस्यपतिरियम् // 49 // . सपत्न्यादौ / 2 / 4 / 50 / एषु पतिशब्दात् स्त्रियां GIH स्यात् / अन्तस्य च / स्प्त्नी। एकपत्नी // 50 // ऊद्धायाम्। 2 / 4 / 51 / . पत्युः परिणीतायां स्त्रियां DIH स्यात् / नचान्तस्य / पत्नी / वृषलस्य पत्नी // 51 // पाणिगृहीतीति / 2 / 4 / 52 / पाणिगृहीतीतिप्रकाराः शन्दा ऊढायां स्त्रियां ड्यन्ता निपात्य्न्ते। पाणिगृहीती / करगृहीती / ऊढायामित्येव / पान्निगृहीताऽन्या॥ 52 // पतिवन्यन्तर्वन्यौ भार्याग्र्भिन्न्योः।4।53। ___ भार्या अविधवा स्त्री / तस्यां गर्भिण्यां च यथासंख्यमेतौ निपात्येते पतिवनी / अन्तर्वती // 53 // jaateryaantnitystriishuudraat|2|4|54|
Page #110
--------------------------------------------------------------------------
________________ 108 हैमशन्दानुशासनस्य जातिवाचिनोऽदन्तात् स्त्रियां GIH स्यात् / नतु यान्तनित्यस्त्रीशूद्रात् / कुक्कुटी / वृषली / नाडायनी / कठी / जातेरिति किम् / मुन्न्द्दा। यान्तादिवर्जनं किम् / क्षत्रिया / नित्यस्त्रीवर्जनमिति किम् / खट्वा / शूद्रवर्जनं किम् / शूद्रा / आदित्येव / आखः // 54 // पाककर्णपर्णवालान्तात् / 2 / 4 / 55 / पाकाद्यन्ताया जातेः स्त्रियांङीः स्यात्|ओद्न्पाकी। आखुक्र्न्नी। मुद्ग्प्र्न्नी। गोवाली / जातेरित्येव / बहुपाका यवागूः // 55 // असत्काण्डप्रान्तशतैकाञ्चः पुस्स्पाता2|456 सदादिवर्जेभ्यः परो यः पुष्पशब्दस्तदन्ताजातेः स्त्रियां GIH स्यात् / शङ्खपुष्पी / सदादिवर्जनं किम् / सत्पुष्पा / काण्डपुष्पा / प्रान्तपुष्पा / शतपुष्पा / एकपुष्पा / प्राक्पुष्पा // 56 / / असम्भस्त्राजिनैकशणपिण्डात्फ लात् / 2 / 4 / 57 / __ समादिवर्जेभ्यो यः फलशब्दस्तदन्ताजातेः स्त्रियां GIH स्यात् / वासीफली / समादिप्रतिषेधः किम् / संफला / भ्स्त्र्फ्ला। आजनफला / एकफला / शणफला / पिण्डफला / औषधिः // 57 // अनजो मलात् / 2 / 4 / 58 / नवर्जात्परो यो मूलशब्दसदन्ताजातेः स्त्रियां GIH स्यात् / दर्भमूली / शीर्षमूली / अनत्रैति किम् / अमूला // 58 // धवाद्योगादपालकान्तात् / 2 / 4 / 59 / धवो भर्ता तदाचिनः सम्बन्धात् स्त्रीवृत्तेः पालकान्तशब्दवर्जात् DIH स्यात् / प्र्स्स्त्थी। ग्न्न्की|ध्वादिति किम् / प्रसृता |योगादिति किम् /
Page #111
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। 109. देवदत्तो धवः / देवदत्ता स्त्री स्वतः / अपालकान्तादिति किम् / गोपालकस्य स्त्री गोपालिका / आदित्येव / सहिष्णोः स्त्री shissnnuH॥ पूतक्रतुवृषाकप्यग्निकुसितकुसीदा दैच / 2 / 4 / 60 / एभ्यो धववाचिभ्यस्तद्योगात् स्त्रीवृत्तिभ्यो GIH स्यात् / ङीयोगे चैषामैरन्तस्य / पूत्क्तायी। वृषाकपायीं / अग्नायी / कुसितायी / कुसीदायी // 60 // मनोरौ च वा। 2 / 4 / 61 // धववृत्तेर्मनोर्योगात् स्त्रीवृत्ते ईर्वा स्यात् / ङीयोगे चास्याउरैश्चान्तस्य / मनावी / मनायी / मनुः // 61 // vrunnendrrudrbhvshrvmRddaadaancaantH|2|4|62| एभ्यो धववाचिभ्यो योगस्त्रीवृत्तिभ्यो GIH स्यात् / ङीयोगे आन्चान्त्ः|व्रुन्नानी / इन्द्राणी / रुद्राणी / भवानी / शर्वाणी / मृडानी // मातुलाचार्योपाध्यायाहा।2।4।63 / एभ्योधववाचिभ्यो योगात्स्त्रीवृत्तिभ्यो GIH स्यात् / ङीयोगे चा नन्तो वा / मातुलानी / मातुली। आचार्यानी / आचार्यां / उपाध्यायानी / उपाध्यायी // 63 // सूर्यादेवतायां वा / 2 / 4 / 64 / सूर्याधववाचिनो योगाद्देवतास्त्रीवृत्तेईर्वा स्यात् / ङीयोगेचानन्तः / सूर्याणि / सूर्या / देवतायामिति किम् / मानुषी सूरी॥64॥ यवयवनारण्यहिमाद्दोषलिप्युरु mhttve।2।4।65।
Page #112
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य यथासंख्यं दोषादौ गम्ये स्त्रियां GIH स्यात् / ङीयोगे चानन्तः / यवानी / यवनानी लिपिः / अरण्यानी / हिमानी / / 65 / / अर्यक्षत्रियाद्वा / 2 / 4 / 66 / आभ्यां स्त्रियां ङीर्वा स्यात् / ङीयोगे चानन्तः / अर्याणी / अर्या / क्षत्रियाणी । क्षत्रिया // 66 // यञो डायन च वा / 2 / 4 / 67 / 110 यञन्तात् स्त्रियां GIH स्यात् / ङीयोगे च डायनन्तो वा स्यात् / गार्गी / गार्ग्यीयणी // 67 // लोहितादिशकलान्तात् / 2 / 4 / 68 / लोहितादेः शकलान्तात् यञन्तात् स्त्रियां GIH स्यात् / तद्योगे च डायनन्तः / लौहित्यायनी / शाकल्यायनी // 68 // षावटाद्वा / 2 / 4 / 69 / षान्तादवटाच्च यञन्तात् स्त्रियां GIH स्यात् / ङीयोगे च द्दाय्न्न्त्ः। पौतिमाष्यायणी / पौतिमाष्या / आवट्यायनी / आवट्या // 69 // कौरव्यमाण्डूकासुरैः / 2 / 4 / 70 / एभ्यः स्त्रियां GIH स्यात् / ङीयोगे च डायनन्तः / कौरव्यायणी / माण्डूकायनी / आसुरायणी // 70 // इञ इतः / 2 / 4 / 71 / इञन्तादिदन्तात् स्त्रियां GIH स्यात् / सौतङ्गमी / इतैतिकिम् । कारिषगन्ध्या // 71 // नुर्जातेः / 2 / 4 / 72 / मनुष्यजातिवाचिन इदन्तात् स्त्रियां GIH स्यात् / कुन्ती / दाक्षी /
Page #113
--------------------------------------------------------------------------
________________ वोपक्षलघुवृत्तिः / 111 इतैत्येव / दरत् / नुरिति किम् / तित्तिरिः / जातेरिति किम् / निष्कौशाम्बिः // 72 // उतो ऽप्राणिनश्चायुरज्ज्वादिभ्य ऊ / 2 / 4 / 73 / उदन्तान्नृजात्यप्राणिजातिवाचिनश्च स्त्रियामूङ् स्यात् / नतुवन्ता drjjvaadibhyshc| कुरूः। ब्र्ह्म्ब्न्धूः। अलावूः / क्र्क्न्ध्ः। उतैति किम् |व्धूः अपाणिनश्चेति किम् / आखुः। जातेरित्येव / पटुः स्त्री। युरज्ज्वादिवर्जन किम् / अध्वर्युः स्त्री / रज्जुः / हनुः / / 73 // बाहन्तकद्रुकमण्डलोर्नाम्नि / 2 / 4 / 74 / बाह्वन्तात् कद्रुकमण्डलुभ्यां च संज्ञायां स्त्रियामूङ् स्यात् / म्द्र्बाहूः। क्द्भ्ः। क्म्न्न्द्द्लूः। नाम्नीति किम् / वृत्तबाहुः // 74 // उपमानसहितसंहितसहशफवामलक्ष्म णाघुरोः / 2 / 4 / 75 / एतत्पूर्वपदादूरोः स्त्रियामूङ् स्यात्। क्र्भोरुः। shitoruu। संहितोरुः / सहोरूः / शफोरूः / वामारूः / लक्ष्मणोरूः / उपमानादेरिति किम् / पीनोरुः // 75 // नारीसखीपङ्गश्वथू / 2 / 4 / 76 / एते यन्ता ऊङन्ताश्चनिपात्यन्ते // 76 // यूनस्तिः / 2 / 4 / 77 / यूनः स्त्रियां तिः स्यात् / युवतिः / मुख्यादित्येव / नियूनी॥7॥ अनार्षे वृद्धेऽणिनी बहुस्वरगुरूपान्त्य
Page #114
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य स्यान्तस्य ष्यः / 2 / 4 / 78 / अनार्षे वृद्धे विहितौ यावणिऔ तदन्तस्य सतो बहुस्वरस्य गुरूपान्त्यस्य नाम्नोऽन्तस्य ष्यः स्यात् / कारिषगन्ध्या / बालाक्या / अनार्षैति किम् / वासिष्ठी / वृद्धैति किम् / आहिच्छत्री / अणिजइति किम् / आर्त्तभागी / बहुस्वरेति किम् / दाक्षी / गुरूपान्त्यस्येति किम् / औपगवी / अणिजन्तस्य सतो बहुस्वरादिविशेषणं किम् / दौवार्या / औडुलोम्या // 78 // कुलाख्यानाम् / 2 / 4 / 79 / कुलमाख्यायते यकाभिः तासामनार्षवृद्धाणिजन्तानामन्तस्य स्त्रियां ष्यः स्यात् / पौन्निक्या। गौप्त्या। अनार्षैत्येव गौतमी // 79 // क्रौड्यादीनाम् / 2 / 4 / 80 / कौडि इत्यादीनामणिजन्तानामन्तस्य स्त्रियां ष्यः स्यात् / क्रौद्द्या। लाड्या // 80 भोजसूतयोः क्षत्रियायुक्त्योः / 2 / 4 / 81 / अनयोरन्तस्य यथासंख्यं क्षत्रियायुवत्योः स्त्रियां ष्यः स्यात् / भोज्या क्षत्रिया / सूत्या युवतिः / अन्यातु भोजा / सूता // 81 / / दैवयज्ञिशौचिवृक्षिसात्यमुनिकाण्ठे विद्वेर्वा / 2 / 4 / 82 / एषामिञन्तानां स्त्रियामन्तस्य ष्यो वा स्यात् / दैवयझ्या / दैवयज्ञी / shaucivRkssyaa|shaucivRkssii / सात्य्मुग्य्|सात्य्मुग्री। कान्न्त्थेविद्द्या। काण्ठेविद्धी // 82 //
Page #115
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुतिः ष्यापुत्रपत्योः केवलयोरीच तत्पु रुषे / 2 / 4 / 83 / मुख्यआवन्तस्य ष्यः पुत्रपत्योः केवलयोः परयोस्तत्पुरुष समासे ईच् स्यात् / कारीषगन्धीपुत्रः / कारीषगन्धीपतिः / ध्येति किम् / इभ्यापुत्र्ः। केवलयोरिति किम् / कारीषगन्ध्यापुत्रकुलम् // 83 // बन्धौ बहुव्रीहौ / 2 / 4 / 84 / मुख्यआबन्तस्य ष्यो बन्धौ केवलेपरे बहुव्रीहावीच् स्यात् / कारीस्स्ग्न्धीब्न्धुः। केवलैत्येव / कारीषगन्ध्याबन्धुकुलम् / मुख्यैत्येव / अतिकारिषगन्ध्याबन्धुः // 84 // मातमातृमातृके वा।2।4। 85 / मुख्यआवन्तस्य ष्यो मातादिषु केवलेषु परेषु बहुव्रीहावीज् वा स्यात् / कारीस्स्ग्न्धीमात्ः। कारीषगन्ध्यामातः / कारीषगन्धीमाता / कारीषगन्ध्यामाता / कारिषगन्धीमातृकः / कारीस्स्ग्न्ध्यामातृक्ः॥8॥ अस्य डयां लुक् / 2 / 4 / 86 / ज्यां परे ऽस्य लुक् स्यात् / मद्रचरी // 86 // मत्स्यस्य यः / 2 / 4 / 87 मत्स्यस्य यो ङयां लुक् स्यात् / मत्सी // 87 // व्य न्य्ज्ञात्त्द्धित्स्य्।2।4।88। व्यञ्जनात्परस्य तद्धितस्य यो उयां लुक् स्यात् / मनुषी / व्यानादिति किम् / कारिकेयी। तद्धितस्येति किम् / वैश्यी // 88 // सूर्यागस्त्ययोरीये च / 2 / 4 / 89 /
Page #116
--------------------------------------------------------------------------
________________ 114 . हैमशब्दानुशासनस्य अनयोर्यो झ्यामीये च प्रत्यये लुक् स्यात् / सूरी / आग्स्ती। सौरीयः / आगस्तीयः // 89 // तिष्यपुष्ययोर्भाणि / 2 / 4 / 90 / ... नक्षत्रं तस्याणि परे ऽनयोर्यो लुक् स्यात् / तैषी रात्रिः / पौषमहः / भाणीति किम् / तैष्यश्चरुः // 90 // आपत्यस्य क्यच्व्योः / 2 / 4 / 91 / व्यञ्जनात्परस्यापत्यस्य यः क्ये चौ च परे लुक् स्यात् / गार्गीयति / गार्गीयते / गार्गीभूतः / आपत्यस्येति किम् / साङ्काश्यीयति / व्यञ्जनादित्येव / कारिकेयीयति // 91 // तद्धितयस्वरेऽनाति / 2 / 4 / 92 / .. व्यञ्जनात्परस्यापत्यस्य यो यादावादादिवर्जस्वरादौ च तद्धिते लुक् स्यात् / गार्य्ः। गार्गकम् / आपत्यस्येत्येव / काम्पील्य्क्ः। तद्धितेति किम् / वात्स्येन / अनातीति किम् / गाआयणः // 92 // बिल्वकीयादेरीयस्य / 2 / 4 / 93 / नडादिस्था बिल्वादयः / तेषां कीयप्रत्ययान्तानामीयस्य तद्धितयस्वरे लुक् स्यात् / बैल्व्काः। वैन्नुकाः। बिल्वकीयादेरिति किम् / नाड. कीयः // 93 // न राज्ञ्य्म्नुस्स्य्योर्के।2।4।94 / अनयोर्यो ऽके परे लुग् न स्यात् / राजन्यानां समूहो राजन्यकम् / एवं मानुष्यकम् // 94 // यादेगौणस्याकिपस्तद्धितलुक्यगोणी सूच्योः / 2 / 4 / 95 /
Page #117
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। - 115 यादेः प्रत्ययस्य गौणस्याकिबन्तस्य तद्धितलुकि लुक् स्यात् / नतु गोन्नीसूच्योः। स्प्त्कुमार्ः। pnycendrH। pnycyuvaa| dvipnggH| गौणस्येतिकिम् / अवन्ती / अकिपैति किम् / पञ्चकुमारी / अगोणीसूच्योरिति किम् / पञ्चगोणिः / दशसूचिः // 95 // गोश्चान्ते हस्वो ऽनंशिसमासेयो बहु ब्रीहौ / 2 / 4 / 96 / ___ गौणस्याविपो गोङाद्यन्तस्य चान्ते वर्तमानस्य हस्वः स्यात / न चंदसावंशिसमासान्तैयस्वन्तबहुव्रीह्यन्तो वा / चित्रगुः / nisskaushaambiH| अतिख्त्त्व्ः। अतिब्रह्मबन्धुः / गौणस्येत्येव / सुगौः|राज्कुमारी / अकिप इत्येव / प्रिय्गौः। प्रियकुमारी चैत्र्ः। गोश्चेति किम् / अतित्न्त्रीः। अन्तैति किम् / गोकुलम् / कुमारीप्रिय्ः। kanyApu.m / अंशिसमासादि. वर्जनं किम् / अर्द्धपिप्पली / बहुश्रेयसी ना // 96 // क्लीवे / 2 / 4 / 97 / नपुंसकवृत्तेः स्वरान्तस्य नानो हस्वः स्यात् / कीलालपम् / अतिनु कुलम् // 97 // वेदूतोऽन्व्य्य्म्बृदीच्न्गीयुव्ःप्दे॥4।98॥ ईदूतोरुत्तरपदे परे इस्खो वा स्यात् / न चेतावव्ययौ घृतौ ईचौ ङयौ इयुव्स्थानौ च स्याताम् / ल्क्स्स्मीपुत्र्ः। लक्ष्मिपुत्रः / खलपूपुत्रः / खलपुपुत्रः / अव्ययादिवर्जनं किम् / काण्डीभूतम् / इन्द्रहूपुत्रः / कारीष. गन्धीपुत्रः / गार्गीपुत्रः / श्रीकुलम् / भ्रूकुलम् // 98 // ड्यापो बहुलं नाम्नि / 2 / 4 / 99 / जयन्तस्याबन्तस्य चोत्तरपदे संज्ञायां इस्क स्यादबहुलम् / bhrnniguptH। bhrnniiguptH| रेवतिमित्रः / रेव्तीमित्र्ः। शिलवहम् / शिला. वहम् / गङ्गमहः गङ्गामहः // 99 //
Page #118
--------------------------------------------------------------------------
________________ - - हैमशब्दानुशासनस्य त्वे / 2 / 4 / 10 / याबन्तस्य त्वे परे बहुलं हस्वः स्यात्|रोहिन्नित्व्म् / रोहिणीत्वम् / अजत्वम् / अजात्वम् // 100 // ब्रुवोऽच्च कुंसकुट्योः / 2 / 4 / 101 / अनयोः परयो वो इस्वो ऽच्च स्यात् / bhrkuNsH। भ्रुकुंसः / भ्रकु. टिः / भ्रुकुटिः // 101 // मालेषीकेष्टकस्यान्तेऽपि भारितूल चिते / 2 / 4 / 102 / एषां केवलानामन्तस्थानां च भार्यादिषु परेषु यथासंख्यं इस्वः स्यात् / माल्मारी। उत्पलमालभारी / इषीकतूलम् / इष्टकचितम् // 10 // गोण्या मेये / 2 / 4 / 103 / गोण्या मानवृत्तेरुपचारान्मेयवृत्तेईस्वः स्यात् / गोण्या मितोगोणिः // 103 // ड्यादीदूतः के।2।4।104। . ज्यादीदूदन्ताञ्च के प्रत्यये ह्रस्वः स्यात् / पदविका / सोमपका / ल्क्स्स्मिका। वधुका // 104 // न कचि / 2 / 4 / 105 / ज्यादीदूतां कचि परे द्वस्वो न स्यात् / बहुकुमारीकः / बहुकी लालपाकः / बहुलक्ष्मीकः / बहुब्रह्मबन्धूकः // 105 // न्वाऽऽप्ः।2।4।106। आपः कचि परे हस्वो वा स्यात् / प्रिय्ख्व्क्ः। प्रियखदवाकः /
Page #119
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः / 117 इच्चापुंसो ऽनित्याप्परे / 2 / 4 / 107 / आंबेवपरो यस्मान्न विभक्तिस्तस्मिन्ननितः प्रत्ययस्यावयवे के परेस् पुल्लिङ्गार्थाद्विहितस्यापस्स्थाने इहस्वौ वा स्याताम् / खविका / खट्वका / खट्वाका / अपुंसइति किम् / सर्विका / अनिदिति किम् / दुर्गका / आप्परैति किम् / प्रियखवाको ना / अतिप्रियखट्वाका स्त्री / आपैत्येव / मातृका // 107 // स्वज्ञाऽजभस्त्राऽधातुत्ययकात् / 2 / 4 / 108 // स्वाऽभ्यो धातुत्यवर्जस्य यौ यकौ ताभ्यां च परस्यापः स्थाने ऽनितस्याप्परे परत इकारो वा स्यात् / स्क्किआ / स्वका / ज्ञिका / ज्ञका / अजिका / अजका / भस्त्रिका । भस्त्रका । इम्यिका / इभ्यका / चटकिका । चटकका / धातुत्यवर्जनं किम् / सुनयिका / पाकिका / इहत्यिका । आप इत्येव / काम्पील्यिका // 108 // द्वेषसूतपुत्रवृन्दारकस्य / 2 / 4 / 109 / एषामन्तस्यानित्वयाप्परे इर्वा स्यात् / द्विके / दके / एषिका / एषका / सूतिका / सूतका / पुत्रिका / पुत्रका / वृन्दारिका / वृन्दारका // 109 // वौ वर्त्तिका / 2 / 4 / 110 / शकुनार्थं वर्तिकाया इत्वं वा स्यात् / वर्त्तिका / वर्त्तका / वादिति किम् / वर्त्तिका भागुरिः // 110 // अस्या 'यत्ततक्षिपकादीनाम् / 2 / 4 / 111 / यदादिवर्जस्यातोऽनित्याप्परे इः स्यात् / पाचिका / मंदिका / अनित्कीत्येव / जीवका / आप्पर इत्येव / बहुपरिव्राजका / यदादिवर्जनं किम / या / स्का। क्षिपका / ध्रुवका // 111 //
Page #120
--------------------------------------------------------------------------
________________ . 118 हैमशन्दानुशासनस्य / नरिका मामिका / 2 / 4 / 112 / नरिकामामिकयोरित्वं निपात्यते / नरिका / मामिका // 112 // तारकावर्णकाऽष्टका ज्योतिस्तान्तव पितृदइ वत्ये / 2 / 4 / 113 / एतेष्वर्थेषु यथासंख्यमेते इवर्जा निपात्यन्ते / तारका ज्योतिः / वर्णका प्रावरणविशेषः / अष्टका पितृदेवत्यकर्म // 113 // इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचद्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ द्वितीयाध्यायस्य चतुर्थः पादः समाप्तः // 2 // ऐइ। धातोः पूजार्थस्वतिगतार्थाधिपर्यतिक्रमार्थाऽतिवर्जः प्रादिरुपसर्गः प्राक् c।3।1।1। धातोः सम्बन्धी तदर्थद्योती प्रादिरुपसर्गः स्यात् / स च धातोः माक् न परो न व्यवहितः / पूजार्थों स्वती गतार्थावधिपरी अतिक्रमार्थमतिञ्च वर्जयित्वा / प्रणयति / परिणयति / धातोरिति किम् / वृक्षं वृक्षमभिसेकः / पूजार्थस्वत्यादिवर्जनं किम् / सुसिक्तम् / अतिसिक्तम् भवता / अध्यागच्छति / आगच्छत्यधि / पर्यागच्छति / आगच्छति परि / अतिसिक्त्वा / धातोरिति प्राक् चेति च गतिसंज्ञां यावत् // 1 // ऊर्याद्यनुकरणविडाच श्च ग्तिः।3।1।2।
Page #121
--------------------------------------------------------------------------
________________ स्वीप्ज्ञ्य्ल्धुवृत्तिः। --- एते उपसर्गाश्च धातोः सम्बन्धिनो गतयः स्युस्ते च प्राग् धातोः / ऊर्यादिः / ऊरीकृत्य / उररीकृत्य / अनुकरणम् / खादकृत्य / च्व्यन्तः / शुक्लीकृत्य / डाजन्तः / पटपटाकृत्य / उपसर्गः / प्रकृत्य // 2 // कारिका स्थित्यादौ / 3 / 1 / 3 / स्थित्यादावर्थे कारिका गतिः स्यात् / स्थितिमर्यादा वृत्तिआ / कारिकाकृत्य // 3 // भूषादरक्षेपेऽलं सदसत् / 3 / 1 / 4 / एष्वर्थेष्वेते यथासंख्यं गतयः स्युः। अल्न्ग्कृत्य्। स्त्कृत्य्। अस्त्कृत्य्। भूषादिष्विति किम् / अलङ्कृत्वा मा कारीत्यर्थः // 4 // अग्रहाऽनुपदेशे ऽन्तरदः / 3 / 1 / 5 / अनयोरर्थयोरेतौ यथासंख्यं गती स्याताम् / अन्तर्हत्य / अदः कृत्यैतत्कर्तेतिध्यायति // 5 // कणेमन स्तृप्तौ / 3 / 1 / 6 / एतावव्ययौ तृप्तौ गम्यमानायां गती स्याताम् / knnehty। manohatya पयः पिबति / तृप्ताविति किम् / तण्डुलावयवे कणे हत्वा // 6 // पुरोऽस्तमव्ययम् / 3 / 1 / 7 / - एतावव्ययौ गती स्याताम् / पुरस्कृत्य / अस्तङ्गत्य / अव्ययमिति किम् / पुरः कृत्वा नगरीरित्यर्थः // 7 // गत्यर्थवदो ऽच्छः / 3 / 1 / 8 / अच्छेत्यव्ययं गत्यर्थानां वदश्च धातोः सम्बन्धि गतिः स्यात् / अच्छगत्य / अच्छोद्य // 8 // तिरो ऽन्तछौं / 3 / 1 / 9 /
Page #122
--------------------------------------------------------------------------
________________ 120 हैमसन्दानुशासनस्य तिरो ऽन्तर्छौं मतिः स्यात् / तिरोभूय // 9 // कुगो नवा / 3 / 1 / 10 / तिरो ऽन्तु कृगः सम्बन्धि गतिर्वा स्यात् / तिरस्कृत्य / तिरःकृत्य / पक्षे तिरः कृत्वा // 10 // मध्येपदेनिवचनेमनस्पुरस्यनत्याधाने / 3 / 1 / 11 / अनत्याधानमनुपश्लेषोऽनाश्चर्यं वा / तद्वृचय एते ऽव्ययाः कृगयोगे गतयो वा स्युः / मध्येकृत्य / मध्येकृत्वा / पदेकुत्य / पदेकत्वा / निक्ववेत् / निवचनेकृत्वा / मनसिकृत्य / मनसिकृत्वा / उरसिकृत्य / उरसिकृत्वा // 11 // उपाजेऽन्वाजे / 3 / 1 / 12 / एतावव्ययौ दुर्बलस्य भस्य वा बलाधानार्थों कृग्योमे गती वा स्याताम् / उपाजेकृत्य / उपाजेकृत्वा / अन्वाजे कृत्य / अन्वाजेकृत्वा // 12 // स्वाम्येऽधिः / 3 / 1 / 13 / स्वाम्ये गम्ये ऽधीत्यव्ययं कृगयोगे गति व स्यात् / चैत्रं ग्रामे 'dhikRitya / अधिकृत्वा वा गतः / स्वाम्यैति किम् / ग्राममधिकृत्वा उद्दिश्येत्यर्थः // 13 // साक्षादादिश्च्व्यर्थे / 3 / 1 / 14 / ऐते च्व्यर्थवृत्तयः कृगयोगे गतयो वा स्युः / साक्षात्कृत्य / साक्षात्कृत्वा / मिथ्याकृत्य / मिथ्याकृत्वा // 14 // नित्यं हस्ते पाणावुद्वाहे / 3 / 1 / 15 /
Page #123
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। 121 एतावव्ययावुद्धाह गम्ये नित्यं कृग्योगेगतीस्याताम् / हस्तेकृत्य |पान्नौकृत्य् / उदाहइति किम् / हस्तेकृत्वा काण्डं गतः // 15 // प्राध्वं ब्न्धे।3।1 / 16 / प्राध्यमित्यव्ययं बन्धार्थ कृग्योगे गतिः स्यात् / प्राकृत्य |ब्न्धिति किम् / प्राध्यकृत्वा शकटं गतः // 16 // जीविकोप्निस्स्दउप्म्ये।3।1।17। एतावौपम्ये गम्ये कृग्योगे गती स्याताम् / जीविकाकृत्य / उपनिषस्कृत्य // 17 // नाम नाम्नैकार्थं समासो बहुलम् / 3 / 1 / 18 / ___ नाम नाम्ना सहकार्य सामर्थ्य विशेषे सति समासो बहुलं स्यात् / लक्षणमिदमधिकारश्वतेन बहुव्रीह्यादिसंक्रमाऽभावे यत्रैकार्थता तत्रानेनैव समासः / विस्प्स्स्त्त्प्त्तुः। दारुणाध्यायकः / सार्वचर्मीणो रथः / कन्येइव / श्रुतपूर्वः / नामेति किम् / चरन्ति गावो धनमस्य / नाम्नेति किम् / चैत्रः पचति // 18 // सुज्वार्थे सङ्ख्या सङ्ख्येये सङ्ख्यया बहु व्रीहिः। 3 / 1 / 19 / suja'rtho वारो वाऽर्थो विकल्पः संशयो वा / तद्वृत्तिसङ्ख्यावाचिनामसङ्ख्येयार्थेन सङ्ख्यानाम्ना सहेकार्थे समासो बहुव्रीहिश्च स्यात्। dvidshaaH। द्वित्राः। सङ्ख्येति किम् / गावो वा। दश वा। सङ्ख्ययेति किम् / दश वा। गावो वा। सङ्ख्येयैति किम् / द्विविंशतिर्गवाम् // 19 // आसन्नादूराधिकाध्या दिपूरणं द्विती__ याद्यन्यार्थे / 3 / 1 / 20 /
Page #124
--------------------------------------------------------------------------
________________ 122 हैमशब्दानुशासनस्य आसन्नादि अर्द्धपूर्वपदं च पूरणप्रत्ययान्तं नाम सङ्ख्यानाम्नैकार्ये समासः स्यात् / द्वितीयाद्यन्तस्यान्यपदस्यार्थे सङ्ख्येये वाच्ये स च बहुव्रीहिः / आसन्नदशाः / अदूरदशाः / adhikdshaaH। अद्ध्यर्द्धविंशाः / अर्द्धपञ्चमविंशाः // 20 // अव्ययम् / 3 / 1 / 21 / अव्ययं नाम सङ्ख्यानाम्नैकार्थे समस्यते / द्वितीयान्यार्थे सङ्ख्यये वाच्ये स च बहुव्रीहिः / उपदशाः // 21 // एकार्थ चानेकं च / 3 / 1 / 22 / एकमनेकं चैकार्थ समानाधिकरणमव्ययं च नाम्ना द्वितीयाद्यन्ता न्यपदस्यार्थे समस्यते / स च बहुव्रीहिः / आरूढवानरो वृक्स्स्ः। सुसूक्ष्मजटकेशः / उच्चैर्मुखः // 22 // ओस्स्त्त्र्मुखाद्य्ः।3।1। 23 / एते बहुव्रीहिसमासा निपात्य्न्ते। ओष्ट्रमुखमिवमुखमस्य ओष्ट्रमुखः वृषस्कन्धः // 23 // सहस्तेन / 3 / 1 / 24 / तेनेतितृतीयान्तेन सहोऽन्यपदार्थे समस्यते / स च बहुव्रीहिः / सपुत्रआगतः / सकर्मकः // 24 // दिशोरूढ्याऽन्तराले / 3 / 1 / 25 / रूढया दिग्वाचिनामरूढयैवदिग्वाचिना सहान्तरालेऽन्यपदार्थे वाच्येसमासो बहुव्रीहिः स्यात् / दक्षिणपूर्वा दिक् / रूढयेति किम् / ऐन्द्रयाश्वकौबेर्याश्च दिशोर्यदन्तरालमिति // 25 // तत्रादायमिथस्तेन प्रहृत्यति सरूपेण
Page #125
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः / युद्धेऽव्ययीभावः / 3 / 1 / 26 / तत्रेति सप्तम्यन्तं मिथ आदायेतिक्रियाव्यतिहारे तेनेतितृतीयान्तं मिथः प्रहृत्येतिक्रियाव्यतिहारे समानरूपेण नाम्ना युद्धविषयेऽन्यपदार्थे वाच्ये समासोऽव्ययीभावः स्यात् / केशाकेशि / दण्डादण्डि / तत्रेति तेनेति च किम् / केशांश्च केशांश्च गृहीत्वा / मुखं च मुखं च प्रहृत्य कृतं युद्धम् / आदायेति प्रहृत्येति च किम् / केशेषु च केशेषु च स्थित्वा / दण्डैश्व दण्डैश्वागत्य कृतं युद्धम् गृहकोकिलाभ्याम् / सरूपेणेति किम् / हस्ते च पादे च गृहीत्वा कृतं युद्धम् / युद्धैति किम् / हस्ते च हस्ते चादाय सख्यं कृतम् ॥ 26 // नदीभिर्नानि / 3 / 1 / 27 / 123 नाम नदीवाचिना संज्ञायामन्यपदार्थे समासोऽव्ययीभावश्च स्यात् / उन्मत्तगङ्गं देशः / तूष्णीगङ्गम / नाम्नीति किम् । शीघ्रगङ्गो देशः ॥ 27 // सङ्ख्या समाहारे / 3 / 1 / 28 / सङ्ख्यावाचि नदीवाचिभिः सह समाहारे गम्ये समासो ऽव्ययीभावः स्यात् / द्वियमुनम् / पञ्चनदम् / समाहारेति किम / एकनदी / द्विगुबाधनार्थे वचनम् ॥ 28 // वंश्येन पूर्वार्थे / 3 / 1 / 29 / विद्यया जन्मना वा एकसन्तानो वंशः / तत्र भवो वंश्यः / तद्वाचिना नाम्ना सङ्ख्यावाचिसमासोऽव्ययीभावः स्यात् / पूर्वपदस्यार्थे वाच्ये / एकमुनि व्याकरणस्य / सप्तकाशि राज्यस्य / पूर्वार्थैति किम् / द्विमुनिकं व्याकरणम् // 29 // पारे मध्ये ऽग्रेऽन्तः षष्ठ्या वा / 3 / 1 ।30। एतानि षष्ठयन्तेन पूर्वपदार्थे समासोऽव्ययीभावो वा स्युः / पारे.
Page #126
--------------------------------------------------------------------------
________________ 124 हेमशब्दानुशासनस्य गङ्गम् / मध्येगङ्गम् / अग्रेषणम् । अन्तर्गिरिम् / पक्षे गङ्गापारम् / गङ्गामध्यम् / वनाग्रम् / गिर्यन्तः // 30 // यावदियत्वे / 3 / 1 / 31 / इयत्त्वेऽवधारणे गम्ये यावदिति नाम नाम्ना पूर्वपदार्थ वाच्ये समासोऽव्ययीभावः स्यात् / यावदमत्रं भोजय / इयत्त्वैति किम् / याव. द्दत्तम् तावद्भुक्तम् // 31 // पर्यपाद्बहिरच् पञ्चम्या / 3 / 1 / 32 / एतानि पञ्चम्यन्तेन पूर्वपदार्थे वाच्ये समासोऽव्ययीभावः / परित्रगर्त्तम् / अपत्रिगर्त्तम् / आग्रामम् / बहिर्ग्रामम् / प्राग्ग्रामम् / पञ्चम्येति किम् / परिवृक्षं विद्यत् // 32 // लक्षणेनाभिप्रत्याभिमुख्ये / 3 / 1 / 33 / लक्षणं चिह्नम् / तद्वाचिनाऽऽभिमुख्यार्थावभिप्रती पूर्वपदार्थेऽर्थे समासोऽव्ययीभावः स्यात् / अभ्यग्नि / प्रत्यग्नि शलभाः पतन्ति / लक्षणेनेति किम् / श्रुघ्नं प्रतिगतः / पूर्वपदार्थैत्येव / अभ्यङ्कागावः // 33 // दैर्येऽनुः / 3 / 1 / 34 / दैर्ध्य आयामविषये यलक्षणं तदाचिना पूर्वपदार्थेऽनुः समासोऽव्ययीभावः स्यात् / अनुगङ्गं वाणारसी / दैर्घ्यैति किम् / वृक्षमनुविद्युत् // 34 // समीपे / 3 / 1 / 35 / समीपार्थेऽनुः समीपवाचिनाम्ना पूर्वपदार्थे समासोऽव्ययीभावः स्यात् / अनुवनमशनिर्गता // 35 // तिष्ठग्वित्यादयः / 3 / 1 / 36 /
Page #127
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। 126 एते समासा 'व्ययीभावाः स्युः / यथायोगमन्यस्य पूर्वस्य वा पदस्थार्थे / तिष्ठद्गु कालः / अधोनाभं हतः // 36 // नित्यं प्रतिनाऽल्पे / 3 / 1 / 37 / अल्पार्थेन प्रतिना नाम नित्यं समासोऽव्ययीभावः स्यात् / शाक. प्रति / अल्पैति किम् / वृक्षप्रतिविद्युत् // 37 // संङ्ख्याऽक्षशलाकं परिणा द्यूतेऽन्यथा वृत्तौ / 3 / 1 / 38 / सङ्ख्यावाच्यक्षशलाके च द्यतविषयायामन्यथावृत्तौ वर्तमानेन परिणा सह नित्यं समासोऽव्ययीभावः स्यात् / एकपरि / अक्षपरि / शलाका. प्रि। एकेनाक्षेण शलाकया वा न तथावृत्तं य्थापूर्व्ज्यित्य्र्थ्ः। संङ्ख्या . दिति किम् / पाशकेन न तथावृत्तम् / द्यतैति किम् / रथस्याक्षेण न तथावृत्तम् // 38 // विभक्तिसमीपसमृद्धिव्यूद्धयर्थाभावात्यया' sNprtipshcaatkrmkhyaatiyugptsdRksmptsaaklyaante'vyym|3|1|39| एष्वर्थेषु वर्तमानमव्ययं नाम्ना सह पूर्वपदार्थे वाच्ये नित्यं समा. सोऽव्ययीभावः स्यात् / विभक्ति / विभक्त्यर्थः कारकम् / अधिस्त्रि / समीपम् / उपकुम्भम् / स्मृद्धिः। सुमद्रम् / विगता Rddhiy'ddhiH। दुर्यवनम् / अर्थाभाव्ः। निर्मक्षिकम् / अत्ययोऽतीतत्वम् / अतिवर्षम् / असम्प्रतीति स्म्प्र्त्युप्भोगाद्य्भाव्ः। अतिकम्बलम् / pshcaat। अनुरथम् / क्रमः / अनु. ज्येष्ठं / ख्यातिः / इतिभ्द्र्बाहु। युगपत् / सचक्र धेहि / सदृक् / सव्रतम् /
Page #128
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य सम्पत् / सब्रह्म साधूनाम् / साकल्यम् / सतृणमभ्यवहरति / अन्तः स. पिण्डैषणमधीते // 39 // yogytaaviipsaarthaantivRttisaadRshy|3|1||40 eSvartheSva'vyayaM नाम्ना सह पूर्वपदार्थे समासोऽव्ययीभावः स्यात् / अनुरूपम् / प्रत्यर्थम् / यथाशक्ति / सशीलमनयोः // 40 // य्थाऽथा।3।1।41 / थाप्रत्ययवर्ज यथेत्यव्ययं नाम्ना सह पूर्वपदार्थे समासोऽव्ययीभावः स्यात् / यथारूपं चेष्टते / यथावृद्धमर्चय / यथासूत्रम् / अथेति किम् / यथा चैत्रस्तथा मैत्रः // 41 // गतिकन्यस्तत्पुरुषः / 3 / 1 / 42 / गतयः कुश्च नाना सह नित्यं समासस्तत्पुरुषः स्यात् / अन्यो भुबीह्यादिल्क्स्स्न्न्हीन्ः। ऊरीकृत्य / खादकृत्य / प्रकृत्य / कारिकाकृत्य / कुब्राह्मणः / कोष्णम् / अन्यैति किम् / कुपुरुषः // 42 // दुर्निन्दाकृच्छे।3।1।43 / दुरव्ययं निन्दाकृच्छ्रवृत्ति नाम्ना सह नित्यं समासस्तत्पुरुषः स्यात् / दुष्पुरुषः / दुष्कृतम् / अन्यैति किम् / दुष्पुरुषकः // 43 // सुः पूजायाम् / 3 / 1 / 44 / स्वित्यव्ययं पूजार्थं नाम्ना सह नित्यं समासस्तत्पुरुषः स्यात् / सुराजा / अन्यैति किम् / सुमद्रम् // 44 // अतिरतिक्रमे च / 3 / 1 / 45 / अतिक्रमे पूजायां चार्थे अतीत्यव्ययं नाना सह नित्यं समासस्तत्पुरुषः स्यात् / अतिस्तुत्य / अतिराजा॥45॥
Page #129
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः AGa'lpe / 3 / 1 / 46 / / आडित्यव्ययमल्पार्थ नाम्ना सह समासस्तत्पुरुषः स्यात् / आकडारः // 46 // प्रात्यवपरिनिरादयो गतक्रान्तक्रुष्टग्लानक्रान्ताद्याः प्र्थ्माद्य्न्तैः।3।1।47 प्रादयो गताद्यर्थाः प्रथमान्तैरत्यादयः कान्ताद्यर्था द्वितीयान्तैरखादयः क्रुष्टाद्यर्थास्तृतीयान्तैः पर्यादयो ग्लानाद्यर्थाश्चतुर्थ्यन्तैर्निरादयः क्रान्ताद्यर्थाः पञ्चम्यन्तैर्नित्यं समासस्तत्पुरुषः स्युः|प्राचार्य्ः। smrthH। atikhttvH| उद्धेलः / अव्कोकिल्ः। परिवीरुत् / पर्यध्ययनः / उत्सङ्ग्रामः निष्कौशाम्बिः / अपशाखः / बाहुलकात् SaSThaga'pi / अन्तर्गार्यः |ग्ताध्र्थाइति किम् / वृक्षम्परिविद्युत् / अन्यैत्येव / प्राचार्यको deshH॥47॥ अव्ययं प्रवृद्धादिभिः / 3 / 1 / 48 / अव्ययं प्रवृद्धादिभिस्सह नित्यं समासस्तत्पुरुषः स्यात् / पुनः प्रवृद्धम् / अन्तर्भूतः // 48 // ङस्युक्तं कृता।3।1 / 49 / कृतप्रत्ययविधायके सूत्रे डस्यन्त नाम्नोक्तं कृदन्तेन नाम्ना नित्यं समासस्तत्पुरुषः स्यात् / कुम्भ्कार्ः। ङस्युक्तमिति किम् / अलङ्कृत्वा / कृतेति किम् / धर्मो वो रक्षतु // 49 // तृतीयोक्तं वा।3।1।50 / दशेस्तृतीययेत्यतो यत्तृतीयोक्तं नाम तत्कृदन्तेन वा समासस्तत्पुरुषः स्यात् / मूलकोपदंशम् / मूलकेनोपदंशं भुङ्क्ते // 50 // नञ् / 3 / 1 / 51 /
Page #130
--------------------------------------------------------------------------
________________ 128 हैमशब्दानुशासनस्य नञ् नाम नाम्ना समासस्तत्पुरुषः स्यात् / अगौः / न सूर्य पश्यन्ति असूर्यम्पः राजदाराः // 51 // puurvaapraaghrottrmbhinnenaaNshinaa|3|152|| पूर्वादयोऽशार्था अंशवद्वाचिना समासस्तत्पुरुषः स्यात् / nacetsoM'zI भिन्न्ः। पूर्व्काय्ः। अप्र्काय्ः। उत्त्र्काय्ः। अधरकायः / अभिन्नेनेति किम् / पूर्व छात्राणामामन्त्रयस्व / अंशिनेति किम् / पूर्वो नाभेः कायस्य // 52 // - सायाहाद्य्ः।3।1।53। एतेऽशितत्पुरुषाः साधवः स्युः / सायाह्नः / मध्यन्दिनम् // 53 // sameM'ze'rddha नवा / 3 / 1 / 54 / समांशार्थमर्द्धमशिना भिन्नेन वा समासस्तत्पुरुषः स्यात् / अर्द्धपिष्पली / पिष्पल्यर्द्धम् / समेंशैति किम् / ग्रामाईः // 54 // / जरत्यादिभिः / 3 / 1 / 55 / / एभिरंशिभिरभिन्नैरोवा समासस्तत्पुरुषः स्यात् / अर्द्धजरती / जरत्यर्द्धः / अओक्तम् / उक्तार्द्धः // 55 // / द्वित्रिच्तुस्स्पूर्न्नाग्राद्य्ः।3।1। 56 / पूरणप्रत्ययान्ता द्वित्रिचत्वारोऽग्रादयश्चाभिन्ननाशिना वा समासस्तत्पुरुषः स्यात्। द्वितीय्भिक्स्सा। भिक्षाद्वितीयम् / तृतीयभिक्षा / भिक्षा. तृतीयम् / तुर्यभिक्षा / भिक्षातुर्यम् / अग्रहस्तः / हस्ताग्रम् / तलपादः / पादतलम् // 56 // कालोद्विगौ च मेयैः / 3 / 1 / 57 / कालवाच्येकवचनान्तं द्विगौ च विषये मेयवाचिना समासस्तत्पुरुषः स्यात् / मास्जात्ः। द्विगौ / एकमासजातः / द्व्य्ह्सुप्त्ः। कालैति किम् / द्रोणो धान्यस्य / 57 //
Page #131
--------------------------------------------------------------------------
________________ सोप्व्लिस्स्त्त्ति। स्वयंसामी क्तन / 3 / 1 / 58 / एते अव्ययेक्तान्तेन सहैकाथै समासस्तत्पुरुषः स्याताम् |svyNdhautm / सामिकृतम् / क्तेनेति किम् / स्वयंकृत्वा // 58 // द्वितीयाखट्वा क्स्सेपे।3।1। 59 / खट्वेतिद्वितीयान्तं क्षेपे निन्दायां क्तान्तेन सहकार्ये समासस्तत्पुरुषः स्यात् / खदवारूढो जाल्म्ः। क्षेपैति किम् / खवामारूढा पिताऽध्यापयति // 59 // कालः / 3 / 1 / 60 / कालवाचिद्वितीयान्तं तान्तेन समासस्तत्पुरुषः स्यात् / राव्यारूढाः / अह्र्तिसृताः॥60॥ व्याप्तौ।3।1।61। गुणक्रियाद्रव्यैरत्यन्तसंयोगे या द्वितीया तदन्तं कालवाचिव्यापकार्थेन समासस्तत्पुरुषः स्यात् / मुहूर्तसुखं |kssnnpaatthH / dinguddH| व्याप्ताविति किम् / मासं पूरको याति // 61 // ..... श्रितादिभिः / 3 / 1 / 62 / द्वितीयान्तं धिआदिभिः समासस्तत्पुरुषः स्यात् / dhrmshritH। शिवगतः // 62 // प्राप्तापन्नौ तयाच्च / 3 / 1 / 63 / एतौ प्रथमान्तौ द्वितीयान्तेन समासस्तत्पुरुषः स्याताम् / तद्योगे चानयोरत् स्यात् / प्राप्तजीविका / आपन्नजीविका // 63 // ईस्स्द्गुन्न्व्च्नैः। 3 / 1 / 64 /
Page #132
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य ईषदव्ययं गुणवचनैः समासस्तत्पुरुषः स्यात् / ये गुणेवर्त्तित्वा तद्योगाद्गुणिनि वर्त्तन्ते ते गुणवचनाः / ईषत्पिङ्गलः / ईषद्रक्तः / गुणव चनैरिति किम् / ईषद्गार्ग्यः 64 // तृतीया तत्कृतैः / 3 / 1 / 65 / 130 1 तृतीयान्तं तदर्थकृतैर्गुणवचनैरेकार्थ्ये समासस्तत्पुरुषः स्यात् / शङ्कुलाखण्डः / मदपटुः / तत्कृतैरिति किम् । अक्ष्णाकाणः / गुणवचनैरित्येव / दभापटुः पाटवमित्यर्थः // 65 // चतस्रार्द्धम् / 3 / 1 / 66 / अर्द्धस्तृतीयान्तस्तत्कृतार्थेन चतसृशब्देन समासस्तत्पुरुषः स्यात् / अर्द्धचतस्रो मात्रः / चतखेति किम् / अर्द्धेन चत्वारो द्रोणाः // 66 // ऊनार्थपूर्वाद्यैः / 3 / 1 / 67 / तृतीयान्तं ऊनार्थैः पूर्वाद्यैश्च समासस्तत्पुरुषः स्यात् / माषोनं / माषविकलं / मात्रपूर्वः / मासावरः // 67 // कारकं कृता / 3 / 1 / 68 / कारकवाचितृतीयान्तं कृदन्तेन समासस्तत्पुरुषः स्यात् / आत्मकृतम् / नखानिर्भिन्नः / काकपेया नदी / बाष्पच्छेद्यानि तृणानि / कारकमिति किम् / विद्ययोषितः // 68 // न विंशत्यादिनैकोऽच्चान्तः / 3 / 1 / 69 / एकशब्दस्तृतीयान्तो न विंशत्यादिना समासस्तत्पुरुषः स्यात् / एकस्यचादन्तः / एकान्नविंशतिः / एकाद्नविंशतिः / एकान्नत्रिंशत् / एकानत्रिंशत् // 69 // चतुर्थी प्रकृत्या / 3 / 1 / 70 /
Page #133
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः / 131 प्रकृतिः परिणामिकारणम् / एतद्वाचिनैकार्थ्यं चतुर्थ्यन्तं विकारार्थं समासस्तत्पुरुषः स्यात् / यूपदारु / प्रकृत्येति किम् / रन्धनाय स्थाली / हितादिभिः / 3 / 1 / 71 / चतुर्थ्यन्तं हिताद्यैः समासस्तत्पुरुषः स्यात् / गोहितम् / गोसुखम् // तदर्थार्थेन / 3 / 1 / 72 / चतुर्थ्यर्थो यस्य तेनार्थेन चतुर्थ्यन्तं समासस्तत्पुरुषः स्यात् / पित्रर्थपयः / आतुरार्थाय यवागूः / तदर्थार्थेनेति किम् / पित्रेऽर्थः // 72 // पञ्चमीभयाद्यैः / 3 / 1 / 73 / 1 पञ्चम्यन्तं भयाद्यैरेकाथ्ये समासस्तत्पुरुषः स्यात् / वृकमयम् / वृकभीरुः // 73 // क्तेनासत्त्वे / 3 / 1 / 74 / असत्त्ववृत्तेर्या पञ्चमी तदन्तं कान्तेन समासस्तत्पुरुषः स्यात् / स्तोकान्मुक्तः / अल्पान्मुक्तः / असत्त्वैति किम् / स्तोकादद्धः // 74 // परः शतादि / 3 / 1 / 75 / अयं पञ्चमीतत्पुरुषः साधुः स्यात् / परःशताः / परःसहस्राः // 75 // षष्ठययत्नाच्छेषे / 3 / 1 / 76 / शेषे या षष्ठी तदन्तं नाम नाम्नैकार्थ्ये समासस्तत्पुरुषः स्यात् / नचेत्सशेषो नाथैत्यादिर्यनात् / राजपुरुषः / अयत्नादिति किम् / सर्पिघोनाथितम् / शेषैति किम् / गवां कृष्णा सम्पन्नक्षीरा // 76 // कृति / 3 / 1 / 77 / कर्म्मणिकृतः कर्त्तरीति या कृन्निमित्ता षष्ठी तदन्तं नाम्ना समांसस्तत्पुरुषः स्यात् / सप्पिज्ञीनं / गणधरोक्तिः // 77 //
Page #134
--------------------------------------------------------------------------
________________ 132 हैमशब्दानुशासनस्य - याज्कादिभिः। 3 / 1 / 78 / षष्ठ्यन्तं याजकाद्यैः समासस्तत्पुरुषः स्यात् / ब्राह्मणयाजकः / गुरुपूज्क्ः॥78॥ पत्तिरथौ गणकन / 3 / 1 / 79 / एतो षष्ठ्यन्तौ गणकन समासस्तत्पुरुषः स्याताम् / पत्तिगणकः / रथगणकः / पत्तिरथाविति किम् / धनस्य गणकः // 79 // . सर्वपश्चादादयः / 3 / 1 / 80 / एते षष्ठीतत्पुरुषाः साधवः स्युः / सर्वपश्चात् / सर्वचिरम् // 80 // अकेन क्रीडाजीवे / 3 / 1 / 81 / पठ्यन्तमकप्रत्ययान्तेन क्रीडाजीविकयोर्गम्ययोः समासस्तत्पुरुषः स्यात् / उद्दालपुष्पभञ्जिका / nkhlekhkH। क्रीडाजीवैति किम् / पयसः पायकः // 81 // न कर्तरि / 3 / 1 / 82 / कर्तरि या षष्ठी तदन्तमकान्तेन समासो न स्यात् / तव shaayikaa। कर्तरीति किम् / इक्षुभक्षिका // 82 // कर्मजा तृचाच / 3 / 1 / 83 / कर्मणिया षष्ठी तदन्तं कर्तृविहिताकान्तेन तृजन्तेन न समासः स्यात् |भ्क्त्स्य् भोजकः / अपांस्रष्टा / कर्मजेति किम् / गुणो गुणिविशेषकः सम्बन्धे ऽत्र षष्ठी / कर्तरीत्येव / पयः पायिका // 83 // तृतीयायाम् / 3 / 1 / 84 / कर्तरि तृतीयायां सत्यां कर्मजा षष्ठी न समस्यते / आश्चर्यो गवां दोहोऽगोपालेन / तृतीयायामिति किम् / शब्दानुशासनं गुरोः॥4॥
Page #135
--------------------------------------------------------------------------
________________ स्वोपहर मुशि tRptaarthpuurnnaavyyaa'tRshshtraanshaa|3|1185| तृप्ताथैः पूरणप्रत्यान्तैरव्ययैरतृशन्तैः शत्रन्तैरानशन्तैश्च षष्ठ्यन्तं न समस्यते / फलानां तृप्त्ः|तीर्थ्कृतां ssoddshH|राज्ञ्य्ः साक्षात् / रामस्यद्विषन् / चैत्रस्य पचन् / मैत्रस्य पचमानः // 85 // ज्ञानेच्छाआर्थाधारक्तन / 3 / 1 / 86 / ज्ञानेच्छार्चार्थेभ्यो यो वर्तमानेक्तो यश्चाद्यर्थाच्चाधार इत्याधारेक्तस्तदन्तेन षष्ठयन्तं न स्म्स्य्ते। राज्ञां ज्ञातः राज्ञ्यामिस्स्त्त्ः। राज्ञांपूजितः / इदमेषां यातम् / / 86 / / अस्वस्थगुणैः / 3 / 1 / 87 / ये गुणाः स्वात्मन्येवतिष्ठन्ति न द्रव्ये ते स्वस्थास्तत्प्रतिषेधेनास्वस्थगुणवाचिभिः षष्ठयन्तं न समस्यते / पटस्य शुक्लः / गुडस्य म्धुर्ः। अस्वस्थगुणैरिति किम् / घटवर्णः / चन्दनगन्धः // 87 // सप्तमी शौण्डाद्यैः / 3 / 1 / 88 / एमिः सहैकार्थे सप्तम्यन्तं समासस्तत्पुरुषः स्वात् / पानशौण्डः / अक्षधूतः / / 88 // सिंहाचैः पूजायाम् / 3 / 1 / 89 / एभिः सप्तम्यन्तं समासस्तत्पुरुषः स्यात् / पूजायां गम्यमानायां / समरसिंहः / भूमिवासवः // 89 // काकाद्यैः क्स्सेपे।3।1।90। एभिः सप्तम्यन्तं निन्दायां गम्यमानायां समासस्तत्पुरुषः स्यात् / तीर्थकाकः / तीर्थश्वा / क्षेपैति किम् / तीर्थे काकोस्ति // 9 // पात्रेस्मित्त्याद्य्ः। 3 / 1 / 91 /
Page #136
--------------------------------------------------------------------------
________________ 134 हैमशन्दानुशासनस्य एते सप्तमीतत्पुरुषाः क्षेपे निपात्य्न्ते। पात्रे स्मिताः|गेहे shuurH॥11॥ केन / 3 / 1 / 92 / सप्तम्यांत तान्तेन क्षेपे समासस्तत्पुरुषश्च स्यात् / भस्मनिहतं / अवतप्ते नकुल स्थितम् // 92 // तत्राहोरात्रांशम् / 3 / 1 / 93 / तत्रेतिसप्तम्यन्तं अहरवयवा रात्ररवयवाश्च सप्तम्यन्ताः क्तान्तेन समासस्तत्पुरुषः स्यात् / तत्रकृतम् / पूर्वाह्नकृतम् / पूर्वरात्रकृतम् / तत्राहोरात्रंशमिति किम् / घटेकृतम् / अहोरात्रग्रहणं किम् / शुक्लपक्षे कृतम् / अंशमिति किम् / अह्निभुक्तं रात्रौनृत्तम् // 93 // नाम्नि / 3 / 1 / 94 / सप्तम्यन्तं नाम्ना संज्ञाविषये समासस्तत्पुरुषश्च स्यात् / अरण्येतिलकाः / अरण्येमाषकाः // 94 // कृयेनावश्यके / 3 / 1 / 95 / सप्तम्यन्तं नाम यएच्चातैतियान्तनावश्यम्भावे गम्ये समासस्त. त्पुरुषश्च स्यात् / मासदेयम् / कृदिति किम् / मासेपित्र्यम् // 95 // विशेषणं विशेष्येणैकार्थ कर्मधारय श्च / 3 / 1 / 96 / मिन्नप्रवृत्तिनिमित्तयोः शब्दयोरेकस्मिन्नर्थे वृत्तिरैकार्थ्यं तद्विशेषणवाचि विशेष्यवाचिनैकार्थे समासस्तत्पुरुषः कर्मधारयश्च स्यात् / नीलोत्पलम् / खञ्जकुण्टः / कुण्टखञ्जः / एकार्थ्यामिति किम् / वृद्धस्योक्षा वृद्धोक्षा // 96 // पूर्व्कालैक्स्र्व्ज्र्त्पुरान्न्न्व्केव्ल्म्।3।1।95
Page #137
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः / पूर्वकालो यस्य तद्वाच्येकादीनिचैकार्थानि परेण नाम्ना समासस्तत्पुरुषः कर्मधारयश्च स्यात् / स्नातानुलिप्तः / एकशाटी / सर्व्वान्नम् । जरगवः पुराणकविः / नवोक्तिः / कंवलज्ञानम् / एकार्थमित्येव / स्नात्वानुलिप्तः // दिगधिकं संज्ञातद्धितोत्तरपदे / 3 / 1 / 98 / दिग्वाच्यधिकं चैकार्थं नाम्ना समासस्तत्पुरुषः कर्मधारयश्च स्यात् / संज्ञायां तद्धिते च विषयभूते उत्तरपदे च परतः / दक्षिणकोशला / पूर्वेषु कामशमी / दाक्षणशालः / अधिकषाष्टिकः / उत्तरगवधनः / अधिकगवप्रियः // 98 // संख्या समाहारे च द्विगुश्चानाम्न्ययम् / 3 / 1 / 99 / संख्यावाचि परेण नाम्ना समासस्तत्पुरुषः कर्म्मधारयश्च स्यात् / संज्ञातद्धितयोर्विषये उत्तरपदे च परे समाहारे चार्थे अयमेव चासंज्ञायां द्विगुश्च / पञ्चाम्राः / सप्तर्षयः / द्वैमातुरः / adhyrddhkNsH। pnycgvdhnH| प्न्य्च्नाव्प्रिय्ः। पञ्चराजी / समाहारेचेति किम् / अष्टौप्रवचनमातरः / अनानीति किम् / पाञ्चर्षम् // 99 // निन्द्यंकुत्सनैरपापाद्यैः / 3 / 1 / 100 / 135 निन्द्यवाचिनिन्दाहेतुभिः पापादिवर्णैः सह समासस्तत्पुरुषः कर्मधारयश्च स्यात् / वैयाकरणखसूची / मीमांसकद्दुर्दुरूटः / निन्द्यमिति किम् / वैयाकरणश्चौरः / अपापाद्यैरिति किम् / पापवैयाकरणः / ह्त्विधिः॥100॥ उपमानं सामान्यैः / 3 / 1 / 101 / उपमानवाच्येकार्थमुपमानोपमेयसाधारणधर्म्मवाचिभिरेव समासस्त पुरुषः कर्म्मधारयश्च स्यात् / शस्त्रीश्यामा / मृगचपला / उपमानमिति किम् / देवदत्ता श्यामा । सामान्यैरिति किम् / अग्निर्माणवकः // 101 //
Page #138
--------------------------------------------------------------------------
________________ हैमशेम्दानुशासनस्य उपमेयं व्याघाद्यैः साम्यानुक्तौ / 3 / 1 / 102 / ___ उपमेयवाच्येकार्थमुपमानवाचिभिर्व्याघ्राद्यैः साधारणधर्मानुक्तौ समासस्तत्पुरुषः कर्मधारयश्च स्यात् / पुरुषव्याघ्रः / श्वसिंही / साम्यानुक्ताविति किम् / पुरुषव्याघ्रः शूरैतिमाभूत् // 102 // पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्य मवीरम् / 3 / 1 / 103 / एतान्येकार्थानि नाम्ना परेण समासस्तत्पुरुषः कर्मधारयश्च स्युः। * पूर्व्पुरुस्स्ः। अप्र्पुरुस्स्ः। प्र्थ्म्पुरुस्स्ः|च्र्म्पुरुस्स्ः|ज्घ्न्य्पुरुस्स्ः। स्मान्पुरुस्स्ः। मध्यपुरुषः / मध्यमपुरुषः / वीरपुरुषः // 103 // श्रेण्यादि कृताद्यैश्च्व्य र्थे / 3 / 1 / 104 / श्रेण्याद्यकार्थ कृताद्यैः सह व्यर्थे गम्ये समासस्तत्पुरुषः कर्मधारयश्च स्यात् / श्रेणिकृता / ऊककृताः / च्व्यर्थैति किम् / श्रेणयः कृताः केचित् // 104 // तं नमादिभिन्नैः / 3 / 1 / 105 / क्तान्तमेकार्थ नप्रकारैरेव यानिभिन्नानि तैः सहसमासस्तत्पुरुषः कर्मधारयश्च स्यात् / कृताकृतम् / पीताऽवपीतम् / ktamiti kim / karttavya. mkrtvyNc| नत्रादिभिन्नैरितिकिम् / कृतं प्र्कृत्ण्। kRtshcaavihitNc||105|| सेत्त्नाऽनित्ता।3।1।106। सेट् क्तान्तं नत्रादिभिन्नेनानिटा सह न समस्यते / क्लिशितम. क्लिष्टम् / शितमशातम् / सेडिति किम् / कृताकृतम् / अनिटेति किम् / अशितानशितम् // 106 // स्न्म्ह्त्प्र्मोत्त्मोत्कृस्स्पूजायाम्।3।1।1071
Page #139
--------------------------------------------------------------------------
________________ स्वोप्क्स्स्ल्घुवृत्तिः। . एतान्येकार्थानि पूजायां गम्यमानायां पूज्यवचनैः सह समासस्तत्पुरुषः कर्मधारयश्च स्यात् / स्त्पुरुस्स्ः। म्हापुरुस्स्ः। प्र्म्पुरुस्स्ः। उत्त्म्पुरुस्स्ः। उत्कृष्टपुरुषः / पूजायामिति किम् / सन्घटोऽस्तीत्यर्थः // 107 // .. वृन्दार्क्नाग्कुन्य्ज्रैः। 3 / 1 / 108 / पूजायां गम्यायामभिः सह पूज्यवाच्येकार्थं समासस्तत्पुरुषः कर्मधारयश्च स्यात् / गोवृन्दारकः गोनागः गोकुन्य्ज्र्ः। पूजायामिति किम् / सुसीमो नागः // 10 // कतरकतमौ जातिप्रश्ने / 3 / 1 / 109 / . एतावेकार्थों जातिप्रश्ने गम्ये जात्यर्थेन नाम्ना समासस्तत्पुरुषः कर्मधारयश्च स्यात् / कतरकठः / कतमगार्यः / जातिप्रश्न इति किम् / कतरः शुक्लः / कतमो गन्ता // 109 // किं क्षेपे / 3 / 1 / 110 / निन्दायां गम्यमानायां किमित्येकार्थे कुत्स्यवाचिना समासस्तत्पुरुषः कर्मधारयश्च स्यात् / किंराजा / किंगौः / क्षेपैति किम् / को राजा तत्र // 110 // पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्बष्कयणीप्रवक्तृश्रोत्रियाध्यायकधूर्तप्र शंसारूडइआतिः / 3 / 1 / 111 / पोटादिभिः प्रशंसारूढैश्च सह जातिवाच्येकार्थ समासस्तत्पुरुषः कर्मधारयश्च स्यात् / इभ्य्पोत्ता। नाग्युव्तिः। अग्निस्तोकम् / दधिकतिपयम् / गोगृस्स्त्तिः। गोधेनुः / govshaa। गोवेहत् / गोबष्कयणी / कठपवक्ता / कठश्रोत्रियः / कगध्यायकः / मृग्धूर्त्ः। गोमतल्लिका / गोपकाण्डम् // 111 //
Page #140
--------------------------------------------------------------------------
________________ हम शब्दानुशासनस्य चतुष्पाद्गर्भिण्या / 3 / 1 / 112 / चत्वारः पादा यस्या जातेस्तद्वाच्येकार्थं गर्भिण्या समासस्तत्पुरुषः कर्मधारयश्च स्यात् / गोगर्भिणी / महिषगर्भिणी / जातिरित्येव / कालाक्षी गर्भिणी // 112 // युवाखलतिपलितजरद्वलनैः / 3 / 1 / 113 / 138 युवन्नित्येकार्थमेभिः समासस्तत्पुरुषः कर्म्मधारयश्च स्यात् / युवखलतिः / युवपलितः / युवजरत् / युववलिनः // 113 // कृत्य तुल्याख्यमजात्या / 3 / 1 / 114 / कृत्यान्तं तुल्यपर्यायं चैकार्थ्यमजात्येन सह समासस्तत्पुरुषः कर्मधारयश्च स्यात् / भोज्योष्णम् / स्तुत्यपटुः / तुल्यसन् / सदृशमहान् / अजात्येति किम् । भोज्यओदनः // 114 // कुमारः श्रमणादिना / 3 / 1 / 115 / कुमारेत्येकार्थं श्रमणादिना समासस्तत्पुरुषः कर्मधारयश्च स्यात् / कुमारश्रमणा / कुमारप्रत्रजिता // 115 // मयूरव्यंसकेत्यादयः / 3 / 1 / 116 / एते तत्पुरुषसमासा निपात्यन्ते / मयूरव्यंसकः / कम्बोजमुण्डः / एहीडं कर्म / अनी पिबता क्रिया / कुरुको वक्ता / गतप्रत्यागतं क्रयाक्रयिका / शाकपार्थिवः / त्रिभागः / सर्वश्वेतः // 116 // चार्थे द्वन्द्वः सहोकौ / 3 / 1 / 117 / नाम नाम्ना सहोक्तिविषये चार्थवृत्तिः समासोदन्द्रः स्यात् / प्लक्षन्यग्रोधौ / वाक्त्वचम् / नाम नाम्नेत्यनुवृत्तावपि लघ्वक्षरादिसूत्रे एकग्रहणात् बहुनामपि / धवखदिरपलाशाः / चार्थैति किम् / वीप्सा -
Page #141
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। सहोक्तौ माभूत् / ग्रामोग्रामोरमणीयः / सहोक्ताविति किम् / प्लक्षश्च न्यग्रोधश्च वीक्ष्यताम् // 117 // समानामर्थेनैकः शेषः / 3 / 1 / 118 / अर्थेन समानां समानार्थानां सहोक्तो गम्यायामेकः शिष्यते / / अर्थादन्ये निवर्तन्ते / वक्रश्च कुटिलश्च वक्रौ कुटिलौ वा / सितश्च शुक्लश्च श्वेतश्च सिताः शुक्लाः श्वेता वा / अर्थेन समानामिति किम् / प्लक्षन्यग्रोधौ / सहोक्तावित्येव / पक्रश्च कुटिलश्च दृश्यः // 118 // स्यादाव्स्ण्ख्येय्ः।3।1।119 / सर्वस्मिन् स्यादौ विभक्ती समानानां तुल्यरूपाणां सहोक्तावेकः शिष्यते / नतु स्ण्ख्येय्वाची। अक्षश्च शकटस्य अक्षश्च देवनः अक्षश्च बिभीतकः अक्षाः स्यादाविति किम् / माताच जननी / माता च धान्यस्य / मातृमातरौ / असंख्येयैति किम् / एकश्चैकश्च // 119 // _त्यदादिः / 3 / 1 / 120 / ___त्यदायैरन्येन च सहोक्तौ त्यदादिरेवैकः शिष्यते / स च चैत्रश्च तौ / स च येश्च यौ / अहं च स च त्वं च वयम् // 120 // भ्रातृपुत्राः स्व्सृदुहितृभिः।3।1।121॥ स्वस्रर्थेन सहोक्तौ भ्रात्रों दुहित्रणेन च पुत्रार्थः एकः शिष्यते / भ्राता च वसा च भ्रातरौ / पुत्रश्च दुहिता च पुत्रौ // 121 // पिता मात्रा वा / 3 / 1 / 122 / मातृशब्देन सहोक्तौ पितृशब्दएको वा शिष्यते / पिता च माता च पितरौ मातापितरौ // 122 // श्वशुरः श्वश्रूभ्यां वा।3।1।123।
Page #142
--------------------------------------------------------------------------
________________ 140 हैमशब्दानुशासनस्य श्वश्रुशब्देन सहोक्तौ श्वशुरएको वा शिष्यते / श्वशुरौ / श्वश्रूश्वशुरौ // 123 // वृद्धोयूना त्न्मात्र्भेदे।3।1।124। * यूना सहोक्तौ वृद्धवाच्येकः शिष्यते / तन्मात्रभेदे न चेत्प्रकृतिभेदोऽर्थभेदो वाऽन्यः स्यात् / गार्ग्यश्च गाआयणश्च गाग्र्यो / वृद्धैति किम् / गर्गगार्यायणौ. / यूनेति किम् / गार्यगौ~ / तन्मात्रभेदैति किम् / गार्ग्यवात्स्यायनौ // 124 // स्त्री पुंवच्च / 3 / 1 / 125 / वृद्धस्त्रीवाची यूना सहोक्तौ एकः शिष्यते / पुल्लिङ्गश्चायं तन्मात्रभेदे / गार्गी च गाआयणश्च गाग्यौ~ / गार्गी च गाआयणौ च गर्गान // 125 // पुरुषः स्त्रिया।3।1।126 / पुरुषशब्दः प्राणिनि पुंसि रूढस्त्रीवाचिना सहोक्तौ पुरुष एकः शिष्यते / स्त्रीपुरुषमात्रभेदश्चेत् / ब्राह्मणश्च ब्राह्मणी च ब्राह्मणौ / पुरुषैति किम् / तीरं न्द्न्दीप्तेः। तन्मात्रभेदैत्येव / स्त्रीपुण्सौ॥126॥ ग्राम्याशिशुद्विशफसंचे स्त्रीप्राय्ः।3।1।127॥ प्राम्याशिशवो ये द्विशफा द्विखुरा अर्थात्पशवस्तेषां संचे स्त्रीपुरुष सहोक्तौ प्रायः स्त्रीवाच्येकः शिष्यते / स्त्रीपुरुषमात्रभेदश्चेत् / गावश्च स्त्रियःगावश्च नरा इमा गावः / ग्राम्येति किम् / रुरवश्चमे रुवश्चेमाः इमे रुर्व्ः। अशिश्विति किम् / बर्कर्यश्च बकराश्च ब्र्क्राः। द्विशफइति किम् / गर्दभाश्च गर्दभ्यश्च ग्र्द्भाः। सङ्घैति किम् / गौश्चायं गौश्चेयं इमौ गावौ / प्रायैति किम् / ओष्ट्राश्च ओष्ट्यश्च ओस्स्त्त्राः॥127॥ क्लीवमन्येनैकं च वा।3।1।128।
Page #143
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः / क्लीवं नपुंसकमन्येनाक्लीबेन सहोक्तावेकः शिष्यते / क्लीबाक्लीबमात्रभेदे तच शिष्यमाणं एकमेकार्थं च वा स्यात् / शुक्लं च शुकश्च शुक्लं शुक्ले वा / शुक्लं च शुक्लश्च शुक्लाच शुक्लं शुक्लानि वा / अन्येनेति किम् / शुक्लं च शुक्लं च शुक्ले / तन्मात्रमेदैत्येव हिमहिमान्यौ // 128 // पुष्यार्थापुनर्वसुः 3 / 1 / 129 पुष्यार्थानक्षत्रवृत्तेः परो नक्षत्रवृत्तिः पुनर्वसुः सहोकौ दर्थः सन् एकार्थः स्यात् / उदितौ पुष्यपुनर्वसू / उदितौ तिष्यपुनर्वसू / पुष्यार्थादिति किम् / आर्द्रापुनर्वसवः / पुनर्वसुरिति किम् / पुस्स्य्म्घाः। भइति किम् तिष्यपुनर्वसवो बालाः // 129 // विरोधिनामद्रव्याणां नवा द्वन्द्वः स्वैः / 3 / 1 / 130 / 141 द्रव्यं गुणाद्याश्रयः / विरोधिवाचि नाम तदाश्रयवृत्तीनां द्वन्द्वौ चैकार्थः स्यात् / स्वैः स्वजातीयैरेवारब्धश्चेत् / सुखदुःखम् / सुखदुःखे / लाभालाभम् / लाभालाभौ / विरोधिनामिति किम् / कामक्रोधौ / अद्रव्याणामिति किम् / शीतोष्ण जले / स्वैरिति किम् / बुद्धिसुखदुःखानि // अश्ववडवपूर्वापराधरोत्तरा / 3 / 1 / 131 / एते प आ एकार्था वा स्युः स्वैश्चेत् / अश्ववडवं / अश्ववडवौ / पूर्वापरम् / पूर्वापरे / अधरोत्तरं / अधरोत्तरे // 131 // पशुव्यञ्जनानाम् / 3 / 1 / 132 / पशूनां व्यञ्जनानां च स्वैर्द्वन्द्व एकार्थो वा स्यात् / गोमहिषम् / गोमहिषौ / दधिघृतम् / दधिघृते // 132 // तरुतृणधान्यमृगपक्षिणा बहुत्वे । 3 । 1|133 /
Page #144
--------------------------------------------------------------------------
________________ 142 हैमशब्दानुशासनस्य एतद्धाचिनां बह्वानां प्रत्येकं स्वैर्द्धन्द्धएकार्थो वा स्यात् / प्लक्षन्यग्रोधम् / प्ल्क्स्स्न्य्ग्रोधाः। कुशकाशम् / kushkaashaaH|तिल्मास्स्म् / तिल्मास्साः। ऋश्यइणम् / RshyainnaaH। हंसचक्रवाकम् / हंसचक्रवाकाः // 133 // सेनाङ्गक्षुद्रजन्तूनाम् / 3 / 1 / 134 / सेनाङ्गानां क्षुद्रजन्तूनां च बह्वर्थानां बइईन्दएकार्थो नित्यं स्यात् / अश्वरथम् / यूकालिक्षम् // 134 // फलस्य जातौ। 3 / 1 / 135 / फलवाचिनां बह्वर्थानां जातौ ईन्द्धएकार्थो नित्यं स्यात् / बदरामलकम् / जाताविति किम् / एतानि बदरामलकानि सन्ति // 135 // apraannipshcaadeH|3|1|136 / प्राणिभ्यः पश्वादिसूत्रोक्तेभ्यश्च येऽन्यद्रव्यवाचिनस्तेषां जात्यर्थानाम् स्वैर्दन्द्रएकार्थः / स्यात् / आराशस्त्रि / जातावित्येव / सह्यबिन्ध्यौ / प्राणादिवर्जनं किम् / braahmnnksstriyvishudraaH| ब्राह्मणक्षत्रियविदशुद्रम् / गोमहिषौ / गोमहिषम् / प्लक्षन्यग्रोधौ / प्लक्षन्यग्रोधम् / अश्वरथौ / अश्वरथम् / वदरामलके / बदरामलकम् // 136 // प्राणितुर्याङ्गाणाम् / 3 / 1 / 137 / प्राणितूर्ययोरङ्गार्थानां स्वैर्द्वन्दएकार्थः स्यात् / कर्णनाशिकम् / माईङ्गिकपाणविकम् / वैरित्येव / पाणिगृध्रौ // 137 / / च्र्न्न्स्य्स्थेन्नोऽद्य्त्न्याम्नुवाद्।3।1।138॥ चरणाः कठादयः / तदाचिनामद्यतन्यां यौ स्थेणी तयोः कर्तृत्वेन सम्बन्धिनां स्थैर्द्धन्दोऽनुवादविषये एकार्थः स्यात् / प्रत्यष्ठात् कठकालापम् / उदगात् कठकौथुमम् / अनुवादैति किम् / उदगुः कठकालापाः अप्रसिद्धं कथयन्ति // 138 //
Page #145
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुत्तिः / 143 अलीबेऽध्व्र्युक्र्तोः। 3 / 1 / 139 / अध्वर्युः यजुर्वेदः तदिहितक्रतुवाचिनां स्वैर्द्वन्दएकार्थः स्यात् / नचेदेते क्लीबवृत्तयः / अश्विमेधम् / अक्लीबैति किम् / गवामयनादित्यानामयने / अध्वर्षिति किम् / इषुवनौ / क्रतोरिति किम् / दर्शपौर्णमासो // 139 // निकटपाठस्य / 3 / 1 / 140 / निकटः पाठो येषामध्येतृणां तेषां खैर्द्वन्दएकार्थः स्यात् / पदक क्रमकम् // 140 // "नित्यवैरस्य / 3 / 1 / 141 / नित्यञ्जातिनिबद्धं वैरं येषां तेषां स्वैर्द्धन्द्धएकार्थः स्यात् / अहिन. . कुलम् / नित्यवैरस्येति किम् / देवासुराः / देवासुरम् // 141 // नदीदेशपुरां विलिङ्गानाम् / 3 / 1 / 142 / एषां विविधलिङ्गानां स्वैर्द्वन्द्वएकार्थः स्यात् / गङ्गाशोणम् / कुरुकुरुक्षेत्रं / मथुरापाटलिपुत्रम् / विलिङ्गानामिति किम् / ग्न्ग्गाय्मुने॥ पात्र्यशूद्रस्य / 3 / 1 / 143 / पात्राहशुद्राचिनां स्वैर्द्वन्दएकार्थः स्यात्। तक्षायस्कारम् / पात्रेति किम् / जनगमबुक्कसाः // 143 // gvaashvaadiH|3|1|144 / अयं द्वन्द्वएकार्थः स्यात् / गवाश्वम् / गवाविकम् // 144 // न द्धिप्यादिः।3।1।145 / दधिपय आयो द्वन्द्वएकार्थो न स्यात् / द्धिप्य्सी। स्पिर्म्धुनी॥ संख्याने / 3 / 1 / 146 /
Page #146
--------------------------------------------------------------------------
________________ हेमशब्दानुशासनस्य वतिपदार्थानां गणनेमध्ये द्वन्दएकार्थो न स्यात् / दशगोमहिषाः / बहवः पाणिपादाः // 146 // वान्तिके / 3 / 1 / 147 / aftpadArthAnAM संख्यानस्य समीपे गम्ये द्वन्द्वएकार्थो वा स्यात् / उपदशम् / गोमहिषम् / उपदशाः / गोमहिषाः // 147 // प्रथमोक्तं प्राक् / 3 / 1 / 148 / अत्र समासप्रकरणे प्रथमान्तेन यन्निर्दिष्टं तत् प्राक् स्यात् / आसन्नदशाः / सप्तगङ्गम् // 148 // राजदन्तादिषु 3 / 1 / 149 / एतेषु समासेष्वप्राप्तप्रानिपातं प्राक् स्यात् / राजदन्तः / लिप्तवासितम् / / 349 // / विशेषणं सर्व्वादिसंख्यं बहुव्रीहौ / 3 / 1 / 150 विशेषणं सर्वादिसंख्यावाचिच बहुव्रीहौ प्राक् स्यात् / चित्रगुः / सर्वशुक्लः / द्विकृष्णः // 150 // क्ताः / 3 / 1 / 151 / 144 तान्तं सर्वे बहुव्रीहौ प्राक् स्यात् / कृतकटः // 151 // जातिकालसुखादेर्नवा / 3 / 1 / 152 / जातेः कालात् सुखादिभ्यश्च बहुब्रीहौ कान्तं वा प्राक् स्यात् / शाङ्गरजग्धी / जग्धशाङ्गरा / मासजाता / जातमासा / सुखजाता / जातसुखा / दुःखहीना / हीनदुःखा // 152 // आहिताग्न्यादिषु / 3 / 1 / 153 // एषु बहुव्रीहिषु क्तान्तं वा प्राक् स्यात् / आहिताग्निः / अग्न्याहितः / जातदन्तः / दन्तजातः / / 153 / /
Page #147
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुत्तिः। प्रहरणात् / 3 / 1 / 154 / प्रहरणार्थात् क्तान्तं बहुवीहौ वा प्राक् स्यात् / उद्यतासिः / अस्युद्यतः / / 154 // न sptmiindvaadibhyshc|3|1|155| इन्दादेः प्रहरणार्थाच प्राक् सप्तम्यन्तं बेहुवीही न स्यात् / इन्दु. मौलिः / पद्मनाभः / असिपाणिः // 155 // . गड्वादिभ्यः / 3 / 1 / 156 / गझादिभ्यो बहुव्रीहौ सप्तम्यन्तं प्राक् वा स्यात् / कण्ठेगडः / गडुकण्ठः / मध्येगुमः / गुरुमध्यः // 956 // प्रिय्ः।3।1 / 157 / अयं बहुव्रीहौ प्राक् वा स्यात् / प्रियगुडः / गुडप्रियः // 157 // कडारादयः क्र्म्धार्ये।3।1।158। एते कर्मधारये प्राक् वा स्युः / क्द्दार्जैमिनिः। जैमिनिकडारः / काणद्रोणः / द्रोणकाणः // 258 // धर्मार्थादिषु द्वन्द्वे / 3 / 1 / 159 / एषु द्वन्द्वेष्वप्राप्तप्राक्त्वं वा प्राक् स्यात् / धम्मार्थो / अर्थधर्मों / शब्दार्थों / अर्थशब्दौ // 159 / / लघ्वक्षरासखीदुत्स्वराद्यदल्पस्वराय' मेकम् / 3 / 1 / 160 / लघ्वक्षरं सखिवजेंदुदन्तं स्वराधकारान्तमल्पस्वरं पूज्यवाचि चैकं दन्द्धे प्राक् स्यात् / शरशीर्षम् / अग्नीषोमौ / वायुतोयम् / असखीति
Page #148
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य किम् / सुतसखायौ / अस्त्रशस्त्रम् / प्लक्षन्यग्रोधौ / श्रद्धामधे / लघ्वादिति किम् / कुक्कुटमयूरौ / मयूरकुक्कुटौ / एकमिति किम् / शंखदुन्दुभिवीणाः / द्वन्द्वैत्येव / विस्पष्टपटुः // 160 // mAsavarNabhrAtra'nupUrvam / 3 / 1 / 161 / एतद्वाचि द्वन्द्वेऽनुपूर्व प्राक् स्यात् / फाल्गुन्च्त्रौ। ब्राह्म्न्न्क्स्स्त्रियौं। ब्राह्मणक्षत्रियवैश्याः / बलदेववासुदेवौ // 461 // भर्तुतुल्यस्वरम् / 3 / 1 / 162 / नक्षत्र वाचि तुल्यस्वरं द्वन्देऽनुपूर्व प्राक् स्यात् / ashviniibhrnniikRttikaaH| hemntshishirvsntaaH| तुल्यस्वरैति किम् |aadiimRgshirsii| प्रीष्मवसन्तौ // 162 // संख्या समासे / 3 / 1 / 163 / समासमात्रे संख्यावाच्यनुपूर्व प्राक् स्यात् / दित्राः / दिशती एकादश // 163 // इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानखोपज्ञशब्दानुशासनलघुवृत्तौ तृतीयस्याध्यायस्य प्रथमः पादः smaaptH।3।1॥
Page #149
--------------------------------------------------------------------------
________________ स्वोपाल्पुतिः। अर्हम् परस्पराऽन्योन्येतरेतरस्याम् स्यादेर्वा / पुंसि / 3 / 2 / 1 / एषामवृत्तीनां स्यादेराम् वा स्यात् / इमे सख्यौ कुले वा परस्परां परस्परं अन्योन्यां अन्योन्यं इतरेतरां इतरतरं भोजयतः / आभिः सखीभिः कुलैर्वा परस्परां परस्परेण अन्योन्यां अन्योनेन इतरेतरां इतरेतरेण भोज्यते / अपुंसीति किम् / इमे नराः परस्परं भोजयन्ति // 1 // अमव्ययीभावस्यातोऽपञ्चम्याः / 3 / 2 / 2 / अदन्तस्याव्ययीभावस्य स्यादेरम् स्यात् / नतु प्न्य्च्म्याः। उपकुम्भमस्ति / उपकुम्भं देहि / अव्ययीभावस्येति किम् / प्रियोपकुम्भोऽयम् / अतैति किम् / अधिस्त्रि / अपञ्चम्या इति किम् / उपकुम्भात् // 2 // वा तृतीयायाः / 3 / 2 / 3 / अदन्तस्याव्ययीभावस्य तृतीयाया अम् वा स्यात् / किन्न उपकुम्भम् / किन्न उपकुम्भेन / अव्ययीभावस्येति किम् / प्रियोपकुम्भेन // सप्तम्या वा / 3 / 2 / 4 / अदन्तस्याव्ययीभावस्य सप्तम्या अम्वा स्यात् / उपकुम्भम् / उपकुम्भे निधेहि / अव्ययीभावस्येत्येव / प्रियोपकुम्भे // 4 // ऋद्धनदीवंश्यस्य / 3 / 2 / 5 / एतदन्तस्याव्ययीभावस्यादन्तस्य सप्तम्या अम् नित्यं स्यात् / सुमगधम् / उन्मत्तगङ्गम् / एकविंशतिभारद्वाजं वसति // 5 // अनतो लप / 3 / 2 / 6 /
Page #150
--------------------------------------------------------------------------
________________ ' हेमशब्दानुशासनस्थ 1 अदन्तवर्जस्याव्ययीभावस्य स्यादेर्लुप् स्यात् / उपवधु । उपकर्तृ / अनतैति किम् / उपकुम्भात् / अव्ययीभावस्यत्येव / प्रियोपवधुः // 6 // अव्ययस्य / 3 / 2 / 7 / अव्ययस्य सादेर्लुप् स्यात् / स्वः / प्रातः / अव्यस्येति किम् / अत्युच्चैसः // 7 // ऐकार्थ्ये / 3 / 2 / 8 / ऐकार्थ्यमैकपद्यं तन्निमित्तस्य स्यादेर्लुप् स्यात् / चित्रगुः / पुत्रीयति / औपगवः / अतएव लुब्विधानान्नाम नाम्नेत्युक्तावपि स्याद्यन्तानां समासः स्यात् / ऐकार्थ्य इति किम् / चित्रा गावो यस्येत्यादि - वाक्ये माभूत् // 8 // न नाम्येकस्वरात् खित्युत्तरपदे ऽमः / 3 / 2 / 9 / समासारम्भकमन्त्यं पदमुत्तरपदं तस्मिन् खित् प्रत्ययान्ते उत्तरपदे परे नाम्यन्तादेकस्वरात्पूर्वपदात्परस्यामो लुब् न स्यात् / स्त्रियंमन्यः / नावमन्यः / नामीति किम् / क्ष्मंमन्यः / एकस्वरादिति किम् / वधुं - मन्यः / खितीति किम् / स्त्रीमानी // 9 // असत्त्वे इसेः / 3 / 2 / 10 / असत्त्वे विहितस्य ङसेरुत्तरपदे परे लुब् न स्यात् / स्तोकान्मुक्तः / असत्त्वैति किम् / स्तोकभयम् । उत्तरपदैत्येव / निःस्तोकः // 10 // ब्राह्मणाच्छंसी / 3 / 2 / 11 / अत्रसमासे इसे भावो निपात्यते / ब्राह्मणाच्छंसिनौ / निपातनादृत्विग्विशेषादन्यत्र लंबेव / ब्राह्मणशंसिनी स्त्री // 11 //
Page #151
--------------------------------------------------------------------------
________________ khopjhlghuttiH| ojo'JjaHsaha nstmstpsssttH|3|2|12 एभ्यः परस्य टावचनस्योत्तरपदे परे लुब् न स्यात् / ओजसाकृतम् / अञ्जसाकृतम् / सहसाकृतम् / अम्भसाकृतम् / तमसाकृतम् / तपसाकृतम् / टैति किम् ओजो भाव्ः॥ 12 // पुन्य्ज्ञुस्सोऽनुजान्धे।3।2।13 / पुञ्जनुभा परस्य टो यथासंख्यमनुजेऽन्धे चोत्तरपदे लुब् न स्यात् / पुंसाऽनुजः / जनुषाऽन्धः / इत्येव / पुमनुजा // 13 // आत्मनः पूर्न्ने।3।2।14। अस्मात्परस्य टः पूरणप्रत्ययान्त उत्तरपदे लुब् न स्यात् / आत्मनाद्वितीयः / आत्मनाषष्ठः // 14 // मनश्चाज्ञायिनि / 3 / 2 / 15 / मनसः आत्मनश्च परस्य टआज्ञायिन्युत्तरपदे लुब् न स्यात् / मनसाज्ञायी / आत्मनाशायी // 15 // * नाम्नि / 3 / 2 / 16 / मनसः परस्य टः संज्ञाविषये उत्तरपदे परे लुब् न स्यात् / मनसादेवी / नाम्नीति किम् / मनोदत्ता कन्या // 16 // परात्मभ्यां डेः / 3 / 2 / 17 / आभ्यां परस्य वचनस्योत्तरपदे परे नानिलुब् न स्यात् / परस्मैपदम् / आत्मनेपदम् / नाम्नीत्येव / परहितम् // 17 // अद्वयञ्जनात्सप्तम्याबहुलम् / 3 / 2 / 18 / अदन्तादयञ्जनान्ताच परस्याः सप्तम्या बहुलं नाम्नि लुब न स्यात् / अरण्येतिलकाः / युधिस्स्त्थिर्ः। अद्वयजनादिति किम् / bhuumipaashH। नाम्नीत्येव / तीर्थकाकः // 18 //
Page #152
--------------------------------------------------------------------------
________________ हैम शब्दानुशासनस्य प्राक्कारस्य व्यञ्जने / 3 / 2 / 19 / राजलभ्यो रक्षानिर्देशः कारः प्राचां देशे यः कारः तस्य संज्ञायां गम्यमानयामद्वयञ्जनात्परस्याः सप्तम्या व्यञ्जनादावुत्तरपदे लुब न स्यांत् / मुकुटेकार्षापणः / समिधिमाषकः / प्रागिति किस / यूथपशुः उदीचामयं न प्राचां / कारैति किम् । अभ्यर्हितपशुः / व्यञ्जनैति किम् । अविकटोरणः // 19 // 150 तत्पुरुषे कृतिः / 3 / 2 / 20 / अद्वयञ्जनात्परस्याः सप्तम्याः कृदन्ते उत्तरपदे तत्पुरुषे लुब न स्यात् / स्तम्बेरमः / भस्मनिहुतम् / तत्पुरुषैति किम् / धन्वकारकः / अद्वयञ्जनादित्येव / कुरुचरः // 20 // मध्यान्ताद् गुरौ / 3 / 2 / 21 / आभ्यां परस्याः सप्तम्या गुरावुत्तरपदे लुब न स्यात् / मध्येगुरुः / अन्तेगुरुः // 21 // अमूर्द्धमस्तकात्स्वाङ्गादकामे / 3 / 2 / 22 / मूर्द्धमस्तक वजत्स्वाङ्गवाचिनोऽद्व्यञ्जनात्परस्याः सप्तम्याः कामवर्जे उत्तरपदे लुब न स्यात् / कण्ठेकालः / अमूर्द्धमस्तकादिति किम् / मूर्द्धशिखः मस्तकशिखः / अकामैति किम् / सुखकामः // 22 // बन्धे घञि नवा / 3 / 2 / 23 / बन्धे घञन्ते उत्तरपदे अद्व्यञ्जनात्परस्याः सप्तम्या लुब्वा न PR . किया। "
Page #153
--------------------------------------------------------------------------
________________ स्वोप्द्द्ल्घुवृत्तिः। 151 अद्व्यञ्जनान्तात्कालवाचिनः परस्याः सप्तम्यास्तनादिप्रत्ययेषु कालेषुत्तरपदे वा लुब् न स्यात् / पूर्वाह्न्त्न्ः। पूर्वाह्नतनः / पूर्वाह्नतराम् / पूर्वाह्नतरे / पूर्वाह्नतमाम् / पूर्वाह्नतम / पूर्वाह्नकाले / पूर्वाह्नकाले / कालादिति किम् / शुक्लतरे / शुक्लतमे / अद्वयञ्जनादित्येव / रात्रितरायाम् // 24 // shyvaasivaasessvkaalaat|3|2|25| अकालवाचिनोऽव्यञ्जनात्परस्याः सप्तम्या एकूत्तरपदेषु लुब् वान स्यात् / bileshyH। bilshyH| व्नेवासी। व्न्वासी। ग्रामेवास्ः। ग्राम्वास्ः। अकालादिति किम् / पूर्वाह्नशयः // 25 // वर्षक्षरवराप्सरःशरोरोमनसो जे।3।2।26। एभ्यः परस्याः सप्तम्या जे उत्तरपदे लुब्वा न स्यात् / वर्षेजः / vrssjH। kssrejH| kssrjH| वरेजः / वरजः / अप्सुजम् / अब्जम् / सरसिजम् / सरोजम् / शरेजम् / शरजम् / उरसिजः / उरोजः / मनसिजः / 'नोजः // 27 // dhupraavRttvssaashrtkaalaat|3|2|27| एभ्यः परस्याः सप्तम्या जे उत्तरपदे लुब् न स्यात् / दिविजः / प्रावृषिजः / वर्षासुजः / shrdijH। कालेजः // 27 // अपो य्योनिम्तिच्रे।3।2।28॥ अपः परस्याः सप्तम्या ये प्रत्यये योन्यादौ च उत्तरपदे लुब् न स्यात् / अप्सव्यः / अप्सुयोनिः / अप्सुम्तिः। अप्सुचरः // 28 // नेसिद्धस्थे / 3 / 2 / 29 / इन्प्रत्ययान्ते सिद्धस्थयोश्चोत्तरपदयोन लुब् न स्यात् / भ्व्त्येवेत्य्र्थ्ः। स्थण्डिलवर्ती / saangkaashysiddhH| समस्थः // 29 //
Page #154
--------------------------------------------------------------------------
________________ 252 हैमशब्दानुशासनस्य - षष्ठयाः क्षेपे / 3 / 2 / 30 / ' ' उत्तरपदे परे क्षेपे गम्ये षष्ठ्या लुब् न स्यात् / चौरस्यकुलम् // 30 // पुत्रे वा।3।2।31 / पुत्र उत्तरपदे क्षेपे षष्ठया लुब् वा न स्यात् / दास्याःपुत्रः / दासीपुत्रः // 31 // पश्यद्वाग्दिशो हरयुक्तिदण्डे / 3 / 2 / 32 // एभ्यः परस्याः षष्ठया यथासंख्यं हरादावुत्तरपदे लुब् न स्यात् / पश्यतोहरः / वाचोयुक्तिः / दिशोदण्डः // 32 // अद्सोऽकाय्न्न्नोः।3।2।33। अदसः परस्याः षष्ठ्या अकश् विषये उत्तरपदे आयनणि च परे लुब् न स्यात् / आमुष्यपुत्रिका / आमुष्यायणः // 33 // देवानां प्रियः / 3 / 2 / 34 / अत्र षष्ठया लुब् न स्यात् / देवानांप्रियः // 34 // शेपपुच्छलाङ्गलेषु नाम्नि shunH।3।2।35। . शुनः परस्याः षष्ठयाः शेपादावुत्तरपदे संज्ञायां लुब् न स्यात् / शुनःशेषः / शुनःपुच्छः / शुनोलाङ्गुलकः // 35 // वाचस्पतिवास्तोष्पतिदिवस्पतिदिवो दास्म्।3।2।36। ... एते समासाः षष्ठ्यलुपि निपात्यन्ते नानि / वाचस्पतिः / वास्तोष्पतिः / दिवस्पतिः / दिवोदासः // 36 //
Page #155
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः / ऋतां विद्यायोनिसम्बन्धे 3 / 2 / 37 ऋदन्तानां विद्यया योन्या वा कृते सम्बन्धे हेतौ सति प्रवृत्तानां षष्ट्यास्तत्रैव हेतौ सति प्रवृत्ते उत्तरपदे लुब् न स्यात् / होतुःपुत्रः / पितुः पुत्रः / पितुरन्तेवासी / ऋतामिति किम्। आचार्यपुत्रः / विद्यायोनिसम्बन्ध इति किम् / भर्तृगृहम् // 37 // 153 स्वसृपत्योर्वा / 3 / 2 / 38 / विद्यायोनिसम्बन्धनिमित्तानामृदन्तानां षष्ठयाः स्वसृपत्योरुत्तरपदयोर्योनिसम्बन्धनिमित्तयोर्लुक् वा न स्यात् / होतुःस्वसा / होतृस्वसा / स्वसुः पतिः / स्वसृपतिः / विद्यायोनिसम्बन्धैत्येव / भर्तृस्वसा / होतृपतिः // 38 // आद्वन्द्वे / 3 / 2 / 39 / विद्यायोनिसम्बन्धनिमित्तानामृदन्तानां योद्वन्द्वस्तस्मिन् सत्युत्तरपदे पूर्वपदस्यास्स्स्यात् / होतापोतारौ / मातापितरौ / ऋतामित्येव / गुरुशिष्यौ / विद्यायोनिसम्बन्धैत्येव / कर्तृकारयितारौ // 39 // पुत्रे / 3 / 2 / 40 / पुत्रे उत्तरपदे विद्यायोनिसम्बन्धानामृदन्तानां द्वन्द्वे AH स्यात् / मातापुत्रौ / होतापुत्रौ // 40 // वेदसहश्रुताऽवायुदेवतानाम् / 3 / 2 / 41 / एषां द्वन्द्वे पूर्वपदस्योत्तरपदे AH स्यात् / इन्द्रासो मौ / वेदेति किम् / ब्रह्मप्रजापती / सहेति किम् / विष्णुशकौ / श्रुतेति किम् / चन्द्रसूर्यौ / वायुवर्जनं किम् / वाखनी / देवतानामिति किम् / यूपचखालौ // 41 // IH षोमवरुणे ऽग्नेः / 3 / 2 / 42 / वेदसहश्रुता वायुदेवतानां द्वन्द्वे षोमे वरुणे चोत्तरपदे ऽग्नेरी H स्यात् / षोमेति निर्देशादीयोगे षत्वं च / अग्नीषोमौ / अग्नीवरुणौ / देवता हुन्छ इत्येव / अग्निसमौ बटू // 42 // 20
Page #156
--------------------------------------------------------------------------
________________ हैमशन्दानुशासनस्य इर्वृद्धिमत्यविष्णौ / 3 / 2 / 43 / विष्णुवर्जे वृद्धिमत्युत्तरपदे देवताबन्दे अग्नेरिः स्यात् / अग्निवारुन्नीम्न्द्द्वाहीमाल्भेत्। वृद्धिमतीति किम् / अग्नीवरुणौ / अविष्णाविति किम् / आग्नावैष्णवं चरुं निर्वपेत् // 43 // दिवो द्यावा।3।2।44। देवताद्वन्दे दिव उत्तरपदे द्यावेति स्यात् / द्यावाभूमी // 44 // दिवस दिवः पृथिव्यां वा / 3 / 2 / 45 // देवताद्वन्द्वे दिवः पृथिव्यामुत्तरपदे एतौ वा स्याताम् / दिवस्पृथिव्यौ / दिवः पृथिव्यौ / द्यावापृथिव्यौ // 45 // - उषासोषसः / 3 / 2 / 46 / देवताइन्द्रे उषस उत्तरपदे उषासा स्यात् / उपासासूर्यम् // 46 // मातरपितरं वा / 3 / 2 / 47 / मातृपित्रोः पूर्वोत्तरपदयोईन्द्रे ऋतोऽरो वा निपात्यते / मातरपितरयोः / मातापित्रोः // 47 // व्र्च्स्कादिस्स्व्व्स्क्राद्य्ः। 3 / 2 / 48 / ___ एष्वर्थेष्वेते कृतशषसाद्युत्तरपदाः साधवः स्युः। अवस्करोऽन्नमलम् / अवकरो ऽन्य्ः। अपस्करोरथाङ्गम् / अपकरोऽन्यः // 48 // परतः स्त्री पुम्वत् स्त्र्येकार्थेऽन्।3।2।49। परतोविशेष्यवशात् स्त्रीलिङ्गः स्त्रीवृत्तावेकार्थे उत्तरपदे पुम्वत्स्यात् / न्तून्ग्न्त्ः। दर्शनीयभार्यःपरतैति किम् / द्रोन्नीभार्य्ः। स्त्रीति किम्|ख्ल्पुदृस्स्त्तिः। स्त्र्येकार्थ्यैति किम् / गृहिन्नीनेत्र्ः। क्ल्यान्नीमाता|अनूद्दिति किम्। करभोरूभार्यः // 49 //
Page #157
--------------------------------------------------------------------------
________________ स्वोपाल्धुवृत्तिः। क्यङ्मानिपित्तद्धिते / 3 / 2 / 50 / क्यङि मानिनि चोत्तरपदे पित्तद्धिते च परतः स्त्रिलिङ्गोऽनूङ् पुम्बत्स्यात् / श्येतायते / दर्शनीयमान्ययमस्याः / अजयं यूथम् // 50 // जातिश्च णितद्धितयस्वरे / 3 / 2 / 51 / अन्याः परतः स्त्रीजातिश्च णौ प्रत्यये यादौ स्वरादौ च तद्धिते विषयभूते पुम्वत्स्यात् अनून्ग्। पटयति / एत्य्ः। भावत्कम् / जातिः। दार्द्य्ः। गार्गः / तद्धितेति किम् / हस्तिनीयति / हस्तिन्यः // 51 // एयेऽग्नायी।3।2।52। एयप्रत्यये ऽग्नाय्येच परतः स्त्री पुम्बत् स्यात् / आग्नेय्ः। पूर्वेण सिद्धे नियमामिदम् / श्यैनेयः // 52 // नाप्रियादौ / 3 / 2 / 53 / अप् प्रत्ययान्ते स्त्र्येकार्थे उत्तरपदे प्रियादौ च परतः स्त्री पुम्वन्न स्यात् / कल्याणीपञ्चमा रात्र्य्ः। क्ल्यान्नीप्रिय्ः। अप्रियादावितिकिम् / कल्याणपञ्चमीका पक्षः // 53 // त्द्धिताक्कोपान्त्य्पूर्न्न्याख्याः।3।2।54॥ तद्धितस्याकप्रत्ययस्य च कौपान्त्योयासां ताः पूरणप्रत्ययान्ताः संज्ञा. श्च परतः स्त्री पुम्वन्न स्युः / म्द्रिकामार्य्ः|कारिकाभार्य्ः। पञ्चमीभार्यः / दत्ताभार्यः / तद्धिताकेति किम् / पाकभार्यः // 54 // . तद्धितः स्वरवृद्धिहेतुररक्तविकारे / 3 / 2 / 55 / ___ raktavikArAbhyAma'nyArthaH स्वरवृद्धिहेतुर्यस्तद्धितस्तदन्तः परतः स्त्री. पुम्वन्न स्यात् / माथुरीभार्य्ः। स्वरेति किम् / वैयाकरणभार्यः / वृद्धिहेतु
Page #158
--------------------------------------------------------------------------
________________ 153. हैम शब्दानुशासनस्य रिति किम् / अर्द्धप्रस्थभार्यः / अरक्तविकारैति किम् / काषायवृहतिकः / लौहेषः // 55 // स्वाङ्गान्ङीर्जातिश्चाऽमानिनि / 3 / 2 / 56 / स्त्राङ्गाद्योङीस्तदन्तोजातिवाची च परतः स्त्री पुम्वन्न स्यात् नतु मानिनि / दीर्घकेशीभार्यः / कठीभार्यः / शूद्राभार्यः / स्वाङ्गादिति किम् / पटुभार्यः / अमानिनीति किम् / दीर्घकेशमानिनी // 56 // पुम्वत्कर्म्मधारये / 3 / 2 / 57 / परतः स्त्री अनूङ् कर्म्मधारये सति स्त्र्येकार्थ्ये उत्तरपदे परे पुम्वत् स्यात् / कल्याणप्रिया / मद्रकभार्या / माथुरवृन्दारिका / चन्द्रमुखवृन्दारिका / अनूङित्येव / ब्रह्मबन्धूवृन्दारिका // 57 // रिति / 3 / 2 / 58 / परतः स्त्री अनूङ रिति प्रत्यये पुम्वत्स्यात् / पटुजातीया / कठदेशीया // 58 // स्वतेगुणः / 3 / 2 / 59 / परतः स्त्र्यनूङ गुणवचनस्त्वतयोः प्रत्यययोः पुम्वत्स्यात् / पत्वम् / पटुता / गुणैति किम् । कठीत्वम् / / 59 / / च्वौ कचित् / 3 / 2 / 60 / परतः स्त्र्यनूङ् क्वचित् पुम्वत्स्यात् / महद्भूता कन्या / क्वचिदिति किम् / गोमतीभूता // 60 // सर्वादयोऽस्यादौ / 3 / 2 / 61 / सर्वादिः परतः स्त्री पुम्वत्स्यात् नतु स्यादौ / सर्वस्त्रियः / भवत्पुत्रः / अस्यादाविति किम् / सर्वस्यै // 61 // मृगक्षीरादिषु वा / 3 / 2 / 62 /
Page #159
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः / 157 एषु समासेषु परतः स्त्री उत्तरपदे पुम्वद्वा स्यात् / मृगक्षीरम् / मृगीक्षीरम् / काकशावः / काकीशावः // 62 // ऋदुदित्तरतमरूपकल्पब्रुवचेलङ्गोत्रमतहते वा ह्रस्वश्च / 3 / 2 / 63 / ऋदुदित्परतः स्त्री तरादिषु प्रत्ययेषु ब्रुवादौ च स्त्र्येकार्थे उत्तरपदे स्वान्तः पुम्वच्च वा स्यात् / पचन्तितरा / पचत्तरा / पचन्तीतरा / श्रेयसितरा / श्रेयस्तरा / श्रेयसीतरा / पचन्तितमा / पचत्तमा / पचन्तीतमा / श्रेयसितमा / श्रेयस्तमा / श्रेयसीतमा / पचन्तिरूपा / पचद्रूपा / पचन्तीरूपा / विदुषिरूपा / विद्वद्रूपा / विदुषीरूपा / पचन्तिकल्पा / पचत्कल्पा / पचन्तीकल्पा / विदुषिकल्पा / विद्वत्कल्पा / विदुषीकल्पा / श्रेयसिकल्पा । श्रेयस्कल्पा / श्रेयसीकल्पा / पचन्तिबुवा / पचद्भुवा / पचन्ती बुवा । श्रेयसिवा / श्रेयोबुवा / श्रेयसीबुवा / पचन्ति चेली / पचचेली / पचन्तीचेली / श्रेयसिचली / श्रेयश्चली / श्रेयसीचेली / पचन्तिगोत्रा । पचद्गोत्रा / पचन्तीगोत्रा । श्रेयसिगोत्रा / श्रेयोगोत्रा / श्रेयसीगोत्रा / पचन्तिमता / पचन्मता / पचन्तीमता / श्रेयसिमता / श्रेयोमता / श्रेयसी मता / पचन्तिता / पचद्धता / पचन्तीहता / श्रेयसिहता / श्रेयोहता / श्रेयसीहता // 63 // न्ग्य्ः। 3 / 2 / 64 / ङयन्तायाः परतः स्त्रियास्तरादिषु प्रत्ययेषु ब्रुवादिषु चोत्तरपदेषु एकार्ये हस्वः स्यात् / गौरितरा / गौरितमा / नर्त्तकिरूपा / कुमारिकल्पा / ब्राह्मणिवा / गार्गिचेली / ब्राह्मणिगोत्रा / गार्गिमता / गौरिहता // भोगवद्रौरिमतोर्नाम्नि / 3 / 2 / 65 / अनयोर्ज्येन्तयोः संज्ञायां तरादिषु प्रत्ययेषु ब्रुवादौ चोत्तरपदे एकार्थे ह्रस्वः स्यात् / भोगवतितरा / गौरिमतितमा / भोगवतिरूपा /
Page #160
--------------------------------------------------------------------------
________________ हेमशब्दानुशासनस्य गौरिमतिकल्पा / भोगवतिब्रुवा / गौरिमतिचेली / भोगवतिगोत्रा / गौरिमतिमता / भोगवतिहता / नाम्नीति किम् / भोगवतितरा / भोगवत्तरा / भोगवतीतरा // 65 // नवैकस्वराणाम् / 3 / 2 / 66 / एकस्वरस्य यन्तस्य तरादौ प्रत्यये वादौ चोत्तरपदे स्त्र्येकार्थे वा स्वः स्यात् / स्त्रितरा / स्त्रीतरा / ज्ञितरा / ज्ञीतरा / ज्ञितमा / ज्ञीतमा / शिब्रुवा / ज्ञीब्रुवा / एकस्वराणामिति किम् / कुटीतरा // 66 // ऊङः / 3 / 2 / 67 / 158 ऊङन्तस्य तरादौ चोत्तरपदे स्त्र्येका वा ह्रस्वः स्यात् / ब्रह्मबन्धुतरा / ब्रह्मबन्धूतरा / कद्रुब्रुवा । कब्रुवा // 67 // 1 महतः करघासविशिष्टे DAH / 3 / 2 / 68 / करादावुत्तरपदे महतो DA वा स्यात् / महाकरः / महत्करः / महाघासः / महवासः / महाविशिष्टः / महद्विशिष्टः // 68 // स्त्रियाम् / 3 / 2 / 69 / स्त्रीवृत्तेर्महतः करादावुत्तरपदे नित्यं DAH स्यात् / म्हाक्र्ः। महाघासः । महाविशिष्टः // 69 // जातीयैकार्थेऽच्चेः / 3 / 2 / 70 / महतोऽच्चन्तस्य जातीयरि एकार्थ्ये चोत्तरपदे DAH स्यात् / महाजातीयः / महावीरः / जातीयैकार्थ्य इति किम् / महत्तरः / अच्चेरिति किम् / महद्भूता कन्या // 70 // न पुम्वन्निषेधे / 3 / 2 / 71 / महतः पुम्वन्निषेधविषये उत्तरपदे DA न स्यात् / महतीप्रियः // 71 //
Page #161
--------------------------------------------------------------------------
________________ स्वोपाल्प्र्वृत्तिः। इच्यस्वरे दीर्घआच्च / 3 / 2 / 72 / इजन्तेऽस्वरादावुत्तरपदे पूर्वपदस्य दीर्घत्वं आच स्यात् / मुष्टी मुष्टि / मुष्टामुष्टि / अस्वरैति किम् / अस्यसि // 72 // हविष्यष्टनः कपाले / 3 / 2 / 73 / हविष्यर्थे कपाले उत्तरपदेऽष्टनोदीर्घः स्यात् / अष्टाकपालं हविः / हविषीति किम् / अष्टकपालम् / कपालैति किम् / अष्टपात्रं ह्विः॥73॥ गवि युक्ते / 3 / 2 / 74 / युक्तेर्थे गव्युत्तरपदे ऽष्टनोदीर्घः स्यात् / अष्टागवं शकटम् / युक्तैति किम् / assttgushcaitrH|| 74 // - नाम्नि / 3 / 2 / 75 / / अष्टन उत्तरपदे संज्ञायां दीर्घः स्यात् / अष्टापदः कैलाशः / नाम्नीति किम् / अष्टदंष्ट्रः // 75 // कोटरमिश्रकसिधकपुरगसारिकस्य व्न्ने। 3 / 2 / 76 / एषां कृतणवे वने उत्तरपदे संज्ञायां दीर्घः स्यात् / कोटरावणम् / मिश्रकावणम् / सिध्रकावणम् / पुरगावणम् / सारिकावणम् // 76 // अञ्जनादीनां गिरौ / 3 / 2 / 77 / __एषां गिरावुत्तरपदे नाम्नि दीर्घः स्यात् / अञ्जनागिरिः / कुक्कुटागिरिः // 77 // अनजिरादिबहुस्वरशरादीनां म्तौ।3।2।78।
Page #162
--------------------------------------------------------------------------
________________ हेमशब्दानुशासनस्य अजिरादिवर्जबहुवराणां शरादीनां च मतो प्रत्यये नाम्नि दीर्घः स्यात् / उदुम्बरावती / शरावती / वंशावती / अनजिरादीति किम् / अजिरवती / हिरण्यवती // 78 // ऋषौ विश्वस्य मित्रे / 3 / 2 / 79 / ऋषावर्थे मित्रे उत्तरपदे विश्वस्य नाम्नि दीर्घः स्यात् / vishvaamitrH॥ न्रे।3।2।80। नरे उत्तरपदे नाम्नि विश्वस्य दीर्घः स्यात् / विश्वानरः कश्चित् // व्सुरात्तोः।3।2।81 / अनयोरुत्तरपदयोर्विश्वस्य दीर्घः स्यात् / विश्वावसुः / विश्वाराट् // बलच्यपित्रादेः / 3 / 2 / 82 / बलच्प्रत्यये पित्रादिवर्जानां दीर्घः स्यात् / आसुतीवलः / अपित्रादेरिति किम् / पितृब्ल्ः। मातृबलः / / 82 // चितेः कचि / 3 / 2 / 83 / . चितेः कचि दीर्घः स्यात् / एकचितीकः // 83 // खामिचिह्नस्याऽविष्टाऽष्टपञ्चभिन्नछिन्नच्छिद्रश्रुवस्वस्तिकस्य क्र्न्ने।3।2।84। खामी चिह्नयते येन तद्वाचिनोविष्टादिवर्जस्य कर्णे उत्तरपदे दीर्घः स्यात् / दानाकर्णः पशुः / स्वामिचिह्नस्यति किम् / लम्बकर्णः विष्टादिवर्जनं किम् / विष्टकर्णः / अष्टकर्णः // 84 // गतिकारकस्य नहिवृतिवृषिव्यधिरुचि_ सहितनौ कौ / 3 / 2 / 85 /
Page #163
--------------------------------------------------------------------------
________________ स्वोपज्ञलनुवृत्तिः / 151 गतिकारकयोर्नह्यादौ विवन्ते उत्तरपदे दीर्घः स्यात् / उपानत् / नीवृत् / प्रावृट् / श्वावित् / नीरुक् / ऋतीषट् / प्रीत्त्। जलासट् // 85 // घञ्युपसर्गस्य बहुलम् / 3 / 2 / 86 / घञन्ते उत्तरपदे उपसर्गस्य बहुलं दीर्घः स्यात् / नीक्लेदः / नीवारः / बाहुलकात् कचिद्रा / प्रतीवेशः / प्रतिवेशः / कचिन्न / विषादः / निषादः // 86 // नामिनः काशे / 3 / 2 / 87 / नाम्यन्तस्योपसर्गस्याजन्ते काशे उत्तरपदे दीर्घः स्यात् / नीकाशः / वीकाशः / नामिनैति किम् / प्रकाशः // 87 // दस्ति / 3 / 2 / 88 / दो यस्तादिरादेशस्तस्मिन् परे नाम्यन्तस्योपसर्गस्य दीर्घः स्यात् / नीतम् / वीत्तम् / दैति किम् / वितीर्णम् / तीति किम् / सुदत्तम् // 88 // अपील्वादेवहे / 3 / 2 / 89 / पील्वादिवर्जस्य नाम्यन्तस्य वहे उत्तरपदे दीर्घः स्यात् / ऋषीवहम् / मुनीवहम् । अपील्वादेरिति किम् । पीलुवहम् / दारुवहम् // 89 // शुनः / 3 / 2 / 90 / अस्योत्तरपदे दीर्घः स्यात् / श्वादन्तः / श्वावराहम् // 90 // एकादश षोडश षोडषोढा षड्ढा / 3 / 2 / 91 | एकादयोदशादिषु कृतदीर्घत्वादयोनिपात्यन्ते / एकादश / षोडश / षट्दन्ता अस्य षोडन् / षोढा / षड्ढा // 91 // द्वित्र्यष्टानां द्वात्रयोऽष्टाः प्राक्शतादन 21
Page #164
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य शीतिबहुत्रीहौ / 3 / 2 / 92 / एषों यथासंख्यमेते पाकशतात् संख्यायामुत्रपदे स्युनत्वशीती बहुव्रीहिविषये च / द्वादश / tryoviNshtiH। अष्टात्रिंशत् / प्राक्शतादिति किम् / दिशतम् / त्रिशतम् / अष्टसहस्रम् / अनशीतिबहुव्रीहाविति किम / यशीतिः / द्वित्राः // 12 // चत्वारिंशदादौ वा / 3 / 2 / 93 / दिव्यष्टानां प्राक्शताचत्वारिंशदादावुत्तरपदे यथासंख्यं दात्रयोऽष्टा वा स्युः अनशीतिबहुव्रीहौ / दाचत्वारिंशत् / द्विचत्वारिंशत् / अयश्चत्वारिंशत् / त्रिचत्वारिंशत् / अष्टाचत्वारिंशत् / अष्टचत्वारिंशत् // 93 // हृदयस्य हल्लासलेखाण्ये / 3 / 2 / 94| अस्य लासलेखयोरुत्तरपदयोरणि ये चप्रत्यये हृत् स्यात् / ह्ल्लास्ः। हल्लेखः / हाईम् / हृद्यः // 94 // पदः पादस्याज्यातिगोपहते / 3 / 2 / 95 / पादस्याज्यादावुत्तरपदे पदः स्यात् / पदाजिः / पदातिः / pdgH। पदोपहतः // 95 // हिमहतिकाषिये पद् / 3 / 2 / 96 / हिमादावुत्तरपदे ये च प्रत्यये पादस्थ पद् स्यात् / पदिमम् |प्द्ध्तिः। पत्काषी / पद्याः, शर्कराः // 96 // ऋचः शसि / 3 / 2 / 97 / ऋचां पादस्य शादौ शस्प्रत्यये पद् स्यात् / पच्छोगायत्रीं शंसति / चैति किम् / पादशः श्लोकं व्क्ति। दिःशपागत् स्यादिशसि न स्यात् / ऋचः पादान पश्य // 97 //
Page #165
--------------------------------------------------------------------------
________________ नासिकाया ये प्रत्यावर्णइति किम् / 01 / स्वोपालकृति शब्दनिष्कघोषमिश्रे वा।3।2।98। शब्दादावुत्तरपदे पादस्य पद् वा स्यात् / पच्छब्दः / पादशब्दः / pnisskHpaadnisskH| प्द्घोस्स्ः|पाद्घोस्स्ः / पन्मिश्रः paadmishrH॥18॥ नस् नासिकायास्तः क्षुद्रे / 3 / 2 / 99 / नासिकायास्तस्प्रत्यये क्षुद्र चोत्तरपदे. नस् स्यात् / नस्तः / ना क्षुद्रः // 99 // येऽवणे / 3 / 2 / 100 / नासिकाया ये प्रत्यये वर्णादन्यत्रार्थे नस् स्यात् / नस्यम् / यति किम् / नासिक्यं पुरम् / अवर्णइति किम् / नासिक्यो वर्णः // 100 / शिरसः शीर्षन् / 3 / 2 / 101 / शिरसाये प्रत्यये शीर्षन् स्यात् / शीर्षण्यः स्वरः / शीर्षण्यं तैलम् / यैत्येव / शिरस्तः / शिरस्यति // 101 // केशे वा।3।2।102। शिरसः केशविषये ये प्रत्यये शीर्षन् वा स्यातू / शीर्षण्या, शिरस्याः केशाः // 102 // शीर्षः स्वरे तद्धिते / 3 / 2 / 103 / शिरसः स्वरादौ तद्धिते शिर्षः स्यात् / haastishiissiH| शीषिका / / उदकस्योदः पेस्स्ण्धिवास्वाह्ने।3।2।104। उदकस्य पेषमादावृत्तस्पढे उदः स्यात् / उपे पिताट उदविर्घटः / उदवासः / उदवाहनः // 104 // वैकव्यञ्जने पूर्ये / 3121105 //
Page #166
--------------------------------------------------------------------------
________________ ईमशब्दानुशासनस्य उदकस्यासंयुक्त व्यञ्जनादौ पूर्यमाणार्थे उत्तरपदे उदो वा स्यात् / उदकुम्भः / उदककुम्भः / व्यञ्जनैति किम् / उदकामत्रम् । एकेति किम् / उदकस्थालम् / पूर्यैति किम् / उदकदेशः // 105 // मन्थौदनसक्तुविन्दुवज्रभारहारवीवधगाहे 154 वा / 3 / 2 / 106 / एषूत्तरपदेषु उदकस्योदो वा स्यात् / उदमन्थः / उद्क्म्न्थ्ः। उदउद्न्ः। उदकौदनः / उदक्तः / उदकसक्तः / उदबिन्दुः / उदकविन्दुः / उदवजूः / उद्क्व्ज्र्ः। उद्भार्ः। उदकभारः / उधार्ः। उदकहारः / उदवीवधः / उदकवीवधः / उदगाहः / उदकगाहः // 106 // नाम्न्युत्तरपदस्य च / 3 / 2 / 107 / उदकस्य पूर्वपदस्योत्तरपदस्य च संज्ञायामुदः स्यात् / उदमेघः / उदवाहः / उदपानम् / उदधिः / लवणोदः / कालोदः // 107 // ते लुग्वा / 3 / 2 / 108 / संज्ञाविषये पूर्वोत्तरपदे लुग्वा स्यात् / देवदत्तः / देवः / दत्तः ॥108॥ द्वयन्तरनवर्णोपसर्गादप ईप् / 3 / 2 / 109 / द्व्यन्तर्भ्यामवर्णान्तवर्जोपसर्गेभ्यश्च परस्यापउत्तरपदस्य ईपू स्यात् / द्वीपम् / अन्तरीपम् / नीपम् / समीपम् / उपसर्गादेरिति किम् / स्वापः / अनवर्णेति किम् / प्रापम् / परापम् // 109 // अनोर्देशे उप् / 3 / 2 / 110 / अनोः परस्यापोदेशेऽर्थे उप् स्यात् / अनूपोदेश देशैति किम् / अन्वीपं वनम् // 110 // खित्यनव्ययाऽरुषोर्मोऽन्तोहस्व
Page #167
--------------------------------------------------------------------------
________________ स्वोपालास्ः। श्च / 3 / 2 / 11 / / स्वरान्तस्यानव्ययस्यारुषश्र खित्प्रत्ययान्ते उत्तरपदे मोऽन्तोयथासम्भवं हस्वादशश्च स्यात्। shNmnyH। कालिंमन्या |अरुन्त्द्ः / खितीति किम् / ज्ञमानी / अनव्ययस्योति किम् / दोषामन्यमहः // 111 // सत्यागदास्तोः कारे। 3 / 2 / 112 / एभ्यः कारे उत्तरपदे मोऽन्तः स्यात् / स्त्य्न्ग्कार्ः। अगदवारः / अस्तुङ्कारः // 112 // लोकम्पृणमध्यन्दिनाऽनभ्यास मित्यम् / 3 / 2 / 113 / एते कृतपूर्वपदमोऽन्ता निपात्यन्ते / लोकम्पृणः / मध्यन्दिनम् / अनभ्यासमित्यः // 113 // भ्राष्ट्राग्नेरिन्धे / 3 / 2 / 114 / आभ्यामिन्धे उत्तरपदे मोऽन्तःस्यात् / भ्रास्स्त्त्र्मिन्ध्ः। अमिमिन्धः / / अगिलाद्गिल्गिल्गिल्योः।3।2।115॥ . गिलान्तवर्जात् पूर्वपदात्परोगिले गिलगिले चोत्तरपदे मोऽन्तः स्यात् / तिमिलिग तिमिनिल्गिल्ः। अगिलादिति किम् / तिमिङ्गिलगिलः // 115 // भ्द्रोस्स्न्नात्क्र्न्ने।3।2।116 / आभ्यां परः करणे उत्तरपदे मोऽन्तः स्यात् / भद्रंकरणम् / उष्णंकरणम् // 119 // न वाखित्कृदन्ते रात्रेः / 3 / 2 / 117 /
Page #168
--------------------------------------------------------------------------
________________ हैमन्दिआनुशासनस्य खिजे कृदन्ते उत्तरपदे परे रार्मोऽन्तो वा स्यात् / रात्रिश्चरः / रात्रिच्र्ः। खिद्धर्जनमिति किम् / रात्रिम्न्य्म्ह्ः। कृदन्तैति किम् / रात्रिसुखम् / अन्तग्रहणं किम् / रात्रयिता // 117 // धेनो व्यायाम् / 3 / 2 / 118 / धेनो व्यायामुत्तरपदे मोऽन्तोवा स्यात् / धेनुम्भव्या / धेनुभव्या // अषष्ठीतृतीयादन्यादोर्थे / 3 / 2 / 119 / अषष्ठयन्तादतृतीयान्ताच्चान्यादर्थे उत्तरपदे d अन्तो वा स्यात् / अन्यदर्थः / अन्यार्थः / षष्ठ्यादिवर्जनं किम् / अन्यस्यान्येन वाऽर्थो' न्यार्थः // 119 // आशीराशास्थितास्थोत्सुकोति रागे / 3 / 2 / 120 / एवृत्तरपदेषु अषष्ठीतृतीयादन्याइ अन्तः स्यात् / अन्यदाशीः / अन्यदाशा / अन्यदास्थितः / अन्य्दास्था|अन्य्दुत्सुक्ः। अन्य्तिः। अन्यद्रागः / अषष्ठीतृतीयादित्येव / अन्यस्य अन्येन वा आशीः अन्या शीः // 120 / / ईयकारके / 3 / 2 / 121 / अन्यादीये प्रत्यये कारके चोत्तरपदे दाऽन्तः स्यात् / अन्य्दीय्ः। अन्यत्कारकः // 121 // स्र्वादिविस्स्व्ग्देवाद्रिःक्क्य्न्य्चउ।3।2।122। सर्वादेर्विष्वग्देवाभ्यां च परतः किबन्ते अश्चावुत्तरपदे डदिरन्तः स्यात् / srvdiic। dvyvyng| kdryng| विष्वद्रयङ् / देवयङ् / कीति किम् / विष्वगं चनम् // 122 / /
Page #169
--------------------------------------------------------------------------
________________ स्वोपाल्पुकृतिः। सहसमः स्धिस्मि।3।2।123 / अनयोः स्थाने किबन्ते अञ्चावुत्तरपदे यथासंख्यं सधिसमी स्याताम् / सध्यङ् / सम्यङ् / क्वयञ्चावित्येव / सहाञ्चनम् // 123 // तिरसस्तियति / 3 / 2 / 124 / अकारादौ किबन्तेऽञ्चावुत्तरपदे तिरसस्तिरिः स्यात् / तिर्यङ् / अतीति किम् / तिरश्वः / / 124 // नजत् / 3 / 2 / 125 / उत्तरपदे परे नञ् अः स्यात् / अचौरः पन्थाः / उत्तरपद इत्येव / न मुङ्क्ते // 125 / / त्यादौ क्स्सेपे।3।2।126 / त्याद्यन्ते पदे परे निन्दायां गम्यमानायां न अ स्यात् / अपपसि त्वं जाल्म / क्षेपैति किम् / न पचति चैत्रः // 26 // नगोऽप्राणिनि वा / 3 / 2 / 127 / . अप्राणिन्यर्थे नगो वा निपात्यते / नगः, अगः, गिरिः। अप्राणिनीति किम् / अगोऽयं शीतेन // 127 // नखादयः / 3 / 2 / 128 / एते अकृताकाराद्यादेशा निपात्यन्ते / नखः / नासत्यः // 128 // अन् स्वरे / 3 / 2 / 129 / स्वरादावुत्तरपदे नञोऽन स्यात् / अनन्तो जिनः // 129 / कोः कत्तत्पुरुषे / 3 / 2 / 130 / स्वरादावुत्तरपदे कोस्तत्पुरुषे कद् स्यात् / कदवः / तत्पुरुष इति किम् / फूट्रो deshH। स्वरैत्येव / कुबाह्मणः // 137 11
Page #170
--------------------------------------------------------------------------
________________ 158 हैमशम्दानुशासनस्प र्थ्व्दे। 3 / 2 / 131 / - रथे वदे चोत्तरपदे कोः कद् स्यात् / कद्रथः / कद्धदः // 131 // - तृणे जातौ / 3 / 2 / 132 / जातावर्थे तृणे उत्तरपदे कोः कद् स्यात् / कत्तृणा, रोहिषाख्या तृणजातिः // 132 // कधि / 3 / 2 / 133 / कोः किमो वा त्रावुत्तरपदे कद् स्यात् / कत्रयः // 133 // काऽक्षपथोः / 3 / 2 / 134 / अनयोरुत्तरपदयोः कोः का स्यात् / काक्स्स्ः। कापथम् // 134 // पुरुषे वा / 3 / 2 / 135 / पुरुषे उत्तरपदे कोःका वा स्यात् / कापुरुषः / कुपुरुषः // 135 // अल्पे / 3 / 2 / 136 / ईषदर्थस्य कोरुत्तरपदे का स्यात् / कामधुरम् / काच्छम् // 136 // काकवी वोष्णे / 3 / 2 / 137 / उष्णे उत्तरपदे कोः काकवउवा स्याताम् / कोष्णम् / कोष्णम् / पक्षे यथाप्राप्तमिति / तत्पुरुषे / कदुष्णम् / बहुव्रीहौ / कूष्णोदेशः // 137 // कृत्ये 'vshymoluk।3।2।138 / कृत्यान्ते उत्तरपदे ऽवश्यमोलुक् स्यात् / अवश्यकार्यम् / कृत्यैति किम् / अवश्यं लावकः // 139 // समस्ततहिते वा / 3 / 2 / 139 /
Page #171
--------------------------------------------------------------------------
________________ तते हिते चोत्तरपदे समो लुग् वा स्यात् / सततम् / सन्ततम् |shi तम् / संहितम् // 139 // तुमश्च मनःकामे / 3 / 2 / 140 / तुम्समोर्मनसि कामे चोत्तरपदे लुक् स्यात् / भोक्तुमनाम म्न्नुकाम्ः। समनाः / सकामः // 140 // मांसस्यानडघनि पचि न्वा।3।2।141 / अनड घान्ते पचावुत्तरपदे मांसस्य लुग्वा स्यात् / मांस्पचनम् / मांसपचनम् / मांस्पाकः / मांसपाकः // 141 // दिशब्दात्तीरस्य तार्ः।3।2।142। अस्मात्परस्य तीरस्योत्तरपदस्य तारो वा स्यात् / दक्षिणतारम् / दक्षिणतीरम् // 142 // सहस्य सोऽन्यार्थे / 3 / 2 / 143 / उत्तरपदे परे बहुव्रीही सहस्य सो वा स्यात् / सपुत्रः / सहपुत्रः / अन्यार्थैति किम् / सहजः // 143 // नाम्नि / 3 / 2 / 144 / उत्तरपदे परे बहुव्रीहौ सहस्व सः संज्ञायां स्यात् / साश्वत्थं वनम् / अन्यार्थैत्येव / सहदेवः कुरुः // 144 // adRshyaadhike| 3 / 2 / 145 / अदृश्यं परोक्षमधिकमधिरूढं तदर्थयोरुत्तरपदयोबहनीही सहस्य सः स्यात् / साग्निः कपोतः / सद्रोणा खारी // 145 // अकालेऽव्ययीभावे / 3 / 2 / 146 / अकालवाचिन्युत्तरपदे सहस्याव्ययीभावे सा स्यात् / सबम
Page #172
--------------------------------------------------------------------------
________________ 170 हैम शब्दानुशासनस्य साधूनाम् । अकालैति किम् / सहपूर्वाह्न शेते / अव्ययीभावैति वि सहयुध्वा // 146 // ग्रन्थाऽन्ते / 3 / 2 / 147 / एतद्वाच्युत्तरपदे सहस्याव्ययीभावे सः स्यात् / सकलं ज्योति मधीते // 147 // नाशिष्य गोवत्सहले / 3 / 2 / 148 / गवादिवर्जे उत्तरपदे आशिषि गम्यायां सहस्य सो न स्यात् स्वस्ति गुरवे सहशिष्याय / आशिषीति किम् / सपुत्रः / गवादिव किम् / स्वस्ति तुभ्यं सगवे / सहगवे / सवत्साय / सहवत्साय / स काय / सहहलाय // 148 // समानस्य धर्मादिषु / 3 / 2 / 149 / धर्मादावुत्तरपदे समानस्य सः स्यात् / सधर्मा । सनामा // 149 सत्रह्मचारी / 3 / 2 / 150 / अयं निपात्यते // 150 // दृग्दृशदृक्षे / 3 / 2 / 151 / एषूत्तरपदेषु समानस्य सः स्यात् / सदृ / सदृशः सदृक्षः // 151 / / अन्यत्यदादेराः / 3 / 2 / 152 / अन्यस्य त्यदादेश्च दृगादावुत्तरपदे AH स्यात् / अन्यादृक anyaadRshH। अन्यादृक्षः । त्यादृक् / त्यादृशः / त्यादृक्षः / अस्मादृक् / अस्म दृशः / अस्मादृक्षः // 152 // इदमित्की / 3 / 2 / 153 /
Page #173
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः // 17-1 गादावुत्तरपदे इदङ्किमौ यथासङ्ख्यामीत्कीरूपौ स्याताम् / ईदृक् / ईदृशः / ईदृक्षः / कीदृक् / कीदृशः / कीदृक्षः // 153 // अनञः क्वोयप् / 3 / 2 / 154 / नञोऽन्यस्मादव्ययात्पूर्वपदात्परं यदुत्तरपदं तदवयवस्य क्त्वोयफ् स्यात् / प्रकृत्य / अनञइति किम् / अकृत्वा / परमकृत्वा / उत्तरपदस्येत्येव / अलंकृत्वा // 154 // पृषोदरादयः / 3 / 2 / 155 / एते साधवः स्युः / पृषोदरः / बलाहकः / / 155 // वावाप्योस्तनिक्रीधाग्नहोर्वपी / 3 / 2 / 156 | अवस्योपसर्गस्य तनिक्रियोरपेश्च धान्नहोर्यथासङ्ख्यं वपी वा स्याताम् / वतंसः / avtNsH। वक्रयः / अवक्रयः / पिहितम् / अपिहितम् / पिनद्धम् / अपिनम् ॥ 156 // इत्याचार्यश्रीहेमचन्द्रविरचितायां सिडहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ तृतीयस्याध्यायस्य द्वितीयः पादः समाप्तः /
Page #174
--------------------------------------------------------------------------
________________ अर्हम् वृद्धिरारैदौत् / 3 / 3 / 1 / आ आर ऐ औ एते प्रत्येकं वृद्धिः स्युः / मार्टि / कार्यम् / नायका औपगवः // 1 // गुणोऽरेदोत् / 3 / 3 / 2 / ar et ot ete प्रत्येकं गुणः स्युः। कर्ता / चेता। स्तोता // 2 // . क्रियार्थीधातुः / 3 / 3 / 3 / . कृतिः क्रिया पूर्वापरीभूता सार्थोयस्य स धातुः स्यात् / भवति / अत्ति। गोपायति / जुगुप्सते / पापच्यते / पुत्रकाम्यति / मुण्डयति / जवनः // 3 // न प्रादिर्प्र्त्य्य्ः।3।3।4। पादिर्धातोरवयवोन स्यात् ततः परएव धातुरित्यर्थः न चेत्ततः परः प्रत्ययः / अभ्यमनायत / प्रासादीयत् / प्रादिरिति किम् / अमहापुत्रीयत् / अप्रत्ययैति किम् / औत्सुकायत // 4 // अवौ दाधौदा।3।3।5। दाघारूपो धातू अवितौ दा स्याताम् / दाम् / प्रणिदाता / दैछ / प्रणिदयते / डुदांग् / प्रणिददाति / दों / प्रणिद्यति / हु~ / प्रणिधयति / उधाण्म्। प्रणिदधाति / अवाविति किम् |दा दातं ब्र्हिः|देण्व् / अवदातंमुखम् // 5 // वर्तमाना tiktas anti, siv thastha,miv ghas mas; te Ate ante, se Athe dhve,
Page #175
--------------------------------------------------------------------------
Page #176
--------------------------------------------------------------------------
________________ 174 हैमशब्दानुशासनस्य 'ए वहे महे । 3 / 3 / 6 / इमानि वचनानि वर्तमाना स्युः ॥ 6 ॥ सप्तमी यात् यातां युस्, यास् यातं यात, यां याव याम; ईत ईयातां ईरन्, ईथास् ईयाथां ईध्वं, ईय ईवहि ईमहि । 3 / 3 / 7 / इमानि वचनानि सप्तमी स्युः ॥ 7 ॥ पञ्चमी तुव तां अन्तु, हि तं त, आनिव् आवव् आमव्; तां आतां अन्तां, स्व आथां ध्वं, ऐ आवहैव् आम है । 3 / 3 / 8 / ईमानि वचनानि पञ्चमी स्युः ॥ 8 ॥ ह्यस्तनी दिव् तां अन् , सिव् तं त, अम्व् वम; त आतां अन्त,थास् आथां ध्वं, इ वहि म्हि।3।3।9। इमानि वचनानि शस्तनी स्युः ॥ 9 ॥ एताः शितः । 3 / 3 / 10 / एताश्चतस्रः shitonyyaaH। भवति । भवेत् । भ्व्तु। अभवत् ॥ 10 ॥
Page #177
--------------------------------------------------------------------------
________________ स्वोपालपुत्तिआ 275 अद्यतनी दि तां अन्, सि तं त, अम् व म; त आतां अन्त, थास् आथां ध्वं,इवहि महि । 3 / 3 / 11 / इमानि वचनानि अद्यतनी स्युः ॥ 11 ॥ परोक्षा Nav atus us, thav athus a, Nava va ma; e Ate ire, se Athe dhve, e vahe mhe|3|3|12| इमानि वचनानि परीक्षा स्युः ॥ 12 ॥ आशीः क्यात् क्यास्तां क्यासुस्, क्यास् क्यास्तं क्यास्त,क्यासं kyAkhakyAsma;sISTa सीयास्तां सीरन् ,सीष्ठास् सीयास्थां सीध्वं, सीय सीवहि सीमहि । 3 / 3 / 13 / इमानि वचनानि आशीः स्युः ॥ 13 ॥ श्वस्तनी ता तारौ तारस्, तासि तास्थस् तास्थ, तास्मि तास्वस् तास्मस्; ता तारौ तारस्, तासे तासाथे तावे, ताहे तास्वहे तास्महे । 3 / 3 / 14 / इमानि वचनानि श्वस्तनी स्युः ॥ 14 ॥ .
Page #178
--------------------------------------------------------------------------
________________ हेमचन्दानुशासनस्य भविष्यन्ती स्यति स्यतस् स्यन्ति, स्यसि स्यथस् स्यथ, स्यामि स्यावस् स्यामस्; ' स्यते स्येते स्यन्ते, स्यसे स्येथे स्यध्वे, स्ये स्यावहे स्यामहे 3 / 3 / 15 / . इमानि वचनानि भविष्यन्नी स्युः ॥ 16 ॥ क्रियातिपत्तिः स्यत् स्यतां स्यन्, स्यस् स्यतं स्यत,स्यं स्याव स्याम; स्यत स्येतां स्यन्त, स्यथास् स्येथां स्यध्वं, स्ये स्यावहि स्यामाहि।3।3।16॥ इमानि वचनानि क्रियातिपत्तिः स्युः ॥ 16 ॥ त्रीणि triinny'nyyussmdsmdi|3|3|11 सर्वासां विभक्तीनां त्रीणि त्रीणि वचनानि अन्यस्मिन्नर्थे युष्मदर्थेऽस्मदर्थे च वाच्ये यथाक्रमं स्युः । sa pacati |taupctH| te pacanti / pacate / pacete / pacante / वं पचसि । युवां प्च्थ्ः। यूयं pacatha । pcse। pacethe / pacane / अहं पचामि । आवां पचावः । वयं पचामः । प्चे। पचावहे । पचामहे । एवं सर्वास द्वययोग त्रययोगेच पराश्रयमव वचनम् । स च त्वं च पचथः । स च वं चाहं च पचामः ॥ 17 ॥ एकद्विबहुषु । 3 / 3 / 18 / अन्यादिषु यानि त्रीणि त्रीण्युक्तानि तान्येकदिबहुष्वर्थेषु यथासङ्ख्यं स्युः । स पचति । तौ पचतः । ते पचन्तीत्यादि ॥ 18 ॥ ,
Page #179
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। नवाद्यानि शतृकसू च परस्मैप द्म्।3।3।19। सर्वविभक्तीनामाद्यानि नव नव वचनानि शतृकसू च परस्मैपदानि स्युः / ti / tam / anti / sin / thas / tha / miva / vas / mas / एवं सर्वासु // 19 // पराणि कानानशौ चात्म्नेप्द्म्।3।3।20। * सर्वविभक्तीनां पराणि नव नव वचनानि कानानशौ चात्मनेपपदानि स्युः / ते / आते / अन्ते / से / आथे / ध्वे / e। व्हे। महे / एवं सर्वासु // 20 // तत्साप्यानाप्यात्कर्मभावे कृत्यक्तखल श्चि / 3 / 3 / 21 / तदात्मनेपदं कृत्यक्तखलाश्च प्रत्ययाः सकर्मकाद्धातोः कर्मणि अकर्मकादविवक्षितकर्मकाच भावे स्युः। क्रियते कटश्चैत्रेण / चक्राणः / क्रियमाणः / भूयते त्व्या। भूय्मान्म्। क्रियते / मृदु पच्यते / कार्यः / क्र्त्व्य्ः। क्र्न्नीय्ः। देय्ः। कृत्यः क्त्त्स्त्व्या। शयितव्यम् / शयनीयम् / शेयम् / कार्यम् / कर्त्तव्यम् / क्र्न्नीय्म्। देयम् / कृत्यम् / त्वया कृतः क्त्त्ः। शयितम् / कृतं त्व्या। सुकरः क्त्त्स्त्व्या। सुशयं, सुकरं त्व्या। सुकटं कराणि वीरणानि / ईषदाढयम्भवं भवता / सुज्ञानं तत्त्वं मुनिना। सुग्लानं दीनेन / मासआस्यते / मासमास्यते // 21 // इङितः कर्तरि / 3 / 3 / 22 / इदितो डितश्च धातोः कर्तर्यात्मनेपदं स्यात् / एधते / एधमानः / शेते / शयानः // 22 //
Page #180
--------------------------------------------------------------------------
________________ हैमशग्दानुशासनस्य क्रियाव्यतिहारेऽगतिहिंसाशब्दार्थहसोह वहश्चानन्योऽन्यार्थे / 3 / 3 / 23 / अन्यचिकीर्षितायाः क्रियाया अन्येन हरणं करणं क्रियाव्यतिहारः तदर्थाद्गतिहिंसाशब्दार्थहस्वर्जाद्धातोहवहिभ्यां च कर्तर्यात्मनेपदं स्यात् / नत्वन्योन्येतरेतरपरस्परशब्दयोगे / व्यतिलुनते / व्यतिहरन्ते / व्यतिवहन्ते मारम् / क्रियति किम् / द्रव्यव्यतिहारे मामत् / चैत्रस्य धान्यं व्यतिलुनन्ति / गत्यर्थादिवर्जनं किम् / व्यतिसर्पन्ति / व्यतिहिंसन्ति / व्यतिजल्पन्ति / व्यतिहसन्ति / अनन्योन्यार्थैति किम् / परस्परस्य व्यतिलुनन्ति / कतरीत्येव / तेन भावकर्मणोः पूर्वेणैव गत्यादिभ्योपि स्यात् / व्यतिगम्यन्ते ग्रामाः // 23 // nivishH|3|3|24| नेर्विशः कर्तर्यात्मनेपदं स्यात् / निविशते // 24 // उपसर्गादस्योहो वा।3।3।25। उपसर्गात्पराभ्यामस्यत्यूहिभ्यां कर्त्तर्यात्मनेपदं वा स्यात् / विपर्य: स्यते / विपर्यस्यति / समूहते / समूहति // 25 // उत्स्वराधुजेरयज्ञतत्पात्रे / 3 / 3 / 26 / उदः स्वरान्ताचोपसर्गात्परायुनक्तेः कर्तर्यात्मनेपदं स्यात् नचेद्यज्ञे यत्तत्पात्रं तद्विषयोयुज्यर्थः स्यात् / उद्युङ्क्ते / उपयुङ्क्ते / उत्स्वरादिति किम् / संयुनक्ति / अयज्ञतत्पात्रैति किम् / द्वन्दं यज्ञपात्राणि प्रयुनक्ति // 26 // प्रिव्य्वाक्रिय्ः।3।3।27। एभ्य उपसर्गेभ्यः परात् क्रीणातेः कर्तर्यात्मनेपदं स्यात् / परिक्रीप विकीणीते / अवक्रीणीते / उपसर्गादित्येव / उपरिकीणाति // 2 //
Page #181
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः / परावेर्जेः / 3 / 3 / 28 / आभ्यां पराजयतेः कर्त्तर्यात्मनेपदं स्यात् / पराजयते / विजयते / उपसर्गाभ्यामित्येत्र / बहु विजयति वनम् // 28 // समः क्ष्णोः / 3 / 3 / 29 / 179 समः परात् क्ष्णौतेः कर्त्तर्यात्मनेपदं स्यात् / संक्ष्णुते शस्त्रम् / समैति किम् / क्ष्णौति / उपसर्गादित्येव / आयसं क्ष्णौति // 29 // अपस्किरः / 3 / 3 / 30 / अपात्किरतेः सस्सदकात्कर्त्तर्यात्मनेपदं स्यात् / अपस्किरते वृषमोहृष्टः / सस्सदनिर्देशः किम् / अपकिरति / अपेति किम् / उपस्किरति उदश्चरः साप्यात् / 3 / 3 / 31 / उत्पूर्वाच्चरेः सकर्मकात्कर्त्तयत्मनेपदं स्यात् / मार्गमुच्चरते / साप्यादिति किम् / भ्रम उच्चरति // 31 // समस्तृतीयया / 3 / 3 / 32 / सम्पूवीच्चरे स्तृतीयान्तेन योगे कर्त्तर्यात्मनेपदं स्यात् / अश्वेनसञ्चरते / तृतीयेति किम् / उभौ लोकौ सञ्चरसि // 32 // क्रीडोऽकूजने / 3 / 3 / 33 / कूजनमव्यक्तः शब्दस्ततोऽन्यार्थात्संपूर्वात्क्रीडतेः कर्त्तर्यात्मनेपदं स्यात् / संक्रीडते / सम इत्येव / क्रीडति / अकूजनैति किम । संत्री - Dantya'nAMsi // 33 // अन्वाङ्परेः / 3 / 3 / 34 / एभ्यः पराक्रीडतेः कर्त्तर्यात्मनेपदं स्यात् / अनुक्रीडते / आत्रीडते / परिक्रीडते // 34 //
Page #182
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य शप उपलम्भने / 3 / 3 / 35 / उपलम्भनं प्रकाशनं शपथो वा तदर्थाच्छपतेः कर्त्तयत्मनेपदं स्यात् / मैत्राय शपते / उपलम्भनैति किम् / मैत्रं शपति // 35 // आशिषि नाथः / 3 / 3 / 36 / आशीरर्थादेव नाथेः कर्त्तर्यात्मनेपदं स्यात् / सर्पिषोनाथते / आशिषीति किम् / मधु नाथति // 36 // भुनजोऽत्राणे / 3 / 3 / 37 / पालनादन्यार्थाद् भुनक्तेः कर्त्तर्यात्मनेपदं स्यात् / ओदनं भुङ्क्ते / भुनजइति किम् / ओष्ठौ निर्भुजति / अत्राणैति किम् / पृथ्वीं भुनक्ति // 37 // 180 हृगोगतताच्छील्ये / 3 / 3 / 38 / गतं सादृश्यं हृगोगतताच्छील्यार्थात्कर्त्तर्यात्मनेपदं स्यात् / पैत्रकमश्वा अनुहरन्ते / पितुरनुहरन्ते / गतैति किम् / पितुर्हरति / चोरयतीत्यर्थः / ताच्छील्यादिति किम् / नटो राममनुहरति // 38 // पूजाचार्यकमुत्युतक्षेपज्ञानविगणनव्यये नियः / 3 / 3 / 39 / पूजादिषु गम्येषु नियः कर्त्तर्यात्मनेपदं स्यात् / नयते विद्वान् स्याद्वादे । माणवकमुपनयते / कर्मकरानुपनयते / शिशुमुदानयते / नयते तत्रार्थे / मद्राः कारं विनयन्ते / शतं विनयते / एष्विति किम् / अजां नयति ग्रामम् / / 39 / / कर्तृस्थामूर्त्ताप्यात् । 3 । 3 | 40 / कर्तृस्थममूर्त्तं कर्म यस्य तस्मान्नियः कर्त्तर्यात्मनेपदं स्यात् / श्रम
Page #183
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः / 181. विनयते / कर्तृस्थेति किम् / चैत्रो मैत्रस्य मन्युं विनयति / अमूर्त्तेति किम् / गडुं विनयति । आप्येति किम् / बुद्धया विनयति // 40 // शदेः शिति / 3 / 3 / 41 / शिद्विषयाच्छदेः कर्त्तर्यात्मनेपदं स्यात् / शीयते / शितीति किम् / शत्स्यति // 41 // म्रियतेरद्यतन्याशिषि च । 3 । 3 । 42 | अतोऽद्यतन्याशीर्विषयाच्छिद्विषयाच्च कर्त्तर्यात्मनेपदं स्यात् / अमृत / मृषीष्ट / म्रियते / अद्यतन्याशिषिचेति किम् / ममार // 42 // क्यङ्क्षो नवा / 3 / 3 / 43 / क्यङ्घन्तात्कर्त्तर्यात्मनेपदं वा स्यात् / निद्रायति / निद्रायते // युद्धयोऽद्यतन्याम् / 3 / 3 / 44 / तादिभ्योऽद्यतनीविषये कर्त्तर्यात्मनेपदं वा स्यात् / व्यद्युतत् / व्यद्योतिष्ट / अरुचत् / अरोचिष्ट । अद्यतन्यामिति किम् / द्योतते // 44 // वृद्भयः स्यसनोः / 3 / 3 / 45 / वृदादेः पञ्चतः स्यादौ प्रत्यये सनि च विषये कर्त्तर्यात्मनेपदं वा स्यात् / वर्त्स्यति / वर्त्तिष्यते / विवृत्सति / विवर्त्तिषत / स्यसनोरिति किम् । वर्त्तते / / 45 / कृपः श्वस्तन्याम् / 3 / 3 / 46 / कृपः श्वस्तनीविषये कर्त्तर्यात्मनेपदं वा स्यात् / कल्तासि / कल्पितासे // 46 // क्रमोऽनुपसर्गात् / 3 / 3 / 47 / अविद्यमानोपसर्गात्क्रमतेःकर्त्तर्यात्मनेपदं वा स्यात् / क्रमते / क्रामति / अनुपसर्गादिति किम् / अनुक्रामति // 47 //
Page #184
--------------------------------------------------------------------------
________________ 182 . हैमशब्दानुशासनस्य वृत्तिसर्गतायने / 3 / 3 / 48 / - वृत्तिरप्रतिबन्धः, सर्ग उत्साहा, तायनं स्फीतता, एतद्वृत्तेः क्रमः कर्तर्यात्मनेपदं स्यात् / शास्त्रे ऽस्य क्रमते बुद्धिः / सूत्राय क्रमते / क्रमन्ते ऽस्मिन्योगाः // 4-1 परोपात् / 3 / 3 / 49 / आम्यामेव परात् क्रमवृत्त्याद्यर्थात्कर्त्तर्यात्मनेपदं स्यात्। पराक्रमते / उपक्रमते / परोपादिति किम् / अनुक्राम्ति। वृत्त्यादावित्येव / पराक्रामति // 49 // वेः स्वार्थे / 3 / 3 / 50 / ____ स्वार्थः पादविक्षेपस्तदर्थाधिपूर्वाक्रमः कर्त्तर्यात्मनेपदं स्यात् / साधु विक्रमते गजः / स्वार्थैति किम् / गजेन विक्रामति // 50 // प्रोपादारम्भे / 3 / 3 / 51 / आरम्भार्थात्प्रोपाभ्यां परात्क्रमः कर्तर्यात्मनेपदं स्यात् / प्रक्रमते / उपक्रमते भोक्तुम् / आरम्भइति किम् / प्रक्रामति / यातीत्य्र्थ्ः॥ 51 // आङो ज्योतिरुद्गमे / 3 / 3 / 52 / आङः परात्कमेश्चन्द्रायुगमार्थात्कर्तर्यात्मनेपदं स्यात् / आकमते चन्द्रः सूर्यो वा / ज्योतिरुद्गमैति किम् / आक्रामति बटुः कुतुपम् / धूम आक्रामति // 52 // daago'svaasyprsaarvikaashe|3|3|53|| . स्वास्यप्रसारविकाशाभ्यामन्यार्थीदाङ् पूर्वाद्दागः कर्तर्यात्मनेपदं स्यात् / विद्यामादत्ते / स्वास्यादिवर्जनं किम् / उष्ट्रोमुखं व्याददाति / कूलं व्याददाति // 53 //
Page #185
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। 183 नुप्रच्छः / 3 / 3 / 54 / . आयूर्वान्नौतेः प्रच्छेश्च कर्त्तर्यात्मनेपदं स्यात् / आनुते शृगालः / आपृच्छते गुरून् // 54 // गमः क्स्सान्तौ।3।3।55 / कालहरणार्थाद्गमयतेरापर्वात्कतर्यात्मनेपदं स्यात् / आगमयते गुरुम् / कश्चित्कालं प्रतीक्षते / क्षान्ताविति किम् / विद्यामागमयति // हः स्पर्द्ध / 3 / 3 / 56 / आयूवात ह्वयतेः स्पर्दै गम्ये कर्त्तर्यात्मनेपदं स्यात्|म्ल्लोम्ल्ल्माह्व्य्ते। स्पर्द्धैति किस् / गागाह्वयति // 56 // - सन्निवः / 3 / 3 / 57 / एभ्योहयतेः कर्तर्यात्मनेपदं स्यात् / संह्वयते |निह्व्य्ते / विह्व्य्ते॥ 57 // उपात् / 3 / 3 / 58 / उपात ह्वयतेः कर्त्तर्यात्मनेपदं स्यात् / उपवयते // 58 // यमः स्वीकारे।3।3।59। उपाद्यमेः स्वीकारार्थात्कतर्यात्मनेपदं स्यात् / क्न्यामुप्य्च्छ्ते। उपा. यस्त महास्त्राणि / च्विनिर्देशैति किम् / शाटकानुपयच्छति // 59 // देवार्चामैत्रीसङ्गमपथिकर्तृकमन्त्रकरणे स्थ्ः।3।3।60 / एतदर्थादुपपूर्वात्तिष्ठतेः कर्त्तर्यात्मनेपदं स्यात् / देवार्चा। जिनेन्द्रमु-. पतिष्ठते / मैत्री। रथिकानुपतिष्ठते / स्न्ग्ग्म्ः। यमुनागंगामुपतिष्ठते / पन्थाः कर्ता यस्य तत्र / श्रुघ्नमुपतिष्ठः प्न्थाः। मन्त्रः करणं य्स्य्। ऐन्द्रय गाईपत्यमुपतिष्ठते // 60 //
Page #186
--------------------------------------------------------------------------
________________ 184 हैमशब्दानुशासनस्य वा लिप्सायाम् / 3 / 3 / 61 / उपातस्थोलिप्सायां गम्यमानायां कर्तर्यात्मनेपदं स्याद्वा / भिक्षुतृकुलमुपतिष्ठते / उपतिष्ठति वा // 61 // उदोऽनूढेहे / 3 / 3 / 62 / ___ अनूर्द्धा याचेष्टा तदर्थादुत्पूर्वात् स्थः कर्तर्यात्मनेपदं स्यात् / मुक्तावुत्तिष्ठते / अनू?तिकिम् / आसनादुत्तिष्ठति / ईहेतिकिम् / ग्रामाच्छतमुत्तिष्ठति // 62 // संविप्रावात् / 3 / 3 / 63 / एभ्यः परात् स्थः कर्तर्यात्मनेपदं स्यात् / संतिष्ठते / वितिष्ठते / प्रतिष्ठते / अवतिष्ठते // 63 // ज्ञ्यीप्सास्थेये।3।3।64। ज्ञीप्सा आत्मप्रकाशनम् / स्थेयः स्भ्य्ः। ज्ञीप्सायां स्थेयविषयार्थे च वर्तमानात स्थः कर्त्तर्यात्मनेपदं स्यात् / तिष्ठते कन्या च्छात्रेभ्यः / त्वयितिष्ठते विवादः // 64 // प्रतिज्ञायाम् / 3 / 3 / 65 / अभ्युपगमार्थात् स्थः कर्तर्यात्मनेपदं स्यात् / नित्यं shbdmaatisstthte||65|| स्मोगिर्ः। 3 / 3 / 66 / संपूर्वागिरः प्रतिज्ञार्थात् कर्तर्यात्मनेपदं स्यात् / स्यादादं सङ्गिरते // 66 // अवात् / 3 / 3 / 67 / अबागिरः कर्त्तर्यात्मनेपदं स्यात् / अवगिरते // 67 // निहवे ज्ञ्य्ः।3।3।68।
Page #187
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्धुवृत्तिः। 185 निह्नवोऽपलापस्तदृत्तेज्ञःकर्त्तर्यात्मनेपदं स्यात् / shtmpjaaniite||6|| स्ण्प्र्तेर्स्मृतौ। 3 / 3 / 69 / स्मृतेरन्यार्थात्संप्रतिभ्यां परात् ज्ञः कर्त्तर्यात्मनेपदं स्यात् / शतं संजानीते / प्रतिजानीते / अस्मृताविति किम्। मातुः संजानाति // 69 / / अननोः सनः / 3 / 3 / 70 / सन्नन्ताज्ज्ञः कर्त्तर्यात्मनेपदं स्यात् नत्वनोः परात् / धर्म जिज्ञासते / अननोरिति किम् / धर्ममनुजिज्ञासति // 70 // shruvo'naamteH|3|3|71 / सन्नन्ताच्छृणोतेः कर्तर्यात्मनेपदं स्यात् नत्वाप्रतिभ्यां परात् / शुश्रूषते गुरून् / अनामतेरिति किम् / आशुश्रूषति / प्रतिशुश्रूषति // 71 // smRdRshH|3|3|72| आभ्यां सन्नन्ताभ्यां कर्त्तर्यात्मनेपदं स्यात् / सुस्मूर्षते / दिदृक्स्स्ते॥72॥ shkojijnyaasaayaam| 3 / 3 / 73 / शकोज्ञानानुसंहितार्थात्सन्नन्तात्कर्त्तर्यात्मनेपदं स्यात्। विद्यां शिक्षते / जिज्ञासायामिति किम् / शिक्षति // 73 // प्राग्वत् / 3 / 3 / 74 / सनः पूर्वोयोधातुस्तस्मादिव सन्नन्तात्कर्त्तर्यात्मनेपदं स्यात्। शिशयिषते / अश्वेन संचिचरिषते // 74 // . आमः कृग्ः।3।3। 75 / आमः परादनुप्रयुक्तात् कृग आम एव प्राग् योधातुस्तस्मादिव कर्त्तर्यात्मनेपदं स्यात् / भवति न भवति चेति विधिनिषेधावतिदिश्यते / ईहांचके / बिभराञ्चकार / कृग इति किम् / ईक्षामास // 75 // 24
Page #188
--------------------------------------------------------------------------
________________ 186 हैमशन्दानुशासनस्य गन्धनावक्षेपसेवासाहसप्रतियत्न प्र्क्थ्नोप्योगे।3।3। 76 / एतदर्थात् कृगः कर्त्तर्यात्मनेपदं स्यात् / गन्धनं द्रोहेण prdossodghttnm। utkurute / अवक्षेपः कुत्स्न्म्। दुर्वृत्तानवकुरुते / सेवा। महामात्रानुप. कुरुते / saahsmvimRshyprvRttiH| परदारान् प्र्कुरुते। प्रतियत्न गुणान्तराधानम् / एधोदकस्योपस्कुरुते / प्र्क्थ्न्म्। जनापवादान प्र्कुरुते। उपयोगो धर्मादौ विनियोग्ः। शतं प्रकुरुते // 76 // अधेः प्रसहने / 3 / 3 / 77 / अधेः परात्कृगः प्रसहनार्थात्कर्त्तर्यात्मनेपदं स्यात् / प्रसहनं पराभिभवः परेण पराजयो वा / तं हाधिचक्रे / प्रसहनैति किम् / तमधिकरोति // 77 // दीप्तिज्ञानयत्नविमत्युपसंभाषोपमन्त्रणे व्द्ः।3।3। 78 / एष्वर्थेषु गम्येषु वदः कर्तर्यात्मनेपदं स्यात् / दीप्तिर्भासनम् / वदते विद्वान् स्यावादे / ज्ञाने / वदते धीमांस्तत्वार्थे / यत्ने / तपसि वदते / नानामतिर्विमतिः / धर्मे विव्द्न्ते। उपसंभाष उसान्त्वनम् / कर्मकरानुपवदते / उपमन्त्रणं रहस्युपच्छन्दनम् / कुलभार्यामुपवदते // 7 // व्यक्तवाचां shotii।3।3। 79 / व्यक्तवाचो रूढ्या मनुष्यादयस्तेषां संभूयोच्चारणार्थाद्वदः कर्त्तर्यात्मनेपदं स्यात् / संप्रवदन्ते ग्राम्याः|व्य्क्त्वाचामिति किम् / संप्रवदन्ति शुकाः / सहोक्ताविति किम् / चैत्रेणोक्ते मैत्रो वदति // 79 // विवादे वा / 3 / 3 / 80 /
Page #189
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुषृत्तिः / 187 विरुद्धार्थोवादविवादः, व्यक्तवाचां विवादरूपसहोक्तद्वदः कर्त्तर्यात्मनेपदं स्यात् / विप्रवदन्ते, विप्रवदन्ति वा मौहूर्त्ताः / विवाद इति किम् / संप्रवदन्ते वैयाकरणाः / सहोतावित्येव / मौहूर्तो मौहूर्त्तेन क्रमादिप्रवदति // 80 // अनोः कर्म्मण्यसति / 3 / 3 / 81 / व्यक्तवाचामर्थे वर्त्तमानादनुपूर्वादः कर्म्मण्यसति कर्त्तयत्मनेपदं स्यात् / अनुवदते चैत्रोमैत्रस्य / कर्मण्य सतीति किम् / उक्तमनुवदति / व्यक्तवाचामित्येव / अनुवदति वीणा // 81 // 1 ज्ञः / 3 / 3 / 82 / जानातेः कर्म्मण्यसति कर्त्तर्यात्मनेपदं स्यात् / सर्पिषोजानीते / कर्म्मण्यसतीत्येव / तैलं सप्पिषोजानाति // 82 // 1 उपात्स्थ्ः। 3 / 3 / 83 / अतः कर्म्मण्यसति कर्त्तर्यात्मनेपदं स्यात् / योगे योगे उपतिष्ठते / कर्मण्यसतीत्येव / राजानमुपतिष्ठति // 83 // समोगमृच्छिप्रच्छिश्रुवित्स्वरत्यर्त्ति दृशः / 3 / 3 / 84 / संपूर्वेभ्य एभ्यः कर्म्मण्यसति कर्त्तर्यात्मनेपदं स्यात् / सङ्गच्छते / समृच्छिष्यते / संपृच्छते / संशृणुते / संवित्ते / संखरते / समृच्छते / समियते / संपश्यते / कर्मण्यसतीत्येव / सङ्गच्छति मैत्रम् // 84 // वेः कृगः शब्दे चानाशे / 3 / 3 / 85 / अनाशार्थाद्विपूर्वात्कृगः कर्मण्यसति शब्दे च कर्मणि कर्त्तर्यारमनेपदं स्यात् / विकुर्वते सैन्धवाः / क्रोष्टा विकुरुते स्वरान् / शब्देचेति किम् / विकरोति मृदम् / अनाशैति किम् / विकरोत्यध्यायम् //
Page #190
--------------------------------------------------------------------------
________________ हेमशब्दानुशासनस्य आङोयमहनः स्वेऽङ्गे च / 3 / 3 / 86 / आङः पराभ्यां यम्हन्भ्यां कर्मण्यसति कर्तुः स्वेऽङ्गे च कर्मणि कर्त्तर्यात्मनेपदं स्यात् / आयच्छते, आहते वा / स्वेऽङ्गे / अयच्छते, आहते वा पादम् / खेऽङ्गेचेति किम् / आयच्छति रज्जुम् ॥ 6 ॥ व्युदस्तपः / 3 / 3 / 87 / 188 आभ्यां परात्तपेः कर्म्मण्यसति स्खेऽङ्गे च कर्म्मणि कर्त्तर्यात्मनेपदं स्यात् / वितपते / उत्तपते रविः / वितपते / उत्तपते पाणिम् // 87 // अणिक्कर्म णिक्कर्तृकाणिगोऽस्मृतौ / 3 / 3 / 88 / अणिगवस्थायां यत्कर्म तदेव णिगवस्थायां कर्त्ता यस्य तस्मादणिगन्तादस्मृत्यर्थात्कर्त्तर्यात्मनेपदं स्यात् / आरोहयते हस्ती हस्तिपकान् / अणिगितीति किम् / आरोहयति हस्तिपकान्महामात्रः / आरोहयन्ति महामात्रेण हस्तिपकाः / गिरिकम् / गणयते गणोगोपालकम् / कर्मेति किम् / दर्शयति प्रदीपो भृत्यान् / णिगिति किम् / लुनाति केदारं चैत्रः / लूयते केदारः स्वयमेव, तं प्रयुङ्क्ते लावयति केदारं चैत्रः / कर्त्तेति किम् / आरोहन्ति हस्तिनं हस्तिपकाः / तानारोहयति माहामात्रः / णिग इति किम् / आरोहन्ति हस्तिनं हस्तिपकाः / तानेनमारोहयते हस्तीत्यणिगि माभूत् / अस्मृताविति किम् / स्मरयति वनगुल्मः कोकिलम् ॥88॥ प्रलम्भे गृधिवचेः / 3 / 3 / 89 / आभ्यां णिगन्ताभ्यां प्रलम्भनार्थाभ्यां कर्त्तर्यात्मनेपदं स्यात् / बढुं गर्द्धयते, वञ्चयते वा / प्रलम्भइति किम् / श्वानं गर्द्धयति // 89 // लीलिनोऽर्चाभिभवे चाच्चाकर्त्तर्य्यपि / 3 / 3 / 90 /
Page #191
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। . 189 आभ्यां णिगन्ताभ्यामर्चाभिभवप्रलम्भार्थाभ्यां कर्त्तर्यात्मनेपदं स्यादाच्चानयोरकर्त्तर्यपि / अर्चा / जटाभिरालापयते / अभिभवः / श्येनावर्तिकामपलापयते / प्रलम्भः / कस्त्वामुल्लापयते / अकर्तर्यपीति किम् / जटाभिरालाप्यते जटिलेन // 90 // स्मिङः प्रयोक्तः स्वार्थे।3।3।91 / प्रयोक्तृतोयः स्वार्थः स्मयस्तदर्थाण्णिगन्तास्मिङः कर्त्तर्यात्मनेपदं स्यादाचास्याकर्त्तर्यपि / जटिलोविस्मापयते / प्रयोक्तुः स्वार्थ इति किम् / रूपेण विस्मायपति / अकर्त्तर्यपीत्येव / विस्मापनम् / / 91 // बिभेतीस्स्च्।3।3। 92 / प्रयोक्तृतः स्वार्थवृत्तेर्ण्यन्ताद्भियः कर्त्तर्यात्मनेपदं स्यादस्य च भीष् पक्षे आचाकर्त्तर्यपि / मुण्डोभीषयते, भापयते वा / प्रयोक्तुः स्वार्थ इत्येव / कुञ्चिकया भापयति / अकर्त्तर्यपीत्येव / भीषाभापनम् // मिथ्याकृगोऽभ्यासे।3।3। 93 / मिथ्यायुक्तात्कृगोण्यन्ताक्रियाभ्यासवृत्त्यर्थात्कर्त्तर्यात्मनेपदं स्यात् / पदं मिथ्या कारयते / मिथ्येति किम् / पदं साधु कारयति / अभ्यासइति किम् / सकृत्पदं मिथ्या कारयति // 93 // परिमुहायमायसपाद्धेवदवसदमादरुचनृतः फलवति / 3 / 3 / 94 / प्रधानफलवति कर्तरि एभ्योविवक्षितभ्योणिगन्तेभ्य आत्मने पदं स्यात् / परिमोहयते चैत्रम् / आयामयते सर्पम् / आयासयते मैत्रम् / पाययते बटुम् / धापयते शिशुम् / वादयते बटुम् / वासयते पान्थम् / दमयते अश्वम् / आदयते चैत्रण / रोचयते मैत्रम् / नर्तयते नटम् // 94 // इंगितः / 3 / 3 / 95 //
Page #192
--------------------------------------------------------------------------
________________ 190 हैमशब्दानुशासनस्य ईदितोगितश्च धातोः फलवति कर्त्तर्यात्मनेपदं स्यात् / यजते / कुरुते / फलवतीत्येव / यजन्ति / कुर्वन्ति // 95 // ज्ञोऽनुपसर्गात् / 3 / 3 / 96 / अतः फलवति कर्त्तर्यात्मनेपदं स्यात् / गां जानीते / फलवती. त्येव / परस्य गां जानाति // 96 / / वदोऽपात् / 3 / 3 / 97 / अतः फलवति कर्त्तर्यात्मनेपदं स्यात् / एकान्त्म्प्व्द्ते। फलवती. त्येव / अपवदति परं स्वभावात् // 97 // समुदाङोयमेरग्रन्थे / 3 / 3 / 98 / एभ्यः परात् यमेरग्रन्थविषये फलवत्कर्तर्यात्मनेपदं स्यात् / संयच्छते ब्रीहीन् / उद्यच्छते भारम् / आयच्छते भारम् / अग्रन्थ इति किम् / चिकित्सामुद्यच्छति / फलवतीत्येव / संयच्छति // 98 // पदान्तरगम्ये वा / 3 / 3 / 99 / प्रक्रान्तमूत्रपञ्चके यदात्मनेपदमुक्तं तत्पदान्तरगम्ये फलवत्कर्तरि वा स्यात् / सं शत्रु परिमोहयते / परिमोहयति वा। स्वं यज्ञं यजते यजति वा / स्वां गां जानीते जानाति वा / वं शत्रुमपवदते, अपवदति वा / स्वान् ब्रीहीन संयच्छतेसंयच्छति वा / 99 // शेषात्परस्मै / 3 / 3 / 10 // येभ्योधातुभ्यो येन विशेषेणात्मनेपदमुक्तं ततोऽन्यस्मात्कर्तरि परस्मै. पदं स्यात् / भवति / अत्ति // 100 // परानोः कृगः / 3 / 3 / 101 / परानुपूर्वात् कृगः कर्तरि परस्मैपदं स्यात् / परा करोति / अनुकरोति // 101 //
Page #193
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। प्रत्यभ्यतेः क्षिपः / 3 / 3 / 102 / एभ्यः परात् क्षिपेः कर्तरि परस्मैपदं स्यात् / प्रतिक्षिपति / अमि क्षिपति / अतिक्षिपति // 102 // प्राद्व्ह्ः।3।3।103 / अतः कर्तरि परस्मैपदं स्यात् / प्रवहति / / 103 // parema'Sazca / 3 / 3 / 104 / - परेः परान्मृषेर्वहेश्च कर्तरि परस्मैपदं स्यात् / परिमृष्यति / परिवहति // 104 // व्यापरे र्म्ः। 3 / 3 / 105 / / एभ्यः पराद्रमेः कर्तरि परस्मैपदं स्यात् / विरमति / आरमति / परिरमति // 105 // वोपात् / 3 / 3 / 106 / उपाद्रमेः कर्तरि परस्मैपदं वा स्यात् / भार्यामुपरमति / उपरमते वा // 106 // आणिगि प्राणिकर्तृकानाप्याण्णि गः / 3 / 3 / 107 / अणिगवस्थायां यः प्राणिकर्तृकोऽकर्मकश्च धातुस्तस्माण्णिगन्ता. कर्तरि परस्मैपदं स्यात् |आस्य्ति चैत्रम् / अणिगीति किम् / स्वयमेवारीहयमाणं गजं प्रयुङ्क्ते आरोहयते / अणिगिति गकारः किम् / चेतयमानं प्रयुङ्क्ते चेत्य्ति। प्राणिकर्तृकादिति किम् / शोषयते बीहीनात्प्ः। अना. प्यादिति किम् / कटं कारयते // 107 //
Page #194
--------------------------------------------------------------------------
________________ 192 हैमशब्दानुशासनस्य _चल्याहारार्थेबुधयुधप्रदुश्रुनश ज्ञ्ः।3।3।108 / चल्याहारार्थेभ्य इङादिभ्यश्च णिगन्तेभ्यः कर्तरि परस्मैपदं स्यात् / चलयति / कम्पयति / भोजयति / आशयति चैत्रमन्नम् / सूत्रमध्यापयति शिष्यम् / बोधयति पद्मं रविः / योधयति काष्ठानि / प्रावयति राज्यम् / द्रावयत्ययः / श्रावयति तैलम् / नाशयति पापम् / जनयति पुण्यम् // 108 // इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ तृतीयस्याध्यायस्य तृतीयः पादः स्माप्त्ः।3।3। अर्हम् गुपौधूप्विच्छिप्न्निप्नेराय्ः।3।4।1। एभ्योधातुभ्यः स्वार्थे आयः स्यात् / गोपायति / धूपायति / विच्छायति / पणायति / पनायति // 1 // कमेर्णिङ् / 3 / 4 / 2 / कमेः स्वार्थ णिङ् स्यात् / कामयते // 2 // . ऋतीयः / 3 / 4 / 3 / ऋतेः स्वार्थे डीयः स्यात् / ऋतीयते // 3 // अशविते वा।3।4।4। गुपादिभ्योऽशब्विषये ते आयादयो वा स्युः। गोपायिता / गोप्ता / काम्यिता। कमिता / ऋतीयिता / अर्तिता // 4 // गुप्तिजोगर्दाक्षान्तौ san / 3 / 4 / 5 /
Page #195
--------------------------------------------------------------------------
________________ स्वोपाल्प्र्वृत्तिः। गुपोगर्दायां तिजः क्षान्तौ वर्तमानात् स्वार्थे सन् स्यात् / जुगुप्स्ते। तितिक्षते / गर्दाक्षान्ताविति किम् / गोपनम् / तेजनम् // 5 // कितः संशयप्रतीकारे / 3 / 4 / 6 / कितः संशयप्रतीकारार्थात् स्वार्थे सन् स्यात् / विचिकित्सति मे मनः / व्याधि चिकित्सति / शंसयप्रतीकारार्थ इति किम् / कंतयति // 6 // शान्दान्मान्बधान्निशानार्जवविचारवैरूप्ये diirghshcetH। 3 / 4 / 7 / एभ्यो यथासङ्ख्यं निशानाद्यर्थेभ्यः स्वार्थे सन् स्यात् / दीर्घश्चैषां द्वित्वे पूर्व्स्येत्ः। शीशांसति / दीदांसति / मीमांसते / बीभत्सते / अर्थोक्तिः किम् / अर्थान्तरे माभूत् / निशानम् / अवदानम् / मानयति / बाधयति // 7 // धातोः कण्ड्वादेर्यक् / 3 / 4 / 8 / एभ्योधातुभ्यः सार्थे यक् स्यात् / क्न्न्द्दूय्ति। क्न्न्द्दूय्ते। म्हीय्ते। धातोरिति किम् / कण्डूः // 8 // व्यञ्जनादेरेकस्वराद् भृशाभीक्ष्ण्ये यङ् वा।3।4।9। गुणक्रियाणामधिश्रयणादीनां क्रियान्तराव्यवधानेन साकल्येन संपत्तिः फलातिरेको वा भृशत्वं प्रधानक्रियाया विक्लेदादेः क्रियान्तराव्यधानेनावृत्तिराभीक्षण्यं, तद्विशिष्टार्थवृत्तातोर्व्यञ्जनादेरकस्वराद्यङ् वा स्यात् / पापच्यते / व्यञ्जनादेरिति किम् / भृशमीक्षते / एकस्वरादिति किम् / भृशं चकास्ति / वेति किम् / लुनीहि लुनाहीत्येवायं लुनाती त्यादि यथा स्यात् // 9 //
Page #196
--------------------------------------------------------------------------
________________ 194 हेमशब्दानुशासनस्य अट्यर्त्तिसूत्रिमूत्रिसूच्यशूर्णोः / 3 / 4 / 10 / एम्यो भृशा भीक्ष्ण्यार्थवृत्तिभ्योयङ् स्यात् / अटाटयते / अ / सोसूत्र्यते / मोमूत्र्य्ते। सोसूच्यते / अशाश्यते / प्रोण्णनूयते // 10 // गत्यर्थात्कुटिले / 3 / 4 / 11 / व्यञ्जनादेरेकस्वराद् गत्यर्थात्कुटिल एवार्थे वर्त्तमानाद्धातोर्यङ् स्यात् / चङ्क्रम्यते / कुटिल इति किम् / भृशं क्रामति // 11 // gRlupsdcrjpjbhdshdhog| 3 / 4 / 12 / गर्ह्यर्थेभ्य एव एभ्यो यङ् स्यात् / निजेगिल्यते / लोलुप्यते / सास्द्य्ते। चञ्चूर्यते / जञ्जप्यते / जञ्जभ्यते / दन्दश्यते / दन्दह्यते / गइति किम् / साधु जपति / भृशं निगिरति // 12 // न गृणाशुभरुचः / 3 / 4 / 13 / यो न स्यात् / निन्द्यं गृणाति / भृशं शोभत / भृशं रोचते // 13 // बहुलं लुप् / 3 / 4 / 14 / यङोलुप् बहुलं स्यात् / बोभूयते / बोभवीति / बहुलवचनात् क्वचिन्न भवति / लोलूया / पोपूया // 14 // अचि / 3 / 4 / 15 / होचि परे लुप् स्यात् / चेच्यः / नेन्यः // 15 // नोतः / 3 / 4 / 16 / उदन्ताद्विहितस्य यङोऽचि परे लुब् न स्यात् / रोरूयः // 16 // चुरादिभ्योणिच् / 3 / 4 / 17 /
Page #197
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुकृत्तिः। एभ्योधातुभ्यः स्वार्थे णिच् स्यात् / चोरयति / पदयति // 17 // युजादेवा / 3 / 4 / 18 / एभ्यः स्वार्थे णिज्वा स्यात् / योजयति / योजति / साहयति / सहति // 18 // भूङ प्राप्तौ णिङ् / 3 / 4 / 19 / ___भुवःप्राप्त्यर्थाण्णिङ्वा स्यात् / भाव्य्ते। भ्व्ते। प्राप्ताविति किम् / भवति // 19 // प्रयोक्तृव्यापारे णिग् / 3 / 4 / 20 / कुर्वन्तं यः प्रयुङ्क्ते तद्वयापारे वाच्ये धातोणिग्या स्यात् / कार्य्ति। भिक्षा वासयति / राजानमागमयति / कंसं घात्य्ति। पुष्येण चन्द्रं योजयति / उज्जयिन्याः प्रस्थितोमाहिष्मत्यां सूर्यमुद्रमयति // 20 // तुमर्हादिच्छायां स्न्न्त्त्स्न्ः।3।4।21। योधातुरिषेः कर्मेषिणैव च समानकर्तृकः स तुमर्हस्तस्मादिच्छायामर्थे सन्वा स्यात् न्त्विच्छास्न्न्न्तात्। चिकीर्षति / जिगमिषति / तुमहादिति किम् / यानेनेच्छति / भुक्तिमिच्छति मैत्रस्य / इच्छायामिति किम् / भोक्तुं याति / अतत्सन इति किम् / चिकीर्षतुमिच्छति / तदिति किम् / जुगुप्सिषते // 21 // द्वितीयायाः काम्यः / 3 / 4 / 22 / द्वितीयान्तादिच्छायां काम्यो वा स्यात् / इदं काम्यति / द्वितीयाया इति किम् / इष्टः पुत्रः // 22 // अमाव्ययात्क्यन्च / 3 / 4 मान्ताव्ययाभ्यामन्यस्माद् द्वितीयान्तादिच्छायां क्यन् काभ्यश्च वा
Page #198
--------------------------------------------------------------------------
________________ 196 हेमशब्दानुशासनस्य स्यात् / पुत्रीयति / पुत्रकाम्यति / अमाव्ययादिति किम् / इदमिच्छति / खरिच्छति // 23 // आधाराच्चोपमानादाचारे । 3 । 4 । 24 | अमाव्ययादुपमाना द्वितीयान्तादाधाराच्चाचारार्थे क्यन् वा स्यात् / पुत्रीयति च्छात्रम् / प्रासादीयति कुटयाम् // 24 // कर्तुः क्विप् गल्भक्लीबहोडातुडित् / 3 / 4 / 25 / कर्तुरूपमानान्नाम्न आचाराऽर्थे किव्वा स्यात् / गल्भक्की बहोडेभ्यस्तु स एव डित् / अश्वति / गल्भते / क्लीवते / होडते // 25 // क्यङ् / 3 / 4 / 26 / कर्तुरुपमानादाचारेऽर्थे क्यङ् वा स्यात् / हंसायते // 26 // सोवा लुक्च / 3 / 4 / 27 / सन्तात् कर्तुरुपमानादाचारेऽर्थे क्यङ् वा स्यादन्तस्य च सोवा लुक् / पयायते / पयस्यते // 27 // ओजोऽप्सरसः / 3 / 4 / 28 / आभ्यां कर्तुरुपमानाभ्यामाचारे क्यङ्गा स्यात् सश्च लुक् / ओजायते / अप्सरायते // 28 // च्व्यर्थे भृशादेः स्तोः / 3 / 4 / 29 / भृशादेः कर्तु व्यर्थे क्य वा स्यात् यथासम्भवं स्तोर्लक्च / भृशायते / उन्मनायते / वेहायते / कर्तुरित्येव / अभृशम्भृशङ्करोति / व्यर्थं इति किम् / सृशोभवति // 29 // डाच् लोहितादिभ्यः Sit । 3 । 4 | 30 /
Page #199
--------------------------------------------------------------------------
________________ मोपलवालिका राजन्तेभ्यो लोहितादिभ्यश्च कर्तृभ्यश्व्यर्थे क्या पित् स्यात् / पटपटायति / पटपटायते / लोहितायति / लोहितायते / कर्तुरित्येव / अपटपटा पटपटा करोति / व्यर्थ इत्येव / लोहितो भवति // 30 // कष्टकक्षकृच्छ्रसत्रगहनाय पाप क्र्म्न्ने।3।4।31। एभ्यश्चतुर्थ्यन्तेभ्यः पापवृत्तिभ्यः क्रमणेऽर्थे क्यङ् स्यात् / क्स्स्त्ताय्ते। कक्षायते / कृच्छ्रायते / सत्रायते / गहनायते / चतुर्थीति किम् / रिपुः कष्टं कामति / पाप इति किम् / कष्टाय तपसे कामति // 31 // रोम्न्थाद्व्याप्यादुच्च्र्ब्न्ने।3।4।32। अभ्यवहृतं द्रव्यं रोमन्थ उनीर्य चर्बणमुचर्वणमस्मिन्नर्थे रोमन्थाकर्मणः क्यङ् वा स्यात् / रोमन्थायते गौः / उच्चर्बण इति किम् / कीटो रोमन्थं वर्त्तयति // 32 // फेनोमबाष्पधूमादुद्वमने / 3 / 4 / 33 / एभ्यः कर्मभ्य उद्घमनेऽर्थे क्यङ् वा स्यात् / फेनायते / ऊष्मायते / बाष्पायते / धूमायते // 33 // सुखादेरनुभवे / 3 / 4 / 34 / साक्षात्कारेऽर्थे सुखादेः कर्मणः क्यङ् वा स्यात् / सुखायते / दुःखायते // 34 // शब्दादेः कृतौ वा।3।4।35। एभ्यः कर्मभ्यः कृतावर्थे क्यङ्वा स्यात् / शब्दायते / वैरायते / पक्षे णिच् / शन्दयति / वैश्यति // 35 // तपसः क्यन् / 3 / 4 / 26 / /
Page #200
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य 14. अस्मारकर्मणः कृतावर्थे क्यन्वा स्यात् / तपस्यति // 36 // nmovrivshcitrngo'rcaasevaashcrye|3|4|37 ___ एभ्यः कर्मभ्योयथासंख्यमर्चादिष्वर्थेषु क्यन्वा स्यात् / नमस्यति / वरिवस्यति / चित्रीयते // 37 // __ अङ्गान्निरसने न्नि।3।4।38। - अङ्गवाचिनः कर्मणोनिरसनेऽर्थे णिङ् वा स्यात् / हस्तयते / पादयते // 38 // पुच्छादुत्परिव्यसने / 3 / 4 / 39 / पुच्छात्कर्मण उदसने पर्यसने व्यसनेऽसने चार्थे णिङ् वा स्यात् / उत्पुच्छयते / परिपुच्छयते / विपुच्छयते / पुच्छयते // 39 // भान्न्द्दात्स्माचितौ।3।4।40 / माण्डात्कर्मणः समाचितावर्थे णि वा स्यात् / सम्भाण्डयते / परिमाण्डयते // 40 // चीवरात्परिधानार्जने / 3 / 4 / 41 / अस्मात्कर्मणः परिधानेऽर्जने चार्थे णिङ् वा स्यात् / परिचीवरयते / संचीवरयते // 41 // णिज्बहुलं नाम्नः कृगादिस्सु।3।4।42। _कृगादीनां धातूनामर्थे नानोणिज्बहुलं स्यात् / मुण्डङ्करोति मुण्डयति च्छात्रम् / पटुमाचष्टे पटयति / वृक्ष रोपयति वृक्षयति / कृतं गृह्णाति कृतयति // 42 // बताद्भुजितन्निवृत्त्योः / 3 / 4 / 43 /
Page #201
--------------------------------------------------------------------------
________________ व्रतं शास्त्रविहितोनियमः, व्रताद्धज्यर्थात्तनिवृत्त्यर्थाश्च अगादिष्वर्थेषु णिज्बहुलं स्यात् / पयोव्रतयति / सावद्यान्नं व्रतयति // 43 // . . सत्यार्थवेदस्याः / 3 / 4 / 44 / एषां णिच्सन्नियोगे AH स्यात् / सत्यापयति / अर्थापयति / वेदापयति // 44 // श्वेताश्वाश्वतरगालोडिताहरकस्याश्वतरे.. तकलुक् / 3 / 4 / 45 / / एषां णिज्योगे यथासङ्ख्यमश्वादेः शब्दस्य लुक् स्यात् / श्वेतयति / अश्वयति / गालोडयति // आह्वरयति // 45 // धातोरनेकस्वरादाम्परोक्षायाः कृभ्वस्ति चानुतदन्तम् / 3 / 4 / 46 / - अनेकखराद्धातोः परस्याः परोक्षायाः स्थाने आम्.. स्यात् आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनु पश्चादन्तरं प्रयुज्यन्ते / चकासाञ्चकार / चकासाम्बभूव / चकासामास / अनेकस्वरादिति किम् / पपाच / अनुविपर्यासव्यवहितिनिवृत्त्यर्थः / तेन चकार चकासाम् / ईहाश्चैत्रश्चक्रे इत्यादि न स्यात् // 46 // द्यायास्कास्ः।3।4।47। एभ्योधातुभ्यः परस्याः परोक्षाया आम् स्यात् आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ताऽनुप्रयुज्यन्ते / दयाञ्चके / दयाम्बभूव / दयामास / पलायाञ्चके / आसाञ्चके / कासाञ्चके // 47 // गुरुनाम्यादेरनृच्छ्रोः / 3 / 4 / 48 /
Page #202
--------------------------------------------------------------------------
________________ .. हेमन्दानुशासनात्य गुरु म्यादिर्यस्य तस्माद्धातोः, ऋच्छूर्णवर्जात्परस्याः परोक्षाया आम् स्यात् आमन्ताच परे कन्धस्तयः परोक्षान्ता अनुप्रयुज्यन्ते / ईहाञ्चके / ईहाम्बभूव / ईहामास / गुर्विति किम् / इयेष / नामीति किम् / आनर्च / आदीति किम् / निनाय / अनृच्छ्रोरिति किम् / आनछ / मोर्णनाव // 48 // जाग्रुषसमिन्धेनवा / 3 / 4 / 49 / एभ्याधातुभ्यः परस्याः परोक्षाया आम् वा स्यात् आमन्ताच्च परेकृम्वस्तयः परोक्षान्ता अनुप्रयुज्यन्ते / जागराञ्चके / जागराम्बभूव / जागरामास / जजागार / उषाञ्चकार / उवोष / समिन्धाञ्चके / समीधे // 49 // भीहीभृहोस्तिव्वत् / 3 / 4 / 50 / एभ्यः परस्याः परोक्षाया आम् वा स्यात् स च तिब्बत् आमन्ताच परे कृम्वस्तयः परोक्षान्ता अनुप्रयुज्यन्ते / बिभयाञ्चकार / बिभचाम्बभूव / बिभयामास / बिमाय / जिझ्याञ्चकार / जिहाय्। बिभराञ्चकार / बभार / जुहवाञ्चकार / जुहाव्॥ 50 // वेत्तेः कित् / 3 / 4 / 51 / वेत्तेः परस्याः परोक्षाया आम किद्धा स्यात् आमन्ताच कृभ्वस्तयः परोक्षान्ता अनुप्र्युज्य्न्ते। विदान्य्च्कार्। विवेद // 51 // पञ्चम्याः kg। 3 / 4 / 52 / वेत्तेः परस्याः पञ्चम्याः किदाम्बा स्यात आमन्ताच परः पञ्चम्यन्तः कृगनुप्रयुज्यते / विदाङ्करोतु / वेत्तु / / 52 // सिजद्यतन्याम् / 3 / 4 / 53 / अद्यतन्यां परस्यां धातोः परः सिच नित्यं स्यात् / अनैस्सीत्॥53॥
Page #203
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः / स्पृशमृशकृपतृपदृपो वा / 3 / 4 / 54 / एम्योऽद्यतन्यां सिज वा स्यात् / अस्माक्षीत् / अस्पार्क्षत् / अस्पृक्षत् / अम्राक्षीत् / अमार्क्षीत् / अमृक्षत् । अकाक्षीत् / अकाक्षत् / अकृक्षत् / अत्राप्सीत् / अत्राप्सीत् / अतृप्त्। अद्राप्सीत्। अदासीत / अह्प्त्॥54॥ हशिटोनाम्युपान्त्या ददृशोऽनिटः सक् / 3 / 4 / 55 / हशिडन्तान्नाम्पुपान्त्याददृशोऽनिटोऽद्यतन्यां सक् स्यात् / अ क्षन् । अविक्षत् / हशिट इति किम् / अभैत्सीत् / नाम्युपान्त्यादिति किम् / अधाक्षीत / अदृश इति किम् / अद्राक्षीत / अनिट इति किम् / अकोषीत् / / 55 / / श्लिषः / 3 / 4 / 56 / शिलषोऽनिटोऽद्यतन्यां सकू स्यात् / आश्लिक्षत्कन्यां मैत्रः / अनिट इत्येव / अश्लेषीत् // 56 // नासत्वाश्लेषे / 3 / 4 / 57 / श्लिषोऽप्राण्याश्लेषार्थात्सम्म स्यात् / उपाश्लिषजतु च काष्ठं च / असत्वाश्लेष इति किम् / व्यत्यविलक्षन्त मिथुनानि // 57 // णिश्रिदुस्रुकमः कर्त्तरि ङः । 3।4।58 | ण्यन्ताच्छ्रयादिभ्यश्च कर्त्तर्यद्यतन्यां ङः स्यात् / अचीकरत् / अशिश्रियत् / अदुद्रुवत् / असुस्रुवत् / अचकमत् / कर्त्तरीति किस् / अकारविषातां कटौ मैत्रेण // 58 // 26 वेश्वेर्वा / 3 / 4 / 59 / /
Page #204
--------------------------------------------------------------------------
________________ हेमशब्दानुशासनस्य आभ्यां कर्त्तर्यद्यतन्यां ङोवा स्यात् / अदधत् / अधात् / अशिश्वियत् / अश्वत्कर्त्तरीत्येव / अधिषातां गावौ वत्सेन // 59 // zAstya'sUvaktikhyAteraG / 3 / 4 / 60 / एभ्यः कर्त्तर्यद्यतन्यामङ् स्यात् / अशिषत् / अपास्थत् / अवोच्त्। आख्यत् / कर्त्तरीत्येव / अशासिषातां शिष्यौ गुरुणा // 60 // सर्त्त्यर्त्ते र्वा / 3 / 4 / 61 / आभ्यां कर्त्तर्यद्यतन्यामङ् वा स्यात् / असरत / असार्षीत् / आरत् / आर्षीत् // 61 // हालिप्सिचः / 3 / 4 / 62 / एभ्यः कर्त्तर्यद्यतन्यामङ् स्यात् / आह्वत् / अलिपत् / असिचत् // वात्मने / 3 / 4 / 63 / ह्वादेः कर्त्तर्यद्यतन्यामात्मनेपदे वाऽङ स्यात् / आह्वत / आह्वा स्त / अलिपत / अलिप्त / असिचत / असिक्त // 63 // ऌदिद्युतादिपुष्यादेः परस्मै । 3 । 4 । 64 | तितादेः पुष्यादेश्व कर्त्तर्यद्यतन्यां परस्मैपदेऽङ् स्यात् / अगमत् / अद्युतत् / अरुचत् / अपुषत् / औचत् / परस्मैपद इति किम् / समस्त // 64 // ऋदिच्छ्रिस्तम्भूम्रुचूम्लुचूयुचूग्लुचूग्लुंचूजो वा / 3 / 4 / 65 / ऋदितः ख्यादेश्व कर्त्तर्यद्यतन्यां परस्मैपदेऽङ् वा स्यात् / अरुधत् / अरौत्सीत् / अश्वत् / अश्वयीत् / अस्तभत् / अस्तम्भीत / अनुचत् /
Page #205
--------------------------------------------------------------------------
________________ svopshlghuvRttiH| amocIt / amlucat / amlocIt / agrucat / aprocIt / aglucan / aglocIt अग्लुञ्चत् / अग्लुन्य्चीत्। अजरत् / अजारीत् // 65 // बिच ते पदस्तलुक्च / 3 / 4 / 66 / पद्यतः कर्त्तर्यद्यतन्यास्ते परे ऐच् स्यानिमित्ततस्य च लुक् / उदपादि / त इति किम् / उदपत्साताम् / / 66 // दीप्ज्ञ्बुधिपूरितायिप्यायोवा।3।4।67॥ एभ्यः कर्त्तर्यद्यतन्यास्ते परे त्रिज्वा स्यात्तलुक्च / अदीपि / अदीपिष्ट / अजनि / अजनिष्ट / अबोधि / अयुद्ध / अपूरि / अयूरिष्ट / अतायि / अतायिष्ट / अप्यायि / अष्यायिष्ट // 67 // - भावकर्मणोः / 3 / 4 / 68 / सर्वस्माद्धातो वकर्मविहितेऽद्यतन्यास्ते पिच स्यात्तलक्च / आसि त्वया / अकारि कटः // 68 // स्वरग्रहदशहन्भ्यः स्यसिजाशीःस्वस्तन्यां मिड् वा / 3 / 4 / 69 / स्वरान्ताद् ग्रहादेश्च विहितासु मावकर्मजासु स्यसिजाशीःस्वस्त. नीषु भिड् वा स्यात् / दायिष्यते / दास्यते / अदायिषाताम् / अदिपाताम् / दायिषीष्ट / दासीस्स्त्त्। दायिता। दाता। ग्राहिष्यते / ग्र्हीस्स्य्ते। अग्राहिषाताम् / अग्रहीषाताम् |ग्राहिस्सीस्स्त्त् / ग्रहीषीष्ट / ग्राहिता। ग्र्हीता। दर्शिष्यते / द्रक्ष्यते / अदर्शिषाताम् / अदृक्षाताम । दर्शिषीष्ट / दृक्षीष्ट / दर्शिता / द्रष्टा / घानिष्यते / हनिष्यते / अघानिपालाम् / अवधिषा. ताम् / घानिषीष्ट / वधिषीष्ट / घानिता / हन्ता // 69 // क्यः शिति / 3 / 4 / 70 / ..
Page #206
--------------------------------------------------------------------------
________________ हेमशम्दानुशासनस्य सर्वस्माद्धातो वकर्मविहिते शिति क्यः स्यात् / शय्यते त्वया / क्रियते कटः / शितीति किम् / बभूवे // 70 // कर्तर्यनद्यः शव् / 3 / 4 / 71 / अदादिवोद्धातोः कर्तरि विहिते शिति शब् स्यात् / भवति / कतरीति किम् / पच्यते / अनद्भय इति किम् / अत्ति // 71 // दिवादेः shyH।3।4। 72 / दिवादेः कर्तृविहिते शिति श्यः स्यात् / दीव्य्ति। जीयति // 72 // भ्रासभ्लासभ्रमक्रमलमत्रसित्रुटिलपियसि संयसेर्वा / 3 / 4 / 73 / एभ्यः कर्तरि विहिते शिति योषा स्यात् / भ्रास्यते / भासते / म्लास्यते / भ्लास्ते। भ्राम्य्ति। भ्रमति / काम्यति / कामति / क्लाम्य्ति। क्लामति / त्रस्यति / त्रसति / त्रुट्यति / त्रुत्त्ति। लष्यति / लपति / यस्यति / यसति / संयस्यति / संयसति // 73 // कुषिरजेआप्ये वा परस्मै c।3।4।74। आभ्यां व्याप्ये कर्तरि शिद्विषये परस्मैपदं वा स्यात्तद्योगे च shyH। कुश्यति, कुष्यते वा पादः स्वयमेव / रज्यति रज्यते वा वस्त्रं स्वयमेव / व्याप्ये कर्तरीति किम् / कुष्णाति पादं रोगः / शितीत्येव / अकोषि // 74 // स्वादेः श्नुः / 3 / 4 / 75 / ___ वादेः कविहिते शिति इनः स्यात्। सुनोति। सिनोति // 75 // वाऽक्स्स्ः।3।4।76 / अक्षा कविहिते शिति इनुर्वा स्यात् / अयोति / भवति // 7 //
Page #207
--------------------------------------------------------------------------
________________ सो तक्षः स्वार्थे वा।3।4।77॥ स्वार्थस्तनुवं तद्वत्तस्तक्षः कर्तृविहिते शितिनुर्वा स्यात् / त्क्स्स्न्नोति। सक्षति / स्वार्थ इति किम् / संतक्षति शिष्यम् // 77 // स्तम्भूस्तुम्भूस्कम्भूस्कुम्भूस्कोः ना c।3।4। 78 / स्तम्बादेः सौत्राद्धातोः स्कुङ्गश्च कविहिते शिति श्ना श्नुश्च स्यात् / stmnaati। stbhnoti| stumnaati| stubhnoti / स्कन्नाति / स्कभ्नोति / रकुम्नाति / स्कुम्नोति / स्कुनाति / स्कुनोति // 78 // यादेः / 3 / 4 / 79 / प्रयादेः कर्तृविहित शिति ना स्यात् / कोणाति / प्रीणाति // व्य्न्य्ज्ञाच्छ्नाहेरान्ः। 3 / 4 / 80 / व्यन्जनात्परस्य भायुक्तस्य हेरानः स्यात् / पुषाण / मुषाण / व्यञ्जनादिति किस् / लुनीहि // 8 // ... तुदादेः शः / 3 / 4 / 81 / एभ्यः कर्तृविहिते शिति सः स्यात् / तुदति / चुदति // 8 // . रुधां स्व्राच्छ्नोन्लुक्च्। 3 / 4 / 82 / रुधादीनां स्वरात्परः कर्तृविहिते शिति भः स्यात्तद्योगे प्रकृते! लुक यथासम्भवम् / रुणद्धि / हिनस्ति // 82 // कृन्त्नादेरु।3।4। 83 / कृगस्तनादिभ्यश्च कविहित शिति उ स्यात् / करोति / तनो ति / / 83 //
Page #208
--------------------------------------------------------------------------
________________ 203 हैम शब्दानुशासनश्प सृजः श्राद्धे क्यात्मने तथा । 3 । 4।84 | सृजः पराणि श्रद्धावति कर्त्तरि ञिक्यात्मनेपदानि स्युस्तथा यथा पूर्व विहितानि / असर्जि / सृज्यते, स्रक्ष्यते वा मालां धार्मिकः / श्राद्धैति किम् / व्यत्यसृष्ट माले मिथुनम् // 84 // तपस्तपः कर्म्मकात् / 3 / 4 / 85 / तपेस्तपःकर्मकात्कर्त्तरि त्रिक्यात्मनेपदानि स्युस्तथा / तप्यते, तेपे वा तपः साधुः / तप इति किम् / उत्तपति स्वर्ण स्वर्णकारः / कर्मेति किम / तपः साधुं तपति // 85 // एकधातौ कर्मक्रिययैकाऽकर्मक्रिये / 3 / 4 / 86 / एकस्मिन्धातौ कर्म्मस्थक्रियया पूर्वदृष्टया एका अभिन्ना सम्प्रत्यकर्मिका क्रिया यस्य तस्मिन् कर्त्तरि कर्मकर्तृरूपे धातोर्जिक्यात्मनेपदानि स्युः / अकारि / क्रियते, करिष्यते वा कटः स्वयमेव / एकधाताविति कि / पचत्योदनञ्चैत्रः / सिध्यत्योदनः स्वयमेव / कर्मक्रिययेति किम् / साध्वसिश्छिनत्ति / एकक्रिय इति किम / श्रवत्युदकं कुण्डि - का / श्रवत्युदकं कुण्डिकायाः / अकमक्रिय इति किम् / भिद्यमानः कुशूलः / पात्राणि भिनत्ति // 86 // पचिदुहेः । 3 । 4 । 87| एकधातौ कर्मस्थक्रियया पूर्वदृष्ट्या अकर्मिकया सकर्मकया वा एकक्रिये कर्त्तरि कर्मकर्तृरूपे आभ्यां ञिक्यात्मनेपदानि स्युः / अपाचि, पच्यते, पक्ष्यते वा ओदनः स्वयमेव / अदोहि दुह्यते, धोक्ष्यते, वा गौः स्वयमेव / उदुम्बरः फलं प्रच्यते अपक्त वा स्वयमेव / दुग्धे, अदुग्ध वा पयो धोक्यते मौः स्वयमेव // 87 //
Page #209
--------------------------------------------------------------------------
________________ स्वोपज्ञः / 207 न कर्मणा ञ / 3 / 4 / 88 / पचिदुहिभ्यां कर्म्मणा योगे अनन्तरोक्ते कर्त्तरि ञिच् न स्यात् / अपक्तोदुम्बरः फलं स्वयमेव / अदुग्ध गौः पयः स्वयमेव / कर्मणेति किम् / अपाच्योदनः स्वयमेव / अनन्तरोक्ते कर्त्तरीत्येव / अपाच्युदुम्बरः फलं वायुना // 88 // रुधः / 3 / 4 / 89 / रुधोऽनन्तरोक्ते कर्त्तरि ञिच न स्यात् / अरुद्ध गौः स्वयमेव // स्वरदुहोवा / 3 / 4 / 90 / स्वरान्ताद् दुहेश्वानन्तरोक्ते कर्त्तरि जिज्वा स्यात् / अकृत, अकारि वा कटः स्वयमेव / अदुग्ध अदोहि वा गौः स्वयमेव // 90 // तपः कर्त्रनुतापे च / 3 / 4 / 91 / तपेः कर्मकर्त्तरि कर्त्तर्यनुतापे चार्थे ञिच न स्यात् / अन्ववातस कितवः स्वयमेव / अतप्त तपांसि साधुः / अन्वतप्त चैत्रेण / अन्ववातस पापः स्वकर्मणा / कर्त्रनुतापेचेति किम् / अतापि पृथिवी राज्ञा // 91 // णिस्नुयात्मनेपदाकर्म्म कात् । 3 । 4 | 92 / ण्यन्तात् स्तुश्रिभ्यामात्मनेपदविधावकर्मकेम्यश्च कर्मकर्त्तीर चि न स्यात् / अपीपचदोदनं चैत्रेण मैत्रः / अपीपचतौदनः स्वयमेव / प्रास्नोष्ट गौः स्वयमेव / उदशिश्रियत दण्डः स्वयमेव / व्यक्त सैन्धवः स्वयमेव // 92 // भूषार्थसनकिरादिभ्यश्च ञिक्यौ । 3 । 4 । 93 | भूषार्थेभ्यः सन्नन्तेभ्यः किरादिम्योण्यादिभ्यश्च कर्म्मपनीर भिक्यौ न स्याताम् । अलमकृत कन्या स्वयमेव / अलंकुरुते कन्या स्वयमेव /
Page #210
--------------------------------------------------------------------------
________________ 204 पिशब्दानुशासनस्य सन् / अचिकीर्षिष्ट, चिकीर्षते कटः स्वयमेव / किरादिः / अकीर्ट, किरते वा पांशुः स्वयमेव / अगीट, गिरते वा ग्रासः स्वयमेव / णि / कारयत कटः स्वयमेव / चारयते गौः स्वयमेव / प्रस्तुत गौः स्वयमेव / त्रि / उच्छ्रयते दण्डः स्वयमेव / आत्मनेपदाकर्मकात् / विकुर्वते सैन्धवाः स्वयमेव // 93 // करणक्रियया कचित् / 3 / 4 / 94 / एकधातौ पूर्वदृष्ट्या करणस्थया क्रियया एकाकर्मक्रिये कर्त्तरि freetmanepadAni स्युः क्वचित् / परिवारयन्ते कण्टका वृक्षं स्वयमेव / कचिदिति किम् / साध्वसिच्छिनत्ति // 94 // इत्याचार्यदेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ तृतीयोऽध्यायः समाप्तः // अर्हम द्विर्धातुः परोक्षाङेप्रात्तुस्वरेस्वरविधेः / 4 / 1 / 1 / परोक्षायां के च परे धातुर्द्विः स्यात् खरादौ तु द्विलनिमित्ते स्वरस्य कार्यात प्रागेव / पपाच / अचकमत / धातुरिति किम् / प्राशिश्रिवत् / प्रागिति किम् / चक्रतुः / स्वर इति किम् / जेईयते / स्वरविधे रिति किम / shushaav। प्राक्तुस्वरे स्व्र्विधेरित्यादिर्द्विर्व्च्नाधिकार्ः॥1॥ AdyoM'za एकस्वरः / 4 / 1 / 2 / researer धातोरारेकस्वरोऽवयवः परीक्षा डेपरे दिः स्यात् / जजागार । अचीकाणत् / अचकाणत् / अचीकरत् // 2 // सन्यङश्च / 4 / 1 / 3 /
Page #211
--------------------------------------------------------------------------
________________ स्वोपाल कृतिः / सन्नन्तस्य यस्न्तस्य cAdyaekasvaroM'zo दिः स्यात् / तितिक्षते / पापच्यते // 3 // स्व्रादेद्वितीय्ः। 4 / 1 / 4 / स्वरादेवमुक्तिभाजोद्वितीयोऽश एकस्वरोद्विः स्यात् / अटिटिषति / अशाश्यते / प्राक्तुस्वरे स्वरविधेरित्येव / आटिटत् // 4 // न बदनं स्ण्योगादिः।4।1।5। स्वरादेर्दातोद्वितीयस्यांशस्यैकस्वरस्य बदनाः संयोगस्याद्या न द्विः स्युः / उब्जिजिषति / अट्टिटिषति / उन्दिदिषति / संयोगादिरिति किम् / प्राणिणिषति // 5 // आयिर्ः।4।1।6। स्वरादेर्दातोद्धितीयस्यांशस्यैकस्वरस्य संयोगादीरोदिन स्यात् नतु रादनन्तरे यि / अर्चिचिषति / अयीति किम् / अरार्यते // 6 // नाम्नोद्वितीयाद्य्थेस्स्त्त्म्। 4 / 1 / 7 / svarAdernAmadhAtoditvamAjodvitIyAdArabhyekasvaroM'zoyatheSTaM दिः स्यात् / अशिश्वीयिषति / अश्वीयियिषति / अश्वीयिषिषति // 7 // अन्यस्य / 4 / 1 / 8 / ___ स्वरादेर्नामधातोरन्यस्य द्वित्वमाज एकस्वरोंशोयथेष्टं प्रथमादिदिः स्यात् / पुपुत्रीयिषति / पुतित्रीयिषति / पुत्रीयियिषति / पुत्रीयिषिषति // 8 // क्न्न्द्द्वादेस्तृतीय्ः।4।1।9। कण्ड्वादेर्दित्वभाज ekasvaroM'zastRtIyA एवद्विः स्यात् / कण्डूयियिषति / असूयियिषति // 9 //
Page #212
--------------------------------------------------------------------------
________________ हेमशब्दानुशासनस्य पुनरेकेषाम् / 4 / 1 / 10 / एकेषां मते द्वित्वे कृते पुनर्दिवं स्यात् / मुसोषुपिषते / एकेषामिति किम् / सोषुपिषते // 10 // यिः सन्वर्ण्यः / 4 / 1 / 11 / ईष्र्यो द्वित्वमाजोयिः सन् वा द्विः स्यात् / ईयियिषति / ईयिषिपति // 11 // हवः shiti।4।1।12। - जुहोत्यादयः शिति द्विः स्युः / जुहोति // 12 // चराचरचलाचलपतापतवदावदघनाघन पाट्रपटं वा।4।1।13। - एते चि कृतद्वित्वादयोवा निपात्यन्ते / च्राच्र्ः। चलाचलः / प्ताप्त्ः। व्दाव्द्ः। घनाघनः / पात्तूप्त्त्ः। पक्षे / च्र्ः। च्ला। पतः व्द्ः। हनः / पटः // 13 // चिक्लिदचक्रसम् / 4 / 1 / 14 / एतौ केऽचि च कृतद्धित्वौ निपात्येते / चिक्लिद्ः। चक्रसः // 14 // दास्वत्साहन्मीदवत् / 4 / 1 / 15 / एते कसावदित्वादयोनिपात्यन्ते / दास्खासौ / साहांसी / मीदवांसौ // 15 // ज्ञप्यापोज्ञीपीप् न च द्विः सिस्नि।4।1।16। ज्ञपेरापेश्च सादौ सनि परे यथासंख्यं ज्ञीपीपौ स्यातां nacAunayorekasvaroM'zoddhiH स्यात् / जीप्सति / ईप्सति / सीति किम् / जिज्ञपयिषति // 16 //
Page #213
--------------------------------------------------------------------------
________________ - स्वोप्ज्ञ्य्ल्क्स्सुवृत्तिः। 211 ऋध ईत् / 4 / 1 / 17 / ऋधः सादौ सनि परे ईर्ष्यात न चास्य दिः / इसति / सीत्येव / अदिधिषति // 17 // दम्भोधिप्धीप् / 4 / 1 / 18 / दम्भे सि सनि धिप्धीपो स्यातां नचास्य द्विः / धिप्सति / धीप्सति / सीत्येव / दिदंभिषति // 18 // अव्याप्यस्य मुचेर्मोग्वा।4।1।19। मुचेरकर्मणः सि सनि मोग्या स्यान्नचास्य द्विः / मोक्षति / मुमुक्षति चैत्रः / अव्याप्यस्येति किम् / मुमुक्षति वत्सम् // 19 // मिमीमादामित्स्व्र्स्य्।4।1।20 / मिमीमादासंज्ञानां स्वरस्य सिसनीत्स्यान्नच द्विः / मित्सति / मित्सते / मित्सते / दित्सति / धित्सति // 20 // rbhlbhshkptpdaamiH|4|1|21 / एषां स्वरस्य सि सनि इस्यान्नच द्विः। आरिप्सते / लिप्सते. / शिक्षति / पित्सति / पित्सते / सीत्येव / पिपतिषति // 21 // राधेर्व्धे।4।1।22। राधेर्हिसार्थस्य सि सनि स्वरस्य i. स्यान्न्च्दिः। प्रतिरित्सति / वधैति किम् / आरिरात्सति // 22 // अवित्प्रोक्स्सासेत्त्थ्वोरेः।4।1।23। राधेहिसार्थस्याविति परोक्षाया~ थवि च सेटि स्वरस्य एः स्यान्नच दिः / रेधुः / रेधिथ / अविदिति किम् / अपरराध / वध इत्येव / आरराधतुः // 23 // .
Page #214
--------------------------------------------------------------------------
________________ हैमशम्दानुशासनस्य anaadeshaaderekvynyjnmdhye'tH|4|1|24| अवित्परोक्षासेट्थवोः परयोर्योऽनादेशादिस्तत्सम्बन्धिनः स्वरस्यातोऽसहायव्यञ्जनयोर्मध्यगतस्यैः स्यान्नचद्विः / पेचुः / पेचिथ / नेमुः। नेमिथ / अनादेशादेरिति किम् / ब्भ्न्न्तुः। एकव्यञ्जनमध्य इति किम् / ततक्षिथ / अत इति किम् / दिदिवतुः / सेट्थवीत्येव / पपकथ // 24 // तृत्र्प्फ्ल्भ्जाम्।4।1।25। एषामवित्परोक्षासेट्थवोः स्वरस्यैः स्यान्नचद्धिः / तेरुः / तेरिथ / त्रेपे / फेलुः / फेलिथ / भेजुः। भेजिथ // 25 // जभ्रमवमत्रसफणस्यमस्वनराजभ्राज भ्रास्भ्लासोवा।4।1।26। एषां स्वरस्याऽवित्परोक्षासेट्थवोरेर्वा स्यान्नतिः / जेरुः / जजरुः / जेरिथ / जजस्थि / भ्रमः / बभ्रमुः / भ्रमिथ / बभ्रमिथ / वेमुः। vvmuH। vemitha / vavamitha / त्रेमुः। त्त्र्सुः। त्रसिथ / तत्रसिथ / फेणुः / पफणुः / फेणिथ / पफणिथ / स्येमुः। सस्यमुः / स्पेमिथ / सस्यमिथ / स्खेनुः / स्स्व्नुः। स्वेनिथ / स्स्व्निथारेजुः। र्राजुः। रेजिथ्। रराजिथ / भेजे / बम्राजे / भ्रसे / बभ्रासे / भ्लेसे / बभ्लासे // 26 // वा श्रन्थग्रन्थोन लुक् c।4।1।27। अनयोः स्वरस्यावित्परोक्षासेट्थवोरेर्वा स्यात्तद्योगे च नोलुङ् नचद्विः |shreyuH। shshrnthuH| श्रेथिथ |shshrnthith / प्रेयुः। ज्ग्र्न्थुः। grethith। jagranthitha // 27 // dambhaH / 4 / 1 / 28 /
Page #215
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। 213 दम्भेः स्वरस्यावित्परोक्षायामः स्यात् नचद्विस्तद्योगे च नोटुक् / देभुः // 28 // थे वा / 4 / 1 / 29 / दम्भेः स्वरस्य थव्येर्वा स्यात्तद्योगे च नोलुङ् नचद्विः / देभिथ / ददम्भिथ // 29 // नशसददिवादिगुणिनः / 4 / 1 / 30 / शसिदयोर्वादीनां गुणिनां च स्वरस्यैर्न स्यात् / विशशसुः / विशशसिथ । दददे । ववले / विशशरुः / विशशरिथ // 30 // हौ दः / 4 / 1 / 31 / दासंज्ञस्य हौ पर, एः स्यान्नचद्विः / देहि / धेहि // 31 // देर्दिगिः परोक्षायाम् / 4 / 1 / 32 / देङः परोक्षायां दिगिः स्यान्नचद्विः / दिग्ये // 32 // ङे पिवः पीप्य् / 4 / 1 / 33 / यन्तस्य पिवते परे पीप्य् स्यात् नचद्विः / अपीप्यत् // 33 // अडे हिनोहोघः पूर्वात् ।4।1।34। हिहनोर्डवर्जे प्रत्यये परे द्वित्वे सति पूर्वस्मात्परस्य होघः स्यात् / प्रजिघाय । जंघन्यते / अङ इति किम् / प्राजीइयत् // 34 // जेर्गि: सन्परोक्षयोः / 4 / 1 / 35 / सन्परोक्षयोर्द्वत्वे सति पूर्वात्परस्य जेर्गि: स्यात् / जिमीपति / विजिग्ये // 35 // चेः किव / 4 / 1 / 36 /
Page #216
--------------------------------------------------------------------------
________________ हैमशन्दानुशासनात्य सन्परोक्षयोर्दित्वे सति पूर्वस्मात्परस्य चे किर्वा स्यात् / चिस्सिति। चिचीषति / चिक्ये / चिच्ये // 36 / / पूर्वस्यास्वे स्वरे य्वोरियुज् / 4 / 1 / 37 / 'दित्वे सति यः पूर्वस्तत्सम्बन्धिनोखिओवर्णयारस्वे स्वरे परे इयुवौ स्याताम् / इयेष / अरियति / उवोष / अस्व इति किम् |ईस्स्तुः। स्वर इति. किम् / इयाज // 37 // ऋतोऽत् / 4 / 1 / 38 / द्वित्वे सति पूर्वस्य ऋतोऽत् स्यात् / चकार // 38 // हस्वः / 4 / 1 / 39 / / द्विवे सति पूर्वस्य इस्वः स्यात् / पपौ 39 // ___घोर्ज्ः।4।1।4। / दित्वे सति पूर्वयोगहोर्जः स्यात् / जगाम / जहास // 40 // तेरिः / 4 / 1 / 41 / घुतेदिवे सति पूर्वस्य, इः स्यात् / दिद्युते // 41 // द्वितीयतुर्ययोः पूर्वी / 4 / 1 / 42 / द्वित्वे पूर्वयोर्द्वितीयतुर्ययोर्यथासङ्ख्यं पूर्वावाद्यतृतीयौ स्याताम् / चखान / जझाम // 42 // __तिर्वास्स्त्तिव्ः। 4 / 1 / 43 / ष्टिवेर्दित्वे सति पूर्वस्य तिर्वा स्यात् / तिष्टेव / टिष्टेव // 43 // व्य्न्य्ज्ञ्स्याऽनादेल्क्।4।1।44 / द्वित्वे पूर्वस्य व्यञ्जनस्यानादेर्लुक् स्यात् / जग्ले / अनादेरिति किम् / आदेर्माभूत् / पपाच // 44 //
Page #217
--------------------------------------------------------------------------
________________ अघोषे शिटः / 4 / 1 / 45 / . द्वित्वे पूर्वस्य शिटस्तत्सम्बन्धिन्येवाऽघोषे लुक् स्यात् / cushcyot। अघोष इति किम् / सस्नौ // 45 // कङश्वञ् / 4 / 1 / 46 / दिवे पूर्वयोः कडोर्यथासङ्ख्यं चौ स्याताम् / चकार / झुडुवे // नकवतर्यङः / 4 / 1 / 47 / - यङन्तस्य कवतेर्दित्वे सति पूर्वस्थ कश्वोन स्यात् / कोकूयते ख्र्ः। कवतेरिति किम् / कौतिकुवत्योर्माभूत् / चोकूयते / यङ इति किम् / चुकुवे // 47 // आगुन्नाव्न्यादेः। 4 / 1 / 48 / यङन्तस्य द्वित्वे पूर्वस्य न्यायागमवर्जस्य आगुणौ स्याताम् / पापच्यते / लोलूयते / अन्यादेरिति किम् / वनीवच्यते / जाप्यते / यंयम्यते // 48 // नहाकोलुपि / 4 / 1 / 49 / हाकोदित्वे पूर्वस्य यङोलुप्या न स्यात् / जहेति // 49 // वञ्चस्रंसध्वंसद्मसकसपतपदस्कन्दोऽन्तो __ नीः।4।1।5॥ एषां यहन्तानां द्वित्वे पूर्यस्य नीरन्तः स्यात् / वनीवच्यते / सनीलस्यते / दनीध्वस्यते / वनीभ्रस्यते / पनीकस्पते / पनीपस्यते / पनीपद्यते / चनीस्कद्यते // 50 // मुरतोऽनुनासिकस्य / 4 / 1151 /
Page #218
--------------------------------------------------------------------------
________________ हेमशब्दानुशासनस्य आत्परोयोऽनुनासिकस्तदन्तस्य यङन्तस्य द्वित्वे पूर्वस्य मुरन्तः स्यात् / बम्भण्यते / अत इति किम् / तेतिम्यते / अनुनासिकस्येति किम् / पापच्यते // 51 // जपजभदहदशभञ्जपशः / 4 / 1 / 52 एषां यङन्तानां द्वित्वं पूर्वस्य मुरन्तः स्यात् / जञ्जप्यते / जञ्ज - म्यते / दन्दह्यते / दन्दश्यते / बम्भज्यते / पम्पश्यते // 52 // चरफलाम् / 4 / 1 / 53 / एषां यङन्तानां द्वित्वे पूर्वस्य मुरन्तः स्यात् / चञ्चर्यते / पम्फुल्यते // 53 // तिचोपान्त्यातोऽनोदुः / 4 / 1 / 54 / यङन्तानां चरफलां तादौ च प्रत्यये उपान्त्यस्यात उः syAnna'ca तस्योत् / चञ्चूर्यते / पम्फुल्यते / चूर्त्तिः / प्रफुल्लिः / अत इति किम् / चार्यते / फम्फाल्यते / अनादिति किम् / चंचूर्त्तिः / पम्फुलिः // 54 // ऋमतां रीः / 4 / 1 / 55 / ऋमतां यङन्तानां द्वित्वं पूर्वस्य रीरन्तः स्यात् / नरीनृत्यते ॥15॥ रिरौ च लुपि / 4 / 1 / 56 / ऋतां ङोलुप द्वित्वे पूर्वस्य रिरौ रीश्चान्तः स्यात् / चरिकर्त्ति / चर्कति / चरीकर्त्ति // 56 // निजां शित्येत् / 4 / 1 / 57 / > निजविजिविषां शिति द्वित्वे पूर्वस्यैत्स्यात् / नेनेति / वेवेति / वेष्ट । शितीति किम् / निनेज // 57 // पृभृमाहाङामिः / 4 / 1 / 58 /
Page #219
--------------------------------------------------------------------------
________________ सोपालपुतिः एषां शिति द्वित्वे पूर्वस्य, i. स्वात् / पिपनि इयति / बिमर्ति / मिमीते / जिहीते / हाङिति किम् / झाति। शितीत्येव / पपार / / 58 // स्न्य्स्य्।4।1 / 59 / / दिले पूर्वस्वातः सनि परे, i. स्यात् / पिप्क्स्स्ति। अस्येति किम् / पापचिषते // 59 // उर्जान्तस्थापवर्गे ऽवणे / 4 / 1 / 60 / दिवे पूर्वस्योतोऽवर्णान्ते जान्तस्थापवगें परे सनि : स्यात् / जिजविषति / जिजावयिषति / यियविषति / यियावयिषति / रिरावयिषति / लिलावयिषति / पिपविषतं / पिपावयिषते / मिमावयिषते / नान्तस्थापवर्ग इति किम् / जुहावयिषति / अवर्ण इति किम् / घुमूपति // 10 // श्रुमदुगुप्लुच्योर्वा / 4 / 1 / 61 / एषां सनि द्वित्वे पूर्वस्योतावर्णान्तायामन्तस्थायां परस्यामिर्वा स्यात् / शिश्रावयिषति / shushraavyissti| सिस्रावयिषति / सुखावयिषति / दिद्रावयिषति / दुद्रापयिषति / पिप्रावयिषति / पुप्रावयिषति / पिप्लावयिषति / पुप्लावयिषति / चिच्यावयिषति / चुम्यावयिषति // 11 // स्वपोणावुः / 4 / 1 / 62 / स्वर्णो सति द्विवे पूर्वस्योत्स्यात् / सुस्स्वाप्यिस्स्ति। णाविति किम् / सिष्वापकीयिषति / स्वपोणाविति किम् / स्वापं चिकीर्षति / सिष्वापयिषति / स्वपोणौ सति द्वित्व इति किम् / सोषोपयिषति // 62 // असमानलोपे सन्वल्लघुनि द्दे।4।1163| नविद्यते समानस्य लोपोयस्मिंस्तस्मिन् ङपरे गोदित्वे पूर्वस्य लघुनि धात्वक्षरे परे सनीव कार्य स्यात् / अचीकरत् / अजीजवत् / अशि
Page #220
--------------------------------------------------------------------------
________________ 118 में हेमशेगदानुशासनस्य श्रवत् / लघुनीति किम् / अततक्षत् / णावित्येव / अचकमत् / असमानलोप इति किम् / अचकथत् // 63 // ल्घोर्दीर्घोऽस्व्रादेः।4।1।64। अस्वरादेरसमानलोपे उपरे णो दिखे पूर्वस्य लघोर्लघुनि घावक्षरे परे दीर्घः स्यात् / अचीकरत् / लघोरिति किम् / अचिक्कणत् / अस्व. रादेरिति किम् / औंनवत् // 64 // smRdtvrprthmrdstRspsherH|4|1|65| एषामसमानलोपे उपरे णौ द्वित्वे पूर्वस्यात्स्यात् / असस्मरत् / अददरत् / अतत्वरत् / अपप्रथन् / अमम्रदत् / अतस्तरत् / apspsht॥ वा वेष्टचेष्टः / 4 / 1 / 66 / अनयोरसमानलोपे ङपरे गौ द्विवे पूर्वस्थादा स्यात् / अववेष्टत् / अविवेष्टत् / अपचेष्टत् / अचिचेष्टत् // 66 // ईचगणः / 4 / 1 / 67 / गणेङपरे णौ दित्वे पूर्वस्य ईरश्च स्यात् / अजीगणत् / अजगणत् / अस्यादेराः प्रोक्स्सायाम्।4।1।68। अस्यां द्वित्वे पूर्वस्यादेरत AH स्यात् / आदुः / आर्तुः। अस्येति किम् / ईयुः / आदेरिति किम् / पपाच // 68 // अनातोनश्चान्तऋदाद्यशौ संयो गस्य / 4 / 1 / 69 / ऋदादेरश्नोतेः संयोगान्तस्य च परोक्षायां द्वित्वे पूर्वस्यादेरात्स्थानादन्यस्यास्य, AH स्यात् - कृतातोनोऽन्तश्च / आनृधुः। आनशे / आना। ऋदादीति किम् / आर / अनात इति किम् / . आत्थ // 19 // स्य च परीक्षा आन्याय
Page #221
--------------------------------------------------------------------------
________________ स्वोपालपुक्ति भूस्व्पोर्दुतौ। 4 / 1 / 70 / भूस्वपोः परोक्षायां द्वित्वे पूर्वस्य यथासंख्यमदुतौ स्याताम् / बभूव / सुष्वाप // 70 // ज्याव्येव्य्धिव्य्चिव्य्थेरिः।4।1।71। एषां परोक्षायां द्वित्वे पूर्वस्य, i. स्यात् / जिज्यौ / सीवव्याय / विव्याध / विव्याच / विव्यथे / / 71 // यजादिवश्वचः सस्वरान्तस्था वृत् / 4 / 1 / 72 / यजादेर्वश्वचोश्च परोक्षायां दिवे पूर्वस्य सस्वरान्तस्था इउरूपा प्रत्यासत्त्या स्यात् / इयाज / उवाय / आश / उवाच // 72 // न वयोय / 4 / 1 / 73 / / वेगोवयोय परोक्षायां वृन्न स्यात् / उयुः // 73 / / ...... vera'yaH / 4 / 1 / 74 / वेगोऽयन्तस्य पूर्वस्य परस्य च परोक्षायां न स्यात्। ववौ / अयैति किम् / उवाय // 74 // अविति वा / 4 / 1 / 75 / वेगोऽयन्तस्याविति परोक्षायां वृद्धा न स्यात् / वतुः / ऊचुः // ज्यश्च यपि / 4 / 1 / 76 / .. ज्योवेगश्च यपि वृन्न स्यात् / प्रज्याय / प्रवाय // 76 // . व्यः / 4 / 1 / 77 / ' व्यो यपि वृन्न स्यात् / प्रन्याय // 77 //
Page #222
--------------------------------------------------------------------------
________________ हेमशब्दानुशासन स्प संपर्वा / 4 / 1 / 78 / आभ्यां परस्य व्यो यपि वृद्वा न स्यात् / संव्याय / संवीय / परिव्यय / परिवीय // 78 // यजादिवचेः किति / 4 / 1 / 79 / यजादेर्वचेश्च सस्वरान्तस्था किति परे ग्वृत् स्यात् / ईजुः / ऊयुः / ऊचुः / कितीति किम् । यक्षीष्ट // 79 // स्वपेर्यङ्गे च / 4 / 1 / 80 / स्वपेर्यङि के किति च परे सस्वरान्तस्था वृत्स्यात् / सोबुध्यते / अमूषुपत् / सुषुप्सति // 80 // ज्याव्यधः क्ङिति / 4 / 1 / 81 / ज्याव्यधोः सस्वरान्तस्था किति ङिति वत्स्यात् / जीयात् / जिनाति / विध्यात् / विध्यति // 81 // व्यचोऽनसि / 4 / 1 / 82 / व्यचेः सस्वरान्तस्था अस्सर्जे क्ङिति वत्स्यात् / विचति / अनसीति किम् / उरुव्यचाः // 82 // वशेरयङि / 4 / 1 / 83 / वशेः सस्वरान्तस्था अयङि क्ङिति वत्स्यात् / उष्टः / उशन्ति / जुयङीति किम् / वावश्यते // 83 // ग्रहवश्चभ्रस्जप्रच्छः / 4 / 1 / 84 / एषां सस्वरान्तस्था क्ङिति वृत्स्यात् / ज्गृहुः। गृह्णाति / वृक्णः / वृश्वति / भृष्टः / भृज्जति / पृष्ठः / पृच्छा // 84 //
Page #223
--------------------------------------------------------------------------
________________ स्वोपज्ञवृत्तिः / व्ये स्यमयङि / 4 / 1 / 85 / व्येगस्यमोः सस्वरान्तस्था यहि वृत्स्यात् / वेवीयते / सेसिमीति // 85 // चायः कीः / 4 / 1 / 86 / 7 चायोयहि कीः स्यात् / चेकीतः // 86 // द्वित्वेहः / 4 / 1 / गोद्वित्वविषये सस्वरान्तस्था मत्स्यात् / jur3अपति // 87 // 87 / णौ इसनि / 4 / 1 / 88 / गः सस्वरान्तस्था उपरे सन्परे च णौ विषये वृत्स्यात् / हवत् / जुहावयिषति // 88 // 221 श्वेर्वा / 4 / 1 / 89 / श्वेः सस्वरान्तस्था उपरे सन्परे णौ विषये वृद्धाः स्यात् / अगूथवत् / अशिश्वयत् / शुशावयिषति / शिवावयिषति // 89 // वापरोक्षायङि / 4 / 1 / 90 / C श्वेः सस्वरान्तस्थापरोक्षायोवृद्वा स्यात् / शुशाव / शिवाय / शोथूयते / शेश्वीयते // 90 // प्यायः पीः / 4 / 1 / 91 / प्यायः परोक्षायङोः पीः स्यात् / अपिष्ये / आपेपीतः // 91 // क्तयोरनुपसर्गस्य / 4 / 192 / अनुपसर्गस्य प्यायेः कक्तवतोः पीः स्वात् / पीनम् / पीनवन्मुखम् / अनुपसर्गस्येति किम / प्रप्यानोमेधः // 92 //
Page #224
--------------------------------------------------------------------------
________________ हेमशब्दानुशासनस्य __ आन्गोऽन्धूध्सोः। 4 / 1 / 93 / .., आक परस्य प्यायरेन्धूधसि चार्थे क्तयोः परतः पीः स्यात् / आपीनोऽन्भुः / आपीन्मूध्ः। अन्धूधसोरिति किम् / आप्यानचन्द्रः / आर एवेति नियमाव, पाण्यानमूधः // 93 // स्फायः स्फीर्वा / 4 / 1 / 94 / स्फायतेः क्तयोः परयोः स्फीर्वा स्यात् / स्फीतः / स्फीतवार / स्फातः / स्फातवान् // 94 // प्रसमः स्त्यः स्तीः।4।1।95। प्रसम्समुदायपूर्वस्य स्त्यः क्तयोः परयोः स्तीः स्यात् / प्रसंस्तीत प्रसस्तीतवान् / असम इति किम् / संप्रस्त्यानः // 95 // praatshcmovaa|4|1|96| प्रात् केवलात्परस्य स्त्यः क्तयोः परयो स्तीः स्यात् क्तयोस्तो. मश्च वा / प्रस्तीतः / प्रस्तीतवान् / प्रस्तीमः / प्रस्तीमवान् // 16 // श्यः shiidrvmrtisprshnshcaasprshe4|1||9|| ___ मूर्तिः काठिन्यं द्रवमूर्तिस्पर्शार्थस्य श्यः क्तयोः परयोः शीः स्यात्। तद्योगेचक्तयोस्तोऽस्पर्शविषये नश्च / शीनम् / शीनाघृतम् / शीतं वर्त्तते / शीतोवायुः // 97 // प्र्तेः।4।1।98 / प्रतेः परस्य श्यः क्तयोः परयोः शीः स्यात्तद्योगे तयोः स्तोन्च / ptishiinH। प्रतिशीनवान् // 98 // vA'bhya'vAbhyAm / 4 / 1 / 99 / ____ आभ्यां परस्य श्यः क्तयोः परयोः शीवा स्यात्तद्योगे च क्तयोः स्तोऽस्पर्शे नश्च / अभिशीनः / अभिशीनवान् / amishyaanH। अमिश्या
Page #225
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः / चान् / अवशीनम् / अवश्यानं हिमम् / अवश्यानः / अवश्यानवान् // 99 // श्रः शृतं हविः क्षीरे / 4 / 1 / 100 / श्रातेः श्रायतेश्च के हविषि क्षीरे चार्थे शर्निपात्यते / शृतं हविः / शृतं क्षीरं स्वयमेव / हविः क्षीर इति किम् / श्राणा यवागूः // 100 // पेः प्रयोक्ये / 4 / 1 / 101 / 223 श्रातेः श्रायतेर्वा ण्यन्तस्यैकस्मिन् प्रयोक्तरि के परे हविःक्षीरयोः शृर्निपात्यते / शृतं हविः क्षीरं वा चैत्रेण / हविःक्षीर इत्येव / श्रपिता यवागूः / प्रयोक्त्रैक्य इति किम् / श्रपितं हविश्वैत्रेण मैत्रेण // 101 // / वृत्सकृत् / 4 / 1 / 102 / अन्तस्थास्थानमिउऋत्सकृदेव स्यात् / संवीयते // 102 // दीर्घमवोऽन्त्यम् / 4 / 1 / 103 / वेग्वर्जस्य खुदन्त्यं दीर्घ स्यात् / जीनः / अत्र इति किम् / उतः / अन्त्यमिति किम् / सुप्तः // 103 // स्वरहन्गमोः सनि घुटि / 4 / 1 / 104 | स्वरान्तस्य हनुगमाश्च धडादौ सनि दीर्घः स्यात् / चिचीषति / जिघांसति / जिगांसते / धुटीति किम् / यियविषति // 104 // तनोवा / 4 / 1 / 105 / तनेधुंडादौ सनि दीर्घोवा स्यात् / तितांसति / तितंसति / टीत्येव / तितनिषति // 105 // क्रमः क्त्विवा / 4 / 1 / 106 /
Page #226
--------------------------------------------------------------------------
________________ 114 मशम्दानुशासनस्य . क्रमोधुडादौ क्वि. दीर्घोवा स्यात् / कान्वा / फ्न्वा। धुटीत्येव / फमित्वा // 106 // अहन्पञ्चमस्य क्विक्न्गिति।4।1।107। : हन्वर्जस्य पञ्चमान्तस्य क्वौ धुडादौ च क्छिति दीर्घः स्यात् / प्रशान् |shaantH। shNshaantH| पञ्चमस्येति किम् / प्क्त्वा। अहन्निति किम् / वृत्रहणि / धुटीत्येव / यम्यते // 107 // अनुनाशिके चछ्वः शूट / 4 / 1 / 108 / अनुनासिकादौ को धुडादौ च धातोः ख्वोर्यथासङ्ख्यं शूटो स्याताम् / prshnH। shndmaashau| पृस्स्त्त्ः। स्योमा। अक्स्स्द्य्ः। यतः // 108 // mvy'vishrivijvritvrerupaantyen|4|1|109| एषामनुनासिकादौ को धुडादौ च प्रत्यये उपान्त्येन सहोद स्यात्। मोमा। मू। मूतिः। umaa|oN / uu। ऊतिः। shromaa। shruuH| shrutiH| जूर्मा|जूः / जत्तिः / तुर्मा / तः / पूर्णः // 109 // राल्लक् / 4 / 1 / 110 // रात्परयोश्वोरनुनासिकादौ को धुडादौ च प्रत्यये लुक् स्यात् / मोर्मा। मूः / मूर्तिः / तोर्मा। तूः / तूर्णः / / 110 // ते ऽनिटश्चजोः क्गौघिति।4।1।111। ते ऽनिटोधातोश्चजोर्षिति यथासङ्ख्यं को स्याताम् / पाकः / भोग्यम् / क्तेऽनिट इति किम् / सङ्कोचः / कूजः // 111 // न्य्न्ग्क्द्द्मेघाद्य्ः।4।1।112 / न्यङ्कादयः कसे उद्गादयोगवे मेघादयोघत्वे कृते निपास्यन्ते / न्यः / शोकः / उद्गः / म्युतः / मेघः / ओघः // 112 //
Page #227
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुकृत्तिः। न vshcergtau।4।1।113| . गत्यर्थस्य वञ्चेः कत्वं न स्यात् / वञ्चं वञ्चन्ति / गताविति किम् / वत काष्ठम् // 113 // य्जेर्य्ज्ञ्यान्ग्गे।4।1।114। यज्ञानवृर्यजेर्गत्वं न स्यात् / पञ्च प्र्याजा। यज्ञाङ्ग इति किम् / प्रयागः // 114 // . dhynnyaavshyke|4|1|115|| आवश्यकोपाधिके व्यणि चजो कगौ न स्याताम् / avshypaacym। अवश्यरञ्ज्यम् / आवश्यक इति किम् / पाक्यम् // 115 // निप्राधुजः shkye।4।1।116। आभ्यां युजः शक्ये गम्ये ध्यणि गो न स्यात् / नियोज्य्ः। प्र्योज्य्ः। शक्य इति किम् / नियोग्यः // 116 // भुजोभक्ष्ये / 4 / 1 / 117 / भुजोभक्ष्यार्थे ध्यणि गो न स्यात् / भोज्यं प्य्ः। भक्ष्य इति किम् / भोग्या भूः // 117 // त्य्ज्य्ज्प्र्व्च्ः।4।1।118। एषां ध्यणि कगौन स्याताम्। त्याज्यम् / याज्यम् / प्र्वाच्य्ः॥110॥ vco'shbdnaamni|4|1|119| अशब्दसंज्ञायां vaceya'Ni को न स्यात् |वाच्य्म् / अशब्दनाम्नीति किम् / वाक्यम् // 119 // भुजन्युजं पान्निरोगे। 4 / 1 / 120 / /
Page #228
--------------------------------------------------------------------------
________________ 226 हैमशब्दानुशासनस्य भुजेयुब्जेश्च घान्तस्य पाणौ रोगे चार्थे यथा सङ्ख्यं भुजन्युब्जौ निपात / भुजः पाणिः / न्युजोरोगः // 120 // वीरुन्न्य्ग्रोधौ। 4 / 1 / 121 / विपूर्वस्य रहेः विपि न्यक्पूर्वस्य वाचिवीरुन्न्यग्रोधौ एतौ धान्तौ निपात्येते / वीरुत् / न्यग्रोधः // 121 // इत्याचार्यहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानखोपज्ञशब्दानुशासनलघुवृत्तौ चतुर्थस्याध्यायस्य प्रथमः पाद्ः॥ अर्हम् आत्सन्ध्यक्षरस्य / 4 / 2 / 1 / धातोः सन्ध्यक्षरान्तस्यात्स्यात् / संव्याता / सुग्लः / धातोरित्येव / गोभ्याम् // 1 // न शिति / 4 / 2 / 2 / सन्ध्यक्षरान्तस्य शिति विषयभूते आन्न स्यात् / संव्ययति // 2 // * व्यस्थवणवि / 4 / 2 / 3 / व्यः थवि णवि च विषये आन्न स्यात् / संविव्याय / संविव्ययिथ // 3 // स्फुर्स्फुलोर्घ्न्यि। 4 / 2 / 4 / अन्योः सन्ध्यक्षरस्य घनि आत्स्यात् / विस्फार्ः। विस्फाल्ः॥4॥ मि। 4 / 2 / 5 / अपपूर्वस्य गुरेः सन्ध्यक्षरस्य णम्यादा स्यात् / अपगारमपगारम् / अपगोरमपगोरम् // 5 //
Page #229
--------------------------------------------------------------------------
________________ 227 स्वोप्ज्ञ्य्ल्घुकृत्तिः। दीङः सनि वा। 4 / 2 / 6 / / दीङः सन्यावा स्यात् / दिदासते / दिदीषते // 6 // यबक्ङिति / 4 / 2 / 7 / दीडोयष्यक्डिति च विषये आत्स्यात् / उपदाय / उपदाता / उपदायो वर्त्तते // 7 // मिग्मीगोऽख्ल्च्लि। 4 / 2 / 8 / अनयोर्यपि खलाचाल्वर्जेऽङिति च विषये आत्स्यात् / निमाया निमाता / प्रमाय / प्र्माता। अखलचलीति किम् / ईपनियमः / दुःप्र. मयः / मयः / आमयः / निमयः / प्रमयः // 8 // . लीक्लिनोर्वा / 4 / 2 / 9 / अनयोर्यपि खलाच् अल्वर्जे विङति च विषये आदास्यात् / विलाय / विलीय्। विलाता / विलेता। अखलचलीतिकिम् / ईषद्धिलयः / विलयः / विलयोऽस्ति // 9 // . णौ क्रीजीन्ग्ः।4।2।10॥ एषां णौ आत्स्यात् / क्रापयति / जापयति / अध्यापयति // 10 // सिध्यतेरज्ञाने / 4 / 2 / 11 / अज्ञानार्थस्य सिध्यतेहूं स्वरस्यात् स्यात् / मन्त्रं साधयति / अज्ञान इति किम् / तपस्तापसं सेधयति // 11 // चिस्फुरोर्नवा / 4 / 2 / 12 / चिस्फुरोर्णी स्वरस्यावास्यात् / चापयति / चायति / स्फारयति / स्फोरयति // 12 // "वियः प्रजने / 4 / 2 / 13 /
Page #230
--------------------------------------------------------------------------
________________ 228 हैमशब्दानुशासनस्य ___गर्भाधानार्थस्य वियो णौ वा आत्स्यात् / पुरोवातोमा। प्रवापयति / प्रवाययति // 13 // रुहः प्ः।4।2।14। रहेओ वा स्यात् / रोपयति रोहयति वा तरुम् // 14 // लियोनोऽन्तः स्नेहद्रवे / 4 / 2 / 15 / लियः स्नेहव्वे गम्ये णौ नोन्तोवा स्यात् / घृतं विलीनयति / विलाययति / स्नेहद्रव इति किम् / अयोविलाययति // 15 // लोलः / 4 / 2 / 16 / लारूपस्य णौ स्नेहवे गम्ये लोऽन्तोवा स्यात् / घृतं विलालयति / विलापयति वा / स्नेहद्रव इत्येव / जटाभिरालापयते // 16 // पातेः। 4 / 2 / 17 / पातेओ लोऽन्तः स्यात् / पालयति // 17 // धूगप्रीगोनः / 4 / 2 / 18 / धूरापीगोर्णी नोऽन्तः स्यात् / धूनयति / प्रीणयति // 18 // वोविधूनने ज्ः। 4 / 2 / 19 / वा इत्यस्य विधूननेऽर्थे णौ जोऽन्तः स्यात् / पक्षणोपवाजयति / विधूनन इति किम् / उच्चैः केशानावापयति // 19 // paashaachaasaavevyaahoyH|4|2|20| एषां णौ योऽन्तः स्यात् / पाययति / शाययति / अवच्छाययति / अवसाययति / वाययति / व्याययति / हाययति // 20 //
Page #231
--------------------------------------------------------------------------
________________ 229 स्वोप्ज्ञ्य्ल्घुवृत्तिः। अर्तिरीब्लीहीकूयिक्ष्माय्यातां पुः। 4 / 2 / 21 / एषामादन्तानां च णौ पुरन्तः स्यात् / अर्पयति / रेपयति / ब्लेपयति / हेपयति / कोपयति / मापयति / दापयति / सत्यापयति / / स्फायः स्फाव् / 4 / 2 / 22 / णौ स्फायः स्फाव् स्यात् / स्फावयति // 22 // शदिरगतौ शात् / 4 / 2 / 23 / शदिरगत्यर्थे णौ शात्स्यात् / पुष्पाणि शातयति / अगताविति किम् / गाः शादयति // 23 // घटादेह्रस्वोदीर्घस्तु वा भिन्न्म्प्रे।4।2।24। घटादीनां णौ इस्वः स्यात् निणम्परे तु णौ वा दीर्घः / घ्त्त्य्ति। अघाटि / अघटि / घाटं घाटम् / घटं घटम् / व्यथयति / अव्याथि / अव्यथि / व्याथं व्याथम् / व्यथं व्यथम् // 24 // कगेवनूजनैजषनरञ्जः / 4 / 2 / 25 / / एषां णौ इस्वः स्यात मिणम्परे तु वा णौ दीर्घः / कगयति / अकागि। अक्गि। कागंकागम् / कगंकगम् / उपवनयति / उपावानि। उपावनि / उपवानमुपवानम् / उपवनमुपवनम् / जनयति / अजानि / अजनि / जान्जान्म्। जनंजनम् / ज्स्य्ति। अजारि। अज्रि। जारंजारम् / जरंजरम् / कसयति / अकासि / अकसि / कासंकासम् / कसंकसम् / रजयति / अरानि / अरजि / राजराजम् / रजरजम् // 25 // अमोऽक्म्य्मिच्म्ः। 4 / 2 / 26 / ,
Page #232
--------------------------------------------------------------------------
________________ 230 हैमशब्दानुशासनस्य कम्यमिचमिवर्जस्यामन्तस्य णौ हस्वः स्यात् त्रिणम्परे तु वा णौ दीर्घः / रमयति / अरामि / अरमि / रामरामम् / रमरमम् / अकम्यमिचम इति किम् / काम्य्ते। अकामि / कामकामम् / आमयति / आचामयति // 26 // पर्यपात् स्खदः / 4 / 2 / 27 / __ आभ्यामेव परस्य स्खदेऔ~ हवः स्यात् त्रिणम्परे तु वा दीर्घ्ः। परिस्खदयति / पर्यस्खादि / पर्यस्खदि / परिस्खादंपरिस्खादम् / परिस्खदंपरिस्खदम् / अपस्खदयति / अपास्खादि / अपास्खदि / अप. स्वादमपस्खादम् / अपस्खदमपस्खदम् / पर्यपादिति किम् / प्रस्खादयति // 27 // शमोऽदर्शने / 4 / 2 / 28 / अदर्शनार्थस्य शमे) इस्वः स्यात् त्रिणम्परे तु वा दीर्घः / शमयति रोगम् / अशामि / अशमि / शामंशामम् / शमंशमम् / अदर्शन इति किम् / निशामयति रूपम् // 28 // यमोऽपरिवेषणे णिचि च / 4 / 2 / 29 / अपरिवेषणार्थस्य यमोणिचि अणिचि च णौ हस्वः स्यात् . त्रिणम्परे तु वा दीर्घः / यमयति / अयामि / अयमि / यामयामम् / यमंयमम् / अपरिवेषण इति किम् / यामयत्यतिथिम् // 29 // मारणतोषणनिशाने ज्ञश्च / 4 / 2 / 30 // एश्वर्थेषु ज्ञो णिचि अणिचि च णौ इस्वः स्यात् त्रिणम्परे तु वा दीर्घः / संज्ञपयति पशुम् / विज्ञपयति राजानम् / प्रज्ञपयति शस्त्रम् / अज्ञापि / अज्ञपि / ज्ञापंज्ञापम् / ज्ञपंज्ञपम् // 30 // चहणः शाठये / 4 / 2 / 31 /
Page #233
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः / 231 चहेश्चुरादेः शाठ्यार्थस्य णिचि णो इस्वः स्यात् ऐणम्परे तु वा दीर्घ्ः। चहयति / अचाहि / अचहि / चाहंचाहम् / चहचहम् / शाठय इति किम् / अचहि // 31 // ज्वलहलह्मलग्लास्नावनूवमनमोऽनुपसर्गस्य वा।4।2।32। एषामनुपसर्गाणां णौ इस्वो वा स्यात् / ज्वलयति / ज्वालयति / ह्वलयति / ह्वालयति / मलयति / ह्यालयति / ग्लपयति / ग्लापयति / स्नपयति / स्नापयति / वनयति / वानयति / वमयति / वामयति / नमयति / नामयति / अनुपसर्गस्येति किम् / प्रज्वलयति / प्रहलयति / प्रह्मलयति / प्रग्लापयति / प्रस्नापयति / प्र्व्न्य्ति। प्रवमयति / प्रणमयति // 32 // छदेरिस्मन्त्रट कौ।4।2।33। छदेरिस्मन्त्रविप्परे णौ इस्वः स्यात् / छ्दिः। छद्म / छ्त्री। उपच्छत् // 33 // एकोपसर्गस्य च घे। 4 / 2 / 34 / एकोपसर्गस्यानुपसर्गस्य च छदेर्घपरे णौ इस्वः स्यात् / प्रच्छदः / छदः / एकोपसर्गस्य चेतिं किम् / समुपच्छादः // 34 // उपान्त्यस्यासमानलोपिशास्वृदि तो डे / 4 / 2 / 35 / समानलोपिशास्वृदिदर्जस्य धातोरुपान्त्यस्य ङपरे णौ हस्वः / स्यात् / अपीपचत् / माभवानटिटत् / असमानलोपिशास्वृदित इति किम् / अत्यरराजत् / अशशासत् / माभवानोणिणत् // 35 //
Page #234
--------------------------------------------------------------------------
________________ 232 हैमशब्दानुशासनस्य भ्राजभासभाषदीपपीडजीवमीलकणरणवणभणश्रणहेहेठलुटलुपलपां न वा।4।2।36। एषां ङपरे णावुपान्त्यस्य हस्खोवा स्यात् / अबिभ्रजत् / अबभ्राजत् / अबीमसत् / अबभासत् / अबीमषत् / अबभाषत् / अदीदिपत् / अदिदीपत् / अपीपिडत् / अपिपीडत् / अजीजिवत् / अजिजीवत् / अमीमिलत् / अमिमीलत् / अचीकणत् / अचकाणत् / अरीरणत् / अरराणत् / अवीवणत् / अववाणत् / अबीमणत् / अबमाणत् / अशिश्रणत् / अशिश्राणत् / अजूहवत् / अजुहावत् / अजीहिठत् / अजिहेठत् / अलूलुटत् / अलुलोटत् / अलूलुपत् / अलुलोपत् / अलीलपत् / अललापत् // 36 // ऋवर्णस्य / 4 / 2 / 37 / उपान्त्यस्य ऋवर्णस्य उपरे णौ वा RH स्यात् / अवीवृतत् / अववर्त्तत् / अचीकृतत् / अचिकीर्तत // 37 // जिघ्तेरिः।4।2।38 / घउपान्त्यस्य उपरे णौ इर्वा स्यात् / अजिघ्रिपत् / अजिघ्रपत् // तिस्स्त्थ्तेः।4।2।39 / स्थौपान्त्यस्य ङपरे णौ i. स्यात् / अतिष्ठिपत् // 39 // ऊदुषोणौ / 4 / 2 / 40 / दुषेरुपान्त्यस्य उपरे णौ ऊत्स्यात् / दूषयति // 40 // चित्ते वा।4।2।41 /
Page #235
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुत्तिआ चित्तकर्तृकस्य दुषरुपान्त्यस्य णौ परे उद् वा स्यात् / मनोदूषयति / मनोदोषयति मैत्र्ः॥41॥ गोहः स्वरे / 4 / 2 / 42 / कृतगुणस्य गुहेः स्वरादावुपान्त्यस्योत्स्यात् / निगृहति / गोह इति किम् / निजुगुहुः // 42 // भुवोवः प्रोक्स्साद्य्त्न्योः। 4 / 2 / 43 // भुवोवन्तस्योपान्त्यस्य परोक्षाद्यतन्योरूत्स्यात् / बभूव / अभूवन् / व इति किम् / बभूवान् / अभूत् // 43 // गमहनजनखनघसः स्वरेऽनङिक्ङिति लुक्। 4 / 2 / 44 / एषामुपान्त्यस्याङ्बजे स्वरादौ विङतिपरे लुक् स्यात् / जग्मुः जघ्नुः / जज्ञे / चख्नुः / ज्क्स्सुः। स्वर इति किम् / गम्यते / अनीति किम्। अगमत् / विङति किम् / गमनम् // 44 // नोव्य्न्य्ज्ञ्स्यानुदित्ः।4।2।45। व्यञ्जनान्तस्यानुदितोधातोरुपान्त्यस्य नः क्ङिति परे लुक् स्यात् / स्र्स्त्ः। सनीस्रस्यते / व्यञ्जनस्येति किम् / नीयते / अनुदित इति किम्। नानन्द्यते // 45 // अञ्चोऽनर्चायाम् / 4 / 2 / 46 / अनार्थस्यैवाञ्चेरुपान्त्यनो विङति परे लुक् स्यात् / उदक्तमुदकं कूपात् / अन यामिति किम् / अञ्चिता गुरवः // 46 // ल्न्ग्गिक्म्प्योरुप्तापान्ग्ग्विकृत्योः।4।2।47।
Page #236
--------------------------------------------------------------------------
________________ 24 हैमशब्दानुशासनस्य . अनयोरुपान्त्यनो यथासङ्ख्यमुपतापेऽङ्गविकारे चार्थे क्डिति परे लुक स्यात् / विलागतः / विकपितः / उपतापाङ्गविकृत्योरिति kim / vilnggitH| विकम्पितः // 47 // भजेअउं वा / 4 / 2 / 48 / म रुपान्त्यनो नौ परेलुग्वा स्यात् / अभाजि / अमञ्जि // 48 // दंशसञ्जः shvi। 4 / 2 / 49 / अनयोरुपान्त्यनः शवि लुक् स्यात् / दशति / सजति // 49 // अघिनोश्च र्न्य्ज्ः।4।2।50। रओरकटि घिनणि शविचोपान्त्यनो लुक् स्यात् / रजकः / रागी / रजति // 50 // __NI मृग्र्म्न्ने।4।2।51 / रञ्जरुपान्त्यनो णौ मृगाणां रमणेऽर्थे लुक् स्यात् / रजयति मृगं व्याध्ः। मृगरमण इति किम् / रञ्जयति रजको वस्त्रम् // 51 // घनि भाव्क्र्न्ने।4।2।52 / रञ्जरुपान्त्यनो भावकरणार्थे घनि लुक स्यात् / राग्ः। भावकरण इति किम् / आधारे, रङ्गः // 52 // स्यदोजवे / 4 / 2 / 53 / स्यन्देपनि नलुक्वृद्ध्यभावौ निपात्येते vege'rthe / gosydH| java iti kim / घृतस्यन्दः // 53 // दशनाऽवोदैधौद्मश्रथहिमश्रथम् / 4 / 2 / 54 // एते नलगादौ कृते निपात्यन्ते / दशनम् / अवोदः / एधः / उद्मः / प्रश्रथः / himshrthH॥54 //
Page #237
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। यमिरमिनमिगमिहनिमनिवनतितनादेधुटि विङति / 4 / 2 / 55 / एषां तनादीनां च धुडादौ क्ङिति लुक् स्यात् / ytH। rtvaa। ntiH| gtH| htH|mtH| व्तिः। त्त्ः। कृतः / धुटीति किम् / यम्यते / क्तिईति किम् / यन्ता // 55 // .. यपि / 4 / 2 / 56 / यम्यादीनां यपि लुक् स्यात् / प्रहत्य / प्रमत्य / प्रवत्य / प्रतत्य / प्रसत्य // 56 // वामः / 4 / 2 / 57 / __ यम्यादीनां मान्तानां यपि वा लुग्स्यात् / प्रयत्यं / प्रयम्य / विरत्य / विरम्य / प्र्न्न्त्य्। प्रणम्य / आगत्य / आगम्य // 57 // गमां कौ। 4 / 2 / 58 / एषां गमादीनां यथादर्शनं को डिति लुक् स्यात् / जनगत् / संयत् / परीतत् / सुमत् / सुवत् // 58 / / न तिकिदीर्घश्च / 4 / 2 / 59 / एषां तिकि लुक् दीर्घश्च न स्यात् / य्न्तिः|र्न्तिः। न्न्तिः। ग्न्तिः। ह्न्तिः। मन्तिः / वन्तिः / तन्तिः // 59 // AH ख्निस्निज्ञ्ः।4।2।6। एषां धुडादौ क्छिति AH स्यात् / खात्ः। सातः जात्ः। जाति। पिङतीत्येव / चलन्ति / धुटीत्येव / जनित्वा // 6 // सनि / 4 / 2 / 61 /
Page #238
--------------------------------------------------------------------------
________________ हैमशन्दानुशासनस्य एषां धुडादौ सनि AH स्यात् / सिषासति / धुटीत्येव / सिसनिषति // 69 // ये न्वा। 4 / 2 / 62 / एषां ये क्ङिति AH वा स्यात् / खायते / ख्न्य्ते। चाखायते / वसन्यते / सायते / स्न्य्ते। प्रजाय / प्रजन्य / विडतीत्येव / सान्यम् / जन्यमं // 62 // तनः क्ये।4।2।63 / तनः क्ये AH वा स्यात् / तायते / तन्यते / क्य इति किम् / तन्तन्यते // 63 // तौ स्न्स्तिकि।4।2।64। सनस्तिकि तौ लुगातौ वा स्याताम् / स्तिः। सातिः। स्न्तिः॥64॥ वन्याङ्पञ्चमस्य / 4 / 2 / 65 / पञ्चमस्य वन्याङ् स्यात् / विजावा / द्यावा // 65 // .. अपाच्चायश्चिः क्तौ / 4 / 2 / 66 / अपपूर्वस्य चायतेः क्तौ चिः स्यात् / अपचितिः // 66 // हादोद्तयोश्च / 4 / 2 / 67 / मादेः क्तक्तवतोः क्तौ च हृद् स्यात् / हन्नः / हन्नवान् / हत्तिः // ऋल्वादेरेस्साण्तोनोऽप्र्ः।4।2।68। पृवर्जात ऋदन्तात् ल्वादिभ्यश्च परेषां क्तिक्तक्तवतूनांतो नः स्यात्। तीर्न्न्ः। तीर्न्न्ः|तीर्न्न्वान् |लूनिः। लून्ः। लूनवान् / निः। धून्ः। धून्वान्। अपैति किम् / पूर्तिः / पूर्तः / पूर्सवान् // 6 // रदादामूच्छंमदः क्तयोर्दस्य c।4।2।69।
Page #239
--------------------------------------------------------------------------
________________ 'स्वोपज्ञलघुवृत्तिः / .237 मूर्च्छिमदिवत् रदन्तात् परस्य क्तयोस्तस्य तद्योगे धातुदश्च नः स्यात् / पूर्णः पूर्णवान् / भिन्नः भिन्नवान् / अमूर्च्छमद इति किम् / मूर्त्तः / मत्तः / रदान्तस्येति किम् / चरितम् / मुदितम् // 69 // सूयत्याद्योदितः / 4 / 2 / 70 / सूयत्यादिभ्यो नवभ्य ओदिद्भ्यश्च परस्य क्तयोस्तो नः स्यात् / सून्ः। सूनवान / दूनः / दूनवान् / लग्नः / लग्नवान् // 70 // व्यञ्जनान्तस्थातोऽख्याध्यः / 4 / 2 / 71 | ख्याध्यावर्जस्य धातोर्यद्वयञ्जनं तस्मात्परा याऽन्तस्था तस्याः परो य आस्तस्मात् परस्य क्तयोस्तो नः स्यात् / स्त्यान्ः। स्त्यानवान् / व्यञ्जन इति किम् / यातः / अन्तस्था इति किम् / स्नातः / आत इति किम् / च्युतः / धातोर्व्यञ्जनेति किम् / निर्यातः / अख्याध्य इति किम् / ख्यातः ध्यातः / आत्ः। परस्येति किम् / दरिद्रितः // 71 // पूदिव्यञ्चेर्नाशाद्यूताऽनपादाने / 4 / 3 / 72 / एभ्यो यथासङ्ख्यं नाशाद्यर्थेभ्यः परस्य क्तयोस्तो नः स्यात् / पूनायवाः / आद्यूनः / समक्क्रौ पक्षौ / नाशाद्यतानपादान इति किम्। पूतम् / द्यतम् / उदक्तं जलम् // 72 // सेसे कर्मकर्त्तरि / 4 / 2 / 73 / सेः परस्य तयोस्तो प्रासे कर्मकर्त्तरि नः स्यात् / सिनोमासः स्वयमेव / कर्मकर्त्तरीति किम् / सितो मासो मैत्रेण // 73 // क्षेः क्षीचास्ध्यार्थे / 4 / 2 / 74 / व्यणोऽर्थोभावकर्म्मणी ततोऽन्यस्मिन्नर्थे क्तयोस्तः क्षेः परस्य नः स्यात् तद्योगे क्षेः क्षीश्च / क्स्सीन्न्ः। क्षीणवान् मैत्रः / अध्यार्थे इति किम् / क्षितमस्य // 74 //
Page #240
--------------------------------------------------------------------------
________________ 238 हेमशन्दानुशासनस्य vaakroshdainye। 4 / 2 / 75 / ___ आक्रोशे दैन्ये च गम्ये क्षेः परस्याऽध्यार्थेक्तयोस्तोन्वा स्यात् तद्योगे क्षीश्च / क्षीणायुः / क्षितायुर्जाल्मः / क्षीणकः / क्षितकस्तपस्वी // ऋहीघाधात्रोण्द्नुद्विन्तेर्वा। 4 / 2 / 76 / एभ्यः परस्य क्तयोस्तोन्वा स्यात् / ऋणम् / ऋतम् / हीणः हीत्ः। होणवान् / हीतवान् / घ्रान्न्ः। प्रात्ः। ध्रान्न्ः। ध्रात्ः। त्रान्न्ः। त्रात्ः। स्मुन्न्ः। स्मुत्त्ः। नुन्नः / नुत्त्ः। विन्ः। वित्तः // 76 // / / 4 / 2 / 77 / / दुगुभ्यां परस्य क्तयोस्तो नः स्यात् तद्योगे दुगोरुश्च / दूनः / दूनवान् / गून्ः। गूनवान् // 77 // क्षैशुषिपचोमकवम् / 4 / 2 / 78 / एभ्यः परस्य क्तयोस्तो यथासङ्ख्यं मकवाः स्युः। क्स्साम्ः। क्स्साम्वान्। shusskH। शुष्कवान् / पक्कः / पकवान् // 78 // nirvaannm'vaate| 4 / 2 / 79 / अबाते कर्तरि निरपूर्वाद् वातेः परस्य क्तयोस्तोनोनिपात्यते / निर्वाणोमुनिः / अवात इति किम् / निर्वातोवातः // 79 // अनुपसर्गाःक्षीवोल्लाघकृशपरिकृशफुल्लो स्फुल्लसंफुल्लाः / 4 / 2 / 80 / अनुपसर्गाःक्तान्ताएते निपात्य्न्ते। क्स्सीव्ः। उल्लाघः / kRshH। परि. kRshH। फुल्लः / उत्फुल्ल्ः। sNphullH। अनुपसर्गाइति किम् / प्रक्षीवितः / / भित्तं शकलम् / 4 / 2 / 81 /
Page #241
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। ... 239 भिदेः परस्य क्तस्य नत्वाभावो निपात्यते / shklpryaayshcet| मित्तम् शकलनित्यर्थः / शकलमिति किम् / भिन्नम् // 81 // वित्तं धनप्रतीतम् / 4 / 2 / 82 / विन्दतेः परस्य क्तस्य नत्वाभावो निपात्यते धनप्रतीतयोः पर्यायश्चेत् / वित्तं धनम् / वित्तः प्रतीतः / धनप्रतीतमिति किम् / विनः // हुधुटोहेधिः / 4 / 2 / 83 / होवुडन्ताच्च परस्य हेधिः स्यात् / जुहुधि / विद्धि // 83 // shaas'shnHshaadhyedhijhi|4|2|84|| शासम्हनां ह्यन्तानां यथासंख्यम् शाधिएधिजहयः स्युः / शाधि / एधि / जहि // 84 // अतः प्रत्ययाल्लुक् / 4 / 2 / 85 / धातोः परोयोऽदन्तः प्रत्ययस्ततः परस्य हेर्लुक् स्यात् / दीव्य / अत इति किम् / राध्नुहि / प्रत्ययादिति किम् / पापहि / / 85 // असंयोगादोः / 4 / 2 / 86 / असंयोगात्परो य उस्तदन्तात्प्रत्ययात्परस्य हेर्लक् स्यात् / सुनु / असंयोगादिति किम् / अणुहि / उरिति किम् / क्रीणीहि / / 86 // vamya'viti वा / 4 / 2 / 87 / असंयोगात्परोय उस्तदन्तस्य प्रत्ययस्य लुग् वा स्यात् वमादौ अवितिपरे / सुन्व्ः। सुनुव्ः। सुन्म्ः। सुनुम्ः|अवितीति किम् / सुनोमि / असंयोगादित्येव / तक्ष्णुवः // 87 // कृगो यि च / 4 / 2 / 88 / कृगः परस्योतो यादौ वमिचावितिलुक् स्यात् / कुर्युः। कुर्व्ः। कुर्म्ः॥
Page #242
--------------------------------------------------------------------------
________________ हैम शब्दानुशासनश्य अतः शित्युत् / 4 / 2 / 89 / शित्यवितिय उस्तन्निमित्तस्य कृगोत उः स्यात् / कुरु / अवितीत्येव / करोति // 89 // इनास्त्योर्लुक् / 4 / 2 / 90 / 240 नस्य अस्तेश्चातः zitya'viti लुक् स्यात् / रुन्द्धः / स्तः / अत इत्येव / आस्ताम् // 90 // वा द्विषतोऽनः पुस / 4 / 2 / 91 / द्विष आदन्ताच परस्य शितोऽवितोऽनः स्थाने पुस् वा स्यात् / अद्विषुः । अदिषन् / अयुः / अयान् // 91 // सिज्विदोऽभुवः / 4 / 2 / 92 / सिच्प्रत्ययाद्विदश्च धातोः परस्य अनः पुस स्यात् नचेत् भुवः परः सिच् स्यात् / अकार्षुः / अविदुः / अभुव इति किम् / अभूवन् ॥12॥ द्वयुक्तजक्षपञ्चतः / 4 / 2 / 93 / कृत दिलात् जक्षपञ्चकाच्च परस्य शितोऽवितोऽनः पुस् स्यात् / अजुहवुः / अजक्षुः / अदरिदुः / अजागरुः / अचकासुः / अशासुः // 93 // अन्तोनोलुक् / 4 / 2 / 94 / द्वयुक्तजक्षपञ्चकात् परस्य शितोऽवितोऽन्तोनोलुक् स्यात् / जुह्व. ति / जुह्वत् / जक्षति / जक्षत् / दरिद्रति / दरिद्रत् // 94 // शौ वा / 4 / 2 / 95 / द्वयुक्तजक्षपञ्चकात्परस्यान्तोऽनः शिविषये लुग्वा स्यात् / ददति ददन्ति कुलानि / जक्षति / जक्षन्ति / दरिद्रति / दरिद्रन्ति // 95 // इनश्चातः / 4 / 2 / 96 /
Page #243
--------------------------------------------------------------------------
________________ 241 स्वोपज्ञलघुवृत्तिः / द्वयुक्तजक्षपञ्चतः श्नश्च zitya'vityAto लुक् स्यात् / मिमते / दरिद्रति / क्रीणन्ति / अवितीत्येव / अजहाम् / अक्रीणाम् // 96 // एषामीर्व्यञ्जनेऽदः / 4 / 2 / 97 / द्वयुक्तजक्षपञ्चतः श्राश्चातः शित्यविति व्यञ्जनादावीः स्यात् नतु दासंज्ञस्य / मिमीते / लुनीतः / व्यञ्जन इति किम् / मिमते / अद इति किम् / दत्तः / धत्तः // 97 // इर्दरिद्रः / 4 / 2 / 98 / दरिद्रो व्यञ्जनादौ zitya'vityAta इः स्यात् / दरिद्रितः / व्यञ्जन इत्येव / दरिद्रति // 98 // भियो नवा / 4 / 2 / 99 / भियो व्यञ्जनादौ शित्यविति इर्वा स्यात् / बिभितः / बिभीतः // हाकः / 4 / 2 / 100 / हाको व्यञ्जनादौ शित्यविति आत इर्वा स्यात् / जहितः / जहीतः // आ च हौ / 4 / 2 / 101 / हाको हौ आत् इश्च वा स्यात् / जहाहि / जहिहि / जहीहि // 101 // यि लुक् / 4 / 2 / 102 / यादौ शिति हाक आ लुक् स्यात् / जह्यात् // 102 // ओतः श्ये / 4 / 2 / 103 / धातोरोतः श्ये लुक् स्यात् / अवद्यति / श्य इति किम् / गौरिवाचरति गवति / / जा ज्ञाजनोऽत्यादौ / 4 / 2 / 104 / ज्ञाजनोः शिति जाः स्यात् natva'nantare तिवादौ / जानाति / जायते / अत्यादाविति किम् / जाज्ञाति / जञ्जन्ति // 104 // 31
Page #244
--------------------------------------------------------------------------
________________ 252 हैमशब्दानुशासनस्य प्वादेह्स्व्ः। 4 / 2 / 105 // प्वादेः zitya'tyAdau इवः स्यात् / पुनाति / लुनाति / प्वादे. रिति किम् / बीणाति // 105 // गमिषद्यमः shchH।4।2।106। एषां zitya'tyAdau छः स्यात् / गच्छति / इच्छति / यच्छति / आयच्छते / अत्यादाविति किम् / जङ्गन्ति // 106 // वेगे सर्तेर्धात् / 4 / 2 / 107 सर्तेगे गम्ये शिति धाव स्यात् अत्यादौ / धावति / वेग इति किम् / धर्ममनुसरति // 107 // श्रौतिकवुधिबुपाघाध्मास्थाम्नादाम् dRzya'triMzadasadaH shRkRdhipibjighuudhmtisstthmnycchpshychNshiiysiidm|4|2|108|| एषां zitya'tyAdau यथासङ्ख्यं श्रादयः स्युः। shRnnu। कृन्नु। धिनु / पिब / जिघ्र / धम / तिष्ठ / मन / यच्छ / पश्य / ऋच्छ / शीयते / सीद // 108 // __ क्रमोदीर्घः प्र्स्मै।4।2।109। __ क्रमे परस्मैपदनिमित्ते शिति दीर्घः स्यात् अत्यादौ / काम / क्राम्यति / परस्मैपद इति किम् / आक्रमते सूर्यः // 109 // स्स्त्थिवुल्ल्म्वाच्म्ः।4।2।110॥ एषां zitya'tyAdau दीर्घः स्यात् / ष्ठीव / क्लाम / आचाम / आङिति किम् / चम // 110 //
Page #245
--------------------------------------------------------------------------
________________ स्वोपशलघुकृत्तिः / 143 शमसप्तकस्य श्ये / 4 / 2 / 111 / शमादीनां सप्तानां श्ये दीर्घः स्यात् / शाम्य / दाम्य / ताम्य / भ्राम्य / श्राम्य / क्षाम्य / माद्य / श्ये इति किम् / भ्रमति / अत्यादावित्येव / शंशन्ति // 111 // ष्ठिसिवोऽनटि वा।4।2।112। ...ष्ठिन्सिवोरनटि दी? वा स्यात् / निष्ठीवनम् / निष्ठेवनम् / सीव. नम् / सेवनम् // 112 // mavya'syAH / 4 / 2 / 113 / धातोविहिते मादौ वादौ चाऽत आ दीर्घः स्यात् / पचामि / पचावः पचामः // 113 // अनतोऽन्तोऽदात्मने / 4 / 2 / 114 / ___ अनतः परस्यात्मनेपदस्थस्यान्तोऽत् स्यात् / चिन्वते / आत्मनेपद इति किम् / चिन्वन्ति / अनत इति किम् / पचन्ते // 114 // - शीडोरत् / 4 / 2 / 115 / शीङः परस्यात्मनेपदस्थस्यान्तोरत् स्यात् / शेरते // 115 // वेत्तेर्नवा / 4 / 2 / 116 / वेत्तेः परस्यात्मनेपदस्थस्यान्तोरद् वा स्यात् / स्ण्विद्र्ते। स्ण्विद्ते। तिवांणवः परस्मै / 4 / 2 / 117 / वेत्तेः परेषां परस्मैपदानां तिवादीनां परस्मैपदान्येव णवादयो नव यथासङ्ख्यं वा स्युः / वेद / विद्तुः। विदुः / वेत्थ / विद्थुः। विद / वेद / विद्व / विद्म / पक्षे वेत्तीत्यादि // 117 // ब्रगः पञ्चानां पञ्चाहश्च / 4 / 2 / 118 /
Page #246
--------------------------------------------------------------------------
________________ हेमशब्दानुशासनस्य ब्रूगः परेषां तिवादीनां पञ्चानां यथासङ्ख्यं पञ्च णवादयो वा स्युः तद्योगे ब्रूग आहश्च / आह / आहतुः / आहुः / आत्थ / आहथुः / पक्षे वत्यादि // 118 // 244 आशिषि तुह्योस्तातङ् / 4 / 2 / 119 / आशीरर्थयोस्तुह्योस्तातङ् वा स्यात् / जीवतात् / जीवतु भवान् / जीव तात् / जीव त्वम् / नन्दतात् / नन्द त्वम् / आशिषीति किम् / जीवत् // 119 // आतो णव औः / 4 / 2 / 120 / आतः परस्य णव औः स्यात् / पपौ // 120 // आतामाते आथामाथे आदिः ।4। 2 | 121 / आत्परेषामेषामात इः स्यात् / पचेताम् / पचेते / पचेथाम् / पचेथे / आदिति किम् / मिमाताम् // 121 // यः सप्तम्याः / 4 / 2 / 122 / आत्परस्य सप्तम्याया शब्दस्येः स्यात् / पचेत् / पचेः // 122 // याम्युसो रियमियुसौ / 4 / 2 / 123 / आत्परयोर्याम्युसोर्यथासंख्यमियम, इयुसौ स्याताम् / पचेयम् / पचेयुः // 123 // इत्याचार्यहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासन लघुवृत्तौ चतुर्थस्याध्यायस्य द्वितीयः पादः //
Page #247
--------------------------------------------------------------------------
________________ स्वोप्क्स्स्ल्घुवृत्तिः। __ अर्हम् नामिनो गुणोऽङिति / 4 / 3 / 1 / नाम्यन्तस्य धातोः क्डिद्धर्ने प्रत्यये गुणः स्यात् / चेता। अक्कि तीति किम् / युतः // 1 // उश्नोः / 4 / 3 / 2 / धातोरुश्नोः प्रत्यययोरक्ङिति गुणः स्यात् / तनोति / सुनोति // पुस्पउ / 4 / 3 / 3 / नाम्यन्तस्य धातोः पुसि पौ च गुणः स्यात् / ऐयरुः / अपर्यति / / . ल्घोरुपान्त्य्स्य्। 4 / 3 / 4 / धातोरुपान्त्यस्य नामिनोलघोरविङति गुणः स्यात् / भेत्ता। लघो. रिति किम् / ईहते / उपान्त्यस्येति किम् / मिनसि // 4 // मिदः श्ये / 4 / 3 / 5 / मिदेरुपान्त्यस्य श्ये गुणः स्यात् / मेद्यति // 5 // जागुः किति। 4 / 3 / 6 / जागुः किति गुणः स्यात् / जागरितः // 6 // RvrnndRsho'ngi|4|3|7| ऋवणान्तानां दृशेश्चाउडि परे गुणः स्यात् / आरत् / असरत् / अजरत् / अदर्शत् // 7 // स्कृच्छृतोऽकि परोक्षायाम् / 4 / 3 / 8 / स्कॄच्छोः ऋदन्तानां च नामिनः परोक्षायां गुणः स्यात् नतु कोपलक्षितायां क्व्सुकानोः। सञ्चस्करुः / आनच्छु: / तेरुः / अकीति किम् / सबस्कृवान् // 8 //
Page #248
--------------------------------------------------------------------------
________________ हेमशब्दानुशासनस्य संयोगाददर्तेः / 4 / 3 / 9 / संयोगात्परो य ऋत् तदन्तस्यार्तेश्च परोक्षायामकि गुणः स्यात्। सस्मरुः / सस्वरुः / आरुः / संयोगादिति किम् / चक्रुः // 9 // क्ययङाशीर्ये / 4 / 3 / 10 / संयोगात् य ऋत्तदन्तस्यार्तेश्च क्ये यङ्याशीर्ये च गुणः स्यात् / smayate / svaryate / aryte| saasmyte| saasvryte| अरार्यते / स्मर्यात् / अर्यात् // 10 // न वृद्धिश्चाविति क्न्गिल्लोपे।4।3।11॥ अविति प्रत्यये यः कितोङितश्च लोपस्तस्मिन् सति गुणोवृद्धिश्च न स्यात् / चेच्यः / मरीमृजः // 11 // - भवतेः सिज्लुपि / 4 / 3 / 12 / भुवः सिलुपि गुणो न स्यात् / अभूत् / सिलुपीति किम् / व्यत्यभविष्ट // 12 // सूतेः पञ्चम्याम् / 4 / 3 / 13 / सूतेः पञ्चम्यां गुणो न स्यात् / सुवै // 13 // व्युक्तोपान्त्यस्य शिति स्व्रे।4।3॥14॥ व्युक्तस्य धातोरुपान्त्यस्य नामिनः स्वरादौ शिति गुणो न स्यात् / नेनिजानि / उपान्त्यस्येति किम् / जुहवानि / शितीति किम् / निनेज // 14 // हिन्नोर्प्वितिव्यौ। 4 / 3 / 15 / . होरिणश्च नामिनः स्वरादावपित्यविति शिति यथासङ्ख्यं व्यौ स्याताम् / जुह्वति / यन्तु / अप्वितीति किम् / अजुहवुः / अयानि // .
Page #249
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। - 247 इको वा / 4 / 3 / 16 / इकः स्वरादाविति शिति वा स्यात् / अधियन्ति / अधीय्न्ति॥ kuTAdedvida'Nit / 4 / 3 / 17 / कुटादेः परोञ्णिदर्जप्रत्ययोडिद्धत्स्यात् / कुत्तिता। गुता / अञ्णिदिति किम् / उत्कोटः / उच्चकोट // 17 // विजेरिट् / 4 / 3 / 18 / विजेरिट ङिद्धत्स्यात् / उद्विजिता / इङिति किम् / उद्धेजनम् // वोर्णोः / 4 / 3 / 19 / ऊओरिड् वा ङिद्धत्स्यात् / प्रोणुविता / प्रोर्णविता // 19 // zida'vit / 4 / 3 / 20 / धातोर्विदर्जः शित्प्रत्ययोडिद्धत्स्यात् / इत्ः। क्रीणाति / अविदिति किम् / एति / शिदिति किम् / चेषीष्ट // 20 // indhya'saMyogAtparokSAkidvat / 4 / 3 / 21 / इन्धेरसंयोगान्ताच परा अवित्परोक्षा किद्वत्स्यात् / समीधे / निन्युः / इन्ध्यसंयोगादिति किम् / सस्रंसे // 21 // स्व न्य्ज्र्न्वा। 4 / 3 / 22 / खञ्जः परोक्षा वा किद्वत्स्यात् / सस्वजे / सखजे // 22 // जनशोन्युपान्त्ये तादिः क्त्वा / 4 / 3 / 23 / जन्तानशेश्च न्युपान्त्ये सति तादिः क्त्वा किडवा स्यात् / र्क्त्वा। रङ्क्त्वा / न्स्स्त्ता। नंदवानीति किम् / भुक्त्वा / उपान्त्य इति किम् / निक्वा। तादिरिति किम् / विभज्य // 23 //
Page #250
--------------------------------------------------------------------------
________________ 248 हैमशब्दानुशासनस्य ऋत्तृषमृषकृशवञ्चलुञ्चथफः सेट् । 4 । 3 ।24। न्युपान्त्ये सत्येभ्योवा क्त्वा सेद विद्वत्स्यात् / ऋतित्वा / अर्त्तिवा / तृषित्वा / तर्षित्वा / मृषित्वा / मर्षित्वा / कृशित्वा / कर्शित्वा / वचित्वा / वशित्वा / लुचित्वा / लुञ्चित्वा / श्रथित्वा / श्रन्थित्वा / गुफित्वा / गुम्फित्वा / न्युपान्त्य इति किम / कोथित्वा / रेफित्वा / सेटिति किम् । वक्त्वा // 24 // वौ व्यञ्जनादेः सन्चाऽद्यः / 4 / 3 / 25 / वौउदित्युपान्त्ये सति व्यञ्जनादेर्धातोः परः क्त्वा सन् च सेटौ किद्वा स्यातां नतु द्यन्तात् / द्युतित्वा / द्योतित्वा / दिद्युतिषते / दिद्योतिषते / लिखित्वा / लेखित्वा / लिलिखिषति / लिलेखिषति / वाविति किम् / वर्त्तित्वा / व्यञ्जनादेरिति किम् / उषित्वा / अद्य इति किम् / देवित्वा // 25 // उतिशवर्ह्राद्भयः क्तौ भावारम्भे । 4 । 3 ।26। उत्युपान्त्ये सति शवर्हेभ्यो अदादिभ्यश्च परौ भावारम्भयोः तक्तवतू सेटौवा किद्वत्स्याताम् / कुचितम् / कोचितमनेन / प्रकुचितः / प्र्कोचित्ः। प्रकुचितवान् / प्रकोचितवान् / रुदितम् / रोदितमेभिः / प्र्रुदित्ः। प्ररोदितः / प्ररुदितवान् / प्ररोदितवान् / उतीति किम् / श्चितितमेभिः / शव इति किम् / प्रशुधितः / भावारम्भ इति किम् / रुचितः ॥26॥ न डीशीङ्घषिश्विदिस्विदिमिदः / 4 / 3 / 27 / एभ्यः परौ सेटौ तक्तवत् किन्न स्याताम् / डयितः / डयितवान् / शयितः / शयितवान् / प्चित्ः। पचितवान् / प्रधर्षितः / प्रधर्षितवान् / प्रक्ष्वेदितः / प्रवेदितवान् / प्रस्वेदितः / प्रस्वेदितवान् / प्रमेदितः / प्रमेदितवान् / सेटावित्येव / डीनः / डीनवान् // 27 //
Page #251
--------------------------------------------------------------------------
________________ 249 स्वोपज्ञलघुवृत्ति मृपः क्षान्तौ / 4 / 3 / 28 / क्षमार्थान्मृषः सेटौ क्तक्तवतू किन्न स्याताम् / मर्षितः / मर्षितवान् / क्षान्ताविति किम् । अपभूषितं वाक्यम् // 28 // क्त्वा / 4 / 3 / 29 / धातोः क्त्वा सेट किन्न स्यात् / देविला / सेडित्येव कृत्वा // 29 // स्कन्दस्यन्दः / 4 / 3 / 30 / आभ्यां क्त्वा किन्न स्यात् / स्कन्त्वा / स्यत्त्वा // 30 // क्षुधक्लिशकुपगुधमृडमृदवदवसः / 4 / 3 / 31| एभ्यः क्त्वा सेट् विद्वत्स्यात् / क्षुधित्वा / क्लिशित्वा / कुषित्वा / गुधित्वा / मृडित्वा / मृदित्वा / उदित्वा / उषित्वा // 31 // रुद्विद्मुप्ग्र्ह्स्व्प्प्र्च्छ्ःस्न्च्। 4 / 3 / 32 / एभ्यः क्त्वा सन् च किमत्स्यात् / रुदित्वा / रुरुदिषति / विदित्वा / विविदिषति / मुषित्वा / मुमुषिषति / गृहीत्वा / जिघृक्षति / सुप्त्वा / सुषुप्सति / पृष्ट्वा / पिपृच्छिषति // 32 // नामिनोऽनिट् / 4 / 3 / 33 / नाम्यन्ताडातोरनिट् सन् दित्स्यात् / चिचीषति / अनिडिति किम् / शिशयिषते // 33 // उपान्त्ये / 4 / 3 / 34 / नाम्युपान्त्ये सति धातोः सन्ननिट किडत्स्यात् / बिमित्सति // 34 // सिजाशिषावात्मने / 4 / 3 / 35 / नाम्युपान्त्ये सति धातोरात्मनेपदविषयावनिटयै सिजाशिषौ किद्रत्स्याताम् । अभित्त / भित्सीष्ट / आत्मने इति किम् । अखाक्षीत् ॥35॥ 32
Page #252
--------------------------------------------------------------------------
________________ हेमशब्दानुशासनस्य ऋवर्णात् / 4 / 3 / 36 / ऋवर्णान्ताद्धातोरनिटावात्मनेपदविषयौ सिजाशिषौ किद्वत्स्याताम् / अकृत / कृषीष्ट / अतीष्ट / तार्षीष्ट // 36 // गमो वा / 4 / 3 / 37 / गमेरात्मनेपदविषयौ सिजाशिषौ किद्वद्वा स्याताम् / समगत / सम - गंस्त / संगसीष्ट / संगंसीष्ट // 37 // हनः सिच् / 4 / 3 / 38 / हन्तेरात्मनेपदविषयः सिच् किद्वत्स्यात् / आहत // 38 // यमः सूचने / 4 / 3 / 39 / सूचनार्थाद्यमेरात्मनेपदविषयः सिच् किंदत्स्यात् / उदायत / सूचन इति किम् / आयंस्त रज्जुम् // 39 // वा स्वीकृतौ / 4 / 3 / 40 / स्वीकारार्थाद्यमेरात्मनेपदविषयः सिच् किद्वद्वा स्यात् / उपायत् / उपायंस्त महास्त्राणि / स्वीकृताविति किम् । आयंस्त पाणिम् // इश्च स्थादः / 4 / 3 / 41 / स्था दासंज्ञकाञ्चात्मनेपदविषयः सिच् किदत्स्यात् तद्योगे च स्थादोरिव / उपास्थित / आदित / व्यधित // 41 // मृजोऽस्य वृद्धिः / 4 / 3 / 42 / मृजेर्गुणे सत्यस्य वृद्धिः स्यात् / मार्ष्टि / अत इति किम् / मृष्टः // 42 // ऋतः स्वरे वा / 4 / 3 / 43 /
Page #253
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुतिः / मृजे ऋतः स्वरादी प्रत्यये वृद्धिर्वा स्यात् / परिमार्जन्ति / परि-- मृजन्ति / ऋत इति किम् / ममार्ज / स्वर इति किम् / मृज्व्ः॥ 43 // सिचि परस्मै समानस्याङिति / 4 / 3 / 4 / / समानान्तस्य धातोः परस्मैपदविषये सिच्यङिति वृद्धिः स्यात् / अवैषीत् / परस्मैपद इति किम्। अच्योस्स्त्त्। समानस्येति किम् / अग्वीत्। अडितीति किम् / न्यनुवीत् // 44 // व्यञ्जनानामनिटि / 4 / 3 / 45 / व्यञ्जनान्तस्य धातोः परस्मैपदविषये अनिटि सिचि समानस्य वृद्धिः स्यात् / अराजीत्। स्मान्स्येत्येव्। उदवोढाम् / अनिटीति किम् / अतक्षीत् // 45 // वोर्णगः सेत्ति।4।3।46 / ऊर्णोः सेटि सिचि परस्मैपदे वृद्धिर्वा स्यात्। पौर्णावीत् / पौर्न्न्वीत्। प्रौणुवीत् // 46 // व्यञ्जनादेर्वोपान्त्यस्यातः / 4 / 3 / 47 / ___ व्यञ्जनादेर्धातोरुपान्त्यस्यातः सेंटि सिचि परस्मैपदे वृद्धिर्वा स्यात् / अकाणीत् / अकणीत् / व्यञ्जनादेरिति किम् / माभवानटीत् / उपान्त्यस्येति किम् / अवधीत् / अत इति किम् / अदेवीत् / सेटीत्येव / अधाक्षीत् // 47 // व्द्व्र्ज्ल्ः। 4 / 3 / 48 / वदव्रजोर्लन्तरन्तयोश्योपान्तस्यास्य परस्मैपदे सेटि सिचि वृद्धिः स्यात् / अवादीत् / अवाजीत् / अज्वालीत् / अक्षारीत् // 18 // nshvijaagRshskssnnhyeditH|4|3|49| एषां मयन्तानामेदितां च परस्मैपदे सेटि सिचि वृद्धिर्न स्यात् / अश्व
Page #254
--------------------------------------------------------------------------
________________ 252 मान्दानुशासनस्य यीत् / अजागरीत् / अशसीत् अक्षणीत् / अग्रहीत् / अवमीत् / अहयीत् / अकगीत् // 49 // ञ्णिति / 4 / 3 / 50 / त्रिति णिति च परे धातोरुपान्त्यस्यातो वृद्धिः स्यात् / पाकः / पपाच // 50 // नामिनोऽक्लिह्लेः।4।3।51॥ नाम्यन्तस्य धातोर्नाम्नो वा कलिहलिवर्जस्य णिति वृद्धिः स्यात् / अचायि / कारकः / अपीपटत् / कलिहलि वर्जनं किम् / अचकलत् / अजहलत् // 51 // जागुर्बिन्न्वि। 4 / 3 / 52 / जागुऔं णव्येव च णिति वृद्धिः स्यात् / अजागारि। जजागार / त्रिणवीति किम् / जागरयति // 52 // आत ऐः कौ / 4 / 3 / 53 / आदन्तस्य धातोंणिति कृति औ च ऐः स्यात् / दायः / दाय्क्ः। अदायि / कृदिति किम् / ददौ // 53 // न ज्ञ्व्ध्ः। 4 / 3 / 54 / अनयोः कृति णिति औ च वृद्धिर्न स्यात्। प्र्ज्ञ्ः। ज्ञ्य्ः। ajni। vdhH। vdhyH| avadhi // 54 // - मोऽकमियमिरमिनमिगमिवमा च्म्ः।4।3।55 / मन्तस्य धातोः कम्यादिवर्जस्य णिति कृति औ च वृद्धिर्न स्यात् shmH। शमकः / अशमि / कम्यादिवर्जनं किम्। काम्ः। कामुक्ः। अकामि / याम्ः। राम्ः। नाम्ः। अगामि / वाम्ः। आचाम्क्ः॥ 55 //
Page #255
--------------------------------------------------------------------------
________________ स्वोफ्ल्घुवृत्तिआ। 253 विश्रम / 4 / 3 / 56 / / विश्रमेणिति कृति मौ च वृद्धिर्वा स्यात् / विश्रामः / विश्रमः / विश्रामकः / विश्रमकः / व्यामि / व्यश्रमि // 56 // उद्य्मोप्र्मौ।4।3।57। उदुपाभ्यां यमिरम्योर्घत्रि वृद्ध्यभावो निपात्यते / उद्य्म्ः|उप्र्म्ः॥57॥ णिद्वाऽन्त्यो णव् / 4 / 3 / 58 // परोक्षाया अन्त्यो णव् णिवा स्यात् / अहं चिच्य्। चिचाय्। चुकुत्त्। चुकोठ / अन्त्य इति किम् / स पपाच // 58 // उताउर्वितिव्यञ्जनेऽद्वेः / 4 / 3159 / अद्वयुक्तस्योदन्तस्य धातोर्व्यञ्जनादौ विति और स्यात् / यौति / उत इति किम् / एति / धातोरित्येव / सुनोति / वितीति किम् / रुत्ः। व्यञ्जन इति किम् / स्तवानि / अद्वेरिति किम् / जुहोति // 59 // वोर्न्नोः। 4 / 3 / 60 / ऊओरदयुक्तस्य व्यञ्जनादौवित्यौर्वा स्यात् / pornnoti। proti / arerityeva / proonoti // 60 // नदिस्योः / 4 / 3 / 61 / ऊओर्दिस्योः परयोरौन स्यात् / प्रौर्णोत् / पौर्न्नोः॥ 61 // तृहः श्नादीत् / 4 / 3 / 62 / तृहे नात्परोव्यञ्जनादौ वितिपरे ईत् स्यात् / तृणेदि // 62 // व्रतः परादिः / 4 / 3 / 63 / ... ब्रुव ऊतः परोन्यञ्जनादौ विति परादिरीत स्यात् / ब्रवीति / Uta iti kim / Attha // 63 //
Page #256
--------------------------------------------------------------------------
________________ हेमशब्दानुशासनं स्प यङ्तुरुस्तोर्बहुलम् / 4 / 3 / 64 / यङ्लुबन्तात्तुरुस्तुभ्यश्च परो व्यञ्जनादौ वितिईत बहुलं परादिः स्यात् कचिद्वा / बोभवीति / बोभोति / क्वचिन्न / वर्वर्त्ति / तवीति / तौति / खीति / रौति / स्वीति / स्तौति / अद्वेरित्येव / तुतोथ / तुष्टोथ // 64 // सः सिजस्तेर्दिस्योः / 4 / 3 / 65 / 254 सिजन्ताद्धातोरस्तेश्च सन्तात्परो दिस्योः परयोः परादिरीत्स्यात् / अकार्षीत् / अकार्षीः / आसीत् / आसीः / स इति किम् / अदात् / / 65 / / पिबैतिदाभूस्थः सिचोलुप परस्मै न चेट् / 4 / 3 / 66 / एभ्यः परस्य सिचः परस्मैपदे लुप स्यात् लुव्योगे नचेट् / अपात् / अगात् / अध्यगात् / अदात् / अधात् / अभूत् / अस्थात् / परस्मैपद इति किम् / अपासत पयांसि तैः // 66 // ट्वेघ्राशाच्छासो वा / 4 / 3 / 67 / एभ्यः परस्य सिचः परस्मैपदे लुब वा स्यात् लुब्योगे च नेट् / अधात् / अधासीत् / अत्रात् / अत्रासीत् / अशात् / अशासीत् / अच्छात् / अच्छासीत् / असात् / असासीत् // 67 // तन्भ्योवा तथासि न्णोश्च / 4 / 3 / 68 / तनादिभ्यः परस्य सिचस्तथासिच छुप वा स्यात्तद्योगेन्णोश्च लुप्न चेट् / अतत / अतनिष्ट / अतथाः / अतनिष्ठाः / असत / असनिष्ट । असथाः / असनिष्ठाः // 68 //
Page #257
--------------------------------------------------------------------------
________________ 255 स्वोपाल्पुतिः। सनस्तत्रावा / 4 / 3 / 69 / / सनोलुपि सत्यामावा स्यात् / असात / असत / असाथाः। अस्थाः। तत्रेति किम् / असनिष्ट // 69 // धुट् ह्र्स्वाल्लुग्नित्त्स्त्थोः।4।3।70॥ धुडन्तात् हस्तान्ताच धातोः परस्यानिटः सिचस्तादौ थादौ व लुक स्यात् / अमित्त / अमित्थाः। अकृत्। अकृयाः अनिट इति किम् / व्यद्योतिष्ट // 7 // इट ईति / 4 / 3 / 71 / इटः परस्य सिच ईति लुक् स्यात् / अलावीत् / इट इति किम् / अकार्षीत् / ईतीति किम् / अमणिषम् // 71 / / सोधि वा।4।3। 72 / धातोर्धादौ प्रत्यये सोलुग्वा स्यात् / चकाधि / चकाद्धि / अलविध्वम् / अलविवम् // 72 // अस्तेः सिहस्त्वेति / 4 / 3 / 73 / अस्तेः सः सादौ प्रत्यये लुक स्यात् एति तु सोहः / असि / व्यतिसे / व्यतिहे / भावयामहे // 73 // दुहदिहलिहगुहोदन्त्यात्मने वा स्क्ः।4।3।74। एभ्यः परस्य सकोदन्त्यादौ आत्मनेपदे लुग्वा स्यात् / अदुग्ध / अधुक्षत / अदिग्धं / अधिक्षत / अलीदाः / अलिक्षथाः / न्यगुहहि / न्यघुक्षावहि / दन्त्य इति किम् / अधुक्षामहि // 74 // . svre'tH| 4 / 3 / 75 /
Page #258
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य सकोऽस्य स्वरादौ प्रत्यये लुक स्यात् / अधुक्षाताम् // 75 // दरिद्रोऽद्यतन्यां वा।4।3। 76 / दरिद्रोऽद्यतन्यां विषये -लुग्वा स्यात् / अदरिद्रीत् / अदरिद्रासीत् // 76 // अशित्यस्सन्णकचणकानटि / 4 / 3 / 77 // सादिसन्नादिवर्जे अशिति विषये दरिद्रोलग स्यात् / दुर्दरिद्रम् / अशितीति किम् / दरिद्राति / सन्नादिवर्जनं किम् / दिदरिद्रासति / दरिद्रायको याति / दरिद्रायकः / दरिद्राणम् // 77 // व्य जनाद् देः सश्च द्ः।4।3।78। धातोर्व्यञ्जनान्तात्परस्य देलक स्याद् यथा सम्भवं धातोःसोद च / अचकात् / अजागः / अविमः / अन्वशात् / व्यञ्जनादिति किम् / अयात् // 78 // सेः सुद्धाचा / 4 / 3 / 79 / व्यञ्जनान्ताद्धातोः परस्य सेलक् स्यात यथासम्भवं सदधांवा रुश्च / अचकास्त्वम् / अचकात्वम् / अमिनस्त्वम् / अभिनत्त्वम् / अरुणस्त्वम् / अरुणत्त्वम् / / 79 // योऽशिति / 4 / 3 / 80 / धातोर्व्यञ्जनान्तात्सरस्य योऽशिति प्रत्यये लुक् स्यात् / ज्ञ्ग्ग्मिता। व्यञ्जनादित्येव / लोलूयिता / अशितीति किम् / बेभिद्यते // 8 // .. क्यो वा / 4 / 3 / 81 / धातोर्व्यञ्जनात्परस्य क्योऽशिति प्रत्यये लुग्वा स्यात् / समिधिध्यति / समिध्यिष्यति / दृषदिष्यते / इषधिष्यते // 81 //
Page #259
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः अतः / 4 / 3 / 82 / अदन्ताद्धातोर्विहितेऽशिति प्रत्यये धातोरतो लुक् स्यात् / कथयति / विहितविशेषणं किम् / गतः // 82 // णेरनिटि / 4 / 3 / 83 / अनिशिति प्रत्यये गेर्लुक् स्यात् / अततक्षत् / चेतन / अनिटीति किम् / कारयिता // 83 // सेट्क्तयोः / 4 / 3 / 84 / सेटोः क्तयोः परयोर्णेर्लुक् स्यात् / कारितः / गणितवान् // 84 // आमन्ताल्वाय्येत्नावय् / 4 / 3 / 85 / एषु परेषु रय् स्यात् / कारयाञ्चकार / गण्डयन्तः / स्पृहयालुः / महयाय्यः / स्तनयित्नुः // 85 // लघोर्यपि / 4 / 3 / 86 / लघोः परस्य णेर्यप्यय् स्यात् / प्रशमय्य / लघोरिति किम् / प्रतिपाद्य // 86 // वाऽऽप्नोः / 4 / 3 / 87 / आप्नोः परस्य Neryapya'y वा स्यात् / प्रापय्य / प्राप्य / आप्नो - रिति किम् / अध्याप्य // 87 // मेडो वा मित् / 4 / 3 / 88 / मेङो यपि मिद्धा स्यात् / अपमित्य / अपमाय // 88 // क्षेः क्षीः / 4 / 3 / 89 / क्षेर्यपि क्षीः स्यात् / प्रक्षीय // 89 // 33
Page #260
--------------------------------------------------------------------------
________________ 258 हेमशन्दानुशासनस्य क्षय्यजय्यौ शक्तौ / 4 / 3 / 90 / क्षिज्योरन्तस्य शक्तौ गम्यायां ये प्रत्ययेऽय् निपात्यते / क्षय्यो व्याविः। जय्यः shtruH। शक्ताविति किम् / क्षेयं पापम् / जेयं म्न्ः॥10॥ क्रय्यः क्रयार्थे / 4 / 3 / 91 / क्रियोऽन्तस्य ये प्रत्ययेऽय निपात्यते / कयाय चेत्प्रसारितोऽर्थः / ऋग्यो गौः / क्रयार्थ इति किम् / क्रेयं ते धान्यं न चास्ति प्र्सारित्म्॥ सस्तः सि।4।3। 92 / धातोः सन्तस्याऽशिति सादौ प्रत्यये विषयभूते तः स्यात् / वत्स्यति / स इति किम् / यक्षीष्ट / सीति किम् / वसिषीष्ट // 92 // दीय दीङः क्ङिति स्व्रे।4।3।93॥ दीङ क्ङिति अशिति स्वरे दीय् स्यात् / उप्दिदीय्ते। विङतीति किम् / उपदानम् / स्वर इति किम् / उपदेदीयते // 93 // इडेत्पुसि चातोल्क्। 4 / 3 / 94 / विडत्यशिति स्वरे इटि एति पुसि च परे आदन्तस्य धातोर्मुक् स्यात् / प्पुः। अदधत् / पपिथ / व्य्तिरे। अदुः // 94 // संयोगादेर्वा शिष्यः / 4 / 3 / 95 / धातोः संयोगादेरादन्तस्य विडत्याशिषि एर्वा स्यात् / ग्लेयात् / ग्लायात् / संयोगादेरिति किम् / यायात् / विङतीत्येव / ग्लासीष्ट // गापास्थासादामाहाकः / 4 / 3 / 96 / एषां विडत्याशिष्यः स्यात् / गेयात् / पेयात् / स्यात् / अवसेयात् / देयात् / धेयात् / मेयात् / हेयात् // 96 // ईर्व्यञ्जनेऽयपि / 4 / 3 / 97 /
Page #261
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुपत्तिआ मादेर्यवर्जे क्डित्यशिति व्यञ्जनादावीः स्यात् / गीयते / जेगीयते / पीयते / स्थीयते / अवसीयते / दीय्ते। धीय्ते। मीय्ते। हीनः / व्यञ्जन इति किम् / तस्थुः / अयपीति किम् / प्रगाय // 97 // घामोर्य्न्गि।4।3।98॥ प्राध्मोङि IH स्यात् / जेत्रीयवे / देध्मीयते // 9 // हनोघ्नीर्वधे / 4 / 3 / 99 / .. हम्तेर्वधार्थस्य यडि प्रीः स्यात् / जेनीयते / वध इति किम् / गतौ जकन्यते // 99 // ञ्णिति घात् / 4 / 3 / 100 / भिति णिति च परे हन्तेर्घात्स्यात् / घात्ः। घातयति // 10 // मिणवि घन् / 4 / 3 / 101 / औ णवि च परे हन्तेर्धन् स्यात् / अघानि। जघान // 101 // नशेर्नेश्चा 'ङि / 4 / 3 / 102 / नशेरङि नेश वा स्यात् / अनेशत् / अनशत् // 102 // zvayatya'savacapataH श्वास्थवोच पप्तम् / 4 / 3 / 1031 एषामङि यथासङ्ख्यं श्वादयः स्युः / अश्वत् / आस्थत् / अवोचत् / अपप्तत् / / 103 // शीङ एः शिति / 4 / 3 / 104 / शीङः शीत्येः स्यात् / शेते // 10 // क्डिति यि शय / 4 / 3 / 105 /
Page #262
--------------------------------------------------------------------------
________________ 260 हैमशब्दानुशासनस्व . शीङ क्लिति यादौ शय् स्यात् / शय्यते / शाशय्यते / विङीति किम् / शेयम् // 105 // उपसर्गाहो ह्स्व्ः। 4 / 3 / 106 / उपसर्गात्परस्योहतेरूतः विङति यादौ परे हस्वः स्यात् / स्मुह्य्ते। उपसर्गादिति किम् / ऊह्यते / यीत्येव / समूहितम् / ऊ ऊह इति प्रश्लेषः किम् / आउद्यते ओह्यते / समोह्यते // 106 // - aashissiinnH| 4 / 3 / 107 / उपसर्गात्परस्येण ईतः क्ङिति यादावाशिषि इस्वः स्यात् / उदियात् / I इण इति प्रश्लेषः किम् / आ इयात् एयात् / समेयात् // दीर्घश्च्वियङ्यक्येषु c।4।3।108। एषु यादावाशिषि च दीर्घः स्यात् / शुचीकरोति / तोट्यते / मन्त्रयति / दधीयति / भृशायते |लोहिताय्ते / स्तूयते / ईयात् // 10 // ऋतोरीः। 4 / 3 / 109 / / व्यादौ परे ऋदन्तस्य ऋतः स्थाने रीः स्यात् / पित्रीस्यात् / चेक्रीयते / मात्रीयते / पित्रीयते / ऋत इति किम् / चेकीर्यते // 109 // रिः शक्याशीय / 4 / 3 / 110 / ऋदन्तस्य धातोः ऋतः शक्ये आशीर्ये च परे रिः स्यात् / व्याप्रियते / क्रियते / हियात् // 110 // iishcvaavvrnnsyaa'nvyysy|4|3|111|| अनव्ययस्यावर्णान्तस्य च्वावीः स्यात् / शुक्लीस्यात् / मालीस्यात् / अनव्ययस्येति किम् / दिवाभूता रात्रिः // 111 // .. क्यनि / 4 / 3 / 112 /
Page #263
--------------------------------------------------------------------------
________________ स्वोपज्ञलवृत्तिः 231* अवणीन्तस्य क्यान I: स्यात् / पुत्रीयति / मालीयति // 112 // नुतृड्गर्दे ऽशनायोदन्यधनायम् / 4 / 3 / 193 / वर्थेषु यथासङ्ख्यमशनादयः क्यन्नन्ता निपात्यन्ते / अशनायति / उदन्यति / धनायति / क्षुदादाविति किम् / अशनीयति / उदकीयति / धनीयति दातुम् // 113 // वृषाश्वान्मैथुने स्सोऽन्तः / 4 / 3 / 114 / आभ्यां मैथुनार्थाभ्यां क्याने स्सान्तः स्यात् / वृषस्यति गौः / अश्वस्यति वडवा । मैथुने इति किम् / वृषीयति / अश्वीयति ब्राह्मणी // अश्च लौल्ये / 4 / 3 / 115 / भोगेच्छातिरेको लौल्यं तत्र गम्ये क्यनि परे नाम्नः स्सोऽसचान्तः स्यात् / दधिस्यति / दध्यस्यति / लौल्य इति किम / क्षीरयति दातुम् // 115 // इत्याचार्यहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ चतुर्थस्याऽध्यायस्य तृतीयः पादः समाप्तः / // अर्हम् // अस्ति ब्रुवोर्भूवचावशिति / 4 / 4 / 1 / अस्तिब्रुवोर्यथासङ्ख्यं भूवचौ स्यातां अशिति विषये / भव्यम् / अवोचत् / अशितीति किम् / स्यात् / ब्रूते // 1 // अघञक्यबलच्यजेर्वी / 4 / 4 / 2 / अघनादावशिति विषये अजेवीं स्यात् / प्रवेयम् / अघञ्क्यबलचीति किम् / समाजः / समज्या / उदजः / अजः पशुः // 2 //
Page #264
--------------------------------------------------------------------------
________________ 262 हेमशन्दानुशासनस्य त्रने वा / 4 / 4 / 3 / त्रनयोर्विषयभूतयोरजेर्वी वा स्यात् / प्र्वेता। प्राजिता। प्र्व्य्न्न्ः। पाजनो दण्डः // 3 // चक्षोवाचि कशाग् ख्याण्ग्।4।4।4। चक्षोवागर्थस्याशिति विषये कशांगख्यांगौ स्याताम् / आकशास्यति / आक्शास्यते / आख्यास्यति / आख्यास्यते / आक्शेयम् / आख्येयम् / वाचीति किम् / बोधे विचक्षणः // 4 // नवा परोक्षायाम् / 4 / 4 / 5 / वक्षोवाचिकशांगल्यांगौ परोक्षायां वा स्याताम् / आचक्शौ / आचख्यो / आचचक्षे // 5 // भृज्जोभर्ज / 4 / 4 / 6 / मृजतेरशिति भर्ज वा स्यात् / भर्टा भ्रष्टा // 6 // प्रादागस्त्त आर्म्भेक्ते।4।4।7। आरम्भार्थस्य प्रपूर्वस्य दागः kte pare to vA syAt / prttH| prdttH| पादिति किम् / परीत्तम् // 7 // निविस्वन्ववात् / 4 / 4 / 8 / एभ्यः परस्य दागः क्ते तो वा स्यात् / नीत्तम् / निदत्तम् / वीत्त्म्। विद्त्त्म्। सूत्तम् / सुदत्तम् / अनूत्तम् / अनुदत्तम् / अवत्तम् / अवदत्तम् // स्व्रादुप्स्र्गाद्स्तिकित्य्ध्ः।4।4।9। स्वरान्तादुपसर्गात्परस्य धावर्जस्य दासंज्ञस्य तादौ किति तो नित्यं स्यात् / प्र्त्त्ः। परीत्रिमम् / उपसर्गादिति किम् / दधिदत्तम् / स्वरादिति किम् / निर्दत्तम् / द इति किम् / प्रदाता बीह्य्ः। तीति किम् / प्रदाय / अध इति किम् / निधीतः // 9 //
Page #265
--------------------------------------------------------------------------
________________ स्वोपालपुवृत्तिआ 263 दत् / 4 / 4 / 10 / - अधो दासंज्ञस्य तादौ किति दत् स्यात् / द्त्त्ः। द्त्तिः। अध इत्येव / धीतः // 10 // दोसोमास्थ इः। 4 / 4 / 11 / एषां तादौ किति इस्यात् / निर्दित्ः। सित्ता। मितिः। स्थितवान् // छाशोर्वा / 4 / 4 / 12 / .. छाशोस्तादौ किति इर्वा स्यात् / अव्च्छित्ः। अवच्छातम nishitH। निशातः // 12 // शो व्रते / 4 / 4 / 13 / श्यतेःक्ते व्रतविषये प्रयोगे नित्यमिः स्यात् / संशित व्रतम् / संशितः साधुः // 13 // हाको हिः क्त्वि / 4 / 4 / 14 / - हाकस्तादौ किति क्त्वायां हिः स्यात् / हित्वा / क्वीति किम् / हीन्ः। तीत्येव / प्रहाय // 14 // धाग्ः। 4 / 4 / 15 / धागस्तादौ किति हिः स्यात् / विहितः / हित्वा // 15 // यपि चादो जग्ध् / 4 / 4 / 16 / / तादौ किति यपि चादेब्रग्ध स्यात् / जग्धिः / प्रजग्थ्य // 16 // घस्लसनद्यतनीघाऽचलि / 4 / 4 / 17 ___एवदर्घस्टुः स्यात् / जिघत्सति / अघसत / पासः / पादनं प्रघसः // 17 //
Page #266
--------------------------------------------------------------------------
________________ 264 हैमशन्दानुशासनस्य परोक्षायां नवा / 4 / 4 / 18 / अदेः परोक्षायां घसॢरादेशो वा स्यात् / जक्षुः / आदुः // 18 // vervay / 4 / 4 / 19 / वेगः परोक्षायां वय् वा स्यात् / ऊयुः / ववुः // 19 // RH shRddRprH| 4 / 4 / 20 एषां परोक्षायामृर्वा स्यात् / विशश्रतुः / विशशरतुः / विद्द्र्तुः। विददरतुः / निपप्रतुः / निपपरतुः // 20 // हनो वध AziSya'Jau / 4 / 4 / 21 / आशीर्विषये हन्तेर्वधः स्यात् नतु ञिटि / वध्यात् / अत्राविति किम् / घानिषीष्ट // 21 // अद्यतन्यां वा त्वात्मने / 4 / 4 / 22 / अद्यतन्यां विषये हनोवधः स्यात् आत्मनेपदे तु वा / अवधीत् / अवधिष्ट / आहत // 22 // इणिकोर्गा / 4 / 4 / 23 / इणिकोरतन्यां गाः स्यात् / अगात् / अध्यगात् // 23 // 4 / 24 / णावज्ञाने गमुः / 4 / इणिकरज्ञानार्थयोगमुः स्यात् / गमयति / अधिगमयति / अज्ञान इति किम् / अर्थान् प्रत्याययति // 24 // सनीङश्च / 4 / 4 / 25 / इङ इणिकोश्चाज्ञानार्थयोः सनि ममुः स्यात् / अधिजिगांसते / जिगमिषति ग्रामम् / मातुरधिजिगमिषति // 25 //
Page #267
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः / गाः परोक्षायाम् / 4 / 4 / 26 इङः परोक्षाविषये गाः स्यात् / अधिजगे // 26 // णौ सन्डे वा / 4 / 4 / 27 / सनके परे णौ इङो गा वा स्यात् / अधिजिगापयिषति / अध्यापिपयिषति / अध्यजीगपत् / अध्यापिपत् / णाविति किम् / अधिजिगांसते / सन्ङ इति किम् / अध्यापयति // 27 // वाऽद्यतनीक्रियातिपत्त्योर्गीङ् । 4।4।28। 265 अनयोरिङोगीङ वा स्यात् / अध्यगीष्ट / अध्यैष्ट / अध्यगीष्यत / अध्येष्यत // 28 // अधातोरादिर्ह्यस्तन्यां चामाङा । 4।4।29। ह्यस्तन्यामद्यतनी क्रियातिपत्त्योश्च विषये धातोरादिरड् स्यात् तु माङ्योगे / अयात् / अयासीत् / अयास्यत् / अमाङेति किम् / मास्मकार्षीत् / धातोरिति किम् / प्रायाः // 29 // एत्यस्तेर्वृद्धिः / 4 / 4 / 30 / माङा / इणि कोरस्तेश्वादेर्ह्यस्तन्यां विषये वृद्धिः स्यात् नतु आयन् / अध्यायन् / आस्ताम् / अमात्येव / मास्म ते यन् // 30 // स्वरादेस्तासु / 4 / 4 / 31 / स्वरादेर्धातोरादेरद्यतन्यां क्रियातिपत्तिह्यस्तनीषु विषये वृद्धिः स्यात् अमाङा / आटीत् / ऐषिष्यत् / औज्झत् / अमान्गेत्येव्। मा सो टीत् // 31 // स्ताद्यशितोऽत्रोणादेरिट् / 4 / 4 / 32 / धातोः परस्य सादेस्तादेश्चाऽशित आदिरिद स्यात् नतु त्रोन्नाद्योः। 34
Page #268
--------------------------------------------------------------------------
________________ 266 हैमशब्दानुशासनस्य लविष्यति / लविता / स्तादीति किम् / भूयात् / अशित इति किम् आस्से / अत्रोणादेरिति किम् / शस्त्रम् / वत्सः / हस्तः // 32 // तेहादिभ्यः / 4 / 4 / 33 / एभ्य एव परस्य स्तायशितस्तेरादिरिद स्यात् / निग्र्हीतिः। अपस्निहितिः / ग्रहादिभ्य इति किम् / शान्तिः // 33 // गृहोऽपरोक्षायां दीर्घः / 4 / 4 / 34 / ग्रहेर्योविहित इट् तस्य दीर्घः स्यात् नतु परोक्षायाम् / ग्र्हीता। अपरोक्षायामिति किम् / जगृहिव // 34 // वृतो नवा 'नाशीः सिच्परस्मै c। 4 / 4 / 35 / वृभ्यामृदन्तेभ्यश्च परस्येटोदीर्घोवा स्यात् नतु परोक्षाशिषोः सिचि चे परस्मैपदे / प्रावरीता / प्रावरिता / व्र्तिआ। वरिता / तितरीषति / तितरिषति / परोक्षादिवर्जनं किम् / ववरिथ / तेरिथ / प्रावरिषीष्ट / आस्तरिषीष्ट / प्रावारिषुः / आस्तारिषुः // 35 // इटसिजाशिषोरात्मने / 4 / 4 / 36 / वृतः परयोरात्मनेपदविषये सिजाशिषोरादिरिट् वा स्यात् |प्रावृत्। प्रावरिष्ट / अवृत / अवरीष्ट / आस्तीर्ट / आस्तरिष्ट / प्रावृषीष्ट / प्रावरिषीष्ट / वृषीष्ट / वरिषीष्ट / आस्तीर्षीष्ट / आस्तरिषीष्ट / आत्मने इति किम् / प्रावारीत् // 36 // संयोगादतः / 4 / 4 / 37 / धातोः संयोगात्परोय ऋत्तदन्तात्परयोरात्मनेपदविषयशिजाशिषोरादिरिट् वा स्यात् / अस्मरिषाताम् / अस्मृषाताम् / स्म्रिस्सीस्स्त्त्। स्मृषीष्ट / संयोगादिति किम् / अकृत // 37 //
Page #269
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः / धूगौदितः / 4 / 4 / 38 / धूग् औदितश्च परस्य स्ताद्यशित आदिरिद वा स्यात् / धोता / धविता / रद्धा / रधिता // 38 // निष्कुषः / 4 / 4 / 39 / निःपूर्वात् कुषः परस्य स्ताद्यशित आदिरिद वा स्यात् / निष्कोष्टा / निष्कोषिता // 39 // क्तयोः / 4 / 4 / 40 / निष्कुषः परयोः क्तयोरादिरिद्र नित्यं स्यात् / निष्कुषितः / निष्कुषितवान् // 40 // 267 nR'trazcaH क्त्वः / 4 / 4 / 41 / आभ्यां परस्य क्त्व आदिरिट् स्यात् / जरीत्वा / त्रचित्वा // 41 // ऊदितो वा / 4 / 4 / 42 / ऊदितः परस्य क्त्व आदिरिद वा स्यात् / दान्त्वा / दमित्वा ॥42 ॥ क्षुधवसस्तेषाम् / 4 / 4 / 43 / आभ्यां परेषां क्तक्तवतु क्त्वामादिरिद स्यात् / क्षुधितः / क्षुधितवान् / क्षुधित्वा / उषितः / उषितवान / उषित्वा // 43 // लुभ्यञ्चेर्विमोहार्चे / 4 / 4 / 44 / आभ्यां यथासङ्ख्यं विमोहनपूजार्थाभ्यां परेषां क्तक्तवतुक्त्वामादिरिट् स्यात् / विलुभितः / विलुभितवान् / लुभित्वा / अञ्चितः / अञ्चितवान् / अञ्चित्वा / विमोहाच इति किम । लुब्धो जाल्मः / उदक्त जलम् // 44 // पुक्लिशिभ्यो नवा / 4 / 4 / 45 /
Page #270
--------------------------------------------------------------------------
________________ हेमशब्दानुशासनस्य पूक्लिशिभ्यां च परेषां क्तक्तवतुक्त्वामादिरिङ् वा स्यात् / पूतः / पूतवान् / पूत्वा / पवितः / पवितवान् / पवित्वा / क्लिष्टः / क्लिष्टवान् / क्लिष्ट्वा / क्लिशितः / क्लिशितवान् / क्लिशित्वा // 45 // 268 सहलुभेच्छरुषरिषस्तादेः / 4 / 4 / 46 / एभ्यः परस्य स्ताद्यशितस्तादेरिट् वा स्यात् / सोढा / सहिता / लोग्धा / लोभिता / एष्टा / एषिता / रोष्टा / रोषिता / रेष्टुम् / रेषितुम् // 46 // इवृधभ्रस्जदम्भश्रियणुभरज्ञपिसनितनिपतिवृद्दरिद्रः सनः / 4 / 4 / 47 / इवन्तात् ऋधादिभ्य ऋदन्तेभ्योदरिद्रश्च परस्य सन आदि रिट् वा स्यात् / दुद्यूषति / दिदेविषति / ईर्त्सति / अर्दिधिषति / बिभर्क्षति / बिभर्जिषति / धिप्सति / धीप्सति / दिदम्भिषति / शिश्रीषति / शिश्रयिषति / पति / यियविषति / प्रोष्णुनूषति / प्रोणुनविषति / बुभूषति / बिभरिषति / ज्ञीप्सति / जिज्ञपयिषति / सिषासति / सिसनिषति / तितंसति / तितनिषति / पित्सति / पिपतिषति / प्रावुवुर्षति / प्रविव. रिषति / ववर्षते / विवरीषते / तितीर्षति / तितरीषति / दिदरिद्रासति / दिदरिद्रिषति // 47 // RsmipuungnyjshaukRRgRdRdhRprcchH|| 4 / 4 / 48 / एभ्यः परस्य सनआदिरिद् स्यात् / अरिरिषति / सिस्मयिषति / पिपविषते / अजिजिषति / अशिशिषते / चिकरीषति / जिगरीषति / आदिदरिषते / आदिधरिषते / पिपूच्छिषति // 48 // हनृतः स्यस्य / 4 / 4 / 49 / हन्तेः ऋदन्ताच्च परस्य स्यस्यादिरिद स्यात् / हनिष्यति / करिष्यति /
Page #271
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः / 269 कृतचृतनृतच्छृदृतृदोऽसिचः सादेव । 4।4।50 / एभ्यः परस्यासिचः सादेस्ताद्यशित आदिरिट् वा स्यात् / कर्त्स्यति / कर्त्तिष्यति / चिचृत्सति / चिचर्त्तिषति / नर्त्स्यति / नर्त्तिष्यति / अच्छस्र्यत् / अच्छर्दिष्यत् / तितृत्सति / तितर्दिषति / असिच इति किम् / अकर्त्तीत् // 50 // गमोऽनात्मने / 4 / 4 / 51 / गमः परस्य स्ताद्यशितः सादेरिट् स्यात् नत्वात्मनेपदे / गमिष्यति / अधिजिगमिषिता शास्त्रस्य / अनात्मने इति किम् / संगंसीष्ट // 51 // स्नोः / 4 / 4 / 52 / स्नोः परस्य स्ताद्यशितो अनात्मनेपदे आदिरिद् स्यात् / प्रस्नविष्यति / अनात्मन इत्येव / प्रास्नोष्ट // 52 // क्रमः / 4 / 4 / 53 / क्रमः परस्य स्ताद्यशित आदिरिद्र स्यात् अनात्मनेपदे / ऋमि. ष्यति / प्रक्रमितुम् । अनात्मन इत्येव / प्रक्रंस्यते // 53 // तुः / 4 / 4 / 54 / अनात्मनेपदविषयात्क्रमः परस्य वस्ताद्यशित आदिरिट् स्यात् / क्रमिता / अनात्मन इत्येव / प्रक्रन्ता // 54 // न वृद्भयः / 4 / 4 / 55 / वृदादिपञ्चकात् परस्य स्ताद्यशित आदिरिद् न स्यात् नचेदसावात्मनेपदनिमित्तम् / वत्स्र्त्स्यति / विवृत्सति / स्यन्त्स्यति / सिस्यन्त्सति // एकस्वरादनुस्वारेतः / 4 / 4 / 56 /
Page #272
--------------------------------------------------------------------------
________________ 270 हैमशब्दानुशासनस्य ___ एकस्वरादनुस्वारेतोधातोर्विहितस्य स्तायशित आदिरिद न स्यात् / पाता / एकस्वरादिति किम् / अवधीत् // 56 // ऋवर्ण,यूर्णगः कित्ः। 4 / 4 / 57 / ऋवर्णान्ताद्धातोः श्रेहोश्च एकस्वरादिहितस्य कित आदिरिद न स्यात् / वृतः / ती / shritH। ऊर्तृत्वा / एकस्वरादित्येव / जागरितः / कित इति किम् / वरिता // 57 // उवर्णात् / 4 / 4 / 58 / - उवर्णान्तादेकस्वराद्विहितस्य कित आदिरिद न स्यात् / युत्ः|लून्ः। कितैत्येव / यविता / लविता // 58 // ग्रहगुहश्च स्न्ः।4।4।59। आभ्यामुवर्णान्ताच विहितस्य सन आदिरिद् न स्यात् / जिघृक्षति / जुघुक्षति / रुरूषति // 59 // / स्वार्थे / 4 / 4 / 60 / स्वार्थार्थस्य सन आदिरिद न स्यात् / जुगुप्सते // 60 // डीयश्व्यैदितः क्त्योः।4।4।61। डीयतेः श्वेरैदियःश्च धातुभ्यः परयोःक्तक्तवत्वोरादिरिद न स्यात्। डीनः / डीनवान् / शूनः / शूनवान् / त्रस्तः / त्रस्तवान् // 61 // वेटोऽपतः / 4 / 4 / 62 / अपतो विकल्पितेटो धातोरेकस्वरात्परयोः क्तयोरादिरिद् न स्यात् / रद्धः / रद्धवान् / अपत इति किम् / पतितः // 62 // स्न्निवेर्र्द्ः। 4 / 4 / 63 / /
Page #273
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः / 271 एभ्यः परादर्देः परयोः क्तयोरादिरिद्रन स्यात् / समर्णः / समर्णवान् / न्यर्णः न्यर्णवान् / व्यर्णः / व्यर्णवान् / संनिवेरिति किम् / अर्दितः // 63 // अविदूरेऽभेः / 4 / 4 / 64 / अभेः परादर्देः परयोः क्तयोरविदूरेऽर्थे आदिरिट् न स्यात् / अभ्य्र्न्न्ः। अभ्यर्णवान् / अविदूर इति किम् / अभ्यर्दितो दीनः शीतेन // 64 // वृत्तेर्वृत्तं ग्रन्थे / 4 / 4 / 65 / वृत्तेर्ण्यन्तात् क्ते वृत्तं ग्रन्थविषये निपात्यते / वृत्तो गुणश्छात्रेण / ग्रन्थैति किम् / वर्त्तितं कुङ्कुमम् // 65 // धूपशसः प्रगल्भे / 4 / 4 / 66 / आभ्याम्परयोः क्तयोरादिः प्रगल्भ एवार्थ इद न स्यात् / धृष्टः / विशस्तः / प्रगल्भ इति किम् / धर्षितः / विशसितः // 66 // कषः कृच्छ्रगहने / 4 / 4 / 67 / अनयोरर्थयोः कषेः परयोः क्तयोरादिस्ट्रि न स्यात् / कष्टं दुःखम् / कष्टोऽग्निः / कष्टं वनं दुरवगाहम् / कृच्छ्रमहन इति किम / कषितं स्वर्णम् // 67 // घुषेरविशब्दे / 4 / 4 / 68 / अविशब्दार्थात् घुषेः परयोः क्तयोरादिरिद्र न स्यात् / घुष्टा र्ज्जुः। घुष्टवान् / अविशब्द इति किम / अवधुषितं वाक्यम् // 68 // बलिस्थूले दृढः / 4 / 4 / 69 / बलिनि स्थूले चार्थे दृहें हेर्वा कान्तस्य दृढो निपात्यते / दृढः बलि स्थूल इति किम्। दृहितम् / हंहितम् // 69 //
Page #274
--------------------------------------------------------------------------
________________ 272 हैमशन्दानुशासनस्य क्षुब्धविरिब्धस्वान्तध्वान्तलग्नम्लिष्टफाण्टबाढपरिवृढं मन्थस्वरमनस्तमःसक्ता 'spssttaa'naayaasbhRshprbhau|4|4|70| - एते तान्ता मन्थादिष्वर्थेषु यथासङ्ख्यमनिटो निपात्य्न्ते। क्षुब्धः समुद्रः / क्षुब्ध व्ल्ल्वैः। विरिब्धः स्व्र्ः। स्वान्तं म्न्ः। ध्वान्तं त्म्ः। लमं सक्तम् / म्लिष्टमस्पष्टम् / फाण्टमनायाससाध्यम् / बाढं भृशम् / परिवृढः प्रभुः // 7 // आदितः / 4 / 4 / 71 / आदितोधातोः परयोः क्तयोरादिरिद न स्यात् / मिनः / मिन्नवान // 71 // नवा भावार्म्भे।4।4।72। आदितोधातो वारम्भार्थयोः क्तयोरादिरिद वान स्यात् / मिन्न्म्। मेदितम् / प्रमिन्नः / प्रमिन्नवान् / प्रमेदितः / प्रमेदितवान् // 72 // शकः कर्मणि / 4 / 4 / 73 / शकेः कर्मणि क्तयोरादिरिट् वा न स्यात् / शक्तः / शकितो वा घटः कर्तुम् // 73 // णौ दान्तशान्तपूर्णदस्तस्पष्टच्छन्न ज्ञप्तम् / 4 / 4 / 74 / दमादीनां णौ क्तान्तानामेते वा निपात्यन्ते / दान्तः / द्मित्ः। shaantH। shmitH| पूर्न्न्ः। पूरित्ः। द्स्त्ः। दासित स्प्स्स्त्त्ः। spaashitH। छ्न्न्ः। छादित्ः। jnyptH। jJApitaH // 74 //
Page #275
--------------------------------------------------------------------------
________________ 1273 स्वोप्ज्ञ्य्ल्पुस्स्प्त्तिः। श्वसजपवमरुषत्वरसंधुषास्व नाम्ः। 4 / 4 / 75 / एभ्यः क्तयोरादिरिट् वा न स्यात् / shvstH। shvsitH| vishvstvaan| विश्वासितवान् / jptH। japtavAn / jpitH| जापतवान् / वान्त्ः। वान्त्वान्। वमितः / वमितवान् / रुस्स्त्त्ः। रुष्ट्वान / रुस्सित्ः। रुषितवान |तूर्न्न्ः। तूर्न्न्वान्। त्व्रित्ः। त्वरितवान् / संघुष्टौ संघुषितौ दम्यौ / संघुष्टवान् / स्ण्घुस्सित्वान्। आस्वान्त्ः। आस्वनितः / आस्वान्तवान् / आस्खनितवान् / अभ्यान्त्ः। अभ्यान्तवान् / अभ्य्मित्ः। अभ्यमितवान् // 75 // दृषेः keshlomvismyprtighaate|4|4|76| .. हषेः केशाद्यर्थेषु तयोरादिरिट् वा न स्यात् / हृष्टाः / हृषिताः keshaaH। दृष्टं हृषितं लोम्भिः। दृष्टो dRssitshcaitrH। हृष्टाः हृषिता द्न्ताः॥76॥ अप्चित्ः। 4 / 4 / 77 / अपाच्चायेक्तान्तस्य इडभावश्चिश्व निपात्यते वा / अप्चित्ः। अप्चायित्ः॥ 77 // सृजिशिस्कृस्वराऽत्वतस्तृग्नित्यानिट स्थ्व्ः। 4 / 4 / 78 / , सृजिदृशिभ्यां स्कृगः स्वरान्तादत्वतश्च वृचि नित्यानिटोविहितस्य थव आदिरिट् वा न स्यात् / सस्रष्ठ / स्स्र्जिथ्। दद्रष्ठ |ddrshith / सञ्चस्कर्थ / सञ्चस्करिथ / ययाथ / ययिथ / पपक्थ / पेचिथ / तृनित्या निट इति किम् / रन्धिथ / शिश्रयिथ / विहितविशेषणं किम् / चकर्षिथ // 78 // . ऋत्ः।4।4।79।
Page #276
--------------------------------------------------------------------------
________________ 274 हैमशब्दानुशासनस्य ऋदन्तात् तृनित्यानिटोविहितस्य थव आदिरिट् न स्यात्। जहर्थ / तृनित्यानिट इत्येव / सस्वरिथ // 79 // ऋव्येऽद इट् / 4 / 4 / 80 / __ एभ्यः परस्य थव आदिरिट् स्यात् / आरिथ / ववरिथ / संविव्ययिथ / आदिथ // 8 // ska'sRvabhastuduzusrorvyaJjanAdeH परो क्स्सायाः।4।4। 81 / स्कृगः सादिवर्जेम्यश्च सर्वधातुभ्यः परस्याः परोक्षायाः व्यञ्जनादेरिट् स्यात् / संचस्करिख / द्दिव्। चिच्यिवहे / स्क्रिति किम् / चकृव / सादिवर्जनं किम् / ससृव / ववृव / ववृवहे / बमर्थ / तुष्टोथ / दुद्रोथ्। शुश्नोथ / सुस्रोथ // 81 // घसेकस्वरातः क्सोः। 4 / 4 / 82 / घसेरेकस्वरादादन्ताच धातोः परस्य कसोः परोक्षाया आदिरिद स्यात् / जक्षिवान् / आदिवान् / ययिवान् / परोक्षाया इत्येव / विदान् // 8 // गमहनविद्लविशदृशो वा / 4 / 4 / 83 / एभ्यः परस्य कसोरादिरिद वा स्यात् / जग्मिवान् / जगम्वान् / जनिवान् / जघन्वान् / विविदिवान् / विविधान् / विविशिवान् / विविश्वान् / ददृशिवान् / ददृश्वान् // 83 // सिचोऽजेः।4।4।84। अञ्जः सिप आदिरिद स्यात् / आञ्जीत् // 84 // धूग्सुस्तोः परस्मै / 4 / 4 / 85 / .
Page #277
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः 275 एभ्यः परस्मैपदे सिच आदिरिट् स्यात् / अधावीत् / असावीत् / अस्तावीत् / परस्मै इति किम् / अघोष्ट // 85 // यमिरमिनम्यातः सोऽन्तश्च ।4।4।86 | एम्य आदन्तेभ्यश्च परस्मैपदे सिच आदिरिट् स्यात् / एषां च सन्तः / अयंसीत् / व्यरंसीत् / अनंसीत् / अयासिष्टाम् // 86 // ईशीडः सेध्वेस्वध्वमोः / 4 / 4 / 87 / आभ्यां वर्त्तमाना सेध्वयोः पञ्चमी स्वध्वमोश्चादिरिद स्यात् / ईशिषे / ईशिध्वे / ईशिष्व / ईशिध्वम् / ईडिषे / ईडिध्वे / ईडिष्व / ईडिध्वम् // रुत्पञ्चकाच्छिदयः // 4 / 4 / 88 / रुदादेः पचतः परस्य व्यञ्जनादेः शितोऽयादेरादिरिद्र स्यात् / रोदिषि / स्वपिषि / प्राणिति / श्वसिति / जक्षिति / अयिति किम् / रुद्यात् / शित इति किम् / रोत्स्यति / स्वप्स्यति // 88 // दिस्योरीट् / 4 / 4 / 89 / रुत्पञ्चकात् दिस्योः शितोरादिरीद स्यात् / अरोदीत् / अरोदीः॥89॥ अदश्चाट् / 4 / 4 / 90 / अत्तेरुत्पथकाच दिस्योः शितोरादिरद स्यात् / आदत् / आदः / अरोदत् / अरोदः / / 90 // संपरेः कृगःस्सट् / 4 / 4 / 91 / आभ्यां परस्य कग आदिस्सद स्यात् / संस्करोति कन्याम् / परिष्करोति // 91 // उपाद्भूषासमवायप्रतियत्नविकारवाक्या BREE
Page #278
--------------------------------------------------------------------------
________________ 272 हेमन्दानुशासनम 'ध्याहारे।4।4।92।4।4।12। उपात्परस्य कृगोभूषादिष्वर्थेष्वादिस्सद् स्यात् / क्न्यामुप्स्क्रोति। तत्र न उपस्कृतम् / एवोदकमुपस्कुरुते / उपस्कृतं भुङ्क्ते / सोपस्कारं सूत्रम् // 12 // किरो लवने / 4 / 4 / 93 / . उपात् किरतेस्सहादिः स्यात् लवनविषयार्थश्चेत् / उपस्कीर्य मद्रका लुनन्ति / लवन इति किम् / उपकिरति पुष्पम् // 93 // प्रतेश्च व्धे।4।4।94। प्रतेरुपाच किरतेहिंसायां विषयेऽर्थे स्सडादिः स्यात् / प्रतिस्कीणम् / उपस्कीर्णम् / वा हते वृषल भूयात् / प्रतिचस्करे न्खैः। वध इति किम् / प्रतिकीर्ण बीजम् // 94 // अपाच्चतुष्पात्पक्षिशुनि दृष्टान्ना shryaarthe। 4 / 4 / 95 / . .. अपात् किरतेः चतुष्पदि पक्षिणि शुनि च कर्तरि यथासङ्ख्यं हृष्टे ऽन्नार्थिनि आश्रयार्थिनि स्सडा दिः स्यात् / अपस्किरते गौहष्टः, कुक्कुटोभक्ष्यार्थी, आश्रयार्थी वा श्वा // 95 // वौ विष्किरो वा / 4 / 4 / 96 / ___ पक्षिणि वाच्ये विकिरतेः स्सड्वादिः स्यात् / विष्किरः विकरो वा पक्षी // 96 // - प्रातुम्पतेर्गवि / 4 / 4 / 9 / प्रात्तुम्पतेर्गवि कर्तरि स्सहादिः स्यात् / प्रस्तुम्पतिगौः / गवीति किम् / प्रनुम्पति तह // 97 // ..
Page #279
--------------------------------------------------------------------------
________________ प 177 उदितः स्वरान्नोऽन्तः / 4 / 4 / 98 / उदितो धातोः स्वरात्परो n अन्तः स्यात् / नन्दति / कुण्डा // 98 // मुचादितृफदृफगुफशुभोऽभः शे / 4 / 4 / 99 / एषां शे परे स्वरान्नोऽन्तः स्यात् / मुञ्चति / पिंशति / तृम्फति / दस्फति / गुम्फति / शुम्भति / उम्मति // 99 // जभः स्वरे / 4 / 4 / 100 / जः स्वरात्परः स्वरादौ प्रत्यये नोऽन्तः स्यात् / जम्भः // 100 // रध इटि तु परोक्षायामेव / 4 / 4 / 101 / रधः स्वरात्परः स्वरादौ प्रत्यये नोऽन्तः स्यात् इडादौ तु परोक्षायामेव / रन्धः / ररन्धिव / परोक्षायामेवेति किमु / रधिता // 101 // रभोऽपरोक्षाशवि / 4 / 4 / 102 / रमेः स्वरात्परः परोक्षाशव्वर्जे स्वरादौ प्रत्यये n अन्तः स्यात् / आरम्भः / अपरोक्षाशवीति किम् / आरे / आरभते // 102 // लभः / 4 / 4 / 103 / लभः स्वरात्परः परोक्षाशव्वर्जे स्वरादौ प्रत्यये n अन्तः स्यात् / लम्भकः // 103 // आङो यि / 4 / 4 / 104 / आङः परस्य लभः स्वरात्परो यादौ प्रत्यये n अन्तः स्यात् / आलम्भ्या गौः / यीति किम / आलब्धाः // 104 // उपात्स्तुतौ / 4 / 4 / 105 / उपात्परस्य लभः स्वरात्परो यादौ प्रत्यये स्तुतौ गम्यायां र अन्तः स्यात् / उपलम्भ्या विद्या / स्तुताविति किम् / उपलम्या वार्त्ता // 105 //
Page #280
--------------------------------------------------------------------------
________________ हेमशब्दानुशासनस्य ञिरुणमोर्वा / 4 / 4 / 106 / औरुणमि च लभः स्वरात्परो न अन्तो वा स्यात् / अलाभि / अलम्भि / लम्भलम्भम् / लाभलाभम् // 106 // 278 उपसर्गात् खल्घञोश्च / 4 / 4 / 107 / उपसर्गाल्लभः स्वरात्परः खल्घञोर्निरूणमोश्च परयोर्न अन्तः स्यात् / दुष्प्रलम्भम् / प्रलम्भः / प्रालम्भि / प्रलम्भंपलम्भम् / उपसर्गादिति किम् / लाभः // 107 // सुदुर्भ्यः / 4 / 4 / 108 / आभ्यां समस्तव्यस्ताभ्यां उपसर्गात्पराभ्यां परस्य लभः स्वरात्परः खल्घञोर्नोऽन्तः स्यात् / अतिसुलम्भम् / अतिदुर्लम्भम् / अतिसुलम्भः / अतिदुर्ल्भ्ः। अतिसृदुर्लम्भम् / अति सुदुर्ल्म्भ्ः। उपसर्गादित्येव / सुलभम् / / नशोधुटि / 4 / 4 / 109 / नशेः स्वरात्परोधुडादौ प्रत्यये n अन्तः स्यात् / नंष्टा / धुटीति किम् / नशिता / / 109 // मस्जेः सः / 4 / 4 / 110 / मस्जेः स्वरात्परस्य सस्य धुडादौ प्रत्यये n अन्तः स्यात् / मङ्क्ता // अः सृजिदृशोऽकिति / 4 / 4 / 111 / अनयोः स्वरात्परो धुडादौ प्रत्यये अदन्तः स्यात् नतु किति / स्रष्टा / द्रष्टुम् / अकितीति किम / सृष्टः // 111 // स्पृशादिसृपो वा / 4 / 4 / 112 / स्पृशमृशषतृपदृपां सृपश्च स्वरात्परो धुडादौ प्रत्यये अदन्तो वा स्यात् अकिति / स्पष्टा / स्पर्श / भ्रष्टा / मष्ट / RSTA / क / त्रता / तर्मा / हप्ता / दप्ती / खप्ता / सप्त // 112 //
Page #281
--------------------------------------------------------------------------
________________ soshlti| hasvasya तः पित्कृति / 4 / 4 / 113 / हस्वान्तस्य धातोः पिति कृति त अन्तः स्यात् / जगत् / इस्वस्येति किम् / मामणीः / कृतीति किम् / अजुहवुः // 113 // . अतो म आने / 4 / 4 / 114 / धातोर्विहिते आने अतो मोऽन्तः स्यात् / पचमानः / अत इति किम् / शयानः // 114 // आसीनः / 4 / 4 / 115 / ... आस्तेः प्र्स्यान्स्यादेरीनिण्पात्य्ते। सीन्ः। उदासीनः // 115 // ऋतां क्ङितीर् / 4 / 4 / 116 / अदन्तस्य धातोः विङति प्रत्यये ऋत इर् स्यात् / तीर्न्न्म्। किर्ति॥ ओस्स्त्थ्यादुर्।4।4।4।117। धातोरोठ्यात्परस्य ऋतः कित्युर् स्यात् / पूः / भूर्षति / बुवूर्षते // 117 // इसासः shaaso'bynyjne।4|4|118| शास्तेःशस्यासोऽडि रितिव्यञ्जनादौ च परे इस्स्यात् / अशिषत् / शिष्टः / अव्यञ्जन इति किम् / शासति // 118 // क्वौ / 4 / 4 / 119 / शास आसः को इस्स्यात् / मित्रशीः // 119 // आन्ग्ः। 4 / 4 / 120 / AU परस्य शास आसः कावेव इस्स्यात् / aashii। कावित्येव / आशास्ते // 120 //
Page #282
--------------------------------------------------------------------------
________________ हेमशम्दानुशासनस्व वोः pva'yavyaJjane लुक्।4।4।121। - पौवर्जव्यञ्जनादौ च परे खोर्लक स्यात् / कोपपति / मातम् / देदिवः / क्न्न्द्दू। वर्जन किम् / कम्यते // 121 // .......... कृतः कीर्तिः / 4 / 4 / 122 / कृतणः कीर्ति स्यात् / कीर्तयति // 192 // इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानखीपज्ञशब्दा नुशासनलघुवृत्तौ चतुर्थोऽयाया समाप्तः / आख्यातवृत्तिः समाप्ता / / W SPA - . . . . . . . . . . 4T UN
Page #283
--------------------------------------------------------------------------
________________ अहम् Pr आतुमोऽत्यादिः कृत् / 5 / 1 / / ... धातोर्विधीयमानस्त्यादिवों वक्ष्यमाणः प्रत्ययस्तुमभिव्याप्य कृत स्यात् / धनपात्यः / अत्यादिरिति किम् / मस्तेइ // 1 // बहुलम् / 5 / 1 / 2 / . कृन्निर्दिष्टादर्यादन्यत्रापि बहुलं स्यात् / पादहारकः / मोहनीय कर्म / संप्रदानम् // 2 // .. कर्तरि / 5 / 1 / 3 / : दर्थविशेषोक्तिं विना कर्तरि स्यात् / कर्ता // 3 // व्याप्ये घुरकेलिमकृष्टपच्यम् / 5 / 1 / 4 / घुरकेलिमा प्रत्ययौ कम्यन्यत्र व्याप्ये करि स्था। मओण्रं काम्। पवेलिमा माषाः / कृष्टपच्याः शालयः // 4 // संगते ऽजर्यम् / 5 / 1 / 5 / संगमनं संगतम् / तस्मिन् करि नपूर्वात् जृषो यो निपात्यते / अजय आर्यसंगतम् / संगत. इति किम् / अजर पटः // 5 // रुच्याऽव्यथ्यवास्तव्यम् / 5 / 1 / 6 / एते करि निपात्यन्ते / हव्यः / अव्याच्या वास्त्व्य्ः॥ भव्यगेयजन्यरम्यापारवालाव्यं नवा / 5 / 1 / 7 / Ch
Page #284
--------------------------------------------------------------------------
________________ हेमशब्दानुशासनस्य एते कर्त्तरि वा निपात्यन्ते / भव्यः / गेयः साम्नम् / जन्यः / रम्यः / आपात्यः / आप्लाव्यः / पक्षे । भव्यम् / गेयानि सामानि / जन्यम् / रम्यम् । आपात्यम् / आप्लाव्यम् // 7 // T प्रवचनीयादयः / 5 / 1 / 8 / 282 एते अनीयप्रत्ययान्ताः कर्त्तरि वा निपात्यन्ते / प्रवचनीयो गुरुः शास्त्रस्य / प्रवचनीयं गुरुणा शास्त्रम् / उपस्थानीयः शिष्यो गुरोः / उपस्थानीयः शिष्येण गुरुः // 8 // लिपशीस्थासवसजनरुहजृभजेः क्तः / 5 / 1 / 9 / एभ्यः क्तो यो विहितः स कर्त्तरि वा स्यात् / आश्लिष्टः कान्त चैत्रः / आश्लिष्टा कान्ता चैत्रेण / अतिशयितो गुरुं शिष्यः / अतिशवितो गुरुः shissyaiH। उपस्थितो गुरुं शिष्यः / उपस्थितो गुरुः शिष्यैः / उपासिता गुरुं ते / उपासितो गुरुस्तै H / अनूषिता गुरुं ते / अनूषितो गुरुस्तैः। अनुजातास्तां ते / अनुजाता सा तैः / आरूढोऽश्वं सः / आरूढोऽश्वस्तैः / अनुजीर्णास्तां ते / अनुजीर्णा सा तैः / विभक्ताः खं ते / विभक्तं स्वं तैः // 9 // आरम्भे / 5 / 1 / 10 / आरम्भर्द्धातोर्भूतादौ यः क्तो विहितः स कर्तरि वा स्यात् / प्रकृताः कटं ते / प्रकृतः कटस्तैः // 10 // गत्यर्थाऽकर्मकपिबभुजेः / 5 / 1 / 11 / T भूतादौ यः को विहितः स एम्यः कर्त्तरि वा स्यात् / गतोऽसौ ग्रामम् / गतोऽसौ तैः / आसितोऽसौ / आसितं तैः / पीताः पयः पीतं पयः / भुक्तास्ते / इदं तैर्भुक्तम् // 11 //
Page #285
--------------------------------------------------------------------------
________________ 283 स्वोपज्ञलघुकृति अद्यर्थाच्चाधारे / 5 / 1 / 12 / . आहारार्थाद्धातोर्गत्यर्थादेश्च यः क्तः स आधारे वा स्यात् / इदमेषां जग्धम् / तैर्जग्धम् / इदं तेषां यातम् / तैर्यातम् / इदमेषां shyitm|taiHshyitm / इदं गवां पीतम् / गोमिः पीतम् / इदं तेषां मुक्तम् / तैर्भुक्तम् // 12 // क्त्वातुमम् भावे।5।1।13 / एते धात्वर्थमात्र स्युः / कृत्वा / कर्तुम् / कारंकारं याति // 13 // भीमादयोऽपादाने / 5 / 1 / 14 / एते ऽपादाने स्युः / भीमः / भयानकः // 14 // संप्रदानाच्चान्यत्रोणादयः / 5 / 1 / 15 / संपदानादपादानाचान्यत्रार्थे उणादयः स्युः / कारः / कपिः // असरूपोऽपवादे वात्सर्गः प्राक् .. . क्त्ः।5।1 / 16 / इतः सूत्रादारभ्य स्त्रियां क्तिरित्यतःप्राक् योऽपवादस्तद्विषयेऽपवा. देनाऽसमानरूपाउत्सर्गिका प्रत्ययो वा स्यात् / अवश्यलाव्यम् / अवश्यलवितव्यम् / असरूप इति किम् / ध्यणियो न स्यात् / कार्यम् / प्राकक्तेरिति किम् / कृतिः। चिकीर्षा // 16 // ऋवर्णव्यञ्जनान्ताद् ध्य्न्न्। 5 / 1 / 17 / ऋवर्णान्तात् व्यञ्जनान्ताच dhAtoya'Na स्यात् / कार्य्म्। पाक्य्म्॥17॥ पाणिसमवाभ्यां सजः / 5 / 1 / 18 / आभ्यां पराव सृजेये स्वाद्। पान्निसा। समवसर्या rjjH॥18॥ uvrnnaadaavshyke|5|1|19 /
Page #286
--------------------------------------------------------------------------
________________ हेमशब्दानुशासनस्य अवश्यम्मावे द्योत्ये धातोरुवर्णान्तात् ध्यण स्यात् / लाव्यम् / अव श्यपाव्यम् // 99 // 284 आसुयुवपिरपिलपित्रपिडिपिदभिचम्या नमः / 5 / 1 / 20 / आङ्पूर्वाभ्यां सुग्नम्भ्यां यौत्यादेश्च व्पण स्यात् / आसाव्यम् याव्यम् / वाप्यम् । राष्यम् / लाप्यम् / अपत्राप्यम् / डेप्यम् / दाम्यम् / आचाम्यम् ! आनाम्यम् // 20 // वास्स्धारेऽमावास्या / 5 / 1 / 21 / अपूर्वा स तेरा भारे व्यण धातोर्वा इखश्च निपात्यते / अमावस्या / अमावास्या // 21 // संचाय्यकुण्डपाय्यराजसूयं क्रतौ / 5 / 1 / 22 / एते तावर्थे घ्यजन्ता निपात्यन्ते / संचाय्यः / कुन्न्द्द्पाय्य्ः। राजसूयः ऋतुः // 22 // * प्रणाय्योनिष्कामासंमते / 5 / 1 / 23 / प्रानियो व्यणायादेशौ स्यातां निष्कामेऽसंमतेचार्थे / प्रणाय्यः शिष्यश्चौरो वा // 23 // धाय्यापाय्यसान्नाय्यनिकाय्यमृङ्गमानह विर्निवासे / 5 / 1 / 24 / एते ऋगादिषु यथासङ्ख्यं ध्यणन्ता निपात्यन्ते / धाम्या ऋक् / पाय्यं मानय / साना इविः / निकाम्यो निवासः // 24 // परिचाग्योप्रचाय्यानरूपसमूहचित्य
Page #287
--------------------------------------------------------------------------
________________ मग्नौ / 5 / 1 / 25 / / - एतेयौ निपात्य्न्ते। प्रिवाग्य्ः। उप्चाय्य्ः। आनाय्य्ः। स्म्य्ः। . चित्यो वा 'मिः // 25 // याज्या दान्र्चि। 5 / 1 / 26 / यजेः करणदानर्चि व्यण स्यात् / याज्या // 26 // तव्यानीयौ / 5 / 1 / 27 / एतौ धातोर स्याताम् / कर्तव्यः / करणीयः // 27 // य एच्चात्ः।5।1।28। स्वरान्ताद्धातोर्वः स्यात् जात एच्। चेवर / मेवम् / देयम् / धेयम् // 28 // शक्तिकिचतियतिशसिसहियजिभजि पवर्गात् / 5 / 1 / 29 / / भ्यः पनर्मान्ताव या स्यात् / सक्यम् / तक्यम् / क्त्यम् / यत्यम् / शस्यम् / सह्यम् / गज्जम् / भज्यम् / तप्यम् / गम्यम् // 29 // . यमिमदिगदोऽनुपसर्यात् / 5 / 1 / 30 / एभ्योऽनुपसर्गेभ्यो यः स्यात् / य्म्य्म्। मद्यम् / गथम् / अनुपसर्गादिति किम् / आयाम्यम् // 30 // चरेराडस्त्वगुरौ / 5 / 1 / 31 / - अनुपसर्गाचरेराङ् पूर्वोत्त्वगुरौ यः स्यात् / चर्यः / आचों देशः / अगुराविति किन् / आचार्य 31 // वोपसावधपण्यमुषेयर्तुमलीग्री
Page #288
--------------------------------------------------------------------------
________________ हैमशम्दानुशासनस्य . विक्रेये / 5 / 1 / 32 एते उपेयादिषु यथासङ्ख्यं यान्ता निपात्यन्ते / वर्या क्न्या। उपसर्या गौः / अवद्यं गद्यम् / पण्या गौः॥32॥ . svaamivaishyeyH| 5 / 1 / 33 / अर्तेः स्वामिवैश्ययोर्यः स्यात् / अर्यः स्वामी वैश्यो वा। आर्यो ऽन्यः // 33 // वहयं करणे / 5 / 1 / 34 / वहेः करणे यः स्यात् / वयं शकटम् // 34 // नाम्नोवदः क्यच / 5 / 1 / 35 / अनुपसर्गानाम्नः परादाक्यप् यौ स्याताम् / ब्रह्मोद्यम् / ब्रह्मवद्यम् / नाम्न इति किम् / वाद्य्म्। अनुपसर्गादित्येव / प्रवाद्यम् // 35 // हत्याभयं भावे / 5 / 1 / 36 / --- अनुपसर्गानाम्नः परौहत्याभूयौ भावे क्यबन्तौ साधू stbrhmhtyaa। देवभूयं गतः / भाव इति किम् / श्वघात्या सा // 36 // आग्निचित्या। 5 / 1 / 37 / अग्नेः पराचेः स्त्रीभावे क्या स्यात् / अग्निचित्या // 37 // खेयमृषोये / 5 / 1 / 38 / एतौ क्यबन्तौ साधू स्त्ः। निखेयम् / मृषोद्यम् // 38 // कुप्यभिद्योध्यसिध्यतिष्यपुष्ययुग्याज्यसूर्य - नाम्नि / 5 / 1 / 39 / . ..
Page #289
--------------------------------------------------------------------------
________________ खोपलाता एते क्यबन्ता संज्ञायां निपात्यन्ते / कुप्यं धनम् / मिद्यम् / उध्यः न्द्ः। सिध्यः / तिस्स्य्ः। पुष्यः / युग्यं वाहनम् / आज्यं घृतम् / सूर्योरविः // 39 // dRvRgstujussetishaasH|5|140| एभ्यः क्यए स्यात् / आदृत्यः / प्रावृत्यः / अवश्यस्तुत्यः / जुस्स्य्ः। इत्यः / शिष्यः // 40 // ऋदुपान्त्याद्कृपिचूदृच्ः।5।1।41। ऋदुपान्त्याद्धातोः कृपितिऋचिवर्जात् क्यप् स्यात् / वृत्यम् / अकृपिटच इति किम् / कल्प्यम् / चर्त्यम् / aya'm // 41 // kRvRssimRjishNsiguhiduhijpovaa|5|1|42| एभ्यः क्यप् वा स्यात् / कृत्यम् / कार्य्म्। वृष्यम् / वर्ण्यम् / मृज्य्म्। मार्यम् / शस्यम् / shNsym। guhyam / gohyam / duhyam / dohyam / jpym| जाप्यम् // 42 // जिविपून्योहलिमुञ्जकल्के / 5 / 1 / 43 / जेर्विपूर्वाभ्यां च पूनीभ्यां यथासङ्ख्यं हलिमुञ्जकल्केषु कर्मसु क्यप् स्यात् / जित्यो हलिः / विपूयो मुञ्जः / विनीयः कल्कः / हलिमुञ्जकल्क इति किम् / जेयम् / विपव्यम् / विनेयम् // 43 // पदास्वैरिबाह्यापक्ष्ये grhH।5।1।44 / एष्वर्थेषु ग्रहेः क्यप् स्यात् / प्रगृह्यं पदम् / गृह्याः प्र्त्न्त्राः। ग्रामगृह्या, बाह्येत्यर्थः / गुणगृह्या गुणपक्ष्या // 44 // भृगोऽसंज्ञायाम् / 5 / 1 / 45 / ... भृगोऽसंज्ञायां क्यप् स्यात् / भृत्यः पोष्यः / असंज्ञायामिति किम्। मार्या पत्नी // 45 //
Page #290
--------------------------------------------------------------------------
________________ R66 समो वा / 5 / 1 / 46 / संपूर्वाऋगः क्या वा स्यात् / स्ण्भृत्य्ः। संभार्यः // 46 // बे कृत्याः / 5 / 1 / 47 / भ्यणतव्यानीषयस्यप्पत्यया कृत्या खुः // 47 // .. __णकतृचौ / 5 / 1 / 48 / धातोरेतौ कर्तरि स्याताम् / पाचकः / पका // 48 // - अच् / 5 / 1 / 49 / धातोरच् स्यात् / करः / हरः // 49 // लिहादिभ्यः / 5 / 1150 / इम्योन स्यात् / लेहः / शेषः // 50 // ब्र्व्ः।5।1।51। भूगोऽपि वा स्यात् / मालवाहक // 59 // नन्धादिभ्योऽनः / 5 / 1 / 52 / एभ्योनाम गणदृष्टेभ्योऽनः स्यात् / नन्दनः / वासनः / सहनः / संक्रन्दनः / स्र्व्द्म्न्ः। नर्दनः // 52 // - ग्रहादिभ्यो णिन् / 5 / 1153 // एभ्यो णिन् स्यात् / ग्राही / स्थायी // 53 // नाम्युपान्त्यपीकृगज्ञः क्ः।5।1154| नाममायबोधातम्या प्रवादियान का स्वाद विक्षिप, प्रिय्ः। किर्ः। निरः / ज्ञ्य्ः॥ 54 // आअरति ARROR
Page #291
--------------------------------------------------------------------------
________________ खोपलघुवृत्तिः / गेहे ग्रहः / 5 / 1 / 55 / गेहेऽर्थे ग्रहेः कः स्यात् / गृहम् / गृहाः // 55 // उपसर्गादातोडोऽश्यः / 5 / 1 / 56 / उपसर्गात्परात् श्यैवर्जादाकारान्ताद्धातोर्डः स्यात् / आह्वः // उपसर्गादिति किम् / दायः अश्य इति किम् / अवश्यायः // 56 // व्याघ्राघ्रे प्राणिनसोः / 5 / 157 / एतौ यथासङ्ख्यं प्राणिनि नासिकायां चार्थे घोर्3e निपात्यते / व्याघ्रः / आघ्रा // 57 // घ्राध्मापाट्वेदृशः शः / 5 / 1 / 58 / एभ्यः शः स्यात् / जिघ्रः / उद्धमः / पिवः / उष्द्रयः / उत्पश्यः // साहिसातिवेद्युदेजिधारिपारिचेतेरनुप सर्गात् / 5 / 1 / 59 / 289 एभ्योऽनुपसर्गेभ्यो ण्यन्तेभ्यः शः स्यात् / साहयः / सात्य्ः। वेदयः / उदेजयः / धारयः / पारयः / चेतयः / अनुपसर्गादिति किम् / प्रसाहयिता / / 59 / / लिम्पविन्दः / 5 / 1 / 60 / आग्यामनुपसर्गाभ्यां शः स्यात् / लिम्पः / विन्दः // 60 // निगवादेर्नानि / 5 / 1 / 61 / यथासङ्ख्यं निपूर्वाल्लिम्पेर्गवादिपूर्वाच्च विन्देः संज्ञायां शः स्यात् / निलिम्पा देवाः / गोविन्दः / कुविन्दः / नाम्नीति किम् / निलिपः // 61 // वा ज्वलादिदुनीभूग्रहास्त्रोर्णः । 5 | 1/62 / 37
Page #292
--------------------------------------------------------------------------
________________ 290 हेमशन्दानुशासनस्य ज्वलादेर्धातोर्दुनोत्यादेरास्रोश्चानुपसर्गाष्णो वा स्यात् / ज्वलः / ज्वालः / चलः / चालः / द्व्ः। दावः / नयः / नाय्ः। भवः / भावः / पाहो म्कारादिः। ग्रहः सूर्यादिः। आस्र्व्ः। आस्राव्ः। अनुपसर्गादिति किम् / प्रज्वलः // 6 // अवहसासंस्रोः / 5 / 1 / 63 / अवपूर्वाभ्यां हृसाभ्यां संपूर्वाच्च स्रोर्णः स्यात् / अव्हार्ः। अव्साय्ः। संस्रावः // 63 // तन्व्यधीश्वसातः / 5 / 1 / 64 / एभ्य आदन्तेभ्यश्च धातुभ्यो णः स्यात् / तान्ः। व्याध्ः। प्र्त्याय्ः। श्वासः / avshyaayH॥ 64 // नृतखन्ञ्जः zilpinya'kaT / 5 / 1 / 65 / एभ्यः शिल्पिनि karttarya'kaT स्यात् / नर्तकी / खनकः / रजकः / शिल्पिनीति किम् / नर्तिका // 65 // ग्स्थ्क्ः।5।1।66। . गः शिल्पिनि कर्तरि थकः स्यात् / गाथकः // 66 // . टनण् / 5 / 1 / 67 / गः शिल्पिनि टनण् स्यात् / गायनी // 67 // हः काल्वीयोः।5।1।68। हाकोहाङी वाकालव्रीह्योष्टनण स्यात् / हायनो वर्षम् |हाय्ना व्रीह्य्ः। हाताऽन्यः // 68 // घुसल्वोऽकः साधौ / 5 / 1 / 69 / एभ्यः साध्वर्थेभ्योऽक: स्यात् / प्रवकः / स्र्क्ः। लवकः / साधाविति किम् / प्रावकः // 69 //
Page #293
--------------------------------------------------------------------------
________________ ह्बोप्ज्ल्घुवृतिः। AziSya'kan / 5 / 1 / 70 / आशिषि गम्यायां धातोरकन स्यात् / जीव्का। आशिषीति किम् / जीविका // 70 // तिक्कृतौ नाम्नि / 5 / 1 / 71 / .... आशीविषये संज्ञायां गम्यमानायां धातोस्तिक कृतश्च स्युः / शान्तिः / वीरभूः / वर्द्धमानः // 71 // / कर्मणोऽण् / 5 / 1 / 72 / कर्मणः पराद्धातोरण स्यात् / कुम्भकारः // 72 // shiilikaamibhkssyaacriikssikssmonnH|5|1|73| कर्मणः परेभ्यः एभ्यो णः स्यात् / धर्मशीला / धर्मकामा / वायुभक्षा / कल्याणाचारा / सुखप्रतीक्षा / बहुक्षमा // 73 // गायोऽनुपसर्गाट् त्त्क्।5।1।74 / ___ कर्मणः परादनुपसर्गात् गायतेष्टक् स्यात् / व्क्र्गी। अनुपसर्गादिति किम् / खरुसंगायः // 74 // - सुरासीधोः पिबः / 5 / 1 / 75 / आभ्यां कर्मभ्यां परादनुपसर्गात्पिबतेष्टक् स्यात् / सुरापी / सीधुपी // 75 // आतोद्दोऽहावाम्ः।5।1। 76 / कर्मणः परादनुपसर्गाहावामावर्जादादन्ताद्धातोः स्यात् / गोदर्भ अह्वावाम इति किम् / स्व्र्घाया। त्न्तुवाय्ः। धान्यमायः // 76 // समः ख्यः / 5 / 1 / 77 /
Page #294
--------------------------------------------------------------------------
________________ 292 हैमशन्दानुशासनस्प कर्मणः परात् संपूर्वात ख्यो डः स्यात् / गोसङ्ख्यः // 77 // - दश्चाङः / 5 / 1 / 78 / कर्मणः परादापर्वात् दागः ख्यश्च डः स्यात् / दायाद्ः। स्त्र्याख्या प्राद्ज्ञ च / 5 / 1 / 79 / कर्मणः परात् प्रपूर्वात् ज्ञादागश्च डः स्यात् / प्थिप्र्ज्ञ्य्ः। प्र्पाप्र्द्ः॥ आशिषि हनः / 5 / 1 / 80 / कर्मणः पराद्धन्तेराशिषि उः स्यात् / शत्रुहः // 8 // क्लेशादिभ्योऽपात् / 5 / 1 / 81 / क्लेशादिकर्मणः परादपादन्तेर्डः स्यात् / क्लेशापहः / तमोपहः // कुमारशीर्षाण्णिन् / 5 / 1 / 82 / आभ्यां कर्मभ्यां पराद्धन्तेणिन् स्यात् / कुमारघाती / shiirssghaatii|| 8 // अचित्ते टक् / 5 / 1 / 83 / / कर्मणः पराद्धन्तेरचित्तवति कर्तरि टक् स्यात् / वातघ्नं तैलम् / अचित्त इति किम् / पापघाती यतिः // 8 // जायापतश्चिह्नवति / 5 / 1 / 84 / आभ्यां कर्मभ्यां पराद्धन्तेश्चिह्नवति कर्तरि टक् स्यात् / जायानो ब्राह्मणः / पतिनी कन्या // 84 // ब्र्ह्मादिभ्य्ः। 5 / 1 / 85 / ., एभ्यः कर्मभ्यः पराद्धन्तेष्टक स्यात् / ब्र्ह्म्न्ः। गोनः पापी // 5 // ह्स्तिबाक्पात्ताच्छ्त्तौ।5।1 / 86 /
Page #295
--------------------------------------------------------------------------
________________ खोप्ल्वृत्तिः। एभ्यः कर्मम्या पराद्धन्तेः शक्तौ गम्यायां टक् स्यात् / ह्स्तिन्ः। बाहुघ्नः / कपाटनः / शक्ताविति किम् / हस्तिघातो विषदः // 86 // : न्ग्राद्ग्जे।5।1। 87 / नगरात्कर्मणः पराद्धन्तेरगजे कर्तरि टक् स्यात् / नगरनो व्याघ्ः। अगज इति किम् / नगरघातो हस्ती // 87 // राजघः / 5 / 1 / 88 / राज्ञः कर्मणः पराबन्तेष्टक घादेशश्च निपात्यते / राजधः // 88 // पाणिघताडघौ शिल्पिनि / 5 / 1 / 89 / एतो शिल्पिनि टगन्तौ निपात्यते / पाणिघः / ताडघः / शिल्पि नीति किम् / पाणिघातः / ताडघातः // 89 // कुक्ष्यात्मोदरात् भृगः खिः / 5 / 1 / 90 / एभ्यः कर्मभ्यः पराद्धृगः खिः स्यात् / कुक्षिम्भरिः / आत्मम्भरि उदरम्मरिः // 90 // ..... अओऽच / 5 / 1 / 91 / कर्मणः परादरेच् स्यात् / पूजार्हा साध्वी // 11 // धनुर्दण्डत्सरुलाङ्गलाङ्कुशर्टियष्टिशक्तितो mrghttaadrhH। 5 / 9 / 92 / एभ्यः कर्मभ्यः पराग्रहोऽन् स्यात् / ध्नुर्ग्र्ह्ः। दण्डग्रहः / त्स्र्ग्र्ह्ः। लागलग्रहः / अङ्कुशग्रहः / RssttigrhH। yssttigrhH| zaktimahatomaragrahaH / ghaTagrahaH // 92 // . sUtrAddhAraNe / 5 / 1 / 93 / /
Page #296
--------------------------------------------------------------------------
________________ 294 हेमशब्दानुशासनस्य : सूत्रात्कर्मणः पराद् ग्रहो ग्रहणपूर्वकधारणार्थादच् स्यात् / सूत्रग्रहः प्राज्ञः सूत्रधारो वा / धारण इति किम् / सूत्रग्राहः // 93 // आयुधादिभ्यो धृगोऽदण्डादेः / 5 / 1 / 94 / 'दण्डादिवर्जादायुधादेः कर्मणः पराद् धृगोऽच् स्यात् / धनुर्द्धरः / भूधरः / अदण्डादेरिति किम् / दण्डधारः / कुण्डधारः // 94 // गोवयोऽनुद्यमे / 5 / 1 / 95 / कर्मणः पराद्धृगो वयस्यनुद्यमेच गम्येऽच् स्यात् / अस्थिहरः श्वशिशुः / उद्यमः उत्क्षेपणमाकाशे धारणं वा तदभावे / अंशहरो दायाद्ः। मनोहरा माला / योऽनुद्यम इति किम् / भारहारः // 95 // आङः शीले / 5 / 1 / 96 / | कर्मणः परादाङ्पूर्वाद्धृगेः शीले गम्येऽच् स्यात् / पुष्पाहरः / शील इति किम् / पुष्पाहारः // 96 // दृतिनाथात् पशाविः / 5 / 1 / 97 / / आभ्यां कर्मम्यां पराद्धृगः पशौ कर्त्तरि इः स्यात् / इतिहरिः श्वा / नाथहरिः सिंहः // 97 // रजःफलेमलाद् ग्रहः / 5 / 1 / 98 / एभ्यः कर्मभ्यः पराद् ग्रहेरिः स्यात् / रजोग्रहिः / फलेग्रहिः / मलग्रहिः // 98 // देववातादापः / 5 / 1 / 99 / आभ्यां कर्मभ्यां परादापेरिः स्यात् / देवापिः / वातापिः // 99 // सकृतस्तम्बाडत्सव्रीहौ kRgH। 5 / 1 / 100 /
Page #297
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुपत्तिः / . आभ्यां कर्मभ्यां परात् कृगो यथासङ्ख्यं वत्सवीह्यो कओण्रि स्यात् / स्कृत्क्रिव्त्स्ः। स्तम्बकरिईहिः // 100 // किण्य्त्त्द्भोर्ः।5।1।101 / - एभ्यः कर्मभ्यः परात् कृगो,अः स्यात् / किण्क्रा। यत्करा / त्त्क्रा। बहुकरा // 101 // सङ्ख्याऽहर्दिवाविभानिशाप्रभाभाश्चित्रकाधन्तानन्तकारबाह्ररुर्धनुर्नान्दीलिपिलिविबलिभक्तिक्षेत्रजङ्घाक्षपाक्षणदारजनिदोषादिनदिवसाट्टः / 5 / 1 / 102 / सङ्ख्येत्यर्थप्रधानमपि एभ्यः कर्मभ्यः परात्कृगष्टः स्यात् / सङ्ख्याकरः / दिकरः / अह्स्क्र्ः। दिवाकरः / विभाकरः / निशाकरः / प्रभाकरः / भास्करः / चित्र्क्र्ः। कर्तृकरः / आदिक्र्ः। अन्त्क्र्ः। अनन्तकरः / कारकरः / बाहुक्र्ः। अरुस्स्क्र्ः। ध्नुस्स्क्र्ः। नान्दीक्र्ः। लिपिकरः / लिविकरः / बलिकरः / भक्तिकरः / क्षेत्रकरः / जङ्घाकरः / क्षपाकरः / क्स्स्न्न्दाक्र्ः। रजनिकरः / दोषाकरः / दिन्क्र्ः। दिवसकरः // 102 // हेतुतच्छीलानुकूले ऽशब्दश्लोककलहगाथा वैर्चात्तुसूत्र्म्न्त्र्प्दात्।5।1।103॥ एषुकर्तृषु शब्दादिवर्जात् कर्मणः परात्कृष्टः स्यात् / यशस्करी विद्या |shraaddhkrH प्रेस्स्न्न्क्र्ः|shbdaadinissedhH किम् / शब्दकार इत्यादि। भृतौ क्र्म्न्न्ः।5।1।104॥
Page #298
--------------------------------------------------------------------------
________________ हेमशब्दानुशासनस्य कर्मशब्दात कर्मणः परात्कृगो भृतौ गम्यायां टन स्यात् / कर्मकरी दासी // 104 // क्षेमप्रियमद्रभद्रात् खाऽण् / 511105 / एम्वः कर्मभ्यः परात् कृगः खाणौ स्याताम् / kssemngkrH। क्षेमकारः / प्रियङ्करः / प्रिय्कार्ः। मद्रकरः / म्द्र्कार्ः। भ्द्र्क्र्ः। भ्द्र्कार्ः॥10॥ मेघ्र्तिभ्याभ्यात्ख्ः।5।1।106। - एभ्यः कर्मभ्यः परात्कृमः खः स्यात् / मेघ्न्ग्क्र्ः। ऋतिङ्करम bhyngkrH। अभयङ्करः // 106 // priyvshaadvdH|5|1|107| आभ्यां कर्मभ्यां परावदः खः स्यात् / priymbdH। vshmbdH||107|| dvissntpprntpau|5|1|108| द्विषत्पराभ्यां कर्मम्यां परात् ण्यन्तात् तपेः खो हस्खो द्विषतोऽच्च निपात्यते / dvissntpH। prntpH||108| परिमाणार्थमितनखात्पचः / 5 / 1 / 109 / प्रस्थादिमितनखेभ्यः कर्मभ्यः परात्यचेः खः स्यात् / prsthmptrH। mitmpcH| नखम्पचः // 109 // कूलाभ्क्रीस्सात्क्स्स्ः।5।1।110 / एभ्यः कर्मभ्यः कषेः खः स्यात् / कूल्न्ग्क्स्सा। अभ्रषा / करीषकषा // 110 // सर्वात्सहश्च / 5 / 1 / 111 / सर्वोत्कर्मणः परात् सहेः कषेश्व खः स्यात् / srvshH। सर्वकषः // भृवृजितृतपदमेश्च नाम्नि / 5 / 1 / 112 /
Page #299
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। कर्मणः परेभ्य एभ्यः सहेश्व संज्ञायां खः स्यात् / विश्वम्भरा भूः / पतिम्बरा क्न्या। shtrunyjyo'driH| रथन्तरं साम्। शत्रुन्तपो राजा। बलिन्दमः कृष्णः / शत्रुसहो राजा / नाम्नोति किम् / कुटुम्बभारः // 112 // धारेधर्च / 5 / 1 / 113 / कर्मणः पराद्धारेः संज्ञायां खः स्यात् धारेश्च धर् / वसुन्धरा भूः॥113॥ पुर्न्द्र्भ्ग्न्द्रौ।5।1।114 / एतौ संज्ञायां खान्तौ निपात्येते। पुरन्दरः शक्रः / भगन्दरो व्याधिः॥ vaacNymotrte।5|1|115| vrate गम्यमाने वाचः कर्मणः पराद्यमेः खो वाचो ऽमन्तश्च स्यात् / वाचयमो व्रती // 115 // मन्याण्णिन् / 5 / 1 / 116 / कर्मणः परान्मन्यतेणिन् स्यात् / पण्डितमानी बन्धोः // 116 // कर्तुः खश / 5 / 1 / 117 / प्रत्ययार्थात्कर्तुः कर्मणः परान्मन्यतेः खश स्यात् / पण्डितम्मन्यः कर्तुरिति किम् / पटुमानी चैत्रस्य // 117 // एजेः / 5 / 1 / 118 / कर्मणः परादेजयतेः खश स्यात् / अरिमेजयः // 118 // शुनीस्तनमुञ्जकूलास्यपुष्पात् एभ्यः कर्मभ्या देखश स्यात् / shunindhyH। स्त्न्न्ध्य्ः। मुअन्धयः / कूलन्धयः / आस्यन्धयः / पुष्पन्धयः // 119 // ..
Page #300
--------------------------------------------------------------------------
________________ 194 हेमसान्दानुशासनस्य . नाडीघटीखरीमुष्टिनासिकावाताद् ध्मश्च / 5 / 1 / 120 / एभ्यः कर्मभ्यः परामद्देश्च खश स्थात्। नाद्दिन्ध्म्ः। नाद्दिन्ध्य्ः। घटिन्धमः / ghttindhyH। खरिन्धमः / खरिन्धयः / मुस्स्त्तिन्ध्म्ः। मुस्स्त्तिन्ध्य्ः। नासिकन्धमः / नासिकन्धयः / वातन्धमः / वातन्धयः // 120 // पाणिकरात् / 5 / 1 / 121 / आभ्यां कर्मभ्यां परात् ध्मः खश स्यात् / पाणिन्धमः / क्र्म्ध्म्ः॥ कूलादुद्रुजोद्वहः / 5 / 1 / 122 / कूलात्कर्मणः पराभ्यामाभ्यां खश् स्यात् |कूल्मुगुज्ः। कूल्मुह्ः122॥ व्हाभ्राल्लिह्ः। 5 / 1 / 123 / आभ्यां कर्मभ्यां पराल्लिहः खश स्यात् / वहलिहः / abhrNlihH॥ भुविध्व्रुस्तिलातुद्ः।5।1।124 / एभ्यः कर्मभ्यः पराजुदेः खश स्यात् / बहुन्तुदः / विधुन्तुदः / अरुन्तुदः / तिलन्तुदः // 124 // llaattvaatsh'ttpaa'jhaakH|5|1|125| एभ्यः कर्मभ्यः परेभ्यो यथासङ्ख्यं तपाऽजहागभ्यः खश स्यात् / ललाटन्तपः / वात्म्ज्ः। शर्द्धाहः // 125 // असूर्योग्राद् दृशः / 5 / 1 / 126 / आभ्यां कर्मभ्यां पराशेः खश स्यात् / असूर्यम्पश्यः / ugrmpshyH॥ इरम्मदः / 5 / 1 / 127 / . इरापूर्वान्मदेः खश स्यात् / इरम्मदः // 127 //
Page #301
--------------------------------------------------------------------------
________________ स्वोपाल्पुतिः। न्ग्न्प्लित्प्रियान्ध्स्थूल्सुभ्गाद्ध्य्त्द्न्ताल्य्र्थेऽच्वेर्भुव्ःखिस्स्न्नुखुको।5।1।128॥ नग्नादिभ्यः केवलेभ्यस्तदन्तेभ्यश्चाऽच्च्यन्तेभ्यश्च्व्यर्थवृत्तिभ्यः परा. ब्रुवः खिष्णुखुको स्याताम् / नग्नम्भविष्णुः / नमम्भावुकः / प्लित्म्भ्विस्स्न्नुः। प्लित्म्भावुक्ः। प्रियम्भविष्णुः / प्रिय्म्भावुक्ः। अन्धम्भाविष्णुभ अन्धम्मावुकः / स्थूलम्भविष्णुः / स्थूलम्भाबुकः / सुभगम्मविष्णुः / सुभ्ग्म्भावुक्ः। आढयम्भविष्णुः / आढयम्भावुकः / त्द्न्त्ः। सुनग्नम्भविष्णुः / सुनमम्भावुक इत्यादि। अच्वेरिति किम् / आढयीभविता // कृगः खनट् करणे / 5 / 1 / 129 / . नमादिभ्योऽध्वन्तेभ्यश्च्व्यर्थवृत्तिभ्यः परात् कृगः करणे खनद स्यात्। नमकरणं द्यूतम् / पलितङ्करणम् / प्रियङ्करणम् / अन्धङ्करणम् / स्थूल्क्र्न्न्म्। सुभगङ्करणम् / आढयङ्करणम् |sunmngkrnnm / vyartha iti kim / namakaroti छूतेन / / 129 // . भावे चाशिताद् भुवः ख्ः। 5 / 1 / 130 / आशितात्परानुवोभावकरणयोः खः स्यात् / आशितम्भवस्ते / आशितम्भव ओदनः // 130 // ___ नाम्नोगमः खड्डौच विहायसस्तु विहः / 5 / 1 / 131 / नाम्नः पराद् गमे खड्डखाः स्युः विहायसो विहश्चतुरङ्गः turgH। vihnggH। विहगः / तुरङ्गमः / विहङ्गमः / सुतगमो मुनिः // 131 // सुगदुर्गमाधारे / 5 / 1 / 132 / मुदुल् पराद् गमेराधारे डः स्यात् / सुगः / दुर्ग:पन्याः // 12 //
Page #302
--------------------------------------------------------------------------
________________ हेमशब्दानुशासनस्य निर्गो deshe।5।1। 133 // निः पूर्वाद् गमेराधारे देशे डः स्यात् / निर्गो deshH॥ 133 // शमो नाम्न्यः / 5 / 1 / 134 / . शमो नाम्नः पराद्धातोः संज्ञायामः स्यात् / शम्भवोर्हन् / नाम्नीति किम् / शङ्करी दीक्षा // 134 // पार्थादिभ्यः shiingH।5।1।135 / एभ्यो नामभ्यः पराच्छीडो अ स्यात् / पार्शशयः // 135 // ऊर्ध्वादिभ्यः कर्तुः / 5 / 1 / 136 / एभ्यः कर्तृवाचिभ्यः पराच्छीको अः स्यात् / ऊर्चशयः / uttaanshyH॥ 136 // आधारात् / 5 / 1 / 137 / . आधारान्नाम्नः पराच्छीको अ स्यात् / खशयः // 137 // चरेष्टः / 5 / 1 / 138 / आधारात् परात् चरेष्टः स्यात् / कुरुचरी // 138 // भिक्षासेनादायात् / 5 / 1 / 139 / एभ्यः परात् चरेष्टः स्यात् / भिक्स्साच्री। सेनाच्र्ः। आदाय्च्र्॥139। पुरोऽग्रतोऽग्रे सतः / 51 / 140 / एभ्यः परात्सर्तेष्टः स्यात् / पुर्ःस्री। अग्र्त्ःस्र्ः। अग्रेस्र्ः॥ 140 // - पूर्वात् क्र्तुः। 5 / 1 / 141 / पूर्वात् कर्तृवृत्तेः परात सर्तेष्टः स्यात् / पूर्वसरः / कर्तुरिति किम् / प्र्सार्ः॥ 14.1 // .... .. .. ..........
Page #303
--------------------------------------------------------------------------
________________ 301 . स्वोपाल्प्र्वृत्तिः। स्थापास्नात्रः कः / 5 / 1 / 142 / नाम्नः परेभ्य एभ्यः कः स्यात् / समस्थः / कच्छपः / नदीष्णः / धर्मत्रम् // 142 // शोकापनुदतुन्दपरिमृजस्तम्बरमकर्णेजपंप्रियालसहस्तिसूचके / 5 / 1 / 143 / एते यथासङ्ख्यं प्रियादिष्वर्थेषु कान्ता निपात्यन्ते / शोकापनुदः प्रिय्ः। तुन्द्प्रिमृजोऽल्स्ः। स्तम्बेरमो ह्स्ती। कर्णेजपोतिखला एष्विति किम् / शोकापनोदो धर्माचार्यः // 143 // मूलविभुजादयः / 5 / 1 / 144 / एते कान्ता यथादर्शनं निपात्य्न्ते। मूल्विभुजोर्थ्। कुमुदं कैरवम् // दुहेर्दुघ्ः। 5 / 1 / 145 / . नाम्नः पराद् दुहेर्दुघः स्यात् / कामदुधा // 145 // .... / भजो विण / 5 / 1 / 146 / नाम्नः पराद् भर्विण स्यात् / अर्द्धमाक् // 146 // .. मन्वन्क्वनिस्विच क्वचित् / 5 / 1 / 147 // .नाम्नः पराद्धातोरेते यथा लक्ष्यं स्युः / मन् / इन्द्रशर्मा / वन / विजावा। क्वनिए / सुधीवा / विच / शुभंयाः // 147 // क्विप् / 5 / 1 / 148 / नाम्नः पराद्धातोयथालक्ष्यं विए स्यात् / उखाश्रत् // 148 // स्पृशोऽनुदकात् / 5 / 1 / 149 /
Page #304
--------------------------------------------------------------------------
________________ हेमशब्दानुशासनस्य नाडीघटीखरीमुष्टिनासिकावाताद् ध्मश्च / 5 / 1 / 120 / एभ्यः कर्मभ्यः परादध्मदेश्व खश स्यात् / नाडिन्धमः / नाडिन्धयः / घटिन्धमः / घटिन्धयः / खरिन्धमः / खरिन्धयः / मुष्टिन्धमः / मुष्टिन्धयः / नासिकन्धमः / नासिकन्धयः / वातन्धमः / वातन्धयः // 120 / / पाणिकरात् / 5 / 1 / 121 / 198 आभ्यां कर्मभ्यां परात् ध्मः खश स्यात् / पाणिन्धमः / करन्धमः // / 122 / कूलादुदुजोद्वहः / 5 / 1 कूलात्कर्मणः पराभ्यामाभ्यां खश् स्यात् / कूलमुड्डजः / कूलमुद्वहः 122 // वहाभ्रालिहः / 5 / 1 / 123 / आभ्यां कर्मभ्यां पराल्लिहः खश स्यात् / वहंलिहः / अभ्रंलिहः // बहुविध्वरुस्तिलात्तुदः / 5 / 1 / 124 / एभ्यः कर्मभ्यः परादेः खश स्यातं / बहुन्तुदः / विधुन्तुदः / अरुन्तुदः / तिलन्तुदः // 124 // ललाटवातशर्द्धात्तपाऽजहाकः / 5 / 1 / 125 / एभ्यः कर्मभ्यः परेभ्यो यथासङ्ख्यं तपाऽजहागभ्यः खशं स्यात् / ललाटन्तपः / वातमजः / शर्द्धाहः / / 125 / / असूर्योग्राद् दृश: / 5 / 1 / 126 / आभ्यां कर्मभ्यां पराहृशेः खश् स्यात् / असूर्यम्पश्यः / ugrmpshyH॥ इरम्मदः / 5 / 1 / 127 / इरापूर्वान्मदेः खश स्यात् / इरम्मदः // 127 // 1
Page #305
--------------------------------------------------------------------------
________________ पि 103 खोप्लाप्तिः। ब्रह्मणः परादेर्णिन स्यात् / ब्रह्मवादी // 156 // व्रताभीक्ष्ण्ये / 5 / 1 / 157 / अनयोर्गम्यमानयो नाम्नः पराद्धातोर्णिन स्यात् / स्थण्डिलवर्ती / क्षीरपायिण उर्शानराः // 157 // .. करणाद्यजो भूते / 5 / 1 / 158 / करणार्यान्नाम्नः पराभूतार्थात् यजेणिन् स्यात् / अमिष्टोमयाजी // 158 // निन्द्ये व्याप्यादिन्विक्रियः / 5 / 1 / 159 / व्याप्यान्नाम्नः परात् भूतार्थाद्विकियः कुत्से कतरीन् स्यात् / सोपविक्रयी / निन्द्य इति किम् / धान्य्विक्राय्ः॥ 159 / / हनो णिन् / 5 / 1 / 160 // व्याप्यात् परात् भूतार्थाद्धन्ते निन्ये कर्तरि णिन् स्यात् / पितृघाती॥ 160 // ब्रह्मभ्रणवृत्रात क्विप् / 5 / 1 / 161 / - एभ्यः कर्मभ्यः पराभूतार्थाद्धन्तेः विवप् स्यात् / ब्र्ह्म्हा। भ्रूणहा / वृत्रहा // 161 // कृगः सुपुन्न्य्पाप्क्र्म्म्न्त्र्प्दात्।5।1।162। .. सोः पुण्यादेश्च कर्मणः परात् मूतार्थात् कृगः क्विआ स्यात् / सुकृत् / पुण्यकृत् / पापकृत् / कर्मकृत् / मन्त्रकृत् / पदकृत् / / 162 // ... सोमात्सुग्ः।5।1।163 / सोमाद्ययात्परात् भूतार्थात् सुगः विप् स्यात् / सोमसुत् // अग्नेश्चेः / 5 / 1 / 164 /
Page #306
--------------------------------------------------------------------------
________________ 3.4 हेमशंन्दानुशासनस्य अमेव्याप्यात्परात् भूतार्थाचेः विप् स्यात् / अग्निचित् // 164 // कर्मण्यग्न्यर्थे / 5 / 1 / 165 / कर्मणः परात् भूतार्थाचेः कर्मण्यग्न्यर्थे किए स्यात् / श्येनचित् // दृशः कनिप् / 5 / 1 / 166 / व्याप्यात्परात् भूतार्थात् दृशेः कनिए स्यात् / बहुदृश्वा // 166 // सहराजभ्यां कृग्युधेः।5।1।167। आभ्यां कर्मभ्यां पराद् भूतार्थात् कृगो युधेश्व कनिप् स्यात् / सहकृत्वा / shyudhvaa। राजकृत्वा / राजयुध्धा // 167 // अनोजने र्द्द्ः।5।1।168। कर्मणः परादनुपूर्वात् भूतार्थाजनेर्डः स्यात् / पुमनुजः // 168 // सप्तम्याः / 5 / 1 / 169 / सप्तम्यन्ताबूतार्थाजनेर्डः स्यात् / मन्दुरजः // 169 // अजातेः पञ्चम्याः / 5 / 1 / 170 / पञ्चम्यन्तादजात्यर्थात् भूतार्थात् जनेर्डः स्यात् / बुद्धिज्ः। अजातेरिति किम् / गजाजातः // 170 // क्वचित् / 5 / 1 / 171 / उक्तादन्यत्रापि यथालक्ष्यं डः स्यात् / किन्य्ज्ः। अनुज्ः। अज्ः। सीज्ः। ब्र्ह्म्ज्य्ः। वराहः / आखः // 171 // सुयजोनिप् / 5 / 1 / 172 / अम्यां भूतार्थाम्यां वनिए स्यात् / सुत्वानो। यज्वा // 172 // . जूषोऽतृः / 5 / 1 / 173 /
Page #307
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः / जुषेर्भूतार्थादतः स्यात् / जरती // 173 // तक्तवतू / 5 / 1 / 174 / भूतार्थाद्धातोरेतौ स्याताम् / कृतः / कृतवान् // 174 // 306 इत्याचार्यश्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्रामिधानस्वोपज्ञशब्दा नुशासनलघुवृत्तौ पञ्चमस्याध्यायस्य प्रथमः पादः समाप्तः / 900 80000 अर्हम् / श्रुतदवस्भ्यः परोक्षा वा / 5 / 2 / 1 / एभ्यो भूतार्थेभ्यः परोक्षा वा स्यात् / उपशुश्राव / उपससाद / अनूवास । पक्षे / उपाश्रौषीत् / उपाशृणोत् / उपासदत् / उपासीदत् / अन्ववात्सीत् / अन्ववसत् // 1 // तत्र सुकानौ तद्वत् / 5 / 2 / 2 / परोक्षामात्रविषये धातोः परौ क्वसुकानौ स्यातां तौ च परोक्षेव / शुश्रुवान् / सेदिवान् / ऊषिवान् / पेचिवान् / पेचानः // 2 // वेयिवदनाश्वदनूचानम् / 5 / 2 / 3 / एते भूतेऽर्थे कसुकानान्ताः कर्त्तरि वा निपात्यन्ते / समीयिवान् / अनाश्वान् / अनूचानः / पक्षे / अगात् / उपैत् / उपेयाय / नाशीत् / नाश्नात् / नाश / अन्ववोचत् / अन्ववकूंं / अन्वब्रवीत् / अनूवाच // अद्यतनी / 5 / 2 / 4 / तार्थाद्धातोरद्यतन स्यात् / अकार्षीत् // 4 // विशेषाऽविवक्षाव्यामिश्रे / 5 / 2 / 5 / 39
Page #308
--------------------------------------------------------------------------
________________ 30.6 हैमशब्दाबुशासनस्य अनद्यतनादिविशेषाऽविवक्षायां व्यामिश्रणेच सति भूतार्थाद्धातोरद्यतनी स्यात् । रामो वनमगमत् । अद्य ह्यो वाऽभुक्ष्महि ॥ 5 ॥ रात्री वसोऽन्त्ययामास्वप्तर्यद्य । 5 / 2 / 6 / रात्रौ भूतार्थवृत्तेर्वसतेरद्यतनी स्यात् सचेदर्थो यस्यां रात्रौ भूतस्तस्या एवान्त्ययामंव्याप्त्याऽस्वप्तरि कर्तरि स्यात् । अद्यतनवान्त्ययामेनावच्छिन्ने अद्यतनेचेत्प्रयोगोऽस्ति नाद्यतनान्तरे । अमुत्रावात्सम् । गत्र्य 'न्त्ययामे तु मुहूर्तमपि स्वापेऽमुत्रावसमिति ॥ 6 ॥ .. अनद्यतने shstnii।5।2।7। आन्याय्यादुत्थानादान्याय्याच्चसंवेशनादहरुभयतः सार्द्धरात्रं वा. 'द्यतनः, तस्मिन्नसति भूतार्थाद्धातोर्यस्तनी स्यात् । अकरोत् ॥ 7 ॥ ___ ख्याते दृश्ये । 5 / 2 / 8 / __ लोकविज्ञाते प्रयोक्तः शक्यदर्शने भूतानद्यतनेऽर्थे वर्तमानाद्धातोयस्तनी स्यात् । अरुणसिद्धराजोऽयन्तीम् । ख्यात इति किम् । चकार कटम् । दृश्य इति किम् । जघान कंसं किल वासुदेवः ॥ 8 ॥ अयदि स्मृत्यर्थे भ्विस्स्य्न्ती।5।2।9। स्मृत्यर्थे धातावुपपदे भूतानद्यतनार्थवृत्ते तोर्भविष्यन्ती स्यात् अयद्योगे । स्मरसि साधो स्वर्गे स्थास्याम्ः। अयदीति किम्। अभिजानासि मित्र यत्कलिङ्गेष्यवसाम ॥ 9 ॥ वा काङ्क्षायाम् । 5 / 2 / 10 / __ स्मृत्यर्थे धातावुपपदे प्रयोक्तुः क्रियान्तराकाङ्क्षायां सत्यां भूतानद्यतना. थीद्धातोभविष्यन्ती वा स्यात् । स्मरसि मित्र काश्मीरेषु वत्स्यामोऽवसाम वा। तत्रौदनं भोक्ष्यामहे, अभुञ्जमहि वा ॥ कृतास्मरणाऽतिनिन्हवे प्रोक्स्सा।5।2।11।
Page #309
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। 307 कृतस्यापि चित्तविक्षेपादिनाऽस्मरणेऽत्यन्तनिह्नवे वा गम्ये भूतानद्यतनार्थाद्धातोः परोक्षा स्यात् / सुप्तोहं किल विललाप / कलिङ्गेषु ब्राह्मणा हतस्त्वया / नाहं कलिङ्गान् जगाम // 11 // प्रोक्स्से।5।2।12। भूतानद्यतने परोक्षार्थाद्धातोः परोक्षास्यात् / धर्म दिदेश तीर्थ्न्ग्क्र्ः॥ hshshvdyugaantHprcchyeshstniicaa5|2|13| - हे शश्वतिच प्रयुक्ते पञ्चवर्षमध्यप्रच्छये च भूतानद्यतने परोक्षेऽर्थे वर्तमानाद्धातोर्यस्तनीपरोक्षे स्याताम् / इतिहाकरोत् / इतिह चकार शश्वदकरोत् / शश्वञ्चकार / किमगच्छस्त्वं मथुराम् / किं जगन्थ त्वं मथुराम् // अविवक्षिते / 5 / 2 / 14 / / भूतान्यतने परोक्षे परोक्षत्वेनाविवक्षितेऽर्थे वर्तमानाद्धातोमुस्तनी स्यात् / अहन कंसं किल वासुदेवः // 14 // वाऽद्यतनी पुरादौ / 5 / 2 / 15 / भूतानद्यतने परोक्षे परोक्षत्वेनाविवक्षितेऽर्थे वर्तमानाद्धातोः पुरादाकुपपदे अद्यतनी वा स्यात् / अवात्सुरिह पुरा छात्राः। पक्षे / अवसन् / उषुर्वा / तदाभाषिष्ट राघवः / पक्षे / अभाषत / बभाषे वा // 15 // स्मे च वर्तमाना / 5 / 2 / 16 / भूतानद्यतनेऽर्थे वर्तमानाद्धातोः स्मे पुरादौ चोपपदे वर्तमाना स्यात् / पृच्छति स्म पुरोधसम् / वसन्तीह पुरा छात्राः / अथाह वर्णी // 16 // ननौ पृष्टोक्तौ सद्वत् / 5 / 2 / 17 / ननावुपफ्दे पृष्टप्रतिवचने भूतेऽर्थे वर्तमानाद्धातोर्वर्तमानेव वर्तमाना स्यात् / किमकार्षीः कर्ट चैत्र / ननु करोमि मोः। ननु कुर्वन्तं मां पश्य // 17 //
Page #310
--------------------------------------------------------------------------
________________ 308. हैमशब्दानुशासनस्य नन्वोर्वा / 5 / 2 / 18 / नन्वोरुपपदयोः पृष्टोक्तौ भूतेऽर्थे वर्तमानाद्धातोर्वा वर्तमाना स्यात् साच सद्धत् / किमकार्षीः कटं चैत्र / न करोमि भोः / न कुर्वन्तं मां pshy। नाकर्षम् / नु करोमि भोः / नुकुर्वाणं मां पश्य / न्वकार्षम् // 18 // सति / 5 / 2 / 19 / वर्तमानार्थाद्धातोर्वर्तमाना स्यात् / अस्ति कूरं पचति / मांसं न भक्षयति / इहाधीमहे / तिष्ठन्ति पर्वताः 19 // शत्रानशावेष्यति तु स्स्यौ।5।2।20। सदर्थाद्धातोः शत्रानशौ स्यातां भविष्यन्ती विषयेऽर्थेऽस्य युक्तौ / यान् / शयानः / यास्यन् / शयिष्यमाणः // 20 // तो माङयाक्रोशेषु / 5 / 2 / 21 / माङ्युपपदे आक्रोशे गम्ये तो शत्रानशावेव स्याताम् / मापचन वृषलो ज्ञास्यति / मापचमानोऽसौ मर्तुकामः // 21 // वा वेत्तेः क्व्सुः।5।2।22। सदर्थादेत्तेः क्वसुर्वा स्यात् / तत्त्वं विद्वान् / विदन् // 22 // पूङयजः shaanH।5।2।23। आभ्यां सदाभ्यां परः शानः स्यात् / पवमानः यजमानः // 23 / / वयः shktishiile।5।2|24| एषु गम्येषु सदर्थाद्धातोःशानः स्यात् / स्त्रियं गच्छमानाः / स्म्नानाः। प्रान्निन्द्मानाः॥ 24 // धारीङोऽकृच्छ्रेऽतृश् / 5 / 2 / 25 /
Page #311
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुत्तिः / सुखसाध्ये सत्यर्थे वर्तमानाद्धारेरिङश्व परोऽतृश् स्यात् / धारयन्नाचाराङ्गम् / अधीयन् द्रुमपुष्पीयम् // 25 // सुगद्विषार्हः strishtrustutye|5|2|26| सदर्थेभ्य एभ्यो यथासङ्ख्यं सत्रिईण शत्रौ स्तुत्येच कर्तर्यतृश स्यात् / सर्वे सुन्व्न्त्ः|चौर्ण् द्विषन् / पूजामर्हन् / एबिति किम् / सुरां सुनोति // 26 // तृन्शीलधर्मसाधुषु / 5 / 2 / 27 / शीलादिषु सदर्थाद्धातोस्तृन् स्यात् / कर्ता कटम् / वधूमूढां मुण्डयितारः श्राविष्टायनाः / गन्ता खेलः // 27 // bhrAjya'laGkaganirAkRgbhUsahirucivRtivRdhi चरिप्रजनापत्रप इष्णुः / 5 / 2 / 28 / एभ्यः शीलादिसदर्थेभ्य इष्णुः स्यात् / भ्राजिस्स्न्नुः। अल्न्ग्क्रिस्स्न्नुः। निराक्रिस्स्न्नुः। भ्विस्स्न्नुः। shissnnuH। रोचिष्णुः / वर्तिष्णुः / वर्धिष्णुः / चरिष्णुः / प्रजनिष्णुः / अपत्रपिष्णुः // 28 // उदः पचिपतिपदिमदेः / 5 / 2 / 29 / उत्पूर्वेभ्य एभ्यः शीलादिसदर्थेभ्य इष्णुः स्यात् / उत्पविष्णुः / उत्पतिष्णुः / उत्पदिष्णुः / जन्मदिष्णुः // 29 // भूजेः स्स्न्नुक्।5।2।30। आभ्यां शीलादिसदाभ्यां ष्णुक् स्यात् / भूष्णुः / जिष्णुः // 30 // स्थाग्लाम्लाप्चिप्रिमृजिक्स्सेःस्नुः।5।2।31॥ एभ्यः शीलादिसदर्थेभ्यः स्नुः स्यात् / स्थास्नुः / ग्लास्नुः। म्लास्नुः। पक्ष्णुः / परिमाणुः / क्षेष्णुः // 31 // . त्रसिधिधृषिक्षिपः क्नुः।5।2।32॥
Page #312
--------------------------------------------------------------------------
________________ हमशग्दानुशासनस्य एम्यः शीलादिसदर्थेभ्यः क्नुः स्यात् / वस्तुः / गृध्नुः / धृष्णुः / क्स्सिप्नुः॥ 32 // सभिक्षासंशेरुः / 5 / 2 / 33 / शीलादिसदर्थात्समन्ताद् मिक्षाशंसिभ्यांच उः स्यात् / लिप्मुम भिक्षु आशंसुः // 33 // विन्द्विच्छू / 5 / 2 / 34 / शीलादिसदाभ्यां वेत्तीच्छतियाऽमुर्यथासङ्ख्यं नुपान्त्यच्छान्तादेशौ च निपात्यते / विन्दुः / इच्छुः // 34 // shRvnderaaruH|5|2|35 / आभ्यां शीलादिसदाभ्यां आरु: स्यात् / vishraaruH|व्न्दारूः॥35॥ daadhesishdsdoruH|5|2|36 / शीलादिसदर्थेभ्यो दारूपढेसिशदसद्भयोरुः स्यात् / दारुः / धारुः / सेरुः / शगुः / सद्भुः // 36 // शीश्रद्धानिद्रातन्द्रादयिपतिगृहिस्पृहे रालुः।5।2।37। एभ्यः शीलादिसदर्थेभ्य आलुः स्यात् / shyaaluH। shrddhaaluH| निद्रालु दयालुः / त्न्दालुः। पतयालुः / गृह्यालुः। स्पृहयालुः // 37 // DI सासहिवावहिचाचलिपा पतिः / 5 / 2 / 38 / शीलादिसदर्थानां सहिवहिचलिपतां यङन्तानां सति यथासङ्ख्यमेते निपात्यन्ते / सासहिः / वावहिः चाचलिः / पापतिः // 38 //
Page #313
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः / सनिचक्रिदधिजज्ञिनेमिः / 5 / 2 / 39 / एते शीलादौ सदायुक्तमन्तो यन्ता निपात्यन्ते / स्निः|च्किः। दधिः / जज्ञिः / नेमिः // 39 // शकमगमहनवृषभूस्थ उकण / 5 / 2 / 40 // शीलादिसदर्थेभ्य एभ्य उकण स्यात् |shaarukaakaamukH|आगामुक्ः। घातुक्ः। वार्षुकः / भावुकः / स्थायुकः // 40 // लषपतपदः / 5 / 2 / 41 / शीलादिसदर्थेभ्य एभ्य उकण स्यात् / अभिलास्सुक्ः। प्र्पातुक्ः। उपपादुकः // 41 // भूषाक्रोधार्थजुसृगृधिज्वलशुच श्चानः / 5 / 2 / 42 / भूषार्थेभ्यः क्रोधार्थेभ्योज्वादेर्लषादेश्च शीलादिसदर्थेभ्योऽनः स्यात् |भूस्स्न्न्ः। क्रोध्न्ः। कोप्न्ः|ज्व्न्ः। स्र्न्न्ः|gdd'naa ज्व्ल्न्ः। shocnH। अभिलषणः / पतनः / अर्थस्य पदनः // 42 // चालशब्दार्थादकर्मकात् / 5 / 2 / 43 / - चालार्थाच्छब्दार्थाच्च धातोः शीलादिसदर्थादकर्मकादनः स्यात् / चलनः ख्न्न्ः। अकर्मकादिति किम् / पठिता विद्या // 43 // इडितो व्यञ्जनाद्यन्तात् / 5 / 2 / 44 / व्यञ्जनमादिरन्तश्च यस्य तस्मादिदितोडितश्च धातोः शीलादिसदर्थादनः स्यात् / स्प्र्ध्न्ः। व्र्त्न्ः। व्यञ्जनाद्यन्तादिति किम् / एधिता। शयिता / अकर्मकादित्येव / वसिता वस्त्रम् // 44 // नणियसददीपदीक्षः / 5 / 2 / 45 /
Page #314
--------------------------------------------------------------------------
________________ हेमशब्दानुशासनस्य .312 णिङन्तात् यन्तात् सूदादिभ्यश्वशीलादि सदर्थेभ्योऽनो न स्यात् / भावयिता / मायिता / सूदिता / दीपिता / दीक्षिता // 45 // dramakramo yng|5|2|46 / ' शीलादिसदाभ्यां यङन्ताभ्यामाभ्यामनः स्यात् / द्न्द्र्म्न्न्ः। चक्रमणः // 46 // yjijpidNshivdaadkH|5|2|47| एभ्योयडन्तेभ्यः शीलादिसदर्थेभ्य ऊकः स्यात् / याय्जूक्ः। ज्ञ्य्ज्पूक्ः। दन्दशूकः / वावदूकः // 47 // . जागुः / 5 / 2 / 48 / / शीलादिसदर्थाजागुरूकः स्यात् / जागरूकः // 48 // शमष्टकात् घिनण् / 5 / 2 / 49 / शीलादिसदर्थेभ्यः शमादिभ्योऽष्टभ्यो घिनण स्यात् / shmii। दमी / तमी / shrmii|भ्र्मी / क्षमी / प्र्मादी। क्ल्मी॥ 49 // युजभुजभजत्यजरञ्जद्विषदुषदुहदुहाभ्या - ह्न्ः।5।2।50। शीलादिसदर्थेभ्य एभ्यो घिनण स्यात् / योगी / भोगी / भागी। त्यागी / रागी / द्वेषी / दोषी / द्रोही / दोही / अभ्याघाती / अकर्मकादित्येव / गां दोग्या // 50 // आङः क्रीद्द्मुस्स्ः।5।2।51 / शीलादिसदाभ्यामाभ्यां आपूर्वाम्यां घिनण स्यात् / आक्रीद्दी। आमोषी // 51 // प्राच्च ymysH।5।2।52 /
Page #315
--------------------------------------------------------------------------
________________ स्वोपालपुकृतिक शीलादिसदाभ्यामाङः प्राच पराभ्यामाभ्यां घिनण् स्यात् / प्रयामी / आयामी। प्रयासी / आयासी // 52 // मथलपः / 5 / 2 / 53 / प्रात्पराभ्यामाभ्यां शीलादिसदाभ्यां घिनण् स्यात् / प्रमाथी / प्रलापी // 53 // वेश्च द्रोः।5।2।54। वेः प्राच परात् द्रोः शीलादिसदाद् घिनण स्यात् / विद्रावी / प्रद्रावी // 54 // विपरिप्रात्सर्तेः / 5 / 2 / 55 / एभ्यः पराच्छीलादिसदर्थात्सर्घिनण स्यात् / विसारी। प्रिसारी। प्रसारी // 55 // समः पृचैप्ज्वरेः / 5 / 2 / 56 / शीलादिसदाभ्यां समः पराभ्यां पृणक्तिज्वरिम्यां घिनश स्यात् / संपर्की / संज्वरी // 56 // संवेः सुज्ः।5।2।57। शीलादिसदर्थात्संविभ्यां परात्सृजेर्घिनण स्यात् / संसर्गी / विसर्गी // 57 // संपव्यिनुप्राद्वदः / 5 / 2 / 58 / शीलादिसदर्थादेभ्यः परावदोर्घिनण स्यात् / संवादी / प्रिवादी। विवादी। अनुवादी / प्रवादी // 58 // vrvicktthstrmbhksskslshnH|5|2259| 40
Page #316
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्थ शीलादिसदर्थेभ्यो विपूर्वेभ्य एभ्योधिनण स्यात् / विवेकी। विकी। विस्र्म्भी। विकास्सी। विकासी / विलासी / विघाती // 59 // व्यपाभेलषः / 5 / 2 / 60 / - एभ्यः पराल्लषेः शीलादिसदर्थाद् घिनण स्यात् / विलास्सी। अपलाषी / अभिलाषी // 60 // सम्प्रादसात् / 5 / 2 / 61 / अभ्यां परादसतेः शीलादिसदाद् घिनण स्यात् / संवासी / प्रवासी // 61 // smtypaabhivybheshcrH|5|2|62| .. एभ्यः पराच्चरेः शीलादिसदर्थाद् घिनण स्यात् / सञ्चारी / अतिचारी / अपचारी / अभिचारी / व्यभिचारी // 62 // समनुव्यवाद्रुधः / 5 / 2 / 63 / एभ्यः पराच्छीलादिसदादधोधिनण स्यात् / स्ण्राधी। अनुरोधी। विरोधी / अवरोधी // 63 // वेर्दहः / 5 / 2 / 64 / विपूर्वाच्छीलादिसदाबहेर्षिनण स्यात् / विदाही // 64 / / परेदेविमूहश्च / 5 / 2 / 65 / परिपूर्वाभ्यां शीलादिसदाभ्यामाभ्यां दहेश्च घिनण स्यात् / परिदेवी / परिमोही / प्रिदाही॥65॥ क्स्सिप्र्त्त्ः। 5 / 2 / 66 / परिपूर्वाभ्यामाभ्यां शीलादिसदाभ्यां घिनण स्यात् / परिक्षेपी / परिराटी // 66 //
Page #317
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुत्तिः / वादेश्च णकः / 5 / 2 / 67 / परिपूर्वाच्छीलादिसदर्थाद्वादयतेः क्षिपरटिभ्यां च णकः स्यात् / परिवादकः / परिक्षेपकः / परिराटकः // 67 // निन्दहिंसक्लिशखादविनाशिव्याभाषासूया नेकस्वरात् / 5 / 2 / 68 / एभ्यः शीलादिसदर्थेभ्यो णकः स्यात् / निन्दकः / हिंसकः / क्लेशकः / खादकः / विनाशकः / व्याभाषकः / असूयकः / च्कास्क्ः॥ उपसर्गादेवृदेविक्रशः / 5 / 2 / 69 / _ उपसर्गात्परेभ्यः शीलादिसदर्थेभ्य एभ्योणकः स्यात् / आदेवकः / परिदेवकः / आक्रोशकः // 69 / / वृद्भिक्स्सिलुन्न्त्तिज्ल्पिकुत्त्त्ताहाक्ः।5।2।7। एभ्यः शीलादिसदर्थेभ्यष्टाकः स्यात् / व्राकी। भिक्षाकः / लुन्न्त्ताक्ः। जल्याकः / कुट्टाकः // 70 // प्रात्सजोरिन् / 5 / 2 / 71 / / आभ्यां प्रात्पराभ्यां शीलादिसदाभ्यां इन् स्यात् / प्रसवी / प्रजवी // 71 // जीणदृक्षिविश्रिपरिभूवमाभ्यमा व्यथः / 5 / 2 / 72 / एभ्यःशीलादिसदर्थेभ्य इन स्यात् / जयी / अत्य्यी। आदरी क्स्स्यी। vishryii। परिभवी / वमी / अध्यमी : अव्यथी // 72 // सृघस्यदो mrk।5।2।73 /
Page #318
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य . एभ्यः शीलादिसदर्थेभ्यो मरक् स्यात् / सृम्र्ः। घस्मरः / अमरः // 73 // भञ्जिभासिमिदोघुरः / 5 / 2 / 74 / एभ्यः शीलादिसदर्थेभ्यो घुरः स्यात् / भ्गुर्म्। मासुरम् / मेदुरम् // वेत्तिच्छिदभिदः कित् / 5 / 2 / 75 / एभ्यः शीलादिसदर्थेभ्यः कित घुरः स्यात् / विदुरः / छिदुरः / मिदुरः // 75 // भियोरुरुकलुकम् / 5 / 2 / 76 / शीलादिसदर्थाद्रियः कित एते स्युः / भीरुः / भीरुकः / भीलुक्ः॥76॥ सृजीणनशष्टुरप / 5 / 2 / 77 / एभ्यः शीलादिसदर्थेभ्यः कित् दरप् स्यात् / सृत्व्री। जित्व्री। इत्व्र्ः। नश्वरः / / 77 // ग्त्व्र्ः।5।2।78 / गमेष्ट्रप्मश्च t निपात्य्ते.| गत्वरी / / 78 // smyjshiNsdiipkmpkmnmorH|5|2|79| एभ्यः शीलादिमदर्थेभ्यो रः स्यात् / स्मेरम् / अजस्रम् / हिंस्रः / दीपः / कम्पः / कम्रः / नम्रः // 79 // तृषिधृषिस्वपोनजिङ् / 5 / 2 / 80 / एभ्यः शीलादिसदर्थेभ्यो नजिङ् स्यात् / तृस्स्न्न्क्। धृष्णक् / स्व्म्जौ। stheshbhaaspisksovrH|5|2|81| एभ्यः शीलादिसदर्थेम्यो वरः स्यात् / स्थाव्र्ः। ईश्वरः / भास्व्र्ः। पेस्वरः / विकस्वरः // 81 //
Page #319
--------------------------------------------------------------------------
________________ स्वोप्ज्ल्घुवृत्तिः। यायाव्र्ः। 5 / 2 / 82 / यातेर्यङन्ताच्छीलादिस्तदर्थाद्धरः स्यात् / यायावरः // 2 // दिद्युद्ददृज्जगज्जुहूवामाधीश्रीदूत्रज्वायतस्तूकटप्रूपरिवाभ्राजादयः विप् / 5 / 2 / 83 / एते क्विबन्ताः शीलादौ सत्यर्थे निपात्यन्ते / दिद्युत् / ददृत् / जगत् / जुहूः। वाक् |त्त्व्प्रात्त् / धीः। श्रीः / शतदूः / सूः / जूः। आय. तस्तूः / कटप्रूः / परिवाद / विभ्राट् / भाः // 83 // शंसंस्वयंविप्राद् भुवो द्दुः। 5 / 2 / 84 / एभ्यः पराभूवः सदथा डुः स्यात् / शम्भुः / सम्भः / स्वयम्भुः / विभुः / प्रभुः // 84 // पुव इत्रो दैवते / 5 / 2 / 85 / सदर्थात्पुवो दैवते कर्तरि इत्रः स्यात् / पवित्रोऽर्हन // 85 // ऋषिनाम्नोः क्र्न्ने।5।2। 86 / ऋषिसंज्ञयोः सदर्थात्पुवः करणे इत्रः स्यात् / प्वित्रोय्मृस्सिः। दर्भः पवित्रः // 86 // लधूसूखनिचरसहार्तेः / 5 / 2 / 87 / एभ्यः सदर्थेभ्यः करणे इत्रः स्यात् / lavitram / dhavitram / savitram / khanitram / caritram / sahitram / aritram // 87 // nIdAmbazasUyuyujastutudasisicamihapatapA
Page #320
--------------------------------------------------------------------------
________________ 314 हेमशम्दानुशासनस्य नहस्त्रट / 5 / 2 / 88 / एभ्यः सदर्थेभ्यः करणे त्रद स्यात् / नेत्रम् / दात्रम् / zastram / yotrm| yokram / stotram / totram / setram / sekram / meDhUm / patram / पात्री / नधी // 88 // हलकोडास्ये पुवः / 5 / 2 / 89 / सदर्थात्पुवो हलक्रीडयोर्मुखे करणे त्रद स्यात् / पोत्रम् // 89 // dshstrH|5|2|90 / सदर्थाशेः करणे त्रः स्यात् / दंष्ट्रा / / 90 // धात्री। 5 / 2 / 91 / देआगो वा कर्माण RT स्यात् / धात्री // 91 // ज्ञानेच्छा_र्थनीच्छील्यादिभ्यः tH।5।2।9। ज्ञानेच्छार्थेभ्यो जीभ्यः शील्यादिभ्यश्च सदर्थेभ्यः क्तः स्यात् / राज्ञां ज्ञ्यात्ः। राज्ञामिष्टः / राज्ञां पूजितः / भिन्नः / shiilitH। रक्षितः // . उणादयः / 5 / 2 / 93 / सदर्थाद्धातोरणादयो बहुलं स्युः / कारुः / ईडुः // 93 // . इत्याचार्यहेमचन्द्रविरचितायां सिद्धहेमचन्द्रामिधानस्वोपज्ञशब्दानुशासनलघुवृत्तो. पञ्चमस्याध्यायस्य द्वितीयः पादः समाप्तः //
Page #321
--------------------------------------------------------------------------
________________ 'स्वोपज्ञलघुवृत्तिः / अर्हम् vaya'tigamyAdiH / 5 / 3 / 1 / गम्यादयो भविष्यत्यर्थे इन्नाद्यन्ताः साधवः स्युः / गमी प्रामम् / आगामी // 1 // वा हेतुसिद्धौ क्त्ः। 5 / 3 / 2 / वर्त्यदर्थाद्धातोर्धात्वर्थहेतोः सिद्धौ सत्यां तो वा स्यात् / मेघश्चेद् वृष्टः सम्पन्नाः सम्पत्स्यन्ते वा शालयः // 2 // कषोऽनिटः / 5 / 3 / 3 / कषः कृच्छ्रगहनयोरनिदातोर्वर्त्यदर्थात् क्तः स्यात् / कष्टम् / कष्टादिशस्तमसा / अनिट इति किम् / कषिताः शत्रवः // 3 // भविष्यन्ती / 5 / 3 / 4 / वर्त्यदर्थाद्धातोर्भविष्यन्ती स्यात् / भोक्ष्यते // 4 // अनद्यतने श्वस्तनी / 5 / 3 / 5 / नास्त्यद्यतनोयत्रतस्मिन् vaya'tyarthe वर्तमानाद्धातोः वस्तनी स्यात् / कर्ता / अनद्यतन इति किम् / अद्य श्वो वा गमिष्यति // 5 // परिदेवने / 5 / 3 / 6 / अनुशोचने गम्ये वर्त्यदर्थाद्धातोः श्वस्तनी स्यात् / इयं तु कदा गन्ता यैवं पादौ निधत्ते // 6 // पुरायाव्तोर्व्र्त्त्माना। 5 / 3 / 7 / अनयोरुपपदयोर्वर्त्यदर्थाद्धातोर्वर्त्तमाना स्यात् / पुरा भुङ्क्ते / यावडते // 7 //
Page #322
--------------------------------------------------------------------------
________________ 2. हैमशन्दानुशासनस्य कदाको र्नवा / 5 / 3 / 8 / अनयोरुपपदयोर्वर्ण्यदर्थाद्धातोर्वर्तमाना वा स्यात् / कदा भुङ्क्ते / कदा भोक्ष्यते / कदा भोक्ता / कर्हि भुङ्क्तं / कर्हि भोक्स्स्य्ते। कर्हि भोक्ता॥ किंवृत्ते लिप्सायाम् / 5 / 3 / 9 / विभक्तिडतरडतमान्तस्य किमो वृत्तं किंवृत्तं तस्मिन्नुपपदे प्रष्टुलिप्सायां गम्यमानायां वर्त्यदर्थाद्धातावर्त्तमाना वा स्यात् / को भवतां भिक्षां ददाति / दास्य्ति|दाता वा / एवं क्त्र्ः। कतमः / किंवृत्त इति किम् / भिक्षां दास्यति / लिप्सायामिति किम् / कः पुरं यास्यति // 9 // लिप्स्यसिद्धौ / 5 / 3 / 10 / लब्धुमिष्यमाणातादेः सिद्धौ फल वाप्तौ गम्यायां वर्त्यदर्थाद्धातोर्वर्त्तमाना वा स्यात् / योमिक्षां ददाति, दास्यति, दाता वा स खर्गलोकं याति, यास्यति याता वा // 10 // पञ्चम्यर्थहेतौ / 5 / 3 / 11 / पञ्चम्यर्थः प्रैषादिः तस्य हेतुरुपाध्यायागमनादिः तस्मिन्नर्थे वर्त्यति वर्तमानाद्धातोर्वर्तमाना वा स्यात्। उपाध्यायश्चेदागच्छति, आगमिष्यति, आगन्ता वा / अथ त्वं सूत्रमधीष्व // 11 // सप्तमी चोर्द्धमौहर्तिके / 5 / 3 / 12 / - उर्द्धमुहूर्ताद्भव और्द्धमौहर्तिकः तस्मिन्पञ्चम्यर्थहेतौ vaya'tyarthe वर्तमानाद्धातोः सप्तमी वर्तमाना च वा स्यात् / ऊर्द्धमुहूर्त्ताडपाध्यायश्चेदागच्छेत, आगच्छति, आगन्ता वा / अथ त्वं तर्कमधीष्व // 12 // क्रियायां क्रियार्थायां तुम् णकच् भविष्यन्ती / 5 / 3 / 13 /
Page #323
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः यस्माद्धातोस्तुमादिविधिस्तद्वाच्या क्रियाऽर्थः प्रयोजनं यस्यास्तस्यां क्रियायामुपपदे वत्यदर्थाद्धातोस्तुमादयः स्युः / कर्तुम् / कारकः / करिष्यामीति वा याति / क्रियायामिति किम् / भिक्षिष्य इत्यस्य जटाः / क्रियार्थीयामिति किम् / धावतस्ते पतिष्यति वासः // 13 // 321 क्रियायां क्रियार्थायामुपपदे कर्म्मणः स्यात् / कुम्भकारो याति // 14 // कर्मणोऽण् / 5 / 3 / 14 / परादर्यदर्थाद्धातोरण भाववचनाः / 5 / 3 / 15 / भाववचना घञ्क्त्यादयः ते क्रियायां क्रियार्थायामुपपदे वत्र्त्स्यदर्थाद्धातोः स्युः / पाकाय, पक्तये, पचनाय, वायाति // 15 // पदरुजविशस्पृशौ घञ् / 5 / 3 / 16 / एभ्यो घञ् स्यात् / पादः / रोगः / वेशः / स्पर्शः // 16 // सर्त्तेः स्थिरव्याधिबलमत्स्ये / 5 / 3 / 17 41 सर्त्तरेषु कर्तृषु घञ स्यात् / सारः स्थिरः / अतीसारो व्याधिः / सारो बलम् / विसारो मत्स्यः / / 17 / / भावाऽकर्त्रीः / 5 / 3 / 18 / भावे कर्तृवर्जे च कारके धातोर्घञ् स्यात् / पाकः प्राकारः / दायो दत्तः / / 18 / / इङो ऽपादाने तु टिद्वा / 5 / 3 / 19 / इङो भावाकत्रोर्घञ् स्यात् सचापादाने वा टित् / अध्यायः / उपाध्यायी / उपाध्यायः // 19 // श्रोर्वायुवर्णनिवृत्ते / 5 / 3 / 20 /
Page #324
--------------------------------------------------------------------------
________________ हेमशब्दानुशासनस्य श्रीभवाकरेष्वर्थेषु स्यात् / शारो वायुः वर्णो वा / नीशारः प्रावरणम् // 20 // 322 निरभेः पूल्वः / 5 / 3 / 21 / निरभिभ्यां यथासङ्ख्यमाभ्यां भावाकर्त्रीर्घञ्स्यात् / निष्पावः / अभिलावः ॥ 21 ॥ रोरुपसर्गात् / 5 / 3 / 22 / उपसर्गपूर्वाद्रौते भी वा कर्त्रीर्घञ्स्यात् / संरावः // 22 // भूश्यदोऽल् / 5 / 3 / 23 / एभ्य उपसर्गपूर्वेभ्यो भावाकरल् स्यात् / प्रभवः / संश्रयः / विघसः / उपसर्गादित्येव / भावः / श्रायः / घासः // 23 // न्यादो नवा / 5 / 3 / 24 / निपूर्वाददेरलि ghasla'bhAvo ऽतो दीर्घश्व वा स्यात् / न्यादः / निघसः // 24 // संनिव्युपाद्यमः / 5 / 3 / 25 / एभ्य उपसर्गेभ्यः पराद्यमेर्भावाकरल् वा स्यात् / संयमः / स्ण्याम्ः। नियमः / नियामः / वियमः / वियामः / उपयमः / उपयामः / / 25 / / नेर्नदगदपठस्वनक्वणः / 5 / 3 / 26 / निरुपसर्गात् परेभ्य एभ्यो भावाकर्त्रीरळ् वा स्यात् / निन्द्ः। निनादः निगदः / निगादः / निपठः / निपाठः / निस्वनः / निस्वान्ः। निक्कणः / निक्वाणः // 26 // वैणे क्वणः / 5 / 3 / 27 /
Page #325
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः / 123 वीणायां भवो वैणः / तदर्थादुपसर्गपूर्वात्क्वणेर्भावाकरल्वा स्यात् / प्रक्वणः / प्रक्वाणो वीणायाः / वैण इति किम् / प्रक्वाणः शृङ्खलस्य // 27 // युवर्णवृदृवशरणगमृग्रहः / 5 / 3 / 28 / इवर्णोवर्णान्तेभ्योत्रादेरृदन्तेभ्यो ग्रहेव भावाकरल स्यात् / चयः / क्रयः / रवः / लवः / वरः / आदरः / वशः / रणः / गमः / कः / ग्रहः / / 28 / / वर्षादयः क्लीबे / 5 / 3 / 29 / एतेऽलन्ताः क्लीबे यथादर्शनं भावाकर्निपात्यन्ते / वर्षम् / भयम् // 1 समुदोऽजः पशौ / 5 / 3 / 30 / . आभ्यां परादजः पशुविषयार्थवृत्तेर्भावाकरल् स्यात् / समजः पशूनाम् / उदजः पशूनाम् / पशाविति किम् / समाजो नृणाम् // 30 // सृग्लहः प्रजनाक्षे / 5 / 3 / 31 / आभ्यां यथासङ्ख्यं प्रजनाक्षविषयार्थवृत्तिभ्यां भावाकरल स्यात् / गवामुपसरः / अक्षाणां ग्लहः / प्रजनाक्ष इति किम् / उपसारो भृत्यै राज्ञाम् // 31 // पणेर्माने / 5 / 3 / 32 / पणेर्मानार्थाद्भावाकरल स्यात् / मूलकपणः / मान इति किम् / पाणः / / 32 // संमदप्रमदौ हर्षे / 5 / 3 / 33 / एतौ भावाकर्षेऽर्थे ऽलन्तौ स्याताम् / संमदः प्रमदो वा स्त्रीणाम् / हर्ष इति किम् / संमादः / प्रमादः // 33 // हनोऽन्तर्घनान्तर्घणौ देशे / 5 / 3 / 34 /
Page #326
--------------------------------------------------------------------------
________________ 324 हैमशब्दानुशासनस्य अन्तः पूर्वाद्धन्तेरल घनघणादेशौ च निपात्येते देशेऽर्थे भावाकोंः / अन्तर्घनः / अन्तर्घणो वा deshH। अन्तर्घातोऽन्यः // 34 // प्रघणप्रघाणौ गृहांशे / 5 / 3 / 35 / प्रपूर्वाद्धन्तेहांशेऽर्थेऽल् घणघाणादेशौ च निपात्येते / प्रघणः / प्रघाणो वा द्वारालिन्दकः / प्रघातोऽन्यः // 35 // निघोध्वसङ्घोध्वनाऽपधनोपघ्नं nimitprshstgnnaatyaadhaanaanggaasnnm|5|3|36| हन्तेनिघादयो यथासङ्ख्यं निमिताद्यर्थेषु कृतघत्वादयोऽलन्ता निपात्यन्ते / समन्ततो मितं निमितम् / निघा वृक्षाः / उध्धः प्रशस्तः / सङ्घः प्रान्निस्मूह्ः। अत्याधीयन्ते च्छेदनार्थ कुट्टनार्थ वा काष्ठादीनि यत्र तदत्याधानम् / उध्वनः / अपघनः शरीरावयवः / उपनः आसन्नः // 36 // . मूर्तिनिचिताऽभ्रे घनः / 5 / 3 / 37 / हन्तर्मूल्दावर्थेऽलघनादेशश्च निपात्यते / मूर्तिः कादिन्यम् / अभ्रस्य घनः / निचितं निरन्तरम् / घनाः केशाः / अझं मेघः / घ्न्ः॥37॥ व्ययोद्रोः करणे / 5 / 3 / 38 / एभ्यः पराद्धन्तेः करणेऽल घनादेशश्च निपात्यते / विध्न्ः। अयोघनः / द्रुधनः // 38 // स्तम्बाद् घनश्च / 5 / 3 / 39 / स्तम्बात्पराद्धन्तेरल् नघनादेशौ च निपात्येते करणे / स्तम्बनो दण्डः / स्तम्बधनो यष्टिः // 39 // ....
Page #327
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः / परेर्घः / 5 / 3 / 40 / परिपूर्वाद्धन्तेरल् घादेशश्च करणे निपात्यते / परिघोऽर्गला // 40 // हः समाहूयायौ द्यूतनाम्नोः / 5 / 3 / 41 / 325 द्यूते नाम्नि चार्थे यथासङ्ख्यं समाङ्पूर्वादा पूर्वाच्च होल हयादेशश्च निपात्यते / समाह्वयः प्राणिद्यतम् / आह्वयः संज्ञा // 41 // न्यभ्युपवेर्वाश्चत् / 5 / 3 / 42 / एभ्यः परात् ह्वोभावाकरल स्यात्तद्योगे वा उश्च / निहवः / अभिहवः / उपहवः / विहवः // 42 // आङो युद्धे / 5 / 3 / 43 / आङोहोयुद्धेऽर्थे भावाकरल् स्यात् वा उश्च / आहवो युद्धम् / युद्ध इति किम् / आह्वायः // 43 // आहावो निपानम् / 5 / 3 / 44 / निपानं पश्वादिपानार्थो जलाधारः तस्मिन्नर्थे AG पूर्वात् होभावाकरल आहावादेशश्च निपात्यते / आहावो वीनाम् // 44 // भावेऽनुपसर्गात् / 5 / 3 / 45 / अनुपसर्गात् भावे ह्वोऽल स्यात् वा उश्च / हवः / भाव इति किम् / व्याप्ये ह्रायः / अनुपसर्गादिति किम् / आह्वायः // 45 // हनो वा वधूच / 5 / 3 46 / अनुपसर्गाद्धन्तेर्भावेऽल वा स्यात् तद्योगेच हनोवधू / वधः / घातः // 46 // व्यधजपमद्भयः / 5 / 3 / 47 /
Page #328
--------------------------------------------------------------------------
________________ हैपशब्दानुशासनस्य एभ्योऽनुपसर्गेभ्योभावाकोरल स्यात् / व्यधः / ज्प्ः। मदः // / नवा vnnymhssvnH।5।3|48 / anupasargebhya ebhyo भावाकोरल् वा स्यात् / कगः / वान्न्ः। यमः / यामः / ह्स्ः। हासः / स्वनः / स्वानः // 48 // आङो रुप्लोः / 5 / 3 / 49 / आङ पराभ्यां रुप्लुभ्यां भावाकोरल वा स्यात् / आरवः / आरावः / आप्लवः / आप्लावः // 49 // वर्षविघ्नेऽवाद् grhH। 5 / 3 / 50 / अवपूर्वाद् अहेवर्षविघ्नेऽर्थे भावाकोरल वा स्यात् / avgrhH। अवपाहः / वर्षविघ्ने इति किम् / अवग्रहोऽर्थस्य // 50 // प्रादश्मितुलासूत्रे / 5 / 3 / 51 / प्रपूर्वात् ग्रहेरश्मौ तुलासूत्रे चार्थे भावाकोरल् वा स्यात् / प्रग्रहः / प्रग्राहः // 51 // वृगो वस्त्रे / 5 / 3 / 52 / / प्रपूट्टिगोवस्त्रविशेषेऽर्थे भावाकोरल वा स्यात् / प्रवरः / प्रावारः / वस्त्र इति किम् / प्रवरो यतिः // 52 // उदः shreH।5।3। 53 / उत्पूर्वाच्छ्रेर्भावाकोरल वा स्यात् / उच्छ्रयः / उच्छ्राय्ः॥ 53 // युपुद्रोर्घञ / 5 / 3 / 54 / उत्पूर्वेभ्य एभ्यो भावाकोंर्घस्यात् / उद्यावः / उत्पावः / उद्राव्ः॥ - ग्रहः / 5 / 3 / 55 /
Page #329
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। 327 उत्पूर्वात् ग्रहे वाकोंर्घ स्यात् / उग्राहः // 55 // न्यवाच्छापे / 5 / 3 / 56 / आभ्यां परात् ग्रहेराक्रांशगम्ये भावाकोंर्घ स्यात् / निग्राहः / अवग्राहो वाते जाल्म भूयात् / शाप इति किम् / निग्रहश्चौरस्य // 56 // प्राल्लिप्सायाम् / 5 / 3 / 57 / प्रपूर्वात् ग्रहेर्लिप्सायां गम्यायां मावाकोंर्घज्ञ स्यात् / पात्रप्रपाहेण चरति पिण्डपातार्थी भिक्षुः / लिप्सायामिति किम् / सुवः प्रग्रहः शिष्यस्य // 57 // समोमुष्टौ / 5 / 3 / 58 / . संपूर्वात् ग्रहेष्टिविषये धात्वर्थे भावाकत्रोंर्घञ् स्यात् / संग्राहो मल्लस्य / मुष्टाविति किम् / संग्रहः शिष्यस्य // 58 // युदुद्रोः। 5 / 3 / 59 / संपूर्वेभ्य एभ्यो भावाकोंर्घञ् स्यात् / स्ण्याव्ः। स्ण्दाव्ः। संदावः // नियश्चानुपसर्गाद्वा / 5 / 3 / 60 / अनुपसर्गानियो युदुद्रोश्च भावाकत्रोंर्घज्ञ वा स्यात् / न्य्ः। नाय्ः। यवः / यावः / दवः / दावः / द्रवः / द्राव्ः। अनुपसर्गादिति किम् / प्र्न्न्य्ः॥ 60 // वोदः / 5 / 3 / 61 / उत्पूर्वान्नियो भावाकोंर्घ स्यात् वा / उन्नायः / उन्नयः // 61 // अवात् / 5 / 3 / 62 / अवपूर्वान्नियोभावाकोंर्घञ स्यात् / अवनायः // 62 // परेऽते / 5 / 3 / 63 /
Page #330
--------------------------------------------------------------------------
________________ 328 हैमशब्दानुशासनस्य परिपूर्वान्नियोद्यूतविषयार्थाद्भावाकर्घ स्यात् / परिणायेन रीन् हन्ति / द्यत इति किम् / परिणयोऽस्याः ॥ 63 // भुवोऽवज्ञाने वा / 5 / 3 / 64 / परिपूर्वात् भुवोऽवज्ञानार्थात् भावाकत्रज्ञ स्यात् वा / भावः / परिभवः / अवज्ञान इति किम् / समन्ताद्भूतिः परिभवः // यज्ञे ग्रहः / 5 / 3 / 65 / परिपूर्वाद् ग्रहेर्यज्ञविषये भावाकर्घञ् स्यात् / पूर्वपरियाहः / यज्ञ इति किम् / परिग्रहोऽर्थस्य // 65 // संस्तोः / 5 / 3 / 66 / संपूर्वीत्स्तोभवाकर्घञ् स्यात् यज्ञविषये / संस्तावः छन्दो गानाम् / / 66 / / प्रात् स्नुदुस्तोः / 5 / 3 / 67 / प्रात परेभ्य एभ्यो भावाकत्रोर्घञ् स्यात् / प्रस्नावः / प्रद्रावः / प्रस्तावः // 67 // अयज्ञे स्त्रः / 5 / 3 / 68 / प्रपूर्वात्स्त्रोभावाकर्घञ् स्यात् नचेद्यज्ञविषयः / प्रस्तारः / अयज्ञैति किम् / बर्हिष्प्रस्तरः // 68 // वेरशब्दे प्रथने / 5 / 3 / 69 / वेः परात्स्त्रोऽशब्दविषये विस्तीर्णत्वेऽर्थे घञ् स्यात् / विस्तारः पटस्य / प्रथन इति किम् / तृणस्य विस्तरः / अशब्द इति किम् / वाक्यवि स्तरः // 69 // छन्दोनाम्नि / 5 / 3 / 70 /
Page #331
--------------------------------------------------------------------------
________________ 329 - स्वोप्ज्ञ्य्ल्घुवृत्तिः। विपूर्वात् स्त्रो गायत्र्यादिसंज्ञाविषये भावाकर्बोपन स्यात् / विष्टारपङ्क्तिः // 70 // क्षुश्रोः / 5 / 3 / 71 / विपूर्वाभ्यामाभ्यां भावाकोंर्घज्ञ स्यात् / विक्स्साव्ः। विश्रावः // 71 // nyudo grH|5|3| 72 / आभ्यां पराइ यो भावाकोपज्ञ स्यात् / निगारः / उद्गार्ः॥72॥ किरो धान्ये / 5 / 3 / 73 / न्युत्पूर्वात्किरतेर्धान्यविषयार्थात् भावाकोंर्घज्ञ स्यात् / निकार्ः। उत्कारो धान्यस्य / धान्य इति किम् / फलनिकरः // 73 // नेषुः / 5 / 3 / 74 / निपूर्वात् धान्यविशेषेऽर्थे भावाकोंर्घ स्यात् / नीवारा ब्रीहयः // इन्नोऽभ्रेस्से। 5 / 3 / 75 / स्थितेरचलनमभ्रेषः, तद्विषयार्थात् निपूर्वादिणो भावाकोंर्घा स्यात् / न्याय्ः। अभ्रेष इति किम् / न्ययं गतश्चौरः // 75 // परेः क्रमे / 5 / 3 / 76 / क्रमः परिपाटिः, तद्विषयार्थात्परिपूर्वादिणोभावाकोंर्घस्यात् / तव पर्यायोभोक्तुम् / क्रम इति किम् / पर्ययो गुरोः // 76 // व्युपाच्छीङः / 5 / 3 / 77 / आभ्यां पराक्रमविषयार्थात् शीडो भावाकोंर्घस्यात् / तव राज. विशायः / मम राजोपशायः / कम इति किम् / विशयः // 77 // हस्तप्राप्ये cersteye।5।3।78 /
Page #332
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य हस्तेन प्राप्तुं शक्यं हस्तप्राप्यं, तद्विषयाचिगो भावाकोंर्घस्यात्, नचेचेरर्थश्चौर्येण / पुष्पप्रचायः / हस्तप्राप्य इति किम् / पुष्पप्रचयं करोति वृक्षाये / अस्तेय इति किम् / स्तेयेन पुष्पप्रचयः करोति // 78 // चितिदेहावासोपसमाधाने kshcaadeH।5।3।79| एष्वर्थेषु चेर्भावाकोंर्घस्यात् तद्योगेच चेरादेः कः / चीयत इति चितिः यज्ञेऽग्निविशेषस्तदाधारो वा। आकायममि चिन्वीत / कायो देह्ः। ऋस्सिनिकाय्ः। उपसमाधानमुपयुपरि राशीकरणम् / गोम्य्निकाय्ः॥79॥ snggh'nuudd'e| 5 / 3 / 80 / नास्ति कुतश्चिदूर्द्धमुपरिकिञ्चिद्यस्मिन् सोऽनूर्द्धः,तस्मिन् प्राणिसमुदाये ऽर्थे भावाकोंर्घज्ञ स्यात् तद्योगेचादेः कः / तार्किकनिकायः / सङ्घ इति किम् / सारसमुच्चयः / अनूर्द्ध इति किम् / शूकरनिचयः // 8 // माने / 5 / 3 / 81 / माने गभ्ये धातो वाकोंर्घस्यात् / एकोनिस्स्पाव्ः। समित्संग्राहः / मान इति किम् / निश्चयः // 81 // स्थादिभ्यः कः / 5 / 3 / 82 / . एभ्यो भावाकोंः कः स्यात् / आखूत्थो वर्तते / प्र्स्थ्ः। प्र्पा॥ ट्रितोऽथुः / 5 / 3 / 83 / ट्वितोधातोर्भावाकोरथुः स्यात् / वेपथुः // 83 // डितस्त्रिमतत्कृतम् / 5 / 3 / 84 / डितोधातोर्भावाकोंस्त्रिमक् स्यात् तेन धात्वर्थेन कृतमित्यर्थे / . पक्रिमम् // 84 //
Page #333
--------------------------------------------------------------------------
________________ सोप्स्म्तिः। यजिस्वपिरक्षियतिप्रच्छो न्ः।5।3।85। एभ्यो भाषाकर्बोनः स्यात् / य्ज्ञ्य्ः। स्वमः / र्क्स्स्न्न्ः। य्त्न्ः। प्रश्नः // 85 // विच्छो नङ / 5 / 3 / 86 / विच्छे वाकर्बोर्नङ् स्यात् / विश्नः // 6 // उपसर्गादः किः। 5 / 3 / 87 / उपसर्गपूर्वाहासंज्ञात् भावाकोः किः स्यात् / आदिः / निधिः // व्याप्यादाधारे / 5 / 3 / 88 / व्याप्यात् परादासंज्ञादाधारे किः स्यात् / जलधिः // 88 // / अन्तर्द्धिः / 5 / 3 / 89 / अन्तः पूर्वार्धागो भावाकोः किः स्यात् / अन्तर्द्धिः // 89 // अभिव्याप्तौ भावेऽनजिन् / 5 / 3 / 90 / अभिव्याप्तौ गम्यायां धातो वेऽनजिनौ स्याताम् / संवणम् / सांराविणम् / अभिव्याप्तौ इति किम् / संरावः // 9 // स्त्रियां क्तिः / 5 / 3 / 91 / धातोर्भावाकोंः स्त्रियां क्तिः स्यात् / कृतिः / स्त्रियामिति किम् / कारः // 91 // श्यादिभ्यः / 5 / 3 / 92 / एभ्यो धातुभ्यो भावाकोंः स्त्रियां तिः स्यात् / श्रुतिः प्रतिश्रुत् / संपत्तिः संपत् // 92 // समिणा सुगः / 5 / 3 / 93 /
Page #334
--------------------------------------------------------------------------
________________ हैम शब्दानुशासनस्थ संपूर्वादिण आङ्पूर्वात्सुगश्च भावाकत्रः स्त्रियां क्तिः स्यात् / समितिः / आसुतिः॥93॥ 332 सातिहेतियूतिजूतिज्ञप्तिकीर्त्तिः / 5 / 3 / 94 / एते भावाकर्त्रीः वयन्ता निपात्यन्ते / सातिः / हेतिः। यूतिः। जूतिः। ज्ञप्तिः / कीर्त्तिः // 94 // गापापचो भावे / 5 / 3 / 95 / एम्योभावे स्त्रियां क्तिः स्यात् / सङ्गीतिः / प्रपीतिः / पक्तिः // 95 // स्थो वा / 5 / 3 / 96 / स्थोभावे स्त्रियां तिर्वा स्यात् / प्रस्थितिः / आस्था // 96 // आस्यटिव्रज्यजः क्यप् / 5 / 3 / 97 / एम्योभावे स्त्रियां क्यप् स्यात् / आस्था / अदा / व्रज्या / इज्या // भृगो नाम्नि / 5 / 3 / 98 / भृगोभावे स्त्रियां संज्ञायां क्यप् स्यात् / भृत्या । नाम्नीति किम् / भृतिः // 98 // समजनिपन्निपशी सुग्विदिचरिम नीणः / 5 / 3 / 99 / एम्यो भावाकर्त्रीः स्त्रियां नाम्नि क्यप् स्यात् / समज्या / निपत्या / निषद्या / शय्या / सुत्या । विद्या / चर्या / मन्या / इत्या । नाम्नीत्येव / संवीतिः // 99 // कुगः शच वा / 5 / 3 / 100 / कृगो भावाकः स्त्रियां शो वा स्यात् क्यप् च / क्रिया / कृत्या / कृतिः // 100 //
Page #335
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः मृगयेच्छायाच्ञातृष्णाकृपाभाश्रद्धाऽन्तर्द्धा / 5 / 3 / 101 / 333 एते स्त्रियां निपात्यन्ते // 101 // परेः सूचरेर्यः / 5 / 3 / 102 / परिपूर्वाभ्यामाभ्यां भावाकत्रः स्त्रियां यः स्यात् / परिसर्या / परिचर्या // 102 // वाऽटाट्यात् / 5 / 3 / 103 / अटेर्यङन्तात् स्त्रियां भावाकत्रयों वा स्यात् / अटाट्या / अटाटा 103 // जागुरश्च / 5 / 3 / 104 / जागुः स्त्रियां भावाकर्त्रीरोयश्च स्यात् / जागरा / जागर्या // 104 // शंसि प्रत्ययात् / 5 / 3 / 105 / शंसेः प्रत्ययान्तात् च भावाकर्त्रीः स्त्रियामः स्यात् / प्रशंसा / गोपाया / / 105 // केटोगुरोर्व्यञ्जनात् / 5 / 3 / 106 / क्तस्येद्यस्मात् ततोगुरुमतोव्यञ्जनान्ताद्धातोर्भावाकत्रः स्त्रियामः स्यात् / ईहा / केट इति किम् / खस्तिः / गुरोरिति किम् / स्फूर्त्तिः / व्यञ्जनादिति किम् / संशीतिः // 106 // षितोऽङ् / 5 / 3 / 107 / षितोधातोर्भावाकर्त्रीः स्त्रियामङ् स्यात् / पचा // 107 // भिदादयः / 5 / 3 / 108 /
Page #336
--------------------------------------------------------------------------
________________ हेम शब्दानुशासनस्य एते भावाकत्रः स्त्रियामङन्ता यथालक्ष्यं निपात्यन्ते / भिदा / छिदा // 108 // 334 भीषिभूषिचिन्तिपूजिकथिकुम्बिचर्चिस्पृहितौलिदोलिभ्यः / 5 / 3 / 109 / एभ्योण्यन्तेभ्यः स्त्रियां भावाकर्त्रीरङ् स्यात् / भीषा / भूषा / चिन्ता / पूजा । कथा । कुम्बा । चर्चा / स्पृहा / तोला / दोला // 109 // उपसर्गादातः / 5 / 3 / 110 / उपसर्गपूर्वादादन्तात् स्त्रियां भावाकर्त्रीरङ् स्यात् / उपदा / उपसर्गादिति किम् / दत्तिः // 110 // णिवेत्त्यासश्रन्थघट्टवन्देरनः / 5 / 3 / 111 / ण्यन्तादेत्यादिभ्यश्च स्त्रियां भावाकरनः स्यात् / कारणा / वेदना । आसना / श्रन्थना / घट्टना / वन्दना // 111 // इषोऽनिच्छायाम् / 5 / 3 / 112 / अनिच्छार्थादिषेः स्त्रियां भावाकरनः स्यात् / अन्वेषणा । अनिच्छायामिति किम् / इष्टिः // 112 // पर्यर्वा / 5 / 3 / 113 / आभ्यां परादनिच्छार्थादिषेर्भावाकत्रः स्त्रियामनो वा स्यात् / पर्येषणा / परीष्टिः / अध्येष्यणा । अधीष्टिः // 113 // कुत्संपदादिभ्यः क्विप् / 5 / 3 / 114 / क्रुधादिभ्योऽनुपसर्गेभ्यः पदादिभ्यश्च समादिपूर्वेभ्यः स्त्रियां भावाकः किप् स्यात् / क्रुत् / युत् / संपत् / विपत् // 114 // भ्यादिभ्यो वा / 5 / 3 / 115 /
Page #337
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। 335 एभ्यः स्त्रियां मावाकोंः क्विय् वा स्यात् / भीः / भीतिः / ही। हीतिः // 115 // व्यतिहारे ऽनीहादिभ्यो न्ः।5।3।116। व्यतीहारविषयेभ्य ईहादिवर्जेभ्योधातुभ्यः स्त्रियां अः स्यात् बाहुलकाद्भावे / व्यावक्रोशी / अर्नाहादिभ्य इति किम् / व्यतीहा / व्य्तीक्स्सा॥ 116 // nmo'niHshaape|5|3|117| नञः पराद्धातोः शापेगम्ये मावाकोंः स्त्रियामनिः स्यात् / अजननिस्ते भूयात् / शाप इति किम् / अकृतिः पटस्य // 117 // ग्लाहाज्यः / 5 / 3 / 118 / एभ्यः स्त्रियां भावाकोंरनिः स्यात् / ग्लानिः। हानिः|ज्यानिः॥ प्रश्नाख्याने वेळ / 5 / 3 / 119 / प्रश्ने आख्यानेच गम्ये स्त्रियां भावाकोंर्धातोरि वा स्यात् / कां कारिं, कारिका, क्रियां, कृत्यां, कृति, वा अकार्स्सीः। सर्वां कारिं, कारिका, कियां, कृत्यां, कृति, वा अकार्षम् // 119 // पर्यायाहर्णोत्पत्तौ च णकः / 5 / 3 / 120 / एष्वर्थेषु प्रश्नाख्यानयोश्च गम्ययोः स्त्रियां भावाक। तोर्णकः स्यात् / भवतः आसिका / भवतः शायिका / अर्हसि त्वमिक्षुभक्षिकाम / क्षणे इक्षुभक्षिकां मे धारयसि / इक्षुमक्षिका उदपादि / कां कारिकाम्कार्स्सीः। सर्वां कारिकामकार्षम् // 120 // नाम्नि पुंसि च / 5 / 3 / 121 / धातोः परो भावाकोः स्त्रियां संज्ञायां णकः स्यात् यथालक्ष्य पुंसि च / प्रच्छर्दिका / शालभञ्जिका / अरोचकः // 121 //
Page #338
--------------------------------------------------------------------------
________________ हेमशब्दानुशासनस्य भावे / 5 / 3 / 122 / धात्वर्थनिर्देशे स्त्रियां धातोर्णकः स्यात् / शायिका // 122 // क्लीबे क्तः / 5 / 3 / 123 / नपुंसके भावे धातोः क्तः स्यात् / हसितं तव / क्लीबे इति किम् / हासः // 123 // 336 अनट् / 5 / 3 / 124 / क्लीबे भावेऽर्थे धातोरनट् स्यात् / गमनम् // 124 // यत्कर्मस्पर्शात्कर्त्रङ्गसुखं ततः / 5 / 2 / 125 / येन कर्मणा संस्पृष्टस्य कर्तुरङ्गस्य सुखं स्यात्ततः पराद्धातोः क्लीबे भावे नद स्यात् / पयः पानं सुखम् / कर्मेति किम् / तूलिकाया उत्थानं सुखम् / स्पर्शादिति किम् / अग्निकुण्डस्योपासनं सुखम् / कर्त्रेति किम् / शिष्येण गुरोः स्थापनं सुखम् / अङ्गेति किम् / पुत्रस्य परिष्वञ्जनं सुखम् / सुखमिति किम् / कण्टकानां मर्दनम् / नित्यसमासार्थमिदम् // 125 // रम्यादिभ्यः कर्त्तरि / 5 / 3 / 126 / एभ्यः कर्त्तरि अनद् स्यात् / रमणी / कमनी // 126 // कारणम् / 5 / 3 / 127 / कृगः कर्त्तर्यन द्धिश्च स्यात् / कारणम् // 127 // भुजिपत्यादिभ्यः कर्मापादाने / 5 / 3 / 128 / भुज्यादेः कर्म्मणि पत्यादेश्वापादानेऽनट् स्यात् / भोजनम् / निरदनम् / प्रपतनः / अपादानम् // 128 // करणाधारे / 5 / 3 / 129 /
Page #339
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्धुवृत्तिः। अनयोरर्थयोर्धातोरनट् स्यात् / एषणी / सक्तुधानी // 129 // . पुन्नाम्नि घ्ः।5।3।130 / पुंसः संज्ञायां गम्यायां धातोः करणाधारयोर्घः स्यात् / द्न्त्च्छ्द्ः। आकरः / पुमिति किम् / विचयनी / नाम्नीति किम् / प्रहरणा दण्डः // 130 // गोचरसंचरवहव्रजव्यजखलापणनिगमबकभगकषाकषनिकषम् / 5 / 3 / 131 / एते करणाधारयोः पुन्नाम्नि घान्ता निपात्यन्ते / गोच्र्ः। sNcrH। वहः / व्रजः / व्यजः / खलः / आपणः / निगमः / बकः / बाहुलकाकर्तरि भ्ग्ः। बाहुलकाद्भगम् / क्स्स्ः। आकषः / निकषः // 131 // व्य ञ्जनाद् घन् / 5 / 3 / 132 / व्यञ्जनान्ताद्धातोः पुन्नाम्नि करणाधारयोर्घा स्यात् / वेद्ः॥132॥ अवात्तस्तृभ्याम् / 5 / 3 / 133 / आभ्यामवपूर्वाभ्यां करणाधारयोः पुन्नाम्नि घञ् स्यात् / अवतारः / अवस्तारः // 133 // न्यायावायाध्यायोद्यावसंहारावहाराधार दारजारम् / 5 / 3 / 134 / एते पुन्नाम्नि करणाधारयोर्धचन्ता निपात्यन्ते / न्यायः / अवाय्ः। अध्यायः / उद्यावः / संहारः / अवहारः / आधारः / दाराः / जार्ः॥ 134 // उदको ऽतोये / 5 / 3 / 135 / 43
Page #340
--------------------------------------------------------------------------
________________ हेमशब्दानुशासनस्य उत्पूर्वादञ्चः पुन्नाम्नि करणाधारयोर्घञ् स्यात्, नचेत्तोयविषयो - धात्वर्थः / तैलोदङ्कः / अतोय इति किम् / उदकोदञ्चनः // 135 // आनायो जालम् / 5 / 3 / 136 / आङ्पूर्वान्नियः कारणाधारे पुन्नाम्नि जालेऽर्थे घञ् स्यात् / आनायो मत्स्यानाम् // 136 // खनो डडरेकेकवकञ्च / 5 / 3 / 137 / 338 स्वनेः पुन्नाम्नि करणाधारयोरेते घञ्च स्युः / आखः / आखरः / आखनिकः / आखनिकवकः / आखनः / आखानः // 37 // इकिस्तिवस्वरूपार्थे / 5 / 3 / 138 / धातोः स्वरूपेऽर्थे च वाच्ये एते स्युः / भञ्जिः / क्रुधिः / वेत्तिः / अर्थे / यजेरङ्गानि / भुजिः क्रियते / पचतिः परिवर्त्तते // 138 // दुःस्वीषतः कृच्छ्राकृच्छ्रार्थात्खल । 5।3।139 / कृच्छ्रवृत्तेर्दुरोऽर्थादकृच्छ्रवृत्तिभ्यां च स्वीषद्भयां पराद्धातोः खलू स्यात् / दुःशयम् / दुष्करः / सुशयम् / सुकरः / ईषच्छयम् / ईषत्करः / कृच्छ्राकृच्छ्रार्थ इति किम् / ईषल्लभ्यं धनम् // 139 // च्व्यर्थे कर्त्राप्याद् भूकृगः / 5 / 3 / 140 / कृच्छ्राकृच्छ्रार्थेभ्यो दुःखीषद्द्भ्यः पराभ्यां च्व्यर्थवृत्तिकर्तृकर्मवा चिभ्यां यथासङ्ख्यं भुक्कराभ्यां परः खल स्यात् / दुरायंभवम् / स्वाढ्यंभवम् / इषदाढचंभवं भवता / दुराढ्यंकरः / स्वाढ्यंकरः / इषदाढयं करश्चैस्त्वया / व्यर्थ इति किम् / दुराढयेन भूयते // 140 // शासूयुधिदृशिधृषिपातोऽनः / 5 / 3 / 141 |
Page #341
--------------------------------------------------------------------------
________________ -स्वोप्ज्ञ्य्ल्धुवृत्तिः। कृच्छ्राकृछ्रार्थदुःस्वीषत्पूर्वेभ्य एभ्य आदन्ताच धातोरनः स्यात् / दुःशासनः / सुशासनः / ईषच्छाशनः / एवं दुर्योधनः / सुयोधनः / ईषद्योधनः / दुर्दर्शनः / दुर्धर्षणः / दुर्मर्षणः / दुरुत्थानम् / / 141 // इत्याचार्यहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दा नुशासनलघुवृत्तौ पञ्चमस्याध्यायस्य तृतीयः पादः समाप्तः // अहम् सत्सामीप्ये सद्वद्वा / 5 / 4 / 1 / समीपमेव सामीप्यं, वर्तमानस्य सामीप्ये भूते भविष्यति चार्थे वर्तमा. नाद्धातावर्त्तमाना इव प्रत्ययावा स्युः। कदा चैत्राग्तोसि|अय्माग्च्छामि। आगच्छन्तमेव मां विद्धि / पक्षे / अयमागमम् / एस्सोऽस्म्याग्त्ः। कदा चैत्र गमिष्यसि / एष ग्च्छामि। गच्छन्तमेव मां विद्धि / पक्ष / एष ग्मिस्स्यामि|ग्न्तास्मि / गमिष्यन्तमेव मां विद्धि // 1 // भंतवच्चाशंस्ये वा।5।4।2। अनागतस्यार्थस्य प्राप्तुमिच्छा आशंसा तद्विषय आशंस्यः, तदर्थी द्धातो तवत्सद्धच्च प्रत्यया वा स्युः / उपाध्यायश्चेदागमत् / एते तर्कमध्य. गीष्महे / उपाध्यायश्वेदागच्छति / एते तर्कमधीमहे / पक्षे / उपाध्यायश्चेदागमिष्यत्यागन्ता वा / एते तर्कमध्येष्यामहे / अध्येतास्महे वा / आशंस्य इति किम् / उपाध्याय आग्मिस्स्य्ति। तर्कमध्येष्यते मैत्रः // 2 // क्षिप्राशंसार्थयोभविष्यन्तीसप्त म्यौ / 5 / 4 / 3 /
Page #342
--------------------------------------------------------------------------
________________ हेमशब्दानुशासनस्य क्षिप्रार्थाशंसार्थयोरुपपदयोराशंस्यार्थाद्धातोर्यथासङ्ख्यं भविष्यन्ती सप्तम्यौ स्याताम् / उपाध्यायश्वेदागच्छति / आगमत् / आगमिष्यति / आगन्ता / क्षिप्रमाशु एते सिद्धान्तमध्येष्यामहे / उपाध्यायचेदागच्छति / आगमत् / आगमिष्यति / आगन्ता वा / आशंसे संभावये युक्तो ऽधीयीय // सम्भावने सिद्धवत् / 5 / 4 / 4 / हेतोः शक्तिश्रद्धानं सम्भावनं, तस्मिन्विषयेऽसिद्धेऽपि वस्तुनि सिद्धवत् प्रत्ययाः स्युः। समयेचेत्प्रयत्त्रोऽभूदुदभूवन्विभूतयः // 4 // नानद्यतनः प्रबन्धासत्त्योः / 5 / 4 / 5 / 340 धात्वर्थस्य प्रबन्धे आसत्तौ च गम्यायां धातोरनद्यतन विहितः प्रत्ययो न स्यात् / यावज्जीवं भृशमन्नमदात् / दास्यति वा / येयं पौर्णमास्यतिक्रान्ता एतस्यां जिनमहः प्रावर्त्तिष्ट / येयं पौर्णमास्यागामिन्येतस्यां जिनमहः प्रवर्त्तिष्यते // 5 // एष्यत्यवधौ देशस्यार्वाग्भागे । 5 । 4 । 3 | देशस्ययोस्वधिस्तदाचिन्युपपदे देशस्यैवावग्भागे यएष्यन्नर्थस्तदृत्तेर्धातोरनद्यतनविहितः प्रत्ययो न स्यात् / योऽयमध्वागन्तव्य आशत्रुञ्जयात् तस्य यदवरं वलभ्यास्तत्र द्विरोदनं भोक्ष्यामहे / एष्यतीति किम् / यो ऽयमध्वा अतिक्रान्त आशत्रुञ्जयात्तस्ययदवरं वलम्यास्तत्र युक्ताद् द्विरध्येमहि / अवधाविति किम् / योयमध्वा निरवधिको गन्तव्यस्तस्य यदवरं वलभ्यास्तत्र द्विरोदनं भोक्तास्महे / अवग्भाग इति किम् / योयमध्यागन्तव्य आशत्रुञ्जयात्तस्य यत्परं वलभ्यास्तत्र द्विरोदनं भोक्तास्महे // 6 // कालस्यानहोरात्राणाम् / 5 / 4 / 7 / कालस्य योऽवधिस्तद्वाचिन्युपपदे का तस्यैवार्वाग्भागे य एष्यन्नर्थस्तवृत्तेर्धातोरनद्यतनविहितः प्रत्ययो न स्यात्, नचेत्सोऽर्वाग्भागोऽहोरात्राणाम् / योऽयमागामी संवत्सरः तस्य यदवरमाग्रहायण्यास्तत्र जिनपूजां
Page #343
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः / 341 करिष्यामः / अनहोरात्राणामिति किम् / योऽयं मास आगामी तस्य योऽवरः पञ्चदशरात्रस्तत्र युक्ताद् द्विरध्येतास्महे // 7 // परे वा / 5 / 4 / 8 / कालस्य योऽवधिस्तद्वाचिन्युपपदे कालस्यैव परेभागे ष्नहोरात्र - सम्बन्धिनि य एष्यन्नर्थस्तद्वृत्तेर्धातोरनद्यतन विहितः प्रत्ययो वा न स्यात् / आगामिनोवत्सरस्याग्रहायण्याः परस्ताद् द्विः सूत्रमध्येष्यामहे / अध्येतास्महे वा // 8 // सप्तम्यर्थे क्रियातिपत्तौ क्रियातिपत्तिः / 5 / 4 / 9 / सप्तम्या अथनिमित्तं हेतुफलकथनादिसामग्री, कुतश्चिद्वैगुण्याक्रियायाऽनभिनिवृतौ क्रियातिपत्तौसत्यामेष्यदर्थाद्धातोः सप्तम्यर्थे क्रियातिपत्तिः स्यात् / दक्षिणेन चेदयास्यन्न शकटं पर्याभविष्यत् // 9 // भूते / 5 / 4 / 10 / भूतार्थाद्धातोः क्रियातिपत्तौ सत्यां सप्तम्यर्थे क्रियातिपत्तिः स्यात् / दृष्टोमयात पुत्रोऽन्नार्थी चङ्क्रम्यमाणः / अपरश्चातिथ्यर्थी यदि स तेन दृष्टोऽभविष्यदुताभोक्ष्यत / अप्यभोक्ष्यत // 10 // वोतात्प्राक् / 5 / 4 / 11 / सप्तम्युताप्योर्बादैत्यत्र यदुतशब्दसंकीर्त्तनं ततः प्राक् सप्तम्यर्थे क्रियातिपतौ भूतार्थाद्धातोर्वा क्रियातिपत्तिः स्यात् / कथं नाम संयतः सन्ननागाढे तत्र भवानाधाय कृतमसेविष्यत धिग्गहीमहे / पक्षे / कथं सेवेत / कथं सेवते धिग्घीम्हे। उतात्प्रागिति किम् / कालोयदभोक्ष्यत भवान् ॥11॥ क्षेपेऽपिजात्वोर्वर्त्तमाना / 5 / 4 / 12 /
Page #344
--------------------------------------------------------------------------
________________ 342 हैमशब्दानुशासनस्य क्षेपेगम्येऽपिजात्वोरुपपदयोर्धातोर्वर्त्तमाना स्यात् / अपितत्रभवान् जन्तून् हिनस्ति, जातु तत्रभवान् भूतानि हिनस्ति, धिग्गहीमहे // 12 // कथमिसप्तमीच वा / 5 / 4 / 13 / कथं शब्दे उपपदे क्षेपे गये धातोः सप्तमी वर्त्तमाना च वा स्यात् / कथं नाम तत्रभवान् मांसं भक्षयेत्, भक्षयति वा, गर्हामहे अन्याय्यमेतत् / पक्षे / अबमक्षत् / अभक्षयत् / भक्षयांचकार / भक्षयिता / भक्षयिष्यति / अत्र सप्तमी निमित्तमस्तीति भूते क्रियातिपतने वा क्रियातिपत्तिः / कथं नाम तत्र भवान्मांसमभक्षयिष्यत् / पक्षे यथा प्राप्तम् / भविष्यति तु क्रियातिपतने नित्यमेव सा / कथंनाम तत्रभवान्मांसमभक्षयिष्यत् // 13 // किंवृत्ते सप्तमीभविष्यन्त्यौ / 5 / 4 / 14 | किंवृत्ते उपपदे क्षेपे गये धातोः सप्तमीभविष्यन्त्यौ स्याताम् / किं तत्रभवाननृतं ब्रूयाद्वक्ष्यति वा / कोनाम कतरोनाम कतमोनाम यस्मै तत्रभवाननृतं ब्रूयात् वक्ष्यति वा // 14 // अश्रद्धामर्षेऽन्यत्रापि / 5 / 4 / 15 / किंवृत्ते किंवृत्ते चोपपदे अश्रद्धामर्षयोर्गम्ययोः सप्तमीभविष्यन्त्यौ स्याताम् / श्रद्दधे न सम्भावयामि तत्र भवान्नामादत्तं गृह्णीयात् / गृह्णीष्यति वा / न श्रद्दधे किं तत्रभवानदत्तमाददीत / आदास्यते वा / न मर्षयामि न क्षमे तत्रभवान्नामादत्तं गृह्णीयात्, ग्रहिष्यति वा // 15 // किंकिलास्त्यर्थयोर्भविष्यन्ती । 5 ।4।16। किंकिंलेऽस्त्यर्थे चोपपदेऽश्रद्धामर्षयोर्गम्ययोर्भविष्यन्ती स्यात् / न श्रद्दधे न मर्षयामि किंकिलनाम तत्रभवान्परदारानुपकरिष्यते / न श्रद्दधे न मर्षयामि अस्तिनाम भवतिनाम तत्रभवान्परदारानुपकरिष्यते // जायदादौ सप्तमी / 5 / 4 / 17 /
Page #345
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः / 343 एषूपपदेष्व श्रद्धामर्षयोः सप्तमी स्यात् / न श्रद्दधे न क्षमे जातु तत्रभवान् सुरां पिबेत् / एवं यत् यदा यदि सुरां पिबेत् // 17 // क्षेपे च यच्चयत्रे / 5 / 4 / 18 / यच्चयत्रयोरुपपदयोः क्षेपेऽश्रद्धामर्षयोश्च गम्ययोः सप्तमी स्यात् / घिग्गर्हाम यच्च यत्र वा तत्र भवानस्माना कोशेत् / न श्रद्दधे न क्षमे यच्च यत्र वा तत्र भवान्परिवादं कथयेत् // 18 // चित्रे / 5 / 4 / 19 / आश्चर्ये गम्ये यच्चयत्रयोरुपपदयोः सप्तमी स्यात् / चित्रमाश्वर्यं यच्च यत्र वा तत्रभवानकल्प्यं सेवेत // 19 // शेषे भविष्यन्त्ययदौ / 5 / 4 / 20 / यञ्चयत्राभ्यामन्यस्मिन्नुपपदं चित्रे गम्ये भविष्यन्ती स्यात् नतु यदिशब्दे / चित्रमाश्चर्यमन्धोनाम गिरिमारोक्ष्यति / शेष इति किम् / यच्चयत्रयोः पूर्वेण सप्तम्येव / अयदाविति किम् / चित्रं यदि स भुञ्जीत // 20 // / 5 / 4 / 21 / सप्तम्युताप्यो बादार्थयोरुताप्योरुपपदयोः सप्तमी स्यात् / उतापि वा कुर्यात् / बाढे इति किम् / उत दण्डः पतिष्यति अपिधास्यति द्वारम् // 21 // सम्भावनेऽलमर्थे तदर्थानुक्तौ । 5 ।4 ।22। अलमोर्थे शक्तौ यत्सम्भावनं तस्मिन्गम्येऽलमर्थार्थस्याप्रयोगे सप्तमी स्यात् / अपिमासमुपवसेत् / अलमर्थ इति किम् / निदेशस्थायी मे चैत्रः प्रायेण यास्यति / तदर्थानुक्ताविति किम् / शक्तश्चैत्रो धर्मं करिष्यति // अयदि श्रद्धाधातौ नवा / 5 / 4 / 23 / संभावनार्थे धातावुपपदे ऽलमर्थविषये संभावने गम्ये सप्तमी वा स्यात् नतु यत् शब्दे / श्रधे संभावयामि भुञ्जीत भवान् / पक्षे /
Page #346
--------------------------------------------------------------------------
________________ 344 हैम शब्दानुशासनस्य मोक्ष्यते अमुक अमुक्त वा / अयदीति किम् / सम्भावयामि यद्भुञ्जीत भवान् / श्रद्धाधाताविति किम् / अपि शिरसा पर्वतं भिन्द्यात् // 23 // सतीच्छार्थात् / 5 / 4 / 24 / सदर्थादिच्छार्थात्सप्तमी वा स्यात् / इच्छेत् / इच्छति // 24 // वर्त्स्यति हेतुफले / 5 / 4 / 25 / हेतुभूते फलभूते च वत्स्यैत्यर्थे वर्त्तमानात्सप्तमी वा स्यात् / यदिगुरूनुपासीत शास्त्रान्तं गच्छेत् / यदिगुरूनुपासिष्यते शास्त्रान्तं सङ्गमिष्यते / वस्तीति किम् / दक्षिणेन चेद्याति न शकटं पर्याभवति // कामोक्तावकच्चिति / 5 / 4 / 26 / इच्छाप्रवेदनगम्ये सप्तमी स्यात् नतुकञ्चित्प्रयोगे / कामो मे भुञ्जीत भवान् / अकञ्चितीति किम् / कच्चिजीवति मे माता // 26 // इच्छार्थे सप्तमीपञ्चम्यौ / 5 / 4 / 27 / इच्छा धातावुपपदे कामोक्तौ गम्यायां सप्तमीपञ्चम्यौ स्याताम् / इच्छामि भुञ्जीत / भुङ्क्तां वा भवान् // 27 // विधिनिमन्त्रणामन्त्रणाऽधीष्टसम्प्रश्न प्रार्थने / 5 / 4 / 28 / 'विष्यादिविशिष्टेषु कर्तृकर्मभावेषु प्रत्ययार्थेषु सप्तमीपञ्चम्यौ स्याताम् / विधिः क्रियायां प्रेरणा / कटं कुर्यात् / करोतु भवान् / प्रेरणायामेव यस्यां प्रत्याख्याने प्रत्यवायस्तन्निमन्त्रणम् / द्विसन्ध्यमावश्यकं कुर्यात् / करोतु / यत्र प्रेरणायामेव प्रत्याख्याने काम्चार्स्त्दाम्न्त्र्न्न्म्। इहासीत / आस्ताम् / प्रेरणैव सत्कारपूर्विका अधिष्टम् / व्रतं रक्षेत् / रक्षतु / संप्रश्नः संप्रधारणा / किं नु खलु भो व्याकरणमधीयीय / अध्ययै / उत सिद्धान्तमधीयीय / अध्ययै / प्रार्थनं याच्ञा / प्रार्थना मे तर्कमधीयीय / अध्ययै // 28 //
Page #347
--------------------------------------------------------------------------
________________ 346 स्थोषज्ञलघुवृत्ति प्रैषाऽनुज्ञावसरे कृत्य्प्न्य्च्म्यौ।5।4।29।, "प्रैषादिविशिष्टे कर्नादावर्थे कृत्याः पञ्चमी च स्युः|न्य्त्कार्पूर्विका प्रेरणा प्रेषः / भवता खलु कटः कार्यः / भवान कटं करोतु / भवान हिप्रेषितः अनुज्ञातः, भवतोऽवसरः कटकरणे // 29 // स्प्त्मीचोर्द्ध्मौह्र्तिके।5।4।30। - प्रैषादिषु गम्येषु ऊर्द्धमौहूर्तिकेऽर्थे वर्तमानात्सप्तमी कृत्यपञ्चम्यौ च स्युः। ऊर्द्ध मुहूर्त्तात् कटं कुर्यात् भवान् / भवता कटः कार्य्ः। कटं करोतु भवान् / भवान् हि प्रेषितोऽनुज्ञातः, भवतोऽवसरः कटकरणे // स्मे पञ्चमी / 5 / 4 / 31 / स्मे उपपदे प्रैषादिषु गम्येषु ऊर्द्धमौहूर्तिकार्थाद्धातोः पञ्चमी स्यात् / ऊर्द्ध मुहूर्तात् भवान कटं करोतुस्म / भवान हि प्रेषितोऽनुज्ञातो भवतो ऽवसरः कटकरणे // 31 // ' अधीष्टौ / 5 / 4 / 32 / स्मे उपपदे ऽध्येषणायां गम्यायां पञ्चमी स्यात् / अगस्म विद्वन्नणुव्रतानि रक्ष // 32 // कालवेलासमये तुम्वाऽवसरे / 5 / 4 / 33 / __एखूपपदेष्ववसरे गम्ये धातोस्तुम्बा स्यात् / कालोभोक्तुम् / वेलामोतुम् / स्म्योभोक्तुम्। प्क्स्से। कालोभोक्तव्यस्य / अवसर इति किम् / कालः पचति भूतानि // 33 // सप्तमी यदि / 5 / 4 / 34 / यच्छब्दप्रयोगे कालाद्विषूपपदेषु सप्तमी स्यात् / कालो यदधीयीत भवान् / वेला यजुञ्जीत / समयो यच्छयीत // 34 // .... 44
Page #348
--------------------------------------------------------------------------
________________ हेमशब्दानुशासनंस्प शक्तार्हे कृत्याश्च / 5 / 4 / 35 / शक्तेऽर्हे च कर्त्तरि गम्ये कृत्याः सप्तमीच स्युः / भवता खलु भारो वाह्यः / उह्येत / भवान् भारं व्हेत्। भवान् हि shktH। भवता खलु कन्या वोढव्या / उह्येत / भवान् खलु कन्यां वहेत् / भवानेतदर्हति // 35 // णिन्वाऽवश्यकाधर्मण्ये । 5 ।4 । 36 | 346 अनयोर्गम्ययोः कर्त्तरि वाच्ये णिन् कृत्याश्च स्युः / अवश्यंकारी / अवयंहारी / अवश्यंगेयो गीतस्य / शतंदायी / गेयोगाथानाम् // 36 // अर्ह तृच् / 5 / 4 / 37 / अर्हे कर्त्तरि वाच्ये तृच् स्यात् / भवान् कन्याया वोढा // 37 // आशिष्याशीः पञ्चम्यौ / 5 / / 4 / 38 / आशीर्विशिष्टार्थादाशीःपञ्चम्यौ स्याताम् / जीयात् / जयतात् / आशिषीति किम् / चिरञ्जीवति मैत्रः // 38 // माङयद्यतनी / 5 / 4 / 39 / माङि उपपदेऽद्यतनी स्यात् / माकार्षीत् // 39 // सस्मे ह्यस्तनी च / 5 / 4 / 40 / स्मयुक्ते माङ्युपपदे ह्यस्तन्यद्यतनी च स्यात् / मास्मकरोत् / मास्मकार्षीत् // 40 // धातोः सम्बन्धे प्रत्ययाः / 5 / 4 / 41 / धात्वर्थानां संबन्धे विशेषणविशेष्यभावे सत्ययथाकालमपि प्रत्ययाः साधवः स्युः / विश्वदृश्वाऽस्य पुत्रो भविता / भावि कृत्यमासीत् / गोमानासीत् // 41 // भृशाभीक्ष्ण्ये हिस्वौ यथाविधि तध्वमौच-..
Page #349
--------------------------------------------------------------------------
________________ स्वीप्ज्ञ्य्ल्घुवृत्तिः। 547 त्युस्स्म्दि। 5 / 4 / 42 / भृशाभीक्ष्ण्ये सर्वकालेऽर्थे वर्तमानाद्धातोः सर्वविभक्तिवचनविषये हि स्वौ स्याताम् । यथाविधि धातोःसंबन्धे यतएवधातोर्यस्मिन्नेव कारके हि खौ तस्यैव धातोस्तत्कारकविशिष्टस्यैव सम्बन्धे अनुप्रयोगेसति, तथा पञ्चम्या एव तध्वमौ तयोः सम्बन्धिनि बहुत्वविशिष्टे युष्मद्यर्थे हि स्वौ च स्यातां यथाविधि धातोः सम्बन्धे । लुनीहि लुनीहीत्येवायं लुनातीत्यादि । अधीषाधीष्वेत्येवायमधीते इत्यादि । लुनीतलुनीतेत्येवं यूयं लुनीथ्। लुनीहि लुनीहीत्येवं यूयं लुनीथ्। अधीनमधीधमित्येवं यूयमवीधे अधीष्वाधीष्वेत्येवं यूयमधीध्वे । यथाविधीति किम् । लुनीहि लुनीहीत्येवायं लुनाति छिनत्ति लूयते वेति धातोः स्ण्ब्न्धेमाभूत्॥ प्रचये नवा सामान्यार्थस्य । 5 / 4 / 43 / धात्वर्थानां समुच्चये गम्ये सामान्यार्थस्य धातोः सम्बन्धे सति धातोः परौ हि स्वौ तध्वमौ च तद्युष्मदि वा स्याताम्। व्रीहीन वप लुनीहि पुनीहि इत्येवं यतते यत्यते वा । पक्षे । ब्रीहीन वपति लुनाति पुनाति इत्येवं यतते यत्यते वा। सूत्रमधीष्व नियुक्तिमधीष्व भाष्यमधीष्वेत्येवमधीते पठ्यते वा। प्क्स्से। सूत्रमधीते नियुक्तिमधीते भाष्यमधीते इत्येवमधीते पठ्यते वा। ब्रीहीन वपत लुनीत पुनीतेत्येवं यतद्धे । ब्रीहीन वप लुनीहि पुनीहीत्येवं चेष्टध्ये । प्क्स्से। व्रीहीन वपथ लुनीथ पुनीथेत्येवं यतध्वे । सूत्रमधीध्वं नियुक्तिमधीवं भास्स्य्म्धीण्ध्मित्येव्म्धीधे। सूत्रमधीष्व नियुक्तिमधीष्य माध्यमधीष्वेत्येवमधीध्वे । प्क्स्से। सूत्रमधीध्वे नियुक्तिमधीवे भाष्यमधीधे इत्येवमधीधे । सामान्यार्थस्येति किम् । व्रीहीन वप लुनीहि पुनीहि इत्येवं वपति लुनाति पुनातीति मामूत् ॥ 43 ॥ निषधेऽलखल्वाः क्त्वा । 5 / 4 / 44 / निषेधार्थयोरलंखल्बोरुपपदयोर्धातोः क्त्वा वा स्यात् । अल्ण्कृत्वा। खलुकृत्वा । पक्षे । अलं मंदितेन ॥ 44 ॥
Page #350
--------------------------------------------------------------------------
________________ हेम शब्दानुशासनस्य : परावरे / 5 / 4 / 45 / परे अवरे च गम्ये क्त्वा वा स्यात् / अतिक्रम्य नदीं गिरिः / अप्राप्य नदीं गिरिः / नद्यतिक्रमणे गिरिः / नद्यप्राप्त्या गिरिः // 45 // निमील्यादि मेङस्तुल्यकर्तृके / 5 / 4 / 46 / 348 तुल्यो धात्वर्थान्तरेण कर्त्ता यस्य तद्वृत्तिभ्योनिमील्या दिभ्यो मेङश्वः धातोः सम्बन्धे क्त्वा वा स्यात् / अक्षिणी निर्माल्य हसति / मुखं व्यादाय स्वपिति / अपमित्य याचते / पक्षे । अपमातुं याचते / तुल्यकर्तृक इति किम् / चैत्रस्याक्षिनिमीलने मैत्रोहसति // 46 // प्राक्काले / 5 / 4 / 47 / परकालेन धात्वर्थेन तुल्यकर्तृके प्राक्कालेऽर्थे वर्त्तमानाद्धातोः सम्बन्धे त्वा वा स्यात् / आसित्वा भुङ्क्ते / आस्यते भोक्तुम् / प्राक्काल इति किम / भुज्यते पीयते वा // 47 // अणम्, चाभीक्ष्ये / 5 / 4 / 48 / आभीक्ष्ण्ये परकालेन तुल्यकर्तृके प्राक्कालेऽर्थे वर्त्तमानाद्धातोः सम्बन्धे ख्णम्, क्त्वा च स्यात् / भोजंभोजं याति / भुक्त्वाभुक्त्वा याति // 48 // पूर्वाग्रे प्रथमे / 5 / 4 / 49 / एपपदेषु परकालेन तुल्यकर्तृके प्राक्कालेऽर्थे वर्त्तमानाद्धातोः सम्बन्धे ख्णस्, वा स्यात् / पूर्वं भोजं याति / पूर्वभुक्त्वा याति / एवमग्रे भोजम् / अग्रे भुक्त्वा / प्रथमं भोजम् / प्रथमं भुक्त्वा / पूर्व भुज्यते ततोयाति // 49 // अन्यथैवकथमित्थमः कृगोऽनर्थकात / 5 / 4 / 50 /
Page #351
--------------------------------------------------------------------------
________________ त्रिवग्वृतिः / 349H एभ्यः पराचुस्यकर्तृकार्थात् कृगोऽनर्थकाद्धातोः सम्बन्धे रुणम्वा स्यात् / अन्यथाकारम्, एवङ्कारम्, कथङ्कारम्, इत्थङ्कारं भुङ्क्ते / पक्षे / अन्यथाकृत्वा / अनर्थकादिति किम् / अन्यथाकृत्वा शिरोभुङ्क्ते // 50 // यथातथादीयोंत्तरे / 5 / 4 / 51 / आभ्यां तुल्यकर्तृकार्थादनर्थकात् कृगो धातोः सम्बन्धे रणम्वा स्यात् इदुत्तरयति / कथं त्वं मोक्ष्यस इति पृष्टोऽसूयया तं प्रत्याह, यथाकार महं भोक्ष्ये तथाकार महंभोक्ष्ये किं तवानेन / इयोंत्तर इति किम् / यथाकृत्वाऽहं भोक्ष्ये तथा द्रक्ष्यसि / / 51 / / शापे व्याप्यात् / 5 / 4 / 52 / कर्मणः परानुल्यकर्तृकार्यात् कृगो धातोः सम्बन्धे ख्णम्वा स्यात् आक्रोशे गम्ये / चोरङ्कारमाक्रोशति / शाप इति किम् / चोरकृत्वा हेतु- " भिः कथयति / / 52 // स्वाद्वर्थाददीर्घात् / 5 / 4 / 53 / स्वादर्थाददीर्घान्ताद्व्याप्यात्परानुल्यकर्तृकार्थात् कृगोधातोः सम्बन्धे रुणम्वा स्यात् / स्वादुङ्कारं भुङ्क्ते / सृष्टङ्कारं भुङ्क्ते / पक्षे / स्वाटुं कृत्वा / अदीर्वादिति किम् / खाडीं कृत्वा यवागूं भुङ्क्ते // 53 // विदृग्भ्यः कात्स्न्ये णम् / 5 / 4 / 54 / "कान्यैवतो व्याप्यात्परेभ्यस्तुल्यकर्तृके प्राक्कालेऽर्थे वर्त्तमानेभ्यो विदिम्यो दृशेश्च धातोः सम्बन्धे णम्वा स्यात् / अतिथिवेदं भोजयति / कन्यादर्श वरयति / कात्स्य इति किम् / अतिथिं विदित्वा भोजयति // यावतोविन्दजीवः / 5 / 4 / 551 कात्यवतो व्याप्याद्यावतः पराभ्यां तुल्यकर्तृकाभ्यां विन्दतिजीविभ्यां धातोः सम्बन्धे णम्वा स्यात् / यावद्वेदं भुङ्क्ते / यावज्जीवमधीते //
Page #352
--------------------------------------------------------------------------
________________ 360 - रैमशब्दानुशासनस्य च्र्मोद्रात्पूरेः। 5 / 4 / 56 / आभ्यां व्याप्याभ्यां परात्तुल्यकर्तृकार्थात्पूरयतेर्धातोः सम्बन्धे णम्मा / स्यात् / चर्मपूरमास्ते / उदरपूरं शेते // 56 // वृष्टिमाने ऊलुक्चास्य वा।5।4।57। . व्याप्यात्परात्पूरयतेर्धातोः संम्बन्धे णम्वास्यात् पूरयतेस्तेढुंक्च वा समुदायेन चेदृष्टीयत्ता गम्यते / गोष्पदपम् / गोष्पदपूरं वृष्टोमेघः // 57 // . चेलार्थात् कोपेः / 5 / 4 / 58 / ..... चेलार्थात् व्याप्यात्परात्कोपयतेस्तुल्यकर्तृकार्थादृष्टिमाने गम्ये धातोः सम्बन्धे णवा स्यात् / चेलकोपं वृष्टोमेघः // 58 // गात्रपुरुषात्स्नः / 5 / 4 / 59 / आभ्यां व्याप्याभ्यां पराजुल्यकर्तृकार्थात्स्नातेदृष्टिमाने गम्ये धातोः सम्बन्धे णम्बा स्यात् / गात्रस्नायं वृष्टः / पुरुषस्नायं वृष्टः // 59 // शुष्कचूर्णरूक्षात्पिषस्तस्यैव / 5 / 4 / 60 // _ एभ्योव्याप्येभ्यः परात्पिपेर्णम्वा स्यात् तस्यैव धातोः सम्बन्धे / शुष्कपेष पिनष्टि / एवं चूर्णपेषम् / रूक्षपेषम् // 60 // * कृग्ग्रहोऽकृतजीवात् / 5 / 4 / 61 / आभ्यां व्याप्याभ्यां परायथासङ्ख्यं कृगो ग्रहेश्च तस्यैव सम्बन्धे णम्वा स्यात् / अकृतकारं करोति / जीवग्राहं गृह्णाति // 61 // निमूलात्क्स्स्ः। 5 / 4 / 62 / निमूलाधाप्यात्परात्कषेस्तस्यैव सम्बन्धे णम्वा स्यात् / निमूलकार्ष कषति / निमूलस्य काषं कषति // 62 //
Page #353
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः / हनश्च समूलात् / 5 / 4 / 63 / समूलाद्वयाप्यात्पराद्धन्तेः कषेश्व तस्यैव सम्बन्धे णम्वा स्यात् / समूलघातं हन्ति / समूलकाषं कषति // 63 // करणेभ्यः / 5 / 4 / 64 / करणार्थात्पराद्धन्तेस्तस्यैव सम्बन्धे णम्वा स्यात् / पाणिघातं कुड्यमाहन्ति // 64 // 351 स्वस्नेहनार्थात्पुषपिषः / 5 / 4 / 65 / स्वशब्दार्थात स्नेहनाथच करणार्थात्पराद्यथासङ्ख्यं पुषः पिषश्च तस्यैव सम्बन्धे णम्वा स्यात् / स्वपोषं पुष्णाति / एवमात्मपोषम् / उदपेषं पिनष्टि / एवं क्षीरपेषम् // 65 // हस्तार्थाद्ग्रहवर्त्तिवृतः / 5 / 4 / 66 / हस्तात्करणवाचिनः परेभ्य एभ्यस्तस्यैव सम्बन्धे णम्वा स्यात् / हस्तग्राहं गृह्णाति / एवं करग्राहम् / हस्तव वर्त्तयति / पाणिवर्त्त वर्त्तते // 66 // बन्धेर्नानि / 5 / 4 / 67 / बन्धिः प्रकृतिर्नाम विशेषणंच, बन्धेर्बन्धनस्य यन्नाम संज्ञा तद्विषयात्करणार्थात्पराद् बन्धेस्तस्यैव सम्बन्धे णम्वा स्यात् / क्रौञ्चबन्धम्बद्धः // 67 // आधारात् / 5 / 4 / 68 / आधारार्थात्पराद्वन्धेस्तस्यैव सम्बन्धे णम्वा स्यात् / चारकबन्ध म्बद्धः // 68 // कर्तुर्जीवपुरुषान्नश्वहः / 5 / 4 / 69 /
Page #354
--------------------------------------------------------------------------
________________ हैमशग्दानुशासनस्य आभ्यां कर्तृभ्यां पराद्यथासङ्ख्यं नशेवहेश्च तस्यैव संबन्धे णम्बा स्यात् / जीवनाशं नश्यति / पुरुषवाहं वहति / कर्तुरिति किम् / जीवेन नश्यति / / 69 // ऊओत्पूः शुषः / 5 / 4 / 70 / - कर्तुरूर्द्धात्परात्परः शुषश्च तस्यैव संबन्धे णम्वा स्यात् / ऊर्द्धपूरं पूर्य्ते। ऊर्द्धशोषं शुष्यति // 70 // / व्याप्याच्चेवात् / 5 / 4 / 71|r ध्याध्यात्कर्तुश्चोपमानात्पराद्धातोस्तस्यैव सम्बन्धे णम्वा स्यात् / सुवर्णनिधायं निहितः / काकनाशं नष्टः // 71 // उपात्किरोलवने / 5 / 4 / 72 / उपपूर्वात्किरतेलवनार्थस्य धातोः सम्बन्धे णम्बा स्यात् / उपस्कारं मद्रका लुनन्ति / लवन इति किम / उपकीर्य याति // 72 // दशेस्तृतीयया / 5 / 4 / 73 / तृतीयान्तेन योगे तुल्यकर्तृकार्थादुपपूर्वादंशेर्धातोः सम्बन्धे णम्वा स्यात् / मूलकेनोपदंशं, मूलकोपदंशम् / मूलकेनोपदंश्य भुङ्क्ते / / 73 // -हिंसादेकाप्यात् / 5 / 4 / 74 / हिंसार्थाद्धातोर्धात्वन्तरेणैकाण्यात्तुल्यकर्तृकार्थातृतीयान्तन योगे णम् वा स्यात्। दण्डेनोपघातं, दण्डोपघातम् / दण्डेनोपहत्य च गाःसादयति / एकाप्यादिति किम् / दण्डेनोपहत्य चौरं गोपालको गाः खेटयति // 74 // उप्पीद्द्रुध्क्र्स्स्स्त्त्स्प्त्म्या। 5 / 4 / 75 //
Page #355
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुप्तिः। तया तृतीयया युक्ता सप्तमी तत्सप्तमी, तदन्तेन योगे उपपूर्वेभ्य एभ्यस्तुल्यकर्तृकार्थेभ्योधातोः संबन्धे णम्वा स्यात् / पार्थाभ्यामुपपीडं पार्थोपपीडं shete। पार्श्वयोरुपपीडं पाओपपीडं शेते / ब्रजेनोपरोधं व्र्जोप्रोध्म्। बजे उपरोधं ब्रजोपरोधं गाः स्थापयति / पाणिनोपकर्ष पाण्युपकर्षम् / पाणावुपकर्ष गण्युपकर्ष गृह्णाति // 75 // .. प्रमाणसमासत्त्योः / 5 / 4 / 76 / आयाममानंप्रमाणं, समासत्तिः संरम्भपूर्वकः सन्निकर्षः,तयोर्गम्ययोस्तृतीयान्तेन सप्तम्यन्तेन च योगे तुल्यकर्तृकार्थाद्धातोः संबन्धे णम्वा स्यात् / य?लेनोत्कर्ष यङ्गुलोत्कर्षम् / यङ्गुले उत्कर्ष ड्यङ्गुलोत्कर्ष गण्डिकाश्छिनत्ति / केशैहिं केशग्राहं / केशेषु ग्राहं केशग्राहं युध्यन्ते / पक्षे / दयङ्गुलेनोत्कृष्य गण्डिकाश्छिनत्ति // 76 // पञ्चम्या त्वरायाम् / 5 / 4 / 77 / त्वरायां गम्यायां पञ्चम्यन्तेन योगे तुल्यकर्तृकार्थाद्धातोः सम्बन्धे णम्वा स्यात् / शय्याया उत्थायं शय्योत्थायं धावति / प्क्स्से। शय्याया उत्थाय धावति / खरायामिति किम् / आशनादुत्थाय याति // 77 // द्वितीयया / 5 / 4 / 78 / द्वितीयान्तेन योगे त्वरायां गम्यायां तुल्यकर्तृकार्थाद्धातोः सम्बन्धे णम्वा स्यात्। लोष्टान्ग्राहं लोष्टग्राहम् / लोष्टान् गृहीत्वा युध्य्न्ते॥78॥ स्वाङ्गेनाऽधूवेण / 5 / 4 / 79 / यस्मिन्नङ्गे च्छिन्ने भिन्ने वा प्राणी न म्रियते तदध्रुवं, तेन स्वाङ्गेन द्वितीयान्तेन योगे तुल्यकर्तृकार्थाद्धातोः सम्बन्धे णम्बा स्यात् / भ्रुवो विक्षेपं भूविक्षेपम् / भ्रुवउविक्षप्य वा जल्पति / स्वाङ्गेनेति किम् / कफमुन्मूल्य जल्पति / अध्रुवेणेति किम् / शिर उत्क्षिप्य वक्ति // 79 // 45
Page #356
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य परिक्लेश्येन / 5 / 4 / 80 / __ परिक्लेश्येन स्वाङ्गेन द्वितीयान्तेन योगे तुल्य कर्तृकार्थाद्धातोः सम्बन्धे णम्वा स्यात् / उरांसि प्रतिपेषं उरम्प्रतिपेषम् / उरांसि प्रतिपेष्य वा युध्यन्ते // 8 // विशपतपदस्कन्दोवीप्साभीक्ष्ण्ये / 5 / 4 / 81 // द्वितीयान्तेन योगे तुल्यकर्तृकार्थाद्विशादेवींप्साभीक्ष्ण्ययोर्गम्ययोर्धातोः सम्बन्धे णम्वा स्यात् / मेहं गेहमनुप्रवेशं gehaanuprveshmaaste| गेहमतु प्रवेशमनुप्रवेशं गेहानुप्रवेशमास्ते / मेहं गेहमनुप्रपातं गेहानुप्रणतमास्ते / गेहेमनुप्रपातमनुप्रपातं गेहानुप्रपातमास्ते / गेहं गेहमनुप्रपादं गेहानुप्रपादमास्ते / गेहमनुप्रपादमनुप्रपादं गेहानुप्रपादमास्ते / गेहं गेहमवस्कन्दं गेहावस्कन्दमास्ते / गेहमवस्कन्दमवस्कन्दं गेहावस्कन्दमान्ते / पक्षे / गेहं गेहमनुपविश्यास्ते / गेहमनुप्रविश्यानुप्रविश्यास्ते इत्यादि // 81 // कालेन तृष्यस्वः क्रियान्तरे / 5 / 4/82 / क्रियाव्यवधायकार्थाभ्यां तृष्यसूभ्यां द्वितीयान्तेन कालार्थेन योगे धातोःसम्बन्धे णम्वा स्यात् / यहंतर्ष यहतर्ष गावः पिबन्ति / यहमत्यासं यहात्यासं गावः पिबन्ति / क्रियान्तर इति किम् / अहरत्य स्पेषून गतः // 82 // नाम्ना ग्रहादिशः / 5 / 4 / 83 / . ____ नामशब्देन द्वितीयान्तेन योगे तुल्यकर्तृकार्थात् अहेरादिशेश्व धातोः सम्बन्धे णम्वा स्यात् / नामानि ग्राहं नामग्राहमाह्वयति / नामान्यादेशं नामादेशं दत्ते / पक्षे / नाम गृहीत्वा दत्ते // 83 // कृगोऽव्ययेनाऽनिष्टोक्तौ क्त्वान्न्मौ।5।4।84। अव्ययेन योगे तुल्यकर्तृकार्थात्कृगोपनिष्टोक्तो गम्यायां धातोः
Page #357
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुत्तिः। सम्बन्धे क्वाणमौ स्याताम् / ब्राह्मण पुत्रस्ते जात किं तर्हि वृषल नीचैः कृत्वा, नीचैःकृत्य,नीचैःकारं कथयसि, उच्चै म प्रियमाख्येयम् / अनिष्टोताविति किम् / उच्चैःकृत्वाऽऽचष्टे ब्राह्मण पुत्रस्ते जात इति / अव्ययेनेति किम् / ब्राह्मण पुत्रस्तेजातः किं तर्हि वृषल मन्दं कृत्वा कथयसि // 84 // तिर्यचाऽपवर्गे / 5 / 4 / 85 / क्रियासमाप्तौगम्यायां तिर्यचाऽव्ययेन योगे तुल्यकर्तृकार्थात् कृगोधातोः संबन्धे क्त्वाणमौ स्याताम् / तिर्यक्कृत्वा, तिर्यकृत्य, तिर्यकारमास्ते / अपळ इति किम् / तिर्यकृत्वा काष्ठं गतः // 85 // स्वाङ्गतश्च्व्यर्थनानाविनाधार्थेन भवश्च / 5 / 4 / 86 / तसन्तेन स्वाङ्गेन व्यर्थवृत्तिभिर्नानाविनाभ्यां धार्थप्रत्ययान्तैश्च योगे तुल्यकर्तृकार्थान् भुवः कृगश्च धातोः संबन्धे क्त्वाणमौ स्याताम् / मुखतोभूत्वा / मुखतीभूय / मुख्तोभाव्मास्ते। नाना भूत्वा, नानाभूय, नानाभावं gtH। vinAbhUtvA, vinAbhUya, vinAmAvaM gtH| द्विधा भूत्वा, विधा.. भूय, द्विधाभावमास्ते / एवं पर्खतः कृत्वा, पार्श्वतःकृत्य, पार्श्वतः कारं शेते इत्यादि / च्व्यर्थ इति किम् / नाना कृत्वा भक्ष्याणि भुङ्क्ते // 6 // तृस्स्न्नीमा। 5 / 4 / 87 / तूष्णीं योगे तुल्यकर्तृकार्थात् भुवो धातोःसम्बन्धे क्वाणमौ स्याताम् / तूष्णीं भूत्वा / तूष्णीभूय / तूष्णीभावमास्ते // 87 // आनुलोम्येऽन्वचा / 5 / 4 / 88 / अन्वचाऽव्ययेन योगे तुल्यककार्थात् भुव आनुलोम्ये गम्ये धातोः सम्बन्धे क्वाणमौस्याताम् / अन्वंग्भूत्वा,अन्वम्भूय, अन्व्ग्भाव्मास्ते। बानुलोम्य इति किम् / अन्नग्भुत्ता विजयते / पश्चाभूत्वेत्यर्थः // 8 //
Page #358
--------------------------------------------------------------------------
________________ हेमशब्दानुशासनस्य इच्छार्थे कर्मणः सप्तमी / 5 / 4 / 89 / इच्छार्थे धातावुपपदे तुल्यकर्तृकार्यात्कर्मभूताद्धातोः सप्तमी स्यात् / भुञ्जीयेति इच्छति / इच्छार्थ इति किम् / भोजकोयाति / कर्मण इति किम् / इच्छन् करोति // 89 // 356 शकधृषज्ञारभलभसहार्हग्लाघटास्तिसमर्थार्थे च तुम् / 5 / 4 / 90 / शक्याद्यर्थेषु इच्छार्थेषु च धातुषु समर्थार्थेषु नामसूपपदेषु कर्मभूताखातोस्तुम् स्यात् / शक्नोति पारयति वा भोक्तुम् / एवं धृष्णोति जानाति आरभते लभते सहते अर्हति ग्लायति घटते अस्ति समर्थ इच्छति वा भोक्तुम् // 90 // इत्याचार्य श्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ पञ्चमाध्यायः समाप्तः //
Page #359
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः|.. ___ अर्हम् / तद्धितोऽणादिः / 6 / 1 / 1 / वक्ष्यमाणोऽणादिस्तद्धितः स्यात् / औपगवः // 1 // पौत्रादि वृद्धम् / 6 / 1 / 2 / परमप्रकृते yatpotrAdya'patyaM तदृद्धं स्यात् / गाये। पुत्रस्तु गार्गिः॥1॥ vaMzyajyAyobhrAtrorjIvatiprapautrAdya'strI युवा।6।1।3। वंश्यपित्रादेः स्वस्य हेतुः वंश्ये ज्येष्ठभ्रातरि च जीवति prapautrAdya'patyaM स्त्रीवर्ज युवा स्यात् / गाआयणः // 3 // सपिण्डे धयःस्थानाधिके जीवद्वा / 6 / 1 / 4 / समानः पिण्डः सप्तमः पुरुषोयस्य तस्मिन् वयःस्थानाभ्यामधिके जीवति प्रपौत्राधस्त्रीजीवावा वा स्यात् / गाआय्न्न्ः। गार्यो वा // 4 // युववृद्धं कुत्सार्चे वा।6।1।5। युवा वृद्धं यापत्यं यथासङ्ख्यं कुत्सार्चयोर्विषये युवा वा स्यात् / गार्ग्यः, गाआवणो वा जाल्म्ः। वृद्धमर्चितम् / गाआयणः, गाग्र्यो वा॥ संज्ञादुर्वा / 6 / 1 / 6 / हठात्संज्ञादुर्वा स्यात् / देवदत्तीयाः / देव्द्त्ताः॥6॥ असौ दुःस्यात् / त्यदीयम् / तदीयम् // 7 // वृद्धिर्यस्य स्वरेष्वादिः / 6 / 1 / 8 / .
Page #360
--------------------------------------------------------------------------
________________ 358 . हैमशब्दानुशासनस्य यस्य स्वराणामादिः स्वरोवृद्धिः स दुःस्यात् / आम्र्गुप्ताय्निः॥8॥ एदोदेशएवेयादौ / 6 / 1 / 9 / देशार्थस्यैव यस्य स्वराणामादिरेदोच्च स ईयादौ विधेये दुः स्यात् / सैपुरिका / सैपुरिकी / स्कौनगरिका / स्कौनगरिकी // 9 // praagdeshe|6|1|10| .. प्रागदेशार्थस्य स्वरेष्वादिरेदोच स ईयादौ कार्ये दुःस्यात् / एणीपचनीयः / गोनर्दीयः // 10 // वाऽऽद्यात् / 6 / 1 / 11 / वेत्याद्यादिति च द्वयमधिकृतं स्यात् / तेन तद्धितप्रसङ्गे पक्षे वाक्यसमासावपि / सूत्रादौ च निर्दिष्टात्मत्ययः // 11 // गोत्रोत्तरपदाद्गोत्रादिवाजिहाकात्यहरित कात्यात्। 6 / 1 / 12 / गोत्रमपत्यं जिह्वाकात्यहरितकात्य वर्जाद् गोत्रप्रत्ययान्तोत्तरपदात् गोत्रप्रत्ययान्तादिव तद्धितः स्यात्। यथा चाराय्न्नीयास्त्थाक्म्ब्ल्चाराय्न्नीयाः। अजिढत्यादीति किम् / यथेहेयः कातीयाः न तथा जैह्वाकाताः, हारितकाताः // 12 // प्रागजितादण् / 6 / 1 / 13 / प्राग्जितोक्तेः पादत्रयं यावद्येऽर्थास्तेष्वण वा स्यात् / औपगवः माञ्जिष्ठम् // 13 // धनादेः प्त्युः। 6 / 1 / 14 / धनादेः परोयः पतिस्तदन्तात्मागजितीयेऽर्थेऽण् स्यात् / धानपतम आश्वपतः // 14 //
Page #361
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः / .. अनिदम्यणपवादे च दित्यदित्यादित्ययम पत्युत्तरपदाञ्यः / 6 / 1 / 15 / एभ्यः प्रजितीयेऽर्थे इदं वर्जेऽपत्याद्यर्थे योऽणोऽपवादस्तद्विषये च ज्यः स्यात् / दैत्य्ः। आदित्य्ः। आदित्य्य्ः। याम्यः / वार्हस्पत्यः / . अनिदमीति किम् / आदित्यस्येदं आदितीयं मण्डलम् // 15 // बहिषष्ठीकण्च / 6 / 1 / 16 / बहिषः प्राग्जितीयेऽर्थे टीकण् ज्यश्च स्यात् / बाहीकः / बाह्यः // 16 // कल्यग्नेरेयण् / 6 / 1 / 17 / आभ्यां प्राजितीयेऽर्थेऽनिदम्यणपवादे चैयण स्यात् / कालेयम् / / आनेयम् // 17 // पृथिव्याञाञ् / 6 / 1 / 18 / पृथिव्याः प्राग्जितीयेऽर्थे ऽनिदम्यणपवादे च जा 'औ स्याताम् / पार्थिवा / पार्थिवी // 18 // उत्सादेर / 6 / 1 / 19 / अस्मात्यागजितीयेऽर्थेऽनिदम्यणपवादेचाऽञ् स्यात् / औत्सः / औदपानम् // 19 // बष्कयादसमासे / 6 / 1 / 20 / असमासवृत्तेर्बष्कयात् प्राजितीयेऽर्थेऽनिदम्यणपवादे चाऽञ् स्यात्। बास्स्क्य्ः। असमास इति किम् / सौबष्कयिः // 20 // देवाधन च / 6 / 1 / 21 /
Page #362
--------------------------------------------------------------------------
________________ ... 360 हेमशब्दानुशासनस्य देवात् प्रागजितीयेऽर्थे ऽनिदम्यणपवादे च yatra'au स्याताम्। दैव्य्म्। दैवम् ॥ 21 ॥ अः स्थाम्न्ः।6।1 / 22 / स्थाम्नः प्रागजितीयेऽर्थे अः स्यात् । अश्वत्थामः ॥ 22 ॥ लोम्नोऽपत्येषु । 6 / 1 / 23 / लोम्नः प्रागजितीयेर्थे बह्वपत्याऽर्थे अः स्यात्। उद्दुलोमाः। बहुवचनं किम् । औडुलोमिः ॥ 23 ॥ द्विगोरनपत्ये यस्वरादे भिः।6।1।24। ___ अपत्यादन्यस्मिन् प्राग्जितीयेऽर्थे भूतस्य दिगोः परस्य यादेः स्वगदेश्च प्रत्ययस्य लुप स्यात् नतु द्विः। द्विरथः । pnyckpaalH। anapatya iti kim // द्वैमातुरः । अद्विरिति किम् । पाञ्चकपालम् ॥ 24 ॥ प्रागवतः स्त्रीपुंसानझस्नन । 6 / 1 / 25 / - चतो gartheSva'nidamyaNapavAde चाभ्यां यथासङ्ख्यं नज्ञ स्ना च स्यात् । स्त्रइन्न्ः। पौस्नः । प्राग्वत इति किम् । स्त्रीवत् ॥ 25 ॥ त्वे वा।6।1।26 / स्त्रीपुंसाभ्यां त्वेविषये यथासङ्ख्यं नझस्नौ वा स्याताम् । strainnm। strItvam / pausnam / पुंस्त्रम् ॥ 26 ॥ गोः स्वरे य्ः।6।1।27। गोः स्वरादितद्धितप्राप्तौ यः स्यात् । गव्यम् । स्वर इति किम् । , गोमयम् ॥ 27 ॥ न्ग्सोऽप्त्ये।6।1।28। षष्ठयन्तादपर्येऽर्थे यथाविहितमणादयः स्युः। औपगवः । दैत्य्ः।28।
Page #363
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिआ। ____361 आद्यात् / 6 / 1 / 29 / अपत्ये यस्तद्धितः स परमप्रकृतेरेव स्यात् / उपगोरपत्यमौपगवः / त्स्याप्यउप्ग्विः। औपगवेरप्यौपगवः // 29 // वृद्धाधनि / 6 / 1 / 30 / - यून्य पत्ये यः प्रत्ययः स आद्याद् वृद्धाद्योवृद्धप्रत्ययस्तदन्तात् स्यात् / गार्ग्यस्यापत्यं युवा गाआयणः // 30 // अत इ / 6 / 1 / 31 / अद तात्पष्ठयन्तादपत्ये इन्स्यात् / दाक्षिः // 31 // बाहादिभ्यो गोत्रे / 6 / 1 / 32 / स्खापत्यसन्तानस्य स्वव्यपदेशहेतुर्य आद्यपुरुषस्तदपत्यं गोत्रम्, एभ्यः षष्ठयन्तेभ्योगोत्रेऽर्थे इन स्यात् / बाहविः / औपबाहविः // 32 // वर्मणोऽचक्रात् / 6 / 1 / 33 / चकवर्जात्परोयो वर्मा तदन्तादपत्येऽर्थे इञ् स्यात् / ऐन्द्र्व्र्मिः। अचकादिति किम् / चाक्रवर्मणः // 33 // अजादिभ्यो धेनोः / 6 / 1 / 34 / एभ्यः परोयोधेनुस्तदन्तादपत्यार्थे इश् स्यात् / आजधेनविः / बाष्कधेनावः // 34 // ब्राह्म्न्नाद्वा।6।1।35 / ब्राह्मणाद्योधेनुस्तदन्तादपत्येऽर्थे इञ् वा स्यात् / ब्राह्मणधेनविः / ब्राह्मणधेनवः // 35 // भूयःसम्भूयोऽम्भोऽमितौजसः '16
Page #364
--------------------------------------------------------------------------
________________ 362 हैमशन्दानुशासनस्य स्लुक्च्।6।1। 36 / एभ्योऽपत्ये इन स्यात् सोलुक् च / भौयिः / साम्भूयिः। आम्भिः। आमितौजिः // 36 // शालङ्क्यौदिषाडिवाइवलि / / 1 // 37 एतेऽपत्येऽञन्ता निपात्यन्ते / शालङ्किः / औदिः / षाडिः / वाइवलिः // 37 // व्यासवरुटसुधातृनिषादबिम्बचण्डालाद न्तस्य चाक् / 6 / 1 / 38 / एभ्योऽपत्ये इञ् स्यात्तद्योगे चैषामन्तस्याक् / वैयासकिः / वारुटकिः / सौधातकिः / नैस्साद्किः। बैम्बकिः / चाण्डालकिः // 38 // पुन पुत्र्दुहितृन्नान्दुर्न्न्त्रे'।6।1।39। / एभ्यः षष्ठयन्तेभ्यो ऽनन्तरे ऽपत्येऽञ् स्यात् / पौन वः / पौत्रः / दौहित्रः / नानान्द्रः // 39 // परस्त्रियाः परशुश्वाऽसावर्थे / 6 / 1 / 4 / परस्त्रिया अनन्तरेऽपत्येऽञ् स्यात्तद्योगेऽस्य परशुश्च नचेदसौ पुंसा स्जातीया। paarshvH। असावर्ण्य इति किम् / पारस्त्रैणेयः // 40 // विदादेवृद्धे / 6 / 1 / 41 / एभ्योवृद्धेऽपत्येऽज्ञ स्यात् / वैदः / और्वः // 41 // गर्गादेर्यञ् / 6 / 1 / 42 / एभ्यः षष्ठ्यन्तेभ्यो वृद्धे ऽपत्ये यञ् स्यात् / गार्ग्यः / वात्स्य्ः॥42॥ mdhubbhrorbraahmnnkaushike|6|1|43|
Page #365
--------------------------------------------------------------------------
________________ 363 ___स्वोप्ज्ञ्य्ल्घुवृत्तिः। आभ्यां यथासङ्ख्यं ब्राह्मणेकौशिके च वृद्धेऽपत्ये यञ् स्यात् / माध्व्योबाह्म्न्न्ः। बाभ्रव्यः कौशिकः // 43 // कपिबोधादाङ्गिरसे / 6 / 1 / 44 / आभ्यामाङ्गिरसे वृद्धेऽपत्ये यञ् स्यात्। काप्य्ः। बौध्य्ः,आन्ग्गिर्स्ः॥ वतण्डात् / 6 / 1 / 45 / अस्मादाङ्गिरसे वृद्धे यत्रेव स्यात् / वातण्डयः आन्ग्गिर्स्ः॥45॥ - स्त्रियां लप / 6 / 1 / 46 / वतण्डादागिरसे वृद्धे स्त्रियां यत्रो लुप् स्यात् / वतण्डी आङ्गिरसी // 46 // कुञ्जादे यन्यः / 6 / 1 / 47 / कुआदेः षड्यन्ताबृद्धे आयन्यः स्यात् / कौन्य्जाय्न्य्ः। बानाय्न्य्ः॥ स्त्रिबहुष्वायन / 6 / 1 / 48 / कुञ्जादेः षष्ठ्यन्ताद् बहुत्वविशिष्टे वृद्धे स्त्रियां वा बहुत्वेप्यायन स्यात् / कौन्य्जाय्नी। कौञ्जायनाः // 48 // - ashvaadeH| 6 / 1 / 49 / अश्वादेवृद्धे आयनज्ञ स्यात् / आवायनः / shaajaaynH॥ 49 // shpbhrdvaajaadaatreye|6|1|50 / आभ्यामात्रेये वृद्धे आयनञ् स्यात् / शापायनः, भारद्वाजायना, आत्रेयः // 50 // भर्गात्रैगर्ते / 6 / 1 / 51 / . . . भर्गात्रैगर्ते वृद्ध आयन स्यात् / भार्गायणः त्रैगः // 51 //
Page #366
--------------------------------------------------------------------------
________________ हैम शब्दानुशासनस्य आत्रेयाद्भारद्वाजे / 6 / 1 / 52 / अस्माद्भारद्वाजे यून्यायनज्ञ स्यात् / आत्रेयायणो भारद्वाजः // 52 // नादिम्यो आनण / 6 / 1 / 53 / एभ्योवृद्धे आयनण् स्यात् / नाडायनः / चारायणः // 53 // यञिञः / 6 / 1 / 54 / वृद्धे यो यत्रो तदन्तान्यायनण् स्यात् / गार्ग्यायणः / दाक्षायणः / / 54 / / 364 हरितादेरञः / 6 / 1 / 55 / वृद्धोयोऽञ् तदन्ताद्धरितादेर्युन्यायन स्यात् / हारितायनः / कैन्दासायनः // 55 // क्रोष्टृशलङ्कोर्लुक्च / 6 / 1 / 56 / आभ्यां वृद्धे आयन स्यात् लुक्चान्तादेशः / कौष्टायनः / शालङ्कायनः // 56 // दर्भकृष्णाग्निशर्मरणशरद्वच्छुनकादाग्रायणत्राह्मणवार्षगण्यवाशिष्ठभार्गव वात्स्ये / 6 / 1 / 57 / एम्यो यथासङ्करूयमेषु वृद्धेष्वायनण स्यात् / दार्भायण आमाश्वेत / काष्णीनो ब्राह्मणः / आग्निशर्मायणी वार्षगण्यः / राणायनो वाशिष्ठः / शारद्वतायनो भार्गवः / शौनकायनोवात्स्यः // 57 // जीवन्तपर्वताद्वा / 6 / 1 / 58 /
Page #367
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृतिः / 365 आभ्यां वृद्धे आयन वा स्यात् / जैवन्तायनः जैवन्तिः / पार्वतायनः / पार्वतिः // 58 // द्रोणाद्वा / 6 / 1 / 59 / द्रोणात्या आनण वा स्यात् / द्रौणायनः / द्रौणिः // 59 // शिवादेरण / 6 / 1 / 60 / शिवादेरपत्येऽण् स्यात् / शैवः / प्रौष्ठः // 60 // ऋषिवृष्ण्यन्धककुरुभ्यः / 6 / 1 / 61 / ऋष्यादिवाचिभ्यो ऽपत्ये ऽण स्यात् / वाशिष्ठः / वासुदेवः / खाफल्कः / नाकुलः // 61 // कन्यात्रिवेण्याः कनीनत्रिवणं च ।6।1।62 श अभ्यामपत्येऽण् स्याद्यथासङ्ख्यं कनीनत्रिवणौ चादेशौ / कानीनः / वणः // 62 // शुङ्गाभ्याम्भारद्वाजे / 6 / 1 / 63 / शुङ्गशुङ्गाभ्यां पुंस्त्रीशब्दाभ्यां भारद्वाजेऽपत्येऽण् स्यात् / शौङ्गो भारद्वाजः ॥ 63 // विकर्णच्छगलाद्वात्स्यात्रेये / 6 / 1 / 64 / आभ्यां यथासङ्ख्यं वात्स्ये आत्रेये चापत्येऽण् स्यात् / वैकर्णीवात्स्यः / छागल आत्रेयः // 64 // णश्च विश्रवसोविश्लुक्च वा / 6 / 1 / 65 / विश्रवसोऽपत्येऽण् स्यात् तद्योगे च णः णयोगे च विशोलुक्च वा / वैश्रवणः रावणः // 65 // सङ्ख्यासंभद्रान्मातुर्मातुच / 6 / 1 / 66 /
Page #368
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य संख्यार्थात्सम्भद्राभ्यां च परोयो माता तदन्तादपत्येऽण् स्यात् मातुश्च मातुर् / द्वैमातुरः / सांमातुरः / भाद्रमातुरः ॥ 66 // अदोर्नदीमानुषीनाम्नः / 6 / 1 / 67 / 366 अदुसंज्ञान्नदीनाम्नो मानुषीनाम्नश्चापत्येऽण् स्यात् / यामुनः प्रणेता / दैवदत्तः / अदोरिति किम् / चान्द्रभागेयः // 67 // पीला साल्वामण्डूकाद्वा / 6 / 1 / 68 / 'पत्ये वा स्यात् / पैलः / पैलेयः / साल्वः / साल्वेयः / माण्डूकः / माण्डूकः // 68 // दितिश्चैयण वा / 6 / 1 / 69 / दितेर्मण्डूकाचाऽपत्ये एयण वा स्यात् / दैतेयः / दैत्यः / माण्डूकेयः / माण्डूकि: / / 69 / / ङयाप्त्यूङः / 6 / 1 / 70 / उयन्तादावन्तात्यन्तादूङताञ्चापत्ये एयण् स्यात् / सौपर्णेयः / वैनतेयः / यौवतेयः / कामण्डलेयः // 70 // द्विस्वरादनद्याः / 6 / 1 / 71 / द्विस्वराद् ङगप्यूङन्तादनद्यर्थादपत्ये एयण् स्यात् दात्तेय्ः। अनद्या इति किम् / सइप्रः // 71 // इतोऽनिञः / 6 / 1 / 72 / इञ्वर्जेदन्ताद् द्विस्वरादपत्ये एयण स्यात् / नाभेयः / अनि इति किम् / दाक्षायणः / द्विस्वरादित्येव / मारीचः // 72 // शुभ्रादिभ्यः / 6 / 9 / 73 / एम्योऽपत्ये एयण स्यात् / शौभ्रेयः / वैष्टपुरेयः // 73 //
Page #369
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। 367 - श्यामलक्षणाद्वाशिष्ठे / 6 / 1 / 74 / आभ्यां वाशिष्ठेऽपत्ये एयण स्यात् / श्यामेयो लाक्षणेयो vaashisstthH॥ विकर्णकुषीतकात्काश्यपे / 6 / 1 / 75 / आभ्यां काश्यपेऽपत्ये एयण स्यात् / वैकर्णेयः / कौषीतकेयः काश्यपः // 75 // भुवोभ्रुवच / 6 / 1 / 76 / भ्रुवोऽपटे एयण स्यात् भ्रुवश्च ध्रुव / भ्रौवेयः // 76 // कल्याणादेरिन्चान्तस्य / 6 / 1 / 77 / एभ्योऽपत्ये एयण स्यादन्तस्यचेन् / काल्याणिनेयः / सौभागिनेयः // 77 // कुलटाया वा / 6 / 1 / 78 / अस्मादपत्ये एयण स्यात्तद्योगे चान्त्स्येन्वा। कौलटिनेयः / कौलटेयः // 78 // चटकाण्णैरः स्त्रियां तु ल्प्।6।1।79। अस्मादपत्ये गैरः स्यात् स्त्र्यर्थस्य च गैरस्य लुप् / चात्त्क्र्ः। च्त्त्काः॥ क्षुद्राभ्य एरण वा।6।1।80। अङ्गहाना अनियतपुंस्कावा स्त्रियः क्षुद्राः, क्षुद्रार्थेभ्यः स्त्रीभ्य एरण्या स्यात् / काणेरः / काणेयः / दासेरः / दासेयः // 80 // गोधाया दुष्टे णारश्च / 6 / 1 / 81 / __गोधाया दुष्टेऽपत्ये णार एरण् च स्यात् / गौधार्ः। गौधेरः,गोधाया- . महिजातः // 81 //
Page #370
--------------------------------------------------------------------------
________________ हैमशन्दानुशासनस्य जण्टपण्टात् / 6 / 1 / 82 / आभ्यामपत्ये णारः स्यात् / जाण्टारः / पाण्टारः // 82 // चतुष्पाद्भय एयञ् / 6 / 1 / 83 / चतुष्पात् वाचिभ्योऽपत्ये एयज्ञ स्यात् / कामण्डलेयः // 83 // __ गृष्टयादेः / 6 / 1 / 84 / एभ्योऽपत्ये एयज्ञ स्यात् / गार्टेयः / हार्टेयः // 84 // वाडवेयोवृषे / 6 / 1 / 85 / वडवाया वृषेऽर्थे एयज्ञ एयण वा निपात्यते / वाडवेयः // 85 // रेवत्यादेरिकण / 6 / 1 / 86 / एभ्योऽपत्ये इकण स्यात् / रैवतिकः / आश्वपालिकः // 86 // वृद्धस्त्रियाः क्षेपे णश्च / 6 / 1 / 87 / वृद्धप्रत्ययान्तात् स्त्रियामपत्ये णेकणौ स्यातां क्षेपे गम्ये / गाग्र्योयुवा गार्गः गार्गिको वा जाल्मः // 87 // भ्रातुर्व्यः / 6 / 1 / 88 / भ्रातुरपत्ये व्यः स्यात् / भ्रातृव्यः // 88 // ईयः svsushc। 6 / 1 / 89 / भ्रातुः स्वमुश्चापत्ये ईयः स्यात् / भ्रात्रीय्ः। स्वस्त्रीयः // 89 // मातृपित्रादेर्डेयणीयणौ / 6 / 1 / 90 / मातृपितृशब्दावादीयस्य स्वसन्तस्य तस्मादपत्ये डेयणीयणौ स्याताम्। मातृष्वस्रयः / मातृष्वतीयः / पैतृष्वज्ञेयः / पैतृष्वतीयः // 20 //
Page #371
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। श्वशुराद्यः / 6 / 1 / 91 / अस्मादपत्ये यः स्यात् / श्वशुर्यः // 91 // जातौ राज्ञ्य्ः।6।1 / 92 / राज्ञोऽपत्ये जातौ गम्यायां यः स्यात् / राजन्यः, क्षत्रीया जातिश्वेत् // 92 // क्स्स्त्रादिय्ः। 6 / 1 / 93 / क्षत्रादपत्ये जातावियः स्यात् / क्षत्रियो जातिश्चेत् // 93 // मनोयाणौ ssshcaantH।6।1।94 / मनोरपत्य याणौ स्यातां तद्योगे पश्चान्तः जातो गम्यायाम् / मनुष्याः / मानुस्साः॥94॥ माणवः कुत्सायाम् / 6 / 1 / 95 / मनोरपत्येऽणि कुत्सायां नो णः स्यात् / मनोरपत्यं मढं माणवः / कुलादीनः / 6 / 1 / 96 / कुलान्तात्केवलकुलाचाऽपत्ये ईनः स्यात् / भुकुलीन्ः। कुलीन्ः॥16॥ यइयकावसमासे वा।6।1। 97 / कुलान्तात्कुलाचाऽपत्ये यएयकञ् वा स्यात् न चेदसौ समासे / कुल्यः / कौलेयकः / कुलीनः / भुकुल्य्ः। बाहुकुलेय्क्ः। बहुकुलीनः / असमास इति किम् / आद्ध्य्कुलीन्ः॥ 97 // दुस्स्कुलादेय्न्न्वा।6।1। 98 / अस्मादपत्ये एयण् वा स्यात् / दौष्कुलेयः / दुष्कुलीनः // 98 // म्हाकुलाहाऽजीनो। 6 / 1 / 99 /
Page #372
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य अस्मादपत्ये ' ईन च वा स्याताम / माहाकुल्ः। माहाकुलीन्ः। महाकुलीनः // 99 // कुर्वादेर्व्यः / 6 / 1 / 100 / एभ्योऽपत्ये ज्यः स्यात् / कौरव्याः / शाकव्याः // 10 // सम्राजः क्षत्रिये / 6 / 1 / 101 / / अस्मात् क्षत्रियेऽपत्ये ज्यः स्यात् / साम्राज्यः क्षत्रियः // 101 // सेनान्त्कारुल्क्स्स्म्न्नादिन्य्च्। 6 / 1 / 102 / सेनान्ताकार्वर्थालक्ष्मणाचाऽपत्ये इन ग्यश्च स्यात् / हारिषेणिः / हारिस्सेन्न्य्ः|तान्तुवायिः। तान्तुबाय्यः / लाक्ष्मणिः / लाक्ष्मण्यः // 102 // सुयाम्नः सौवीरेष्वायनिन / 6 / 1 / 103 / मुयाम्नः सौवीरेषु योर्थस्तवृत्तेरपत्ये आयनिज स्टात् / सौयामायनिः // 103 // पाण्टाहृतिमिमताण्णश्च / 6 / 11104 / ... आभ्यां सौवीरेषु योर्थस्तवृत्तिभ्यामपत्येऽण आर्यानञ्च स्यात् / पाण्टाहृतः / पाण्टाहृतायनिः, सौवीर्गोत्र्ः। एवं maimtH। maimtaaynirvaa|| भागवित्तितार्णविन्दवाऽकशापेयान्निन्दा यामिकण्वा / 6 / 1 / 105 / एभ्यः सौवीरेषु योवृद्धस्तद्वृत्तिभ्यो यूनीकण वा स्यात निन्दायां गम्यायाम् / भाग्वित्तिक्ः। भागवित्तायनोवा जाल्म्ः॥ तान्न्विन्द्विक्ः। ताणविन्दविर्वा / आकशापेयिकः / आकशापेयि // 105 // सौयामायनियामुन्दायनिबाआयणेरी
Page #373
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृतिः // यश्च वा / 6 / 1 / 106 / एभ्यःः सौवीरवृद्धवृत्तिभ्योयूनीकणौ वा स्यातां निन्दायाम् / सौयामायनीयः / सौयामायनिकः / सौयामायनिर्वा, निन्द्यो युवा / एवं यामुन्दायनीयः / यामुन्दायनिकः / यामुन्दायनिर्धा / वार्ष्यायणीयः / वायणिकः / वार्ष्यायणिर्वा // 106 // तिकादेरायनि / 6 / 1 / 107 / एम्योऽपत्ये आयनिज्ञ स्यात् / तैकायनिः / कैतवायनिः // 107 // dgukoshlkmiircchaagvRpaadyaadiH| 6 / 1 / 108 | 371 एभ्योऽपत्ये यादिरायनिञ् स्यात् / दागव्यायनिः / kaushlyaayniH| कार्माययणिः / छाग्यायनिः / वायीयणिः // 108 // द्विस्वरादणः / 6 / 1 / 109 / द्विवरादन्तादपत्ये आयनिज्ञ स्यात् / कार्त्तायणिः // 109 // अवृद्धादोर्नवा / 6 / 1 / 110 / अवृद्धाथीदोरपत्ये आयनिञ्वा स्यात् / आम्रगुप्तायनिः / आम्रगुप्तिः // 110 // पुत्रान्तात् / 6 / / 111 / पुत्रान्ताद्दोरपत्ये आयनिञ्वा स्यात् / गार्गीपुत्राय्न्निः॥ गार्गी पुत्रिः॥ चर्मिवर्मिंगारेटकार्कद्यका कलङ्कावाकिनाच्च कश्चान्तो ऽन्त्यस्वरात् / 6 / 1 / 112 / एभ्यः पुत्रान्ताच्च दोरपत्ये आयनिञ् वा स्यात्, तद्योगे कवान्तोऽन्त्यस्वरातः / चार्मिंकायणिः / चार्मिणः / वार्मिकाणिः / वार्मिणः /
Page #374
--------------------------------------------------------------------------
________________ 372 . हैमशन्दानुशासनस्य गारेत्त्काय्निः। गारेटिः / कार्क्द्य्काय्निः। कार्कद्यायनः / काक्काय्निः। काकिः / लान्ग्काकाय्निः। लान्ग्केय्ः। वाकिन्काय्निः|वाकिनिः। गार्गीपुत्रकायणिः / गार्गीपुत्रिः // 112 // अदोरायनिः प्राय्ः।6।1।113। अदोरपत्ये आयनिर्वा स्यात् प्रायः / ग्लुचुकायनिः / ग्लौचुकिः / प्रायःकिम् / दाक्षिः // 113 // राष्ट्रक्षत्रियात्सरूपाद्राजापत्ये द्रि र्स्।6।1।114 / राष्ट्रक्षत्रियाभ्यां सरूपाभ्यां यथासङ्ख्यं राजापत्ययोरङ्ग स्यात्, सद्रिः / विदेहा, राजानः अपत्यानि वा। सरूपादिति किम / सौराष्ट्रको राजा // 114 // गान्धारिसाल्वेयाभ्याम् / 6 / 1 / 115 / आभ्यां राष्ट्रक्षत्रियार्थाभ्यां संरूपाभ्यां यथासङ्ख्यं राजापत्येच दिरञ् स्यात् / गान्धारयः / सावेयाः, राजानोऽपत्यानि वा // 115 / / पुरुमगधकलिङ्गसूरमसहिस्वरा दण / 6 / 1 / 116 / एभ्योदिस्वरेभ्यश्च राष्ट्रक्षत्रियार्थेभ्यः सरूपेभ्यो यथासङ्ख्यं राजापत्ये च दिरण स्यात्। पुरोरपत्यं पौर्ख्ः। मागधो राजा 'पत्यं वा / एवं कालिन्ग्ग्ः। सौरमसः / aanggH॥116॥ saalvaaNshprtygrthklkuuttaa'shmkaadijny|6|1|117||
Page #375
--------------------------------------------------------------------------
________________ सोपाल्घुवृत्तिः। सालाजनपदस्तदंशेभ्यःप्रत्यग्रथादेश्च सरूपराष्ट्रक्षत्रियार्थेभ्यो यथा सङ्ख्यं राजापत्येच द्रिरिज्ञ स्यात् / आदुम्बरिः राजाऽपत्यंवा / एवं प्रात्य. प्रथिः / कालकूटिः / आश्मकिः // 117 // दुनादिकुर्वितकोशलाजादाञ्यः / 6 / 1 / 118 / दुभ्योनादेः कुरोरिदन्तेभ्यः कोशलाजादाभ्यां च सरूपराष्ट्रक्षत्रियेभ्यो यथासङ्ख्यं राजापत्येच दियःस्यात् / आम्बष्ठ्यो राजाऽपत्यं वा / एवं naissdhyH। कौरव्यः / आवन्त्यः / कौशल्यः / आजाद्यः // 118 // - पाण्डोडर्यण / 6 / 1 / 119 / पाण्डोराष्ट्रक्षत्रियार्थात्सरूपाद्यथासङ्ख्यं राजाऽपत्येच दियण स्यात् // पाण्डयो राजाऽपत्यं वा // 119 // शकादिभ्यो द्रेलुप् / 6 / 1 / 120 / एभ्यः परस्य दिसंज्ञकस्य लुए स्यात् / शको राजाऽपत्यं वा / एवं यवनः // 120 // कुन्त्यवन्तेः स्त्रियाम् / 6 / 1 / 121 / आभ्यां परस्य dreya'sya लुप् स्यात् स्त्रियामर्थे / कुन्ती अपत्यम् / एवमवन्ती / स्त्रियामिति किम् / कौन्त्यः // 121 // कुरोर्वा / 6 / 1 / 122 / कुरोर्यस्य स्त्रियां लुप् वा स्यात् / कुरुः अपत्यम् / कौरव्यायणी राजाऽपत्यं वा // 122 // dera'JaNo'prAcyabhargAdeH / 6 / 1 / 123 / पाच्यान भर्गादींश्च मुक्त्वाऽन्यस्मादयोऽणश्च द्रेः स्त्रियां लुप् स्यात्। शूरसेनी अपत्यम् / एवं मद्री / प्राच्यादिवर्जनं किम्। पाचाली। मार्गी॥
Page #376
--------------------------------------------------------------------------
________________ 74 हेमशम्दानुशासनस्य bahuSva'striyAm / 6 / 1 / 124 / द्रयन्तस्य बह्वर्थस्य याद्रिस्तस्याऽस्त्रियां लुप् स्यात् । पञ्चालाराजानोऽपत्यानि वा । अस्त्रियामिति किम् । पाञ्चाल्यः ॥ 124 ॥ . य्स्कादेगोत्रे।6।1।125। एभ्योयः प्रत्ययस्तदन्तस्य बहुगोत्रार्थस्य यस्कादेयः प्रत्ययस्तस्या 'स्त्रियां लुप् स्यात् । य्स्काः। लह्याम गोत्रैति किम्। yaaskaashchaatraa| yaa'mo'shyaaprnnaantgopvnaadeH|6|1|126| याऽञन्तस्य बहुगोत्रार्थस्य यः प्रत्ययस्तस्या 'स्त्रियां लुप स्यात्, नतु श्यापर्णान्तेभ्योगापवनादिभ्यः । ग्र्गाः। विदाम अश्यापर्णेत्यादीति किम् । गौपवनाः ॥ 126 ॥ कौण्डिन्यागस्त्ययोः कुण्डिनागस्ती c। 6 / 1 / 127 // अनयोर्बहुगोत्रार्थयोर्यत्रोऽणश्वास्त्रियां लुप स्यात् , कुण्डिन्यागस्त्ययाः कुण्डिनागस्तीचादेशौ । कुन्न्द्दिनाः। अगस्तयः ॥ 127 ॥ bhRgvaanggirskutsvshisstthgautmaa'treH|3|1|128|| एम्योयः प्रत्ययस्तदन्तस्य बहुगोत्रार्थस्य यः प्रत्ययस्तस्याऽस्त्रियां लुप् स्यात् । भृगवः । अङ्गिरसः । कुत्साः। vshisstthaaH। गोत्माः। अत्र्य्ः॥ प्राग्भरते भुस्व्रादिन्ः।6।1।129 / बहुखराद्य इस तदन्तस्य बहुप्रागभरतगोत्रार्थस्य यः प्रत्ययस्तस्या 'स्त्रियां लुप् स्यात् । क्स्सीर्क्ल्म्भाः। उद्दाल्काः। प्राग्भस्त इति किम् । बालाकयः । बहुस्वरादिति किम् । चैकयः ॥ 129 ॥
Page #377
--------------------------------------------------------------------------
________________ पज्ञलघुवृतिः वोपकाः / 6 / 1 / 130 / एभ्यो यः प्रत्ययस्तदन्तस्य बहुगोत्रार्थस्य यः प्रत्यस्तस्याऽस्त्रियां लुप स्यात् वा / उपक्काः / औपकायनाः / लमकाः / लामकायनाः // 130 // तिककितवादी द्वन्द्वे / 6 / 1 / 131 / एषु द्वन्द्वेषु बहुगोत्रार्थेषु यः सप्रत्ययस्तस्याऽस्त्रियां लुप् स्यात् / तिककितवाः / उब्जककुभाः // 31 // द्र्यादेस्तथा / 6 / 1 / 132 / 376 द्रादिप्रत्ययान्तानां द्वन्द्वे बह्नर्थे यः सद्रयादिस्तस्य लुप स्यात्, तथा यथापूर्वम् / वृकलोहध्वजकुण्डी विसाः / तथेति किम् / गार्गीवत्सवाजाः / तत्राः स्त्रियामित्युक्ते गार्गीत्यत्र न स्यात् / / 132 / / वाऽन्येन / 6 / 1 / 133 / यादेरन्येन सह द्रादीनां द्वन्द्वे बह्नर्थे यः सद्रयादिस्तस्य तथा वा लुप् स्यात् यथापूर्वम् / अङ्गवङ्गदाक्षयः / आङ्गवाङ्गदाक्षयः // 133 // द्वयेकेषु षष्ठ्यास्तत्पुरुषे यत्रादेव / 6 / 1 / 134 / षष्ठीतत्पुरुषे यत्पदं षष्ठ्याविषये द्वयोरेकस्मिंश्च स्यात्तस्ययः सयजादिस्तस्य तथा वा लुप् स्यात् / गर्गकुलम् / गार्ग्यकुलम् / विकुलम् । वैदकुलम् / येष्विति किम् / गर्गाणां कुलं गर्गकुलम् // 134 // न प्रागजितीये स्वरे / 6 / 1 / 135 / गोत्रे उत्पन्नस्य बहुष्वित्यादिना या लुबुक्ता सा प्राग्2a जितीयेऽर्थे यः स्वरादिस्तद्धितस्तद्विषये न स्यात् / गार्गीयाः / आत्रेयीयाः / प्राजितीय इति किम् / अत्रीयः / स्वर इति किम् / गर्गमयम् // 135 // गर्गभार्गविका / 6 / 1 / 136 /
Page #378
--------------------------------------------------------------------------
________________ 376 हैमशब्दानुशासनस्य इयं द्वन्द्वात्मागजितीये विवाहे योऽकल्तस्मिन्नणो luba'bhAvaH स्यात् / गर्गमार्गविका // 136 // यूनि लुप / 6 / 1 / 137 / यून्युत्पन्नस्य प्रत्ययस्य प्रागजितीयेऽर्थे स्वरादौ प्रत्यये विषयभूते लुप स्यात्, लुपि सत्यां यः प्राप्नोति स स्यात् / पाण्टाहृतस्यापत्यं पाण्टाहृतिस्तस्यापत्यं युवा पाण्टाहृतः, तस्यच्छात्राइति प्रागजितीयेऽर्थे स्वरादौ चिकीर्षिते णस्य लुप, ततोवृद्धेत्र itya'n / पाण्टाहृताः // 137 // वायनणायनियोः / 6 / 1 / 138 / अनयोयुवार्थयोः प्राग्जितीये स्वरादौ विषये लुब् वा स्यात / गार्गीयाः। गार्गायणीया वा। हौत्रीयाः / हौत्रायणीया वा // 138 // द्रीनोवा / 6 / 1 / 139 / __द्रीअन्तात्परस्य युवार्थस्य लुब् वा स्यात् / औदुम्ब्रिः। औदुम्बरायणो वा // 139 // जिदार्षादाणिओः / 6 / 1 / 140 / त्रिदार्षश्व योऽपत्यप्रत्ययस्तदन्नात्परस्य yUnya'Na इञश्च लए स्यात्। तैकायानः पिता / तैकायनिः पुत्रः / वाशिष्ठः पिता / वाशिष्ठः पुत्रः 140 // अबाह्मणात् / 6 / 1 / 141 / अब्राह्मणादृद्धप्रत्ययान्ताद् युवार्थस्य लुप स्यात् / आङ्गः पिता। आङ्गः पुत्र्ः। अब्राह्मणादिति किम् / गार्ग्यः पिता / गाआयणः पुत्र्ः॥ पैलादेः / 6 / 1 / 142 / एभ्योयूनि प्रत्ययस्य लुप स्यात्। पैलः पिता। पैलः पुत्र्ः। शालङ्किः पिता। शालङ्गिः पुत्रः // 142 //
Page #379
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः / 377 प्राच्ये ऽञोऽतौल्वल्यादेः / 6 / 1 / 143 / प्राच्यगोत्रे ऽञन्तात्तौवल्यादिवर्जाद यूनि प्रत्ययस्य लुप् स्यात् / पान्नागारिः पिता / पान्नागारिः पुत्रः / मान्थरेषणिः पिता / मान्थरेषणिः पुत्रः / प्राच्य इति किम / दाक्षिः पिता / दाक्षायणः पुत्रः / तौल्वल्यादिवर्जनं किम् / तौलिः पिता / तौल्वलायनः पुत्रः // 143 // इत्याचार्यहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासन लघुवृत्तौ षष्ठस्याध्यायस्य प्रथमः पादः समाप्तः // अर्हम रागाहो रक्ते / 6 / 2 / 1 / रज्यते येन कुसुम्भादिना तदर्थातृतीयान्ताद्रक्तमित्यर्थे यथाविहितं प्रत्ययः स्यात् / कौसुम्भं वासः // 1 // लाक्षारोचनादिकण / 6 / 2 / 2 / आभ्यां टान्ताभ्यां रक्तमित्यर्थे इकण स्यात् / लाक्षिकम् / रौचनिकम् ॥ 2 ॥ शकर्द्दमाद्वा / 6 / 2 / 3 / आभ्यां यन्ताभ्यां रक्तमित्यर्थे इकण वा स्यात् / शाकलिकम् / शाकलम् / कामिकम् / कामम् ॥ 3 ॥ नीलपीतादकम् / 6 / 2 / 4 / आभ्यां दान्ताभ्यां रक्तमित्यर्थे यथासङ्ख्यमकौ स्याताम् / नीलम् / पीतकम् // 4 // 48
Page #380
--------------------------------------------------------------------------
________________ 378 . हैमशब्दानुशासनस्य उदितगुरोर्भाधुक्तेऽब्दे / 6 / 2 / 5 / उदितवृहस्पतिर्यत्र नक्षत्रे तदर्थाट्टान्तायुक्तेऽब्दे यथाविहितं प्रत्ययः स्यात् / पौषं वर्षम् // 5 // चन्द्रयुक्तात्काले luptva'prayukte / 6 / 26 / चन्द्रेण युक्तं यन्नक्षत्रं तदर्थाद्यान्वायुक्ते कालेऽर्थे यथाविहितं प्रत्ययः स्यात्, अप्रयुक्ते तु कालार्थे लुप् स्यात् / पौषमहः / अद्य पुष्यः // 6 // इन्द्वादीय्ः।6।2।7। चन्द्रयुक्तं यन्नक्षत्रं तदर्थाद् द्वन्द्वाहान्तायुक्ते कालेऽर्थे ईयः स्यात् / राधानुराधीयमहः // 7 // श्रवणाऽश्वत्थानाम्न्यः / 6 / 2 / 8 / चन्द्रयुक्तार्थाच्छ्रवणादश्वत्थाच टान्तायुक्ते कालेऽर्थे संज्ञायामः स्यात्। श्रवणा रात्रिः / अश्वत्था पौर्णमासी / नानीति किम् श्रावणमहः / आश्वत्थमहः // 8 // षष्ठ्याः समहे / 6 / 2 / 9 / षष्ठ्यन्तात्समूहेऽर्थे यथाविहितं प्रत्ययाः स्युः। caassm। strainnm||9|| भिक्स्सादेः।6।2।10। एभ्यः षष्ठयन्तेभ्यः समूहे यथाविहितं प्रत्ययः स्यात् / मैक्षम् / गार्भिणम् // 10 // क्षुद्रकमालवात्सेनानाम्नि / 6 / 2 / 11 / asmAtSaSThayantAtsamUha'Na स्यात् सेनासंज्ञायाम् / क्षौद्रकमालवी सेना // 11 // गोत्रोक्षवत्सोष्ट्रवृद्धाऽजोरभ्रमनुष्यराज
Page #381
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः / 379 राजन्यराजपुत्रादकञ् / 6 / 2 / 12 / गोत्रप्रत्ययान्तादुक्षादेश्व समूहेऽकञ स्यात् / गार्ग्क्म्। औक्षकम् / वात्सकम् / औष्ट्रकम् / वार्द्धकम् / आजकम् / औरभ्रकम् / मानुष्यकम् / राजकम् / राजन्यकम् / राजपुत्रकम् // 12 // केदाराण्ण्यश्च । 6 । 2213| केदारात्समूहे ण्योऽकञ् च स्यात् / कैदार्यम् / कैदारकम् // 13 // kavacihastya'cittAccekaNa | 6 | 2 | 14 | कवचिहस्तिभ्यामचित्तार्थात्केदाराच्च समूहे इकण स्यात् / कावचिकम् / हास्तिक / आपूपिकम् / कैदारिकम् // 14 // धेनोरनञः / 6 / 2 / 15 / पूर्वात्समूहे इकण स्यात् / धैनुकम् / अनत्र इति किम् / आधै // 25 // ब्राह्मणमाणववाडवाद्यः / 6 / 2 / 16 / एभ्यः समूहे यः स्यात् / ब्राह्मण्यम् । माणव्यम् / वाडव्यम् // 16 // गणिकाया ण्यः / 6 / 2 / 17 / अस्मात्समूहे ण्यः स्यात् / गाणिक्यम् // 17 // केशाद्वा / 6 / 2 / 18 / केशात्समूहे यो वा स्यात् / कैश्यम् / कैशिकम् // 18 // वाऽश्वादीयः / 6 / 2 / 19 / अश्वात्समूहे ईयो वा स्यात् / अश्वीयम् / आश्खम् ॥19॥ पर्वा ड्वण / 6 / 2 / 20 /
Page #382
--------------------------------------------------------------------------
________________ 380 हैमशब्दानुशासनस्य पर्धाः समूहे ड्वण स्यात् / पार्शम् // 20 // ईनोऽन्हः क्र्तो।6।2।21। अह्नः समूहे कतावीनः स्यात् / अहीनः क्रतुः / आइमन्यत् // पृष्ठाद्यः / 6 / 2 / 22 / पृष्ठात्समूहे ऋतौ यः स्यात् / पृष्ठ्यः क्रतुः // 22 // चरणाद्धर्मवत् / 6 / 2 / 23 / कादेर्द्धर्मे इव समूहे प्रत्ययाः स्युः / यथा कठानां धर्मः काठक, तथा समूहेऽपि // 23 // गोरथवातात्त्रल्कटयललम् / 6 / 2 / 24 / एभ्यः समूहे यथासङ्ख्यमेते स्युः। गोत्रा / स्थकट्या / वातूलः // पाशादेश्च ल्यः / 6 / 2 / 25 / अस्माद् गवादेश्व समूहे ल्यः स्यात् / पाश्य / तृण्या / गव्या / र्थ्या। वात्या // 25 // श्वादिभ्योऽञ् / 6 / 2 / 26 / एभ्यः समूहेऽञ स्यात् / शौवम् / आह्नम् // 26 // खलादिभ्यो लिन् / 6 / 2 / 27 / एभ्यः समूहे लिन् स्यात् / खलिनी / ऊकिनी // 27 // ग्रामजनबन्धुगजसहायात्तल् / 6 / 2 / 28 / एभ्यः समूहे तल् स्यात् / ग्रामता / जनता / बन्धुता / ग्ज्ता। सहायता // 28 // पुरुषात्कृतहितवधविकारे चैयादा।29।
Page #383
--------------------------------------------------------------------------
________________ नि . 381 .एषु समूहे च पुरुषादेयज्ञ स्यात् / पौरुषेयो ग्र्न्थ्ः। पौरुषेयं पथ्यम् / पौरुषेयो वधो विकारो वा / पौरुषेयः समूहः // 29 // विकारे / 6 / 2 / 30 / षष्ठयन्ताद्विकारे यथाविहितं प्रत्ययाः स्युः / aashmnH। आश्मः // प्राण्यौषधिवृक्षेभ्योऽवयवे च / 6 / 2 / 31 / एभ्यः षष्ठ्यन्तेभ्योविकारेऽवयवे च यथाविहितं प्रत्ययाः स्युः / कापोतं सक्थि मांसं वा / दौर्व काण्डं भस्म वा / एवं बैल्वम् // 31 // तालाद्धनुषि / 6 / 2 / 32 / तालाद्धनुषि विकारे ऽण स्यात् / तालं धनुः / धनुषीति किम् / तालमयं काण्डम् // 32 // त्रपुजतोः षोन्तश्च / 6 / 2 / 33 / आभ्यां विकारे ऽण स्यात् षान्तः / त्रापुषम् / जातुषम् // 33 // शम्या ल्ः।6।2।34 / . शम्याविकारे ऽआयवे चाऽण स्यात् तद्योगे लान्त्ः। शामीलं भ्स्म्। शामीली शाखा // 34 // प्योद्रोर्य्ः। 6 / 2 / 35 / आभ्यां विकारे यः स्यात् / पयस्यम् द्रव्यम् // 35 // उष्ट्रादक / 6 / 2 / 36 / उष्ट्राद्विकारे ऽवयवे चा 'कज्ञ स्यात् / औष्ट्रकं मांसमङ्गं वा॥36॥ उमोर्न्नाद्वा।6।2।37। आभ्यां विकारे ऽवयवे चाऽकञ् वा स्यात् / औमकम् / औमम् / और्णकम् / और्णः कम्बलः // 37 //
Page #384
--------------------------------------------------------------------------
________________ 382 हैमशब्दानुशासनस्य एण्या एयज्ञ / 6 / 2 / 38 / एण्या विकारे ऽवयवे चैया स्यात् / ऐणेयं मांसमङ्गं वा // 28 // / / 6 / 2 / 39 / कोशाद्विकारे एयञ् स्यात् / कौशेयं वस्त्रं सूत्रं वा // 39 // परशव्याद्यलक् c।6।2।40 / अस्माद्विकारे ऽण स्यात् यस्य लुक च / पारशवम् // 40 // कंसीयायः / 6 / 2 / 41 / अस्मादिकारे ज्यः स्यात् तद्योगे यलुक् च / कांस्यम् // 4 // हेमार्थान्माने / 6 / 2 / 42 / अस्मान्माने विकारेऽण् स्यात् / हाटको निस्स्क्ः। मान इति किम्। हाटकमयी य्स्स्त्तिः॥ 42 // द्रोद्धयः / 6 / 2 / 43 / दोर्माने विकारे वयः स्यात् / द्रुवयं मानम् // 43 // मानात्क्रीतवत् / 6 / 2 / 44 / मानं सङ्ख्यादि, तदाद्विकारे कीते इव प्रत्ययाः स्युः। यथा शतेन क्रीतः शत्यः शतिको वा तथा तद्विकारेऽपि // 44 // हेमादिभ्योऽञ् / 6 / 2 / 45 / एभ्यो यथायोगं विकारेऽवयवे चाऽञ् स्यात् / हैमी य्स्स्त्तिः। राज्त्ः45॥ अभक्ष्याच्छादने वा मयट् / 6 / 2 / 46 / षष्ठयन्ताद्भक्ष्याच्छादनवर्जे यथायोगविकारेवयवे च मय वास्यात्।
Page #385
--------------------------------------------------------------------------
________________ 283 स्वीप्ज्ञ्य्ल्घुतिः। भ्स्म्म्य्म्। भास्म्न्म्। अभक्ष्याच्छादन इति किम् / मौद्गः सूप्ः। कार्पासः पटः // 46 // शरदर्भकूदीतृणसोमवल्वजात् / 6 / 2 / 47) एभ्योऽभक्ष्याच्छादने vikAra'vayave च नित्यं मयट् स्यात् / shrmym। दर्भमयम् / कूदीमयम / तृणमयम् / सोममयम् / वल्वजमयम् // 47 // एकस्वरात् / 6 / 2 / 48 / अस्माद्भक्ष्याच्छादनवर्जे विकारे ऽवयवे च नित्यं मयद स्यात् / वाङ्मयम् // 48 // दोरमाणिनः / 6 / 2 / 49 / * अपाण्यर्थादोरभक्ष्याच्छादने विकारेऽवयवे च मयट् स्यात् / आम्रमयम् / अप्राणिन इति किम् / चापम् / चापमयम् // 49 // गोः पुरीषे / 6 / 2 / 50 / गोः पुरीषेऽर्थे मयट स्यात् / गोमयम् / पयस्तु गव्यम् // 50 // वीहेः पुरोडाशे / 6 / 2 / 51 / बीहेः पुरोडाशे विकारे नित्यं मयट् स्यात् / व्रीहिमयः puroddaashH। पुरोडाश इति किम् / त्रैह ओदनः / त्रैहं भस्म // 51 // तिलयवादनाम्नि / 6 / 2 / 52 / आभ्यां विकारेऽवयवेचानाम्नि मयट् स्यात् / तिलमयम् / यवमयम् / अनाम्नीति किम् / तैलम् / यावः // 52 // पिष्टात् / 6 / 2 / 53 / पिष्टादिकारेऽनाम्नि मयट् स्यात् / पिष्टमयम् // 53 //
Page #386
--------------------------------------------------------------------------
________________ 384 हैमशम्दानुशासनस्य नाम्नि क्ः।6।2।54 / पिष्टाद्विकारे नाम्नि कः स्यात् / पिष्टिका // 54 // ह्योगोदोहादीनन हियगुश्वास्य 6255 / अस्माद्विकारे नाम्नीना स्यात् तद्योगे च प्रकृते हियङ्गुः / हैयनवीनं नवनीतं घृतं वा / नाम्नीत्येव / ह्योगोदोहं तक्रम् // 55 // अपोय्वा।6।2056| अपोविकारे यवा स्यात् / आप्यम् / अम्मयम् // 56 // लुब्बहुलं पुस्स्प्म्ले।6।2।57। विकारेऽवयवार्थस्य पुष्पे मूले चार्थे प्रत्ययस्य बहुलं लुप स्यात् / मल्लिका पुष्पम् / विदारी मूलम् / बहुलमिति किम् / वारणं पुष्पम् / ऐरण्डं मूलम् // 57 // / फ्ले।6।2।58 / विकारेऽवयवे चार्थे प्रत्ययस्य लुप स्यात् / आमलकम // 58 // प्लक्षादेरण / 6 / 2 / 59 / एभ्यो विकारेऽवयवे वा फले ऽण् स्यात् / प्लाक्षम् / आश्वत्थम् // - जम्ब्वा वा।6।2।60 / जम्ब्वा विकारे ऽवयवे वा फले ऽण् वा स्यात् / जाम्ब्व्म्। जम्बु / जम्बूः // 60 // नद्विरद्रुवयगोमयफलात् / 6 / 2 / 61 / द्रुवयगोमयौ फलार्थं च मुक्त्वाऽन्यस्मादिकारावयवयोदिः प्रत्ययो न स्यात् / कापोतस्य विकारोऽवयवोवेति मयट् न स्यात् / अद्भुवयेत्यादीति किम् / द्रौवयं खण्डम् / गौमयं भस्म / कापित्थो रसः // 61 //
Page #387
--------------------------------------------------------------------------
________________ 385 - - स्वोप्ज्ञ्य्ल्घुवृत्तिः। पितृमातुर्व्यडुलं भ्रातरि / 6 / 2 / 2 / आभ्यां भ्रातर्यर्थे यथासङ्ख्यं व्यडुलौ स्याताम् / पितृव्य्ः। मातुल्ः॥ पित्रोर्डामहट् / 6 / 2 / 63 / पितृगातृभ्यां मातापित्रो महट् स्यात् / पितामहः / पितामही / मातामहः / मातामही / / 63 // अवेर्दुग्धे सोढदूसमरीसम् / 6 / 2 / 64 / . अवेर्दग्धे ऽर्थे एते स्युः / अविसोढम् / अविदूसम् / अविमरीसम् // 6 // रास्स्त्त्रेऽन्न्ग्गादिभ्य्ः।6।2।65 / - aGgAdivarjAtSaSThayantAdASTra'rthe ऽण स्यात् / शैवम् / अङ्गादिवर्जनं किम् / अङ्गानां वङ्गानां वा राष्ट्रमिति वाक्यमेव // 65 // राजन्यादिभ्योऽकन / 6 / 2 / 66 / एभ्यो राष्ट्रेऽकञ स्यात् / राजन्यकम् / दैवयातवकम् // 66 // . वसातेआ / 6 / 2 / 67 / अस्माद्राष्ट्रे कन्वा स्यात् / वासातकम् / वासातं राष्ट्रम् // 67 // भौरिक्यैषु कार्यादेविंधभक्तम् / 6 / 2 / 68 / भौरिक्यादेराष्ट्र विध ऐषुकार्यादेश्च भक्तः स्यात् / भौरिकिविधम् / भौलिकिविधम् / ऐषुकारिभक्तम् / सारस्यायनभक्तम् // 68 // निवासाऽदूरभवे इति देशे नाम्नि।62।69। षष्ठयन्तान्निवासाऽदूरभवयोर्यथाविहितं प्रत्ययः स्यात् / तदन्तं चेटूढम् / देशनाम शैवम् / वैदिशं पुरम् // 69 // ..
Page #388
--------------------------------------------------------------------------
________________ हेमशब्दानुशासनस्य तदत्राऽस्ति / 6 / 2 / 70 / तदिति प्रथमान्तादत्रेति सप्तम्यर्थे यथाविहितं प्रत्ययः स्यात् प्रथमान्तञ्चदस्तीति प्रत्ययान्तं चेदेशनाम / औदुम्बरं पुरम् // 70 // 386 तेन निर्वृत्ते च / 6 / 2 / 71 / तेनेति तृतीयान्तान्निर्वृत्तेऽर्थे यथाविहितं प्रत्ययः स्यात् / देशनाम्नि । कौशाम्बी // 71 // नद्यां मतुः / 6 / 2 / 72 / निवासाद्यर्थचतुष्के यथायोगं मतुः स्यात् / नद्यन्दिशनाम्नि / उदुम्बरावती // 72 // मध्वादेः / 6 / 2 / 73 / म्यार्थिको देशनाम्नि मतुः स्यात् / मधुमान् / विसवान् // नडकुमुदवतसमहिषाडित् / 6 / 2 / 74 / एम्योडित मतुश्चातुरर्थिको देशनाग्नि स्यात् / नड्वान् / कुमुद्वान् / वेतस्वान । महिष्मान् // 74 // नडशादाद्वल: / 6 / 2 / 75 / आभ्यां चातुरर्थिको डिलो देशनाम्नि स्यात् / नड्वलम् / शाड् वलम् // 75 // शिखायाः / 6 / 2 / 76 / अस्माच्चातुरर्थिको देशनाम्नि वलः स्यात् / शिखावलं पुरम् // 76 // शिरीषादिककणौ / 6 / 2 / 77 / अस्माद्देशनानि चातुरर्थिकाविककणौ स्याताम् / शिरीषिकः / - "शरीषकः // 77 //
Page #389
--------------------------------------------------------------------------
________________ 387 स्वोप्ज्ञ्य्ल्घुवृत्तिः। शर्कराया इकणीयाऽण् च / 6 / 2 / 78 / अस्माचातुरर्थिकादेशनाम्नि इकणीयाण चकारात् इककण इत्येते स्युः / शार्करिकः / shrkriiyH। shaarkrH| शरिकः / शार्करकः // 78 // ro'shmaadeH| 6 / 2 / 79 / चातुरर्थिकोदेशनाम्नि रः स्यात् / अश्मरः / यूषरः // 79 // . . प्रेक्षादेरिन् / 6 / 2 / 80 / चातुरर्थिकोदेशनाम्नि इन् स्यात् / प्रेक्षी / फलकी // 8 // तृणादेः सल् / 6 / 2 / 81 / चातुरथिकोदेशनाम्नि सल् स्यात् / तृणसा / नदसा // 81 // kaashaaderilH|6|2|82| अस्माच्चातुरर्थिकोदेशनाम्नि इलः स्यात् / काशिलम् / vaashilm॥ अरीहणादेरकण / 6 / 2 / 83 / cAturrArthakodezanAmnya'kaN स्यात् / आरीहणकम् / खान्न्द्द्व्क्म्॥ सुप्न्थ्यादेर्व्य्ः।6।2।84। चातुर्थिकोदेशनाम्नियः स्यात् / सौपन्थ्यम् / सौवन्ध्यम् // 84 // सुत्ण्न्ग्ग्मादेरिस्। 6 / 2 / 85 / चातुरथिकोदेशनाम्नि इश् स्यात् |सौत्न्ग्ग्मिः / मौन्चितिः॥85॥ बलादेर्यः / 6 / 2 / 86 / . . चातुर्थिकोदेशनाम्नि यः स्यात् / बल्यम् / चुल्यम् // 86 //
Page #390
--------------------------------------------------------------------------
________________ 388 / हैमशब्दानुशासनस्य अहरादिभ्योऽञ् / 6 / 2 / 87 / चातुरर्थिकोदेशनाम्निअञ स्यात् / आह्नम् / लौमम् // 87 // सख्यादेरेयण / 6 / 2 / 88 / चातुरर्थिकोदेशनाम्नि एयण स्यात् / साखेय्ः। साखिद्त्तेय्ः॥88॥ पन्थ्यादेरायनण / 6 / 2 / 89 / चातुरर्थिकोदेशनाम्नि आयनण स्यात् / पान्थायनः / पाक्स्साय्न्न्ः॥ कर्णादेरायनिञ् / 6 / 2 / 90 / चातुरर्थिकोदेशनाम्नि आयनिझ स्यात् / कार्णायनिः / वासिष्ठायनिः // 90 // उत्करादेरीयः / 6 / 2 / 91 / चातुरर्थिकोदेशनाम्नि ईयः स्यात् / उत्करीयः / सङ्करायः // 91 // नडादेः कीय्ः। 6 / 2 / 92 / चातुरथिकोदेशनाम्नि कीयः स्यात् / नडकीयः / प्लक्षकीयः // कृशाश्वादेरीयण / 6 / 2 / 93 / चातुरर्थिकोदेशनाम्नि ईयण स्यात् / कार्शाश्वीयः / आरिष्टीयः // ऋश्यादेः क्ः।6। 94 / चातुरर्थिकोदेशनाम्नि कः स्यात् / ऋश्यकः / न्यग्रोधकः // 94 // वराहादेः कण / 6 / 2 / 95 / * चातुरर्थिकोदेशनाम्नि कण स्यात / वाराहकम् / पालाशकम् // कुमुदादेरिकः / 6 / 2 / 96 /
Page #391
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृप्तिः / 389 चातुरर्थिको देशनाम्नि इकः स्यात् / कुमुदिकम् / इकटिकम् // 96 // अश्वत्थादेरिकण / 6 / 2 / 97 / चातुरर्थिको देशनाम्नि इकण् स्यात् / आश्वत्थकम् / कौमु दिकम् // 97 // सास्य पौर्णमासी / 6 / 2 / 98 / सेति प्रथमान्तादस्येति षष्ठ्यर्थे यथाविहितं नाम्नि प्रत्ययः स्यात् / प्रथमान्तं चेत् पौर्णमासी / पौषोमासो ऽर्द्धमासो वा // 98 // आग्रहायण्यश्वत्थादिकण / 6 / 2 / 99 / आभ्यां प्रथमान्ताभ्यां षष्ठ्यर्थे इकण् स्यात् / तचेत्पौर्णमासी नाम्नि । आग्राहायणिकोमासोऽर्द्धमासो वा / एवमाश्वत्थिकः // 99 // चैत्री कार्त्तिकी फाल्गुनीश्रवणाद्वा / 6 / 2 / 100 / एभ्यः सास्यपौर्णमासीति विषये नाम्नि इकण् वा स्यात् / चैत्रिकः चैत्रोमासोऽर्द्धमासो वा / एवं कार्तिकिकः / कार्त्तिकः फाल्गुनिकः / फाल्गुनः / श्रावणिकः / श्रावणः // 100 // देवता / 6 / 2 / 101 / देवतार्थात्प्रथमान्तात् षष्ठयर्थे यथाविहितं प्रत्ययः स्यात / जैनः । आग्नेयः / आदित्यः // 101 // पैगाङ्क्षीपुत्रादेरीयः / 6 / 2 / 102 / एम्यः सास्य देवतेति विषये ईयः स्यात् / पैङ्गाक्षीपुत्रीयम् / तार्णविन्दवीयं हविः // 102 // शुक्रादियः / 6 / 2 / 103 / शुकात्सास्य देवतेति विषये इयः स्यात् / शुक्रियं हविः // 103 //
Page #392
--------------------------------------------------------------------------
________________ 390 हैमशब्दानावस्य shtrudraattau। 6 / 2 / 104 / अस्मात्सास्य देवतेति विषये ईयः इयश्च स्यात् / शतरुद्रीयम् / शतरुद्रियम् // 104 // अपोन्पाद्पान्न्पात्स्तृचात्ः।6।2।105॥ आभ्यां सास्य देवतेति विषये तौ स्याताम् / तद्योगे चातस्तृच् / अपोनप्त्रीयम् / अपोनप्त्रियम् / अपान्नप्त्रीयम् / अपान्नप्तियम् // 105 // म्हेन्द्राहा।6।2।106। अस्मात्सास्य देवतेति विषये तौ वा स्याताम् / महेन्द्रीयम् / महेन्द्रियम् / माहेन्द्रं वा हविः // 106 // कसोमाट्ट्यण / 6 / 2 / 107 / आभ्यां सास्य देवतेति विषये व्यण् स्यात् / कार्यम् / सौम्यं ह्विः॥ द्यावापृथिवीशुनासीराग्नीषोममरुत्ववास्तोपतिगृहमेधादीययौ / 6 / 2 / 108 / एभ्यः सास्य देवतेति विषये ईययौ स्याताम् / द्यावापृथिवीयम् / द्यावापृथिव्यम् / शुनासीरीयम् / शुनासीर्यम् / अमीषोमीयम् / अग्नीषोम्यम् / मरुत्वतीयम् / मरुत्वत्यम् / वास्तोष्पतीयम् / वा-तोष्पत्यम् / गृहमेधीयम् / गृहमेध्यम् // 108 // वाय्वतुपित्त्रुषसो य्ः।6।2।109। एभ्यः सास्य देवतेति विषये यः स्यात् / वायव्यम् / ऋतव्यम् / पित्र्यम् / उपस्यम् // 109 // महाराजप्रोष्ठपदादिकण / 6 / 2 / 110 //
Page #393
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। 391 आभ्यां सास्य देवतेति विषये इकण् स्यात् / माहाराजिकः / प्रौष्ठपदिकः // 110 // कालाद्भववत् / 6 / 2 / 111 / कालविशेषार्थेभ्यो यथाभवे प्रत्यया वक्ष्यन्ते / तथा सास्य देवतेति विषयेऽपि स्युः / यथा मासेमवं मासिकम् / प्रादृषि प्रावृषेण्यम् / तथा मासप्रावृदेवताकमपि // 111 // आदेश्छन्दसः प्र्गाथे। 6 / 2 / 112 / प्रथमान्तादादेश्छन्दसोऽस्येति षष्ठयर्थे यथाविहितं प्रत्ययः स्यात् प्रागाथे वान्ये / पांक्तः प्रगाथः / आदेरिति किम् / अनुष्टुब्मध्यमस्य प्रगाथस्य // 112 // योद्धृप्रयोजनायुद्धे / 6 / 2 / 113 / प्रथमान्ताद्योऽर्थात्प्रयोजनार्थाच्च षष्ठ्यर्थे युद्धे य्थाविहित्ण्। प्रत्ययः स्यात् / वैद्याधरं युद्धम् / सौभद्रं युद्धम् // 113 // भावघञोऽस्यां न्न्ः।6।2।114। भावेघनन्तात्प्रथमान्तादस्यामित्यर्थे णः स्यात् / प्रापाता तिथिः / भावेति किम् / प्राकारोऽस्याम् // 114 // shyainmpaataatailmpaataa|6|2|115 श्येनतिलयो वे घान्ते पातेपरे मोन्तः स्यात् / श्यैनम्पाता / तैलंपाता तिथिः क्रियाभूमिः क्रीडा वा // 115 // प्रहरणाक्रीडायां न्न्ः।6।2।116। प्रहरणार्थात्प्रथमान्तादस्यामिति क्रीडायां णः स्यात् / दाण्डा क्रीडा / क्रीडायामिति किम् / खड्गः प्रहरणमस्यां सेनायाम् // 116 //
Page #394
--------------------------------------------------------------------------
________________ हैमशम्दानुशासनस्य . tadvettya'dhIte / 6 / 2 / 117 // * तदिति द्वितीयान्तादेत्त्यधीते वेत्यर्थयोर्यथाविहितं प्रत्ययः स्यात् / / मौहूर्त्ः। छान्दसः // 117 // . . न्यायादेरिकण / 6 / 2 / 118 / एभ्यो वेत्त्यधीते वेत्यर्थे इकण् स्यात् / नैयायिकः / नैयासिक्ः॥11॥ पदकल्पलक्षणान्तक्रत्वाख्यानाख्याय कात्।6।2।119 / पदकल्पलक्षणान्तेभ्यः क्रत्वादेश्च vettya'dhIte वेत्यर्थ इकण स्यात् / पौर्वपदिकः / मातृक्ल्पिक्ः। गौलक्षणिकः / आग्निष्टोमिकः / यावक्रीतिकः / वासवदत्तिकः // 119 // अकल्पात्सूत्रात् / 6 / 2 / 120 // कल्पवर्जात्परो यः सूत्रस्तदन्तादेत्त्यधीते वेत्यर्थ इकण स्यात् |वार्तिसूत्रिक्ः / अकल्पादिति किम् / सौत्रः / काल्पसौत्रः // 10 // अध्र्म्क्स्स्त्र्त्रिस्ण्स्र्ग्न्ग्गाद्विद्यायाः।6।2।121॥ धर्मादिवर्जात्परो यो विद्याशब्दस्तदन्ताद्वेत्त्यधीते वेत्यर्थे इकण स्यात् / वायसविधिकः / अधर्मादेरिति किम् / वैद्यः / धार्मविद्यः / क्षात्रविद्यः / विद्यः / सांसर्गविद्यः / आङ्गविद्यः // 121 // याज्ञ्यिकौक्त्थिक्लौकायितिक्म्।62।122। एते वेत्यधीते वेत्यर्थे इकणन्ता निपात्य्न्ते। याज्ञ्यिक्ः। औत्थिक्ः। लौकायितिकः // 122 // __ अनुब्राह्मणादिन् / 6 / 2 / 123 /
Page #395
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। अस्मादेत्त्यधीते वेत्यर्थे इन् स्यात् / अनुब्राह्मणी // 123 // शतषष्टेः पथ इकट् / 6 / 2 / 124 / आभ्यां परो यः पन्थास्तदन्तादेत्त्यधीते वेत्यर्थे इकट् स्यात् / शतपथिकी / षष्टिपथिकः // 124 // पदोत्तरपदेभ्य इकः / 6 / 2 / 125 / पदशब्द उत्तरपदं यस्य तस्मात्पदात् पदोत्तरपदाच वेत्त्यधीते वेत्यर्थे इकः स्यात् / पूर्वपदिकः / पदिकः / पदोत्तरपदिकः // 125 // pdkrmshikssaamiimaaNsaasaamno'kH|6|2|126| एभ्यो वेत्त्यधीते वेत्यर्थेऽकः स्यात् / पदका |क्र्म्क्ः / शिक्षकः / मीमांसकः / मामकः // 126 // ससर्वपुर्वाल्लुप् / 6 / 2 / 127 / सपूर्वात्सर्वपूर्वाच्च वेत्त्यधीते वेत्यर्थे प्रत्ययस्य लुप् स्यात् / स्वार्तिक्ः। सर्ववेदः // 127 // सङ्ख्याकात्सूत्रे / 6 / 2 / 128 / सङ्ख्यायाः परो यः कस्तदन्तात्सूत्रार्थादेत्त्यधीते वेत्यर्थे प्रत्ययस्य लुप् स्यात् / अष्टकाः / पाणिनीयाः // 128 // प्रोक्तात् / 6 / 2 / 129 / प्रोक्तार्थप्रत्ययान्तादेत्त्यधीते वेत्यर्थे प्रत्ययस्य लुप् स्यात् / गोतमेन प्रोक्तं गौतमम् / tadettya'dhIte वा गौतमः // 129 // . . वेदेन्बाह्मणमत्रैव / 6 / 2 / 130 / प्रोक्तप्रत्ययान्तं वेदवाचीन्नन्तं ब्राह्मणवाचि चाऽत्रैव वेत्त्यधीते वेति 50
Page #396
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य विषये एव प्र्युज्य्ते। कठेन प्रोक्तं वेदं vidantya'dhIyate वा क्त्थाः। ताण्डपेन प्रोक्तं ब्राह्मणं विदन्त्यधीयते वा ताण्डिनः // 130 // तेन च्छन्ने र्थे।6।2।131 / तेनेति तृतीयान्ताच्छन्नेऽर्थे यथाविहितं प्रत्ययः स्यात् / वास्त्रोरथः // 131 // . पाण्डुकम्बलादिन् / 6 / 2 / 132 / अस्माट्टान्ताच्छन्ने rathe in स्यात् / पाण्डुकम्बली रथः // 132 // दृष्टे साम्नि नाम्नि / 6 / 2 / 133 / तेनति टान्तादृष्टं सामेत्यर्थे यथाविहितं प्रत्ययः स्यात् संज्ञायाम् / क्रौञ्चं साम / कालेयम् // 133 // गोत्रादकवत् / 6 / 2 / 134 / गोत्रवाचिनष्टान्तादृष्टं सामेत्यर्थेऽङ्क इव प्रत्ययः स्यात् औपगवर्क साम / / 134 // वाम्देवाद्य्ः। 6 / 2 / 135 / अस्माद्यान्तादृष्टे साम्नि यः स्यात् / वामदेव्यं साम // 135 // डिद्वाऽण / 6 / 2 / 136 / दृष्टं सामेत्यर्थे ऽण डिडा स्यात् / औशनम् / औशन सम् // 136 // वा जाते द्विः।6।2।137। जातेऽर्थे योऽण् द्धिर्विहितः सडिदा स्यात् / shaatbhissH|shaatbhissjH| द्विरिति किम् / हैमवतः // 137 // . तत्रोद्धृतेपात्रेभ्यः / 6 / 2 / 138 /
Page #397
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः / 395 तत्रेति सप्तम्यन्तात्पात्रार्थादुद्धृते ऽर्थे यथाविहितं प्रत्ययः स्यात् / शारावः ओदनः // 138 // स्थण्डिलाच्छेते व्रती / 6 / 2 / 139 / स्थण्डिलात्सप्तम्यन्ताच्छेते व्रतीत्यर्थे यथाविहितं प्रत्ययः स्यात् / स्थाण्डिलो भिक्षुः // 139 // संस्कृते भक्ष्ये / 6 / 2 / 140 / सप्तम्यन्तात्संस्कृते भक्ष्ये यथाविहितं प्रत्ययः स्यात् / भ्राष्ट्राः अपूपाः। शूलोखाद्यः / 6 / 2 / 141 / आभ्यां सप्तम्यन्ताभ्यां संस्कृते भक्ष्ये यः स्यात् / शूल्यम् / उख्यं मांसम् // 149 // क्षीरादेयण / 6 / 2 / 142 / क्षीरात्सप्रम्यन्तात्संस्कृते मध्ये एयण स्यात् / क्षैरेयी यवागूः // 142 // / दन इकण / 6 / 2 / 143 / दनः सप्तम्यन्तात्संस्कृते मध्ये इकण् स्यात् / दाधिकम् // 143 // वोदश्वितः / 6 / 2 / 144 / अस्मात्सप्तम्यन्तात्संस्कृते भक्ष्येऽर्थे इकण वा स्यात् / औदश्वित्कम् / औदश्वितम् / / 144 // क्वचित् / 6 / 2 / 145 / अपत्यादिभ्योऽन्यत्रार्थे क्वचिद्यथाविहितं प्रत्ययः स्यात् / चाक्षुषं रूपम् / आखो रथः // 145 // } इत्याचार्यहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासन लघुवृत्तौ षष्ठस्याध्यायस्य द्वितीयः पादः समाप्तः //
Page #398
--------------------------------------------------------------------------
________________ हेमशम्दानुशासनस्प अहम shesse।6।3।1। अपत्यादिम्योऽन्यस्मिन् पारिजतीयेऽर्थे इतोऽनुक्रम्यमानं वेदितव्यम् // 1 // नद्यादेरेयण / 6 / 3 / 2 / एभ्यः प्राग्जितीये शेषे ऽर्थे एयण स्यात् / नादेयः / वानयः / शेष इत्येव / समूहे नादिकम् // 2 // रास्स्त्त्रादिय्ः।6।3।3। राष्ट्रशब्दाच्छेषप्रोग्जातीयेऽर्थे इयः स्यात् / राष्ट्रियः // 3 // दूरादेत्यः / 6 / 3 / 4 / दूराच्छेषेऽर्थे एत्यः स्यात् / दूरेत्यः // 4 // उत्तरादाह / 6 / 3 / 5 / / उत्तरशब्दाच्छेषेऽर्थे आहज्ञ स्यात् / औतराहः // 5 // पारावासदीनः / 6 / 3 / 6 / / पारावारशब्दाच्छेऽर्थे ईनः स्यात् / पारावारीणः // 6 // व्यस्तव्यत्यस्तात् / 6 / 3 / 7 / पारावाराच्छेषे ईनः स्यात् / पारीन्न्ः। अवारीन्न्ः। अवार्पारीन्न्ः॥ धुप्रागपागुदक्प्रतीचो य्ः।6।3।8। दिवशब्दात्याच अपाच उदच प्रत्यच् इत्येतेभ्यश्चाव्ययानव्ययेभ्यः शेषेऽर्थे यः स्यात् / दिव्यम् / प्राच्य्म्। अपाच्यम् / उदीच्यम् / प्रती.. व्यम् // 8 //
Page #399
--------------------------------------------------------------------------
________________ स्वोपशलघुवृत्तिः / ग्रामादीनञ्च / 6 / 3 / 9 / ग्रामाच्छेषेऽर्थे ईन यश्च स्यात् / ग्रामीणः / ग्राम्यः // 9 // कत्र्यादेश्चैकञ् / 6 / 3 / 10 / कत्र्यादिभ्यो ग्रामाच्च शेषेएयकञ् स्यात् / कात्रेयकः / पौष्करेयकः / ग्रामेयकः // 10 // कुण्डयदिभ्यो यलुक्च / 6 / 3 / 11 / कुण्ड्यदिभ्यः शेषेऽर्थे एयकञ् स्यात् / तद्योगे च यो लुक । कौण्डेयकः / कौयकः // 11 // 397 कुलकुक्षिग्रीवाच्छ्वाऽस्यलङ्कारे / 6 / 3 / 12 / एभ्यः शेषेऽर्थे यथासङ्ख्यमेयकञ् स्यात् / कौलेयकः श्वा / कौक्षेयकोऽसिः / ग्रैवेयकोऽलङ्कारः / / 12 / / दक्षिणापश्चात्पुरसस्त्यण् / 6 / 3 / 13 / एभ्यः शेषेऽर्थे त्यण् स्यात् / दाक्षिणात्यः / पाश्चात्यः / पौरस्त्यः // 13 // वल्युर्दिपर्दिकापिश्याष्टायनम् / 6 / 3 / 14 / एभ्यः शेषेऽर्थे टायन स्यात् / वाल्हायनः / औदायिन्ः। पार्दायनः / कापिशायनी द्राक्षा // 14 // रंकोः प्राणिनि वा / 6 / 3 / 15 / रंकुशब्दात्प्राणिनिविशिष्टे शेषेऽर्थे टायनण स्यात् / राङ्कवायणः / राङ्कवो गौः / कम्बलस्तु राङ्कवः / / 95 / / क्वेहामात्रतसस्त्यच् / 6 / 3 / 16 /
Page #400
--------------------------------------------------------------------------
________________ 398 हैमशब्दानुशासनस्य क्वैहामाइत्येतेभ्य स्त्रतस्प्रत्ययान्तेभ्यश्च शेषे ऽर्थे त्यच स्यात् / क्वत्यः / इहत्यः / अमात्यः / तत्रत्यः / तस्त्यः // 16 // नेधुंवे / 6 / 3 / 17 / निशब्दाधुवेऽर्थे त्यच स्यात् / नित्यं ध्रुवम् // 17 // निसो गते / 6 / 3 / 18 / निस्सब्दागतेऽर्थे त्यच् स्यात् / निष्यश्चण्डालः // 18 // ऐषमोशःश्वसो वा।6।3।19। एभ्यः शेषेऽर्थे त्यच वा स्यात् / ऐषमस्त्यम् / ऐषमस्तनम् / hystym। hyastanam / zvastyam / vastanam // 19 // कन्थाया इकण / 6 / 3 / 20 / कन्थाग्रामविशेषः कन्थाशब्दाच्छेषेऽर्थे इकण स्यात् / कान्थिका20॥ वर्णावकल / 6 / 3 / 21 / वर्णदेशे या कन्था ततः शेषेऽर्थेऽकज्ञ स्यात् / कान्थकः / 21 // रुप्योत्तरपदारण्याण्णः / 6 / 3 // 22 // रूप्योत्तरपदादरण्याच्च शेषेऽर्थेऽणः स्यात् / वार्करूप्यः / आरण्याः sumnsH॥ 22 // दिक्पाद्नाम्न्ः। 6 / 3 / 23 / दिक्पूर्वपदादनानोऽसंज्ञाविषयात शेषेऽर्थेऽणः स्यात् / पौर्वशाल / अनानः इति किम् / पूर्वकार्णमृत्तिकी // 23 // म्द्राद्न्।6।3।24। .... मन्द्रान्ताद्दिकपूर्वपदाच्छेषेऽर्थेऽज्ञ स्यात् / पौर्वमद्री // 24 //
Page #401
--------------------------------------------------------------------------
________________ 399 स्वोस्स्ज्ञ्य्ल्घुवृत्तिआ। उदगग्रामाद्यकृल्लोम्नः / 6 / 3 / 25 / उदग्ग्रामवाचिनो यकृल्लोमनशब्दाच्छषेऽर्थे ऽज्ञ स्यात् / याकृल्लोम्ः। उदग्ग्रामादिति किम् / अन्यस्मादण याकृल्लोमनः // 25 // गोष्ठीतैकीनकेतीगोमतीशूरसेनवाहीकरोम कपटच्चरात् / 6 / 3 / 26 / एभ्यः शेषेऽर्थेऽञ स्यात् / gausstthH। taikH| neketH|gomtHshaursenH / वाहीकः / रोमकः / पाटच्चरः // 26 // shklaaderynyH|6|3|27| अस्माद्यान्ताच्छेषेऽर्थे ऽञ स्यात् / शाकलाः / काण्वाः // 27 // वृद्धेन्य्ः।6।3।28। वृद्धान्ताच्छेषेऽर्थेऽज्ञ स्यात्। दाक्स्साः। वृद्धेति किम् / सौतङ्गमीयः // न द्विस्वरात्प्रागभरतात् / 6 / 3 / 29 / प्राग्गोत्रार्थाद्भरतगोत्रार्थाच . द्विस्वरादृद्धजन्तादञ् न स्यात् / चैकीयाः / kaashiiyaaH। द्विस्वरादिति किम् / पानागाराः॥29॥ , भ्व्तोरिक्न्नीय्सौ। 6 / 3 / 30 / bhavacchabdAccheSa'rthe इकाईयसौ स्याताम् / भावत्कम् / भ्व्दीय्म्॥30॥ परजनराज्ञोऽकीयः / 6 / 3 / 31 / एभ्यः शेषेऽर्थेऽकीयः स्यात् / परकीयः / जनकीयः / राज्कीय्ः॥ दोरीय्ः।6।3।32 / दुसंज्ञकाच्छेषेऽर्थे ईयः स्यात् / देवदत्तीयः / तदीयः // 32 //
Page #402
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य उष्णादिभ्यः कालात / 6 / 3 / 33 / उष्णादिपूर्वपदात्कालान्ताच्छेषेऽर्थे ईयः स्यात् / उष्णकालीयम् // व्यादिभ्यो णिकेकणौ / 6 / 3 / 34 / ' एभ्यो यः कालस्तदन्ताच्छेषेऽर्थे णिक इकण चस्यात् / वैकालिका। वैकालिकी / आनुकालिका / आनुकालिकी // 34 // kaashyaadeH| 6 / 3 / 35 / एभ्यो दुभ्यः शेषेऽर्थे णिकेकणौ स्याताम् / काशिका / काशिकी / वैदिका / वैदिकी // 35 // वाहीकेषु ग्रामात् / 6 / 3 / 36 / एषु प्रामाहोः शेषेऽर्थे णिकेकणो स्याताम् / कारन्तपिका / कारन्तपिकी // 36 // वोशीनरेषु / 6 / 3 / 37 / एषु प्रामार्थादोः शेषेऽर्थे णिकेकणौ वा स्याताम् / आह्व्जालिका। आहजालिकी / आह्वजालीयः // 37 / / vRjimdraaddeshaatkH|6|3 / 38 / वृजिमद्रशब्दाभ्यां देशवाचिभ्यां शेषेऽर्थे कः स्यात् / वृजिका मंद्रका उवर्णादिकण / 6 / 3 / 39 / उवर्णान्ताद्देशार्थाच्छेषेऽर्थे इकण स्यात् / शाबरजम्बुकः // 39 // दोरेव प्राचः / 6 / 3 / 40 / प्राग्देशार्थादुवर्णान्ताहोरेवेकण स्यात् / आषाढजम्बुकः // 40 // इतोऽका / 6 / 3 / 41 /
Page #403
--------------------------------------------------------------------------
________________ * स्वोपज्ञलघुतिः इदन्तात्माग्देशार्थाहोः शेषेऽकन स्यात् / काफन्दका // 41 / / रोपान्त्यात् / 6 / 3 / 42 / रोपान्त्यात्प्राचो दोः शेषेऽका स्यात् / पाटलिपुत्रकः // 42 // प्र्स्थ्पुर्व्हान्त्योपान्त्य्ध्न्वार्थात्।6।3।43। - प्रस्थपुरवहान्तेभ्यः योपान्त्यादन्वर्थाच देशवृत्तेदोंः शेषेऽका स्यात् / मालाप्रस्थकः / नान्दीपुरकः / पैलुवहकः / साङ्काश्यकः / पारेधन्वकः / .. राष्ट्रभ्यः / 6 / 3 / 44 / rASTra'rthebhyo दुभ्यः शेषेऽकञ स्यात् / आभिसारकः // 44 // बहुविषयेभ्यः / 6 / 3 / 45 / राष्ट्रेभ्यो बहुविषयेभ्यः शेषेऽकञ स्यात् / आङ्गकः // 45 // धुमादेः।6।3।46।.. अस्माद्देशवृत्तेः शेषेऽकञ् स्यात् / धौमकः / षाडण्डकः // 16 // सौवीरेषु कलात् / 6 / 3 / 47 / सौवीरदेशात्कूलाच्छेषेऽकञ् स्यात् / कौलकः // 47 // स्मुद्रान्नृनावोः। 6 / 3 / 48 / / समुद्राद्देशार्थाच्छेषेऽका स्यात् / नरि नावि चार्थे / सामुद्रको ना। सामुद्रिको नौः / सामुद्रमन्यत् // 48 // नगरात्कुत्सादाक्ष्ये / 6 / 3 / 49 / नगरादेशार्थाच्छपेऽका स्यात् / कुत्सायां दाक्ष्ये च गम्ये / चौरा हि नागरकाः / दक्षा हि नागरकाः // 49 // कच्छाग्निवक्रवर्तोत्तरपदात् / 6 / 3 / 50 /
Page #404
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य कच्छाद्युत्तरपदाद्देशार्थाच्छेऽकञ स्यात् / मारकच्छकः / काण्डाग्नकः / ऐन्दुवक्रकः / बाहुवर्तकः // 50 // अरण्यात्पथि न्यायाध्यायभनरवि हारे।6।3।51। अरण्याद्देशार्थात्पथ्यादौ शेषेऽकञ् स्यात् / आरण्यकः पन्थाः न्यायोऽध्यायः इमो नरो विहारो वा // 51 // गोमये वा।6।3। 52 / अरण्याद्देशाच्छेषे गोमयेऽर्थेऽका वा स्यात् / आरण्यका गोमयाः आरण्या वा // 52 // कुरुयुग्न्ध्राद्वा।6।3।53 / आभ्यां देशार्थाम्यां शेषेऽकझ वा स्यात् / कौरवकः / कौरवः / यौगन्धरकः / यौगन्धरः // 53 // साल्वाद्गोय्वाग्व्प्त्तौ।6।3।54। साल्लाद्देशार्थाद्गवियवाग्वां पत्तिवर्जे च मनुष्ये शेषेऽर्थेऽका स्यात्। साखको गौः / साल्विका यवागूः / साल्वको ना // 54 // . kacchAdena'nRsthe / 6 / 3 / 55 / देशानिरिनृस्थे च zeSa'rthe'kA स्यात्। काच्छको naa|kaacchkmsy smitam // 55 // कोपान्त्याच्चाऽण् / 6 / 3 / 56 / कोपान्त्यात्कच्छादेश्च देशार्थाच्छेषेण स्यात् / आर्स्सिक्ः। कान्छ्॥ सैन्धवः // 56 //
Page #405
--------------------------------------------------------------------------
________________ स्वोपज्ञवृत्तिः / गर्वोत्तरपदादीयः / 6 / 3 / 57 / अस्माद्देशार्थाच्छेषे ईयः स्यात् / श्वाविद्गतयः // 57 // कटपूर्वात्प्राचः / 6 / 3 / 58 / कटपूर्वपदात्प्राग्देशार्थाच्छेषे ईयः स्यात् / कटग्रामीयः // 58 // 1 कखोपान्त्यकन्थापलदनगरग्रामहदोत्तर 403 पदाद्दो: / 6 / 3 / 59 / कुपान्त्यात खुपान्त्यात्कन्थाद्यत्तरपदाच्च देशार्थाद्दोः शेषेऽर्थे ईयः स्यात् / आरोहणकीयः / कौटशिखीयः / दाक्षिकन्थीयः / दाक्षिपलदीयः / दाक्षिनगरीयः / माहकिग्रामीयः / दाक्षिहदीयः // 59 // पर्वतात् / 6 / 3 / 60 / अस्माद्देशार्थाच्छेषे ईयः स्यात् / पर्वतीयो राजा // 60 // अनरे वा / 6 / 3 / 61 / पर्वताद्देशार्थानृवर्जे ईयो वा स्यात् / पर्वतीयानि / पार्वतानि फलानि // 61 // पर्णकृकणाद्भारद्वाजात् / 6 / 3 / 62 / आभ्यां भारद्वाजदेशार्थाभ्यां शेषे ईयः स्यात् / प्र्न्नीय्ः॥ कृक्न्नीय्ः॥ गहादिभ्यः / 6 / 3 / 63 / एभ्यो यथासम्भवं देशार्थेभ्यः शेषे ईयः स्यात् / गहीयः / अन्तस्थीयः // 63 // पृथिवीमध्यान्मध्यमश्चास्य / 6 / 3 / 64 / अस्माद्देशार्थाच्छेषे ईयः स्यात् / प्रकृतेश्च मध्यमादेशः / मध्यमीयः //
Page #406
--------------------------------------------------------------------------
________________ हेमन्दानुशासनस्य निवासाच्चरणेऽण / 6 / 3 / 65 / पृथिवीमध्यानिवासदेशार्थाचरणे निवस्तरि zeSa'rthe'N स्यात् / मध्यमाश्चास्य / माध्यमाश्चरणाः // 65 // वेणुकादिभ्य ईयण / 6 / 3 / 66 / एभ्यो यथायोगं देशार्थेभ्यः शेषेर्थे ईयण स्यात्। वैन्नुकीय्ः। चैत्रकीयः // 66 // वा युष्मदस्मदोऽजीनी युष्माकास्माकं - चास्यैकत्वे तु त्व्क्म्म्क्म्।6।3।67 आम्यां शेषेऽर्थेऽञानत्रौ वा स्याताम् / तद्योगे च यथासङ्ख्यं युष्माकास्माको एकार्थयोस्तु त्व्क्म्म्को। यौष्माकी / यौष्माकीणः / आस्माकी / आस्माकीनः / युष्मदीयः / अस्मदीयः / तावकः / तावकीनः / मोमकः / मामकीनः / त्वदीयः / मदीयः // 67 // द्वीपादनुसमुद्रं न्न्य्ः। 6 / 3 / 68 / - समुद्रसमीपे यो द्वीपस्तदर्थाच्छेपेऽर्थे ण्यः स्यात् / दैयो ना। तदासो वा // 68 // , अर्द्धाद्यः / 6 / 3 / 69 / अईशब्दाच्छेषेऽर्थे यः स्यात् / अर्द्धयम् // 69 // सपूर्वादिकण / 6 / 3 / 70 / सपूर्वपदादाच्छेषेऽर्थे इकण स्यात् / पौष्करार्धिकः // 70 // दिक्प्र्वात्तौ।6।3। 71 / दिक्पूर्वपदाद.च्छेषेऽर्थे येकणौ स्याताम् / पूर्वार्धम / पौर्वाद्धिकम् // 71 // ....... .
Page #407
--------------------------------------------------------------------------
________________ स्वोपाल कृत्तिः। ग्रामराष्ट्राऽशादणिकणौ / 6 / 3 / 72 / प्रामराष्ट्रयो गार्थाद दिक्पूर्वाच्छेषेऽणिकणौ स्याताम् / प्रामस्य राष्ट्रस्य वा / पौर्वार्द्धः / पौर्वार्धिकः // 72 // . पराऽवराऽधमोत्तमादेर्यः / 6 / 3 / 73 / परादिपूर्वादाच्छषेऽर्थे यः स्यात् / परार्धम् / अवरायम् / अधमायम् / उत्तमार्यम् // 73 // अमोन्ताऽवोऽध्स्ः।6।3।74 / 'अन्तादेः शेषेऽर्थेऽमः स्यात् / अन्तमः / अवमः / अधमः // 74 // pshcaadaadyntaagraadimH|6|3|75|| एम्यः zeSa'rthe इम: स्यात् / pshcimH। आदिम्ः। अन्तिमः |अग्रिम्ः / / __ मध्यान्मः / 6 / 3 / 76 / मध्यशब्दाच्छेषेऽर्थे मः स्यात् / मध्ये जातो मध्यमः // 76 // मध्यौत्कर्षाऽपकर्षयोरः / 6 / 3 / 77 / अनयोर्मध्यार्थयोर्मध्याच्छेषेऽर्थे अ स्यात् / नात्युत्कृष्टो नात्यपकृष्टो मध्यपरिणामो मध्यो विद्वान् // 77 // अध्यात्मादिभ्य इकण / 6 / 3 / 78 / - एभ्यः शेषेऽर्थे इकण स्यात् / आध्यात्मिकम् / आधिदैविक्म्॥7॥ समानपूर्वलोकोत्तरपदात् / 6 / 3 / 79 / समानशब्दपूर्वपदेभ्यो लोकशब्दोत्तरपदेभ्यश्च शेषेऽर्थे इकण् स्यात् / सामानग्रामिकः / ऐहलौकिकः // 79 // वर्षाकालेभ्यः / 6 / 3 / 80 /
Page #408
--------------------------------------------------------------------------
________________ हेम शब्दानुशासनस्य वर्षायाः कालविशेषार्थाच्च शेषेऽर्थे इकण स्यात् / वार्स्सिक्ः। मासिक्ः॥ शरद: श्राद्धे कर्म्मणि / 6 / 3 / 81 / अस्मात्पितृकार्ये शेषेऽर्थे इकण् स्यात् / शारदिकं श्राद्धम् // 81 // नवा रोगात / 6 / 3 / 82 / शरदो रोगे आतपे च शेषेऽर्थे इकण् वा स्यात् / shaardikH। शारदो रोगः आतपो वा / / 82 // निशाप्रदोषात् / 6 / 3 / 83 / आभ्यां शेषेऽर्थे इकण्वा स्यात् / नैशिकः / naishH। प्रादोषिकः प्रादोषः // श्वसस्तादिः / 6 / 3 / 84 / 406 श्वस' कालार्थात् शेषेऽर्थे तादिरिक वा स्यात् / शौवस्तिकः / इत्रस्त्यः // 84 // चिरपरुत्परारे नः । 6 / 3 / 85 / 1 एभ्यः शेषेऽर्थे नो वा स्यात् / चिरत्नम् / परुत्नम् / परारित्रम् / चिरंतनम् / परुत्तनम् / परारितनम् // 85 // जित् पुरो नः / 6 / 3 / 86 / पुराशब्दात्कालार्थाच्छेषेऽर्थे नो वा स्यात् / पुराणम् / पुरातनम् // पूर्वाह्नाऽपराह्नात्तनट् / 6 / 3 / 87 / आम्यां शेषेऽर्थे तनडू वा स्यात् / पूर्वाह्णेतनः / अपराह्णेतनः / पौर्वाह्निकः / आपराह्निकः // 87 // सायञ्चिरंप्राह्णेप्रगेऽव्ययात् । 6।3।88 | एभ्योऽव्ययाच कालार्थाच्छेषेऽर्थे तनैनित्य स्यात् / भायंतनम् / चिरन्तनम् / प्राह्णेतनम् / प्रगेतनम् दिवातनम् // 88 //
Page #409
--------------------------------------------------------------------------
________________ स्वोपज्ञलवृत्तिः / भर्त्रसन्ध्यादेरण / 6 / 3 / 89 / भं नक्षत्रम् / तदर्थादृत्वर्थात्सन्ध्यादेश्च कालार्थाच्छेषेऽर्थेऽण् स्यात् / पौषः / प्रैष्मः / सान्ध्यः / आमावास्यः // 89 // संवत्सरात्फलपर्वणोः / 6 / 3 / 90 / अस्मात्फले पर्वणि च शेषेऽर्थेऽण स्यात् / सांवत्सरं फलं पर्व वा // / हेमन्ताद्वा तलुक्च / 6 / 3 / 91 अस्माच्छेषेऽर्थेऽण वा स्यात / तद्योगे च तो वा लुक / हैमनम् / हैमन्तम् / हैमन्तिकम् // 91 // 407 प्रावृष एण्यः / 6 / 3 / 92 / अस्माच्छेषेऽर्थे एण्यः स्यात् / प्रावृषेण्यः // 92 // स्थामाजिनान्ताल्लुप् / 6 / 3 / 93 / sthAmAntAda'jinA न्ताच्च परस्य शैषिकस्य लुप स्यात् / अश्वत्था. मा / सिंहाइजिनः // 93 // तत्र कृतलब्धक्रीतसम्भूते / 6 / 3 / 94 / तत्रेति सप्तम्यान्तादेष्वर्थेषु यथायोगमणादय एयणादयश्च स्युः / स्रौघ्नः / औसः / बाह्यः / नादेयः राष्ट्रियः // 94 // कुशले / 6 / 3 / 95 / सप्तम्यन्तात् कुशलेऽर्थे यथाविहितमणेयणादयः स्युः / माथुर्ः। नादेयः / पथोऽकः / 6 / 3 / 96 / सप्तम्यन्तात्पथः कुशले कः स्यात् / पथकः // 96 कोऽश्मादेः / 6 / 3 / 97 /
Page #410
--------------------------------------------------------------------------
________________ 408 हेम शब्दानुशासनस्य अस्मात्सप्तम्यन्तात् कुशले कः स्यात् / ashmkH। ashnikH||97|| जाते / 6 / 3 / 98 / सप्तम्यन्ताज्जातेऽर्थे यथाविहितमणेयणादयः स्युः / माथुरः औत्सः / बाह्यः / नादेयः / राष्ट्रियः // 98 // प्रावृष इकः / 6 / 3 / 99 / अस्मात्सप्तम्यन्ताज्जाते इकः स्यात् / प्रावृषिकः // 99 // नाम्नि शरदोऽकञ / 6 / 3 / 100 / शरदः सप्तम्यन्तजातेऽकञ् स्यात् नाम्नि / शारदका दर्भाः / नाम्नीति किम् / शारद सस्यम् // 100 // sindhva'pakarAtkA'Nau / 6 / 3 / 101 / आभ्यां सप्तम्यन्ताभ्याञ्जाते कोऽण्च स्यात् नाम्नि / सिन्धुकः / सैन्धवः / अपकरकः / आपकरः // 101 // पूर्वाह्नाऽपराह्नार्द्रामूलप्रदोषावस्करा दकः / 6 / 3 / 102 / एभ्यः सप्तम्यन्तेभ्यो जातेऽको नाम्नि स्यात् / पूर्वाह्नकः / अपराह्णकः / आर्द्रकः / मूलकः / प्रदोषकः / अवस्करकः // 102 // पथः पन्थ च / 6 / 3 / 103 / पथः सप्तम्यन्ताज्जातेऽको नाम्नि स्यात् / तद्योगे पन्थः / पन्थकः // 103 // अश्च वामावास्यायाः / 6 / 3 / 104 / अस्मात्सप्तम्यन्ताज्जाते अः अकश्च नाम्नि वा स्यात् / अमावास्यः / अमावास्यकः / आमावास्यः / / 104 / /
Page #411
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। . 409 श्रविष्ठाषाढादीयण च / 6 / 3 / 105 / आभ्यां सप्तम्यन्ताभ्यां जाते ईयण श्च नाम्नि स्यात् / shraavisstthiiyH| अविष्ठः / आषाढीयः / आषाढः // 105 // - फ्ल्गुन्यास्स्त्त्ः।6।3।106। अस्मात्सप्तम्यन्ताजाते टो नाम्नि स्यात् / फल्गुनः // 106 // बहुलाऽनुराधापुष्यार्थपुनर्वसुहस्तविशाखा स्वातेऌप्।6।3।107॥ एभ्यः सप्तम्यन्तेभ्यः परस्य माऽणो जातेऽर्थे लुब् स्यात् / नाम्नि / बहुलः / अनुराधः / पुष्यः / पुनर्वसुः / हस्तः / विशाखः / स्वातिः शिशुः // 107 / चित्रारेवतीरोहिण्याः स्त्रियाम्।6।3।108। एभ्वः सप्तम्यन्तेभ्यो भाऽणो जाते स्त्रियां नाम्नि लुन् स्यात् / चित्रा स्त्री। रेवती / रोहिणी // 108 // भुल्म्न्येभ्य्ः।6।3।109। श्रविष्ठादिभ्योऽन्येभ्यो भाऽर्थेभ्यः सप्तम्यन्तेभ्यो भाऽणो जातेऽर्थे लुब बहुलं नानि स्यात् / अभिजित् / आभिजित्ः। अश्वयुक् / aashvyujH। कचिनित्यम् / अश्विनः / क्वचिन्न स्यात् / माघः // 109 // स्थानान्तगोशालखरशालात् / 6 / 3 / 110 // एभ्यः सप्तम्यन्तेभ्यः परस्य जाते प्रत्ययस्य नानि लुब् स्यात् / गोस्थानः / गोशालः / खरशालः शिशुः // 110 // vtsshaalaadvaa|6|3|111 /
Page #412
--------------------------------------------------------------------------
________________ हेमशब्दानुशासनप अस्मात्सप्तम्यन्ताज्जाते प्रत्ययस्य नाम्नि लुब् वा स्यात् / vtsshaalH। वात्सशालः // 111 // सोदर्यसमानोदर्यौ / 6 / 3 / 112 एतौ जातेऽर्थे यान्तौ निपात्येते / सोदर्यः / समानोदर्यो भ्राता 112 // कालाये ऋणे / 6 / 3 / सप्तम्यन्तात्कालार्थाद्देये ऋणेऽर्थे यथाविहितं प्रत्ययः स्यात् / मासिकमृणम् // 113 // 113 / 410 J कलाप्यश्वत्थयवबुसोमाव्यासैषमसो ऽकः / 6 / 3 / 114 / एम्यः सप्तम्यन्तेभ्यो देये ऋणेकः स्यात् / कलापकम् / अश्वत्थकम् / यवबुसकम् / उमाव्यासकम् / ऐषमकमृणम् // 114 // ग्रीष्मावरसमादक / 6 / 3 / 115 / आभ्यां कालार्थाभ्यां सप्तम्यन्ताम्यां देये ऋणेऽकञ् स्यात् / प्रैष्मकम् / आवरसमकमृणम् // 115 // संवत्सराग्रहायण्या इकण् च / 6 / 3 / 116 / आभ्यां सप्तम्यन्ताभ्यां देये ऋणे इकण अकञ् च स्यात् / सांवत्सरिकम् / सांवत्सरकं फलं पर्व वा / आमहायणिकम् / आग्रहा यणकम् // 996 // साधुपुष्पत्पच्यमाने / 6 / 3 / 117 / सप्तम्यन्तात्कालविशेषार्थादेषु यथाविहितं प्रत्ययाः स्युः / हमन हैमन्तमनुलेपनम् / वासन्त्यः कुन्दलताः / शारदाः शालयः // 117 //
Page #413
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घ्वृत्तिः। उप्ते / 6 / 3 / 118 / / सचम्यन्तात्कालार्थादुप्सेऽर्थे यथाविहितं प्रत्ययाः स्युः। शारदा य्वाः। हेमनाः // 118 // आश्वयुज्या अक्न्य्। 6 / 3 / 119 / . आस्मात्सप्तम्यम्तादुप्तेऽर्थेऽकञ स्यात् / आश्वयुजका माषाः // 119 // ग्रीस्स्म्व्स्न्ताद्वा।6।3।120 / आभ्यां सप्तम्यन्ताभ्यामुप्तेऽर्थेऽकञ् वा स्यात् / श्रेष्मकम् / श्रेष्म सस्यम् / वासन्तकम् / वासन्तम् // 120 // व्याहरति मृगे।6।3।121 / सप्तम्यन्तात्कालार्थादयाहरति मृगेऽर्थे यथाविहितं प्रत्ययः स्यात् / नैशिको नैशो वा शृगालः / प्रादोषिकः पादोषो वा / मृगैति किम् / वसन्ते व्याहरति कोकिलः // 121 // जयिनि च / 6 / 3 / 122 / सप्तम्यन्तात्कालार्थाजयिन्यर्थे यथाविहितं प्रत्ययः स्यात् / निशाभवमभ्ययनं nishaa। तत्रजयी नैशिकः / नैशः / प्रादोषिकः / प्रादोषः / वार्षिकः // 122 // भवे / 6 / 3 / 123 / सप्तम्यन्ताद्भवेऽर्थे यथाविहितमणेयणादयः स्युः। स्रौनः / औत्स्ः। नादेयः / ग्राम्यः // 123 // दिगादिदेहांशाधः / 6 / 3 / 124 / दिगादेदेहावयवार्थाच सप्तम्यन्ताद्भवे यः स्यात्|dishyH। अप्स्व्य्ः। मूर्दन्यः // 124 //
Page #414
--------------------------------------------------------------------------
________________ हैम शब्दानुशासनस्य नाम्न्युदकात् / 6 / 3 / 125 / उदकात्सप्तम्यन्ताद्भवेऽर्थे यो नाम्नि स्यात् / उदक्या रजखला // मध्यादिनणणेयामोऽन्तश्च / 6 / 3 / 126 / 412 मध्यात्सप्तम्यन्ताद्भवे एते स्युः तद्योगे च मोन्तः / माध्यन्दिनाः / माध्यमः / मध्यमीयः // 126 // जिह्वामूलाङ्गुलेश्चेयः / 6 / 3 / 127 / आभ्यां सप्तम्यन्ताभ्यां मध्याच्च भवे ईयः स्यात् / जिह्वामूलीयः / अङ्गुलीयः / मध्यीयः // 127 // वर्गान्तात / 6 / 3 / 128 / आस्मात्सप्तम्यन्ताद्भवे ईयः स्यात् / कवर्गीयो वर्णः // 128 // ईनयौ चाऽशब्दे / 6 / 3 / 129 / वर्गान्तात्सप्तम्यन्ताद्भवे एतावीयश्च स्युः / नतुशब्दे / भरतवगणः / भरतवर्ण्यः / भरतवर्गीयः / शब्देठ कवर्गीयः // 129 // दृतिकुक्षिकलशिवस्त्यहेरेयण / 6 / 3 / 130 / एभ्यः सप्तम्यन्तेभ्यो भवे एयण स्यात् / दार्त्तेयं जलम् / कौक्षेयो व्याधिः / कालशेयं तम् / बास्तेयं पुरीषम् / आहेयं विषम् // 130 // आस्तेयम् / 6 / 3 / 131 / अस्तेर्धन विद्यमानार्थात्तत्रभवे एयण् स्यात् / असृजो वा अस्त्यादेशश्च / आस्तेयम् // 131 // ग्रीवातोऽण च / 6 / 3 / 132 /
Page #415
--------------------------------------------------------------------------
________________ 412 स्वोपत्तिः / अतो भवेऽणेयणौ स्याताम् / अवम् / अवेयम् // 132 // चतुर्मासान्नाम्नि / 6 / 3 / 133 / अस्मात्तत्रभवेऽण् स्यात् / नाम्नि / चातुर्मासी आषाढ्यादि पौर्णमासी // 133 // यज्ञे न्य्य्ः। 6 / 3 / 134 / चतुर्मासात्तत्रभवे यज्ञे ज्यः स्यात / चातुर्मास्य यज्ञाः // 134 // गम्भीरपञ्चजनबाहदेवात् / 6 / 3 / 135 / एभ्यस्तत्रभवे व्यः स्यात् / गाम्भीर्यः / पाञ्चजन्यः / बाह्यः / दैव्यः // 135 // परिमुखादेरव्ययीभावात् / 6 / 3 / 136 / अस्मात्तत्रभवे ध्यः स्यात् / पारिमुख्यः / पारिहनव्यः // 136 // अन्तः पूर्वादिकण / 6 / 3 / 137 / अन्तः पूर्वपदादव्ययीभावात्तत्रभवे इकण स्यात् / आन्त्र्गारिक्ः॥ parya'norgAmAt / 6 / 3 / 138 / आभ्यां परो यो ग्रामस्तदन्तादव्ययीभावात्तत्रभवे इकण स्यात् / पारिग्रामिकः / आनुग्रामिकः // 138 // उपाज्जानुनीविक्र्न्नात्प्रायेन्न्।6।3।139। उपायेजान्वादयस्तदन्तादव्ययीभावादिकम् स्यात् / प्रायेण तत्रभवे / औपजानुका सेवकः / औपनीविकं ग्रीवादाम / औपकर्णिकः सूचकः // 139 // रूढावन्तःपुरादिकः / 6 / / 140 /
Page #416
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य __ अस्मात्तत्रभवे इकः स्यात् / रूढौ ग्म्यायाम्। अन्त्ःपुरिका। रूढाविति किम् / आन्तःपुरः // 140 // कर्णललाटात्कल् / 6 / 3 / 141 / __ आम्यां तत्रभवे कल् स्यात् / तदन्तस्य रूढौ / कर्णिका कर्णाभभरणम् / ललाटिका ललाटमण्डनम् // 141 // तस्य व्याख्याने च ग्रन्थात् / 6 / 3 / 142 / तस्येति षष्ठ्यन्तादयाख्यानेऽर्थे सप्तम्यन्ताच्च भवे ग्रन्थार्थाद्यथाविहितं प्रत्ययः स्यात् / कार्त्त्म्। प्रातिपदिकीयं व्याख्यानं भवं वा // 142 // प्रायोबहुस्वरादिकण / 6 / 3 / 143 / / बहुस्वराद्रन्थार्थात्तस्य व्याख्याने तत्रभवे च प्राय इकण् स्यात् / पात्वणत्विकम् / प्रायो ग्रहणात्साहितम् // 143 // ऋगृद्विस्व्र्यागेभ्य्ः। 6 / 3 / 144 / ... ऋचन्तात् ऋदन्तादिस्वराद्यागार्थेभ्यश्च ग्रन्थवृत्तिभ्यस्तस्य व्याख्याने तत्रभवे चेकण स्यात् / आर्चिकम् / चातुर्योतकम् / आङ्गिकम् / राजसूयिकम् // 14 // ऋस्सेर्ध्याये।6।3।145। ऋष्यर्थाद्वन्थवृत्तेस्तस्य व्याख्याने तत्रभवे चाऽध्याये इकण स्यात् / वाशिष्ठिको ऽध्यायः / अध्यायैति / किम् / वाशिष्ठी ऋक् // 145 // puroddaashpauroddaashaadikekttau|6|3|146| आभ्यां ग्रन्थार्थाभ्यां तस्य व्याख्याने तत्रभवे इक् इकट् च स्यात् / पुरोडाशिका / puroddaashikii| पौरोडाशिका / पौरोडाशिकी // 146 //
Page #417
--------------------------------------------------------------------------
________________ स्वोपालपति छन्दसो यः / 6 / 3 / 147 / / अस्माद्ग्रन्थार्थात्तस्य व्याख्याने तत्रभवे च यः स्यात् / छ्न्द्स्य्ः॥ शिक्षादेश्चां / 6 / 3 / 148 / पम्यो ग्रन्थार्थेभ्यश्छन्दसश्च तस्य व्याख्याने तत्रभवे चाऽण् स्यात् / शैक्षः / आर्गयनः / छान्दसः // 148 // तत आगते / 6 / 3 / 149 / ततैति पञ्चम्यन्तादागतेऽर्थे यथाविहितमणेयणादयः स्युः / सउन्ः। गन्यानादेयः / ग्राम्यः // 149 // विद्यायोनिसम्बन्धादका / 6 / 3 / 150 // विद्यायोनिकृतश्च सम्बन्धो येषां तदर्थात्पञ्चम्यन्तादागतेऽर्थेऽकञ् स्यात् / आचार्यकम् / पैतामहकम् // 150 // पितुर्यो वा / 6 / 3 / 151 / पितुर्योंनिसम्बन्धाऽर्थात्पञ्चम्यन्तादागते यो वा स्यात् / पित्र्यम् / पैतृकम् // 151 // ऋत इकण / 6 / 3 / 152 / ऋदन्तादिद्यायोनिसम्बन्धार्थात्तत आगते इकण स्यात् / होतकम् / मातृकम् // 152 // आयस्थानात् / 6 / 3 / 153 / / स्वामिग्राह्यो भागो यत्रोत्पद्यते तदर्थात्ततआगते. इकण स्यात् / / आतरिकम् // 153 // ....शुण्डिकादेरण / 6 / 3 / 154 /
Page #418
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य एभ्यस्ततआगतेऽण स्यात् / शौण्डिफम् / औदपानम् // 154 // गोत्रादङ्कवत् / 6 / 3 / 155 / गोत्रार्थाचतआगतेऽङ्के इव प्रत्ययः स्यात् / vaidam / aupgvkm|| नृहेतुभ्यो रूप्यमयटौ वा।6।3।156। पुमर्थाद्धेत्वर्थाच्च ततआगते एतौ वा स्याताम् / चैत्ररूप्यम् / चैत्रमयम् / चैत्रीयम् / समरूप्यम् / सममयम् / समीयम् // 156 // प्रभवति / 6 / 3 / 157 / पञ्चम्यन्तात्मागुपलम्बे यथाविहितं प्रत्ययाः स्युः। हैमवती ग्न्ग्गा॥ वैद्दूर्य्ः।6।3। 158 / विडूरात्ततः प्रभवति व्यः स्यात् / वैडूर्यो माणिः // 158॥t / त्यदादेर्मयट् / 6 / 3 / 159 / एभ्यस्ततः प्रभवति मयद स्यात् / तन्मयम् / भवन्मयी / / तस्येदम् / 6 / 3 / 160 / याने तस्येति षष्ठयन्तादिदमित्यर्थे यथाविहितं प्रत्ययाः स्युः / माथे दैत्यम् / कालेयम् / नादेयम् / पारीन्न्ः। मानवीयः // 160 // ह्ल्सीरादिक्न्न्। 6 / 3 / 161 / आभ्यां तस्येदमर्थे इकण स्यात् / हालिकम् / सैरिकम् // 161 // समिधआधाने टेन्यण / 6 / 3 / 162 / समिधस्तस्येदमाधानमित्यर्थे टेन्यण स्यात् / सामिधेन्यो मन्त्रः // विवाहे द्वन्द्वादकल् / 6 / 3 / 163 / द्वन्द्वात्तस्येदमर्थे विवाहेऽकल् स्यात् / अत्रिभरद्वाजिका // 163 //
Page #419
--------------------------------------------------------------------------
________________ स्त्रोप्ज्ञ्याल्वृत्तिः। अदेवासुरादिभ्यो वैरे।6।3।164। देवासुरादिव द्वन्द्वात्तस्येदमर्थे वैरे अकल् स्यात् / बाभ्रवशालकायनिका / अदेवादीति किम् / दैवासुरम् / राक्षोमुरम् // 164 // नटान्नृत्ते ज्य्ः।6।3।165। नटात्तस्येदमर्थे नृत्ते ज्यः स्यात् / नाट्यम् // 165 // छन्दोगौक्त्थिकयाज्ञिकबड्चाच्च धर्माम्ना - यसंघे / 6 / 3 / 166 / एभ्यो नटाच्च तस्येदमर्थे धर्मादौ ञ्यः स्यात् / छान्दोग्यम् धर्मादि / औक्त्थिक्यम् / याज्ञिक्यम् / बाढच्यम् / नाट्यम् // 166 // आथर्वणिकादणिकलुक्च / 6 / 3 / 167 / अस्मात्तस्यदमर्थे धर्मादौ अण् स्यादिकलुक्च / आथ्र्व्न्न्ः॥167॥ चरणादकञ् / 6 / 3 / 168 / . चरणः कठादिः / तदर्थात्तस्येदमर्थे धर्मादावकञ् स्यात् / काठको धर्मादिः / चारककः // 168 // गोत्राददण्डमाणवशिष्ये / 6 / 3 / 169 / गोत्रार्थात्तस्येदमर्थे दण्डमाणवशिष्यवर्जे ऽकञ स्यात् / aupgvkm। अदण्डेत्यादिति किम् / काण्वा दण्डमाणवाः शिष्या वा // 169 // रैवतिकादेरीयः / 6 / 3 / 170 / एभ्यो गोत्राऽर्थेभ्यस्तस्येदमर्थे ईयः स्यात् / खतिकीयाः shissyaaH। गौरग्रीवीयं शकटम् // 170 // कौपिञ्जलहास्तिपदादण् / 6 / 3 / 171 /
Page #420
--------------------------------------------------------------------------
________________ 418 हैमशब्दानुशासनस्य ____ आभ्यां गोत्रार्थाभ्यां तस्येदमित्यर्थेऽण् स्यात्। कौपिञ्जला shissyaaH। हास्तिपदाः // 171 // स्न्ग्घ्घोस्सान्ग्क्ल्क्स्स्न्नेऽन्य्य्जिन्ः।63।172। एतदन्तागोत्रार्थात्तस्येदमर्थे सङ्घादावण स्यात् / वैदः सङ्घादिः / वैदं लक्षणम् / एवं गार्गः / गार्गम् / दाक्षः / दाक्षम् // 172 // shaaklaadknyc|6|3|173 / आस्मात्तस्येदमर्थे saGghAdAva'kaJ अण् च स्यात् / शाकलकः / शाकला सङ्घादिः / शाकलकम् / शाकलं लक्षणम् // 173 // गृहेऽग्नीधोरण ghshc।6।3।174। अग्नीधस्तस्येदमर्थे गृहरण स्यात् / धश्च / आग्नीध्रम् // 17 // रथात्सादेश्च vod'ngge।6।3।175| रथात्केवलात्सपूर्वाच्च तस्येदमर्थे रथस्य वोढर्यङ्ग एव च प्रत्ययः स्यात् / रथ्योऽश्वः / रथ्यं चक्रम् / द्विरथोऽश्वः / आश्वरथं चक्रम् / / य्ः।6।3।176 / रथात्केवलात्सादेश्च तस्येदमर्थे यः स्यात् / रथ्यः / द्विर्थ्य्ः॥176॥ patrapUrvAda'jJa / 6 / 3 / 177 / वाहनपूर्वाद्रथात्तस्येदमर्थे ऽञ् स्यात् / आश्वरथं चक्रम् // 177 // वाहनात् / 6 / 3 / 178 / वाहनार्थात्तस्येदमर्थेऽञ् स्यात् / औष्ट्रो रथः / हास्तः // 178 // वाह्यपथ्युपकरणे / 6 / 3 / 179 /
Page #421
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुक्तिः / वाहनादुक्तः प्रत्ययो वाह्यादावेव स्यात् / आखो रथः पन्था वा / आश्चं पल्ययनम् / आश्शी क्सा। अन्यत्र तु वाक्यमेव / अश्वानां घासः // 179 // वहेस्तुरिश्चादिः / 6 / 3 / 180 / वहेर्यस्तुशब्दस्तदन्तात्तस्येदमर्थेऽञ् स्यात् तुरादिरिश्च / सांवहित्रम् // तेन प्रोक्ते।6।3।181। तेनेति टान्तायोक्ते यथाविहितं प्रत्ययाः स्युः। भाद्रबाहवं शास्त्रम् / पाणीनियम् / वार्हस्पत्यम् // 181 // .. मौदादिभ्य्ः।6।3।182। एभ्यस्तेन प्रोक्ते यथाविहितमण स्यात्। मौदेन प्रोक्तं वेदं विदन्त्य 'धीयते वा मौदाः / पइष्लादाः // 182 // कठादिभ्यो वेदे लुप / 6 / 3 / 183 / एभ्यः प्रोक्त वेदे प्रत्ययस्य लुप् स्यात् / क्त्थाः। च्र्काः॥183॥ तित्तिरिवरतन्तुखण्डिकोखादी यण / 6 / 3 / 184 / एभ्यस्तेन प्रोक्ते वेदे ईयण स्यात् / तैत्तिरीयाः / वार्त्न्तायाः। खाण्डिकीयाः / औखीयाः // 184 // छगलिनो णेयिन् / 6 / 3 / 185 / तेन प्रोक्ते वेदे णेयिन स्यात् / छागलेयिनः // 185 // शौनकादिभ्यो णिन् / 6 / 3 / 186 / तेनप्रोक्ते वेदे णिन् स्यात् / शौनकिनः / शाङ्गरविणः // 186 //
Page #422
--------------------------------------------------------------------------
________________ . 420 हैमशब्दानुशासनस्य पुराणे क्ल्पे।6।3।187। टान्तात्सोक्ते पुराणे कल्पे णिन् स्यात् / पैङ्गीकल्पः // 187 // काश्यपकौशिकावेदवच्च / 6 / 3 / 188 / आभ्यां तेन प्रोक्त पुराणे कल्पे णिन् स्यात् / वेदवच्चकार्यमस्मिन् / काश्यपिनः / कौशिकिनः / काश्यपको ध्र्म्ः॥188॥ shilaalipaaraashryaannttbhinusuutre|6|3|189| आभ्यां तेन प्रोक्ते यथासङ्ख्यं नटसूत्रे भिक्षुसूत्रे च णिन् स्यात् / वेदवच्चकार्यमस्मिन् / शैलालिनो नटाः / पाराशरिणो भिक्स्स्व्ः॥189॥ कृशाश्वकर्मन्दादिन् / 6 / 3 / 190 / आभ्यां तेन प्रोक्ते यथासङ्ख्यं नटसूत्रे भिक्षुसत्रे चन स्यात् / वेदवच्च कार्यमस्मिन् / कृशाश्विनो नटाः / कर्मन्दिनो भिक्षवः // 190 // उपज्ञाते / 6 / 3 / 191 / प्रागुपदेशाद्विनाज्ञाते टान्ताद्यथाविहितं प्रत्ययः स्यात् / पाणिनीयं शास्त्रम् // 191 // कृते / 6 / 3 / 192 / . टान्तात् कृतेऽर्थे यथाविहितं प्रत्ययाः स्युः। शैवो ग्र्न्थ्ः। सिद्धसेनीयः स्तवः // 192 // नाम्नि मक्षिकादिभ्यः / / 3 / 193 / एभ्यष्टान्तेभ्यो यथाविहितं कृते प्रत्ययः स्यात् / माक्षिकं मधु / सारघम् / / 193 // कुलालादेरका / 6 / 3 / 194 /
Page #423
--------------------------------------------------------------------------
________________ 421 स्वोप्ज्ञ्य्ल्घुवृत्तिः। एभ्यस्तेन कृतेऽकञ् स्यात् / नानि / कौलालकं घटादिमाण्डम् / वारुटकम् सूर्पपिटकादि // 194 // सर्वचर्मण ईनेनौ / 6 / 3 / 195 / तेन कृते नाम्नि स्याताम / सर्वचक्षणः / सार्वचक्षणः // 195 // उर्सोयाऽन्नौ।6।3।196। तेन कृते स्याताम् / नाम्नि / उरस्यः / औरसः // 196 // ... छन्दस्यः / 6 / 3 / 197 / छन्दसस्तेन कृते यो नाम्नि निपात्यः // 197 // अमोऽधिकृत्यग्रन्थे / 6 / 3 / 198 / द्वितीयान्तादधिकृत्य कृते ग्रन्थे यथाविहितं प्रत्ययः स्यात् / भाद्रः / - ज्योतिषम् / 6 / 3 / 199 / ज्योतिषोऽमोऽधिकृत्य कृते ग्रन्थेऽण् / वृद्ध्यभावश्च निपात्यः // 199 / / शिशुक्रन्दादिभ्य ईयः / 6 / 3 / 200 / एभ्यो ऽमोऽधिकृत्य कृते ग्रन्थे ईयः स्यात्। shishukrndiiyH| यमसभीयो प्रन्थः // 20 // द्व्न्द्वात्प्राय्ः।6।3।201 / द्वन्द्वादमोऽधिकृत्य कृते ग्रन्थे प्राय ईयः स्यात् / वाक्यपदीयम् / प्रायैति किम् / दैवासुरम् // 201 // अभिनिस्स्काम्तिद्वारे।6।3। 202 / अमन्ताद्वारेनिर्गच्छत्यर्थे यथोक्तं प्रत्ययः स्यात् / माथुर्म्। नादेय्म्। राष्ट्रियं द्वारम् // 202 //
Page #424
--------------------------------------------------------------------------
________________ 422 हैमशब्दानुशासनस्य गच्छतिपथिदूते / 6 / 3 / 203 / अमन्तात्पथिदुते च गच्छत्यर्थे यथोक्तं प्रत्ययः स्यात् / स्रोतः पन्था दुतो वा ग्राम्यः // 203 // भजति / 6 / 3 / 204 / अमो भजत्यर्थे यथोक्तं प्रत्ययः स्यात् / स्रोप्नः / राष्ट्रियः // 204 // महाराजादिकण् / 6 / 3 / 205 / अतोऽमोभजतीकण् स्यात् / माहाराजिकः // 205 // अचित्ताददेशकालात / 6 / 3 / 206 / . देशकालवज यदञ्चेतनं तदर्थादमोमजतीकण् स्यात् / आपूपिक्ः। अचित्तादिति किम् / दैवदत्तः / अदेशेत्यादि किम् / स्रौनः / हैमनः // 206 // वासुदेवाऽर्जुनादकः / 6 / 3 / 207 / आभ्याममन्ताभ्यां भजत्यर्थे ऽकः स्यात् / वासुदेवकः / arjunkH॥ गोत्रक्षत्रियेभ्योऽका प्रायः / 6 / 3 / 208 // ___ gotrAtkSatriyArthAcA'mantAdbhajatya'kA प्रायःस्यात् / औपगवकः / नाकुलकः / प्रायः किम् / पाणिनीयः // 208 // सरूपाद्रेः सर्व राष्ट्रवत् / 6 / 3 / 209 / राष्ट्रक्षत्रियार्थात् सरूपाद्योऽद्विरुक्तस्तदन्तस्याऽममजस्यर्थे सर्व प्रकृतिः प्रत्ययश्च राष्ट्रस्येव स्यात् / वायं माद्रं पाण्ड्यं वा भजति वृजिकः मद्रकः पाण्डवकः / सरूपादिति किम् / पौरवीयम् // 209 // टस्तुल्यदिशि / 6 / 3 / 210 /
Page #425
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः 423 टैति तृतीयान्तात्तुल्यदिश्येऽर्थे यथोक्तं प्रत्ययः स्यात् / सौदामनी विद्युत् // 210 // तसिः / 6 / 3 / 211 / टान्तातुल्यदिके तसिः स्यात् / सुदामतो विद्युत् // 219 // यश्चोरसः / 6 / 3 / 212 / अतष्टान्तात्तुल्यदिके यतसी स्याताम् / उरस्यः / उरस्तः // 212 // सेर्निवासादस्य / 6 / 3 / 213 / सेरिति प्रथमान्तान्निवासार्थादस्येति षष्ठ्यर्थे यथोक्तं प्रत्ययः स्यात् / स्स्रौघ्नः / नादेयः // 213 // आभिजनात् / 6 / 3 / 214 / आभिजनाः पूर्वबान्धवाः तन्निवासार्थात् स्यन्तात् षष्ठयर्थे यथोक्तं प्रत्ययः स्यात् / स्रौघ्नः / राष्ट्रियः // 214 // शण्डिकादेर्ण्यः / 6 / 3 / 215 / अस्मात्स्यन्तादाभिजननिवासार्थादस्यत्यर्थे ण्यः स्यात् / shaannddikyH। कौचवार्यः // 215 // सिन्ध्वादेर / 6 / 3 / 216 / अस्मात्स्यन्तादाभिजननिवासार्थात् षष्ठयर्थेऽञ् स्यात् / सैन्धवः / वार्णवः // 216 // सलातुरादीयण / 6 / 3 / 217 / अस्मात् स्यन्तादाभिजननिवासार्थात् षष्ठ्यर्थे ईयण स्यात् / सालातुरीयः पाणिनिः // 217 // तूदीवत्या एयण / 6 / 3 / 218 /
Page #426
--------------------------------------------------------------------------
________________ हेमशब्दानुशासनस्य आम्यां स्यन्ताभ्यामाभिजननिवासार्थाम्यां षष्ठयर्थे एयण् स्यात् / तौदेयः / वार्मतेयः // 218 // 424 गिरेयोऽस्त्राजीवे / 6 / 3 / 219 / गिरिर्य आभिजनोनिवासस्तदर्थात् स्यन्तात् षष्ठयर्थेऽस्त्राजीवे ईयः स्यात् / इङ्गोलीयः // 219 // इत्याचार्यहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ षष्ठस्याध्यायस्य तृतीयः पादः समाप्तः // LOCONN अर्हम इकण् / 6 / 4 / 1 / आपादान्ताद्यदनुक्तं स्यात् / तत्रायमधिकृतो ज्ञेयः // 1 // तेन जितजयई / व्यत्खनत्सु / 6 / 4 / 2 / तेनेति यन्तादेष्वर्थेष्वकण स्यात् / आक्षिकम् / आक्षिकः / अभ्रिक्ः॥ संस्कृते / 6 / 4 / 3 / टान्तात्संस्कृते इकण स्यात् / दाधिकम् / वैधिकम् // 3 // कुलत्थकोपान्त्यादण / 6 / 4 / 4 / कुलत्थात्कोपान्त्याच्च तेन संस्कृते ऽण् स्यात् / कौलत्थम् / तिडकम् // 4 // संसृष्टे / 6 / 4 / 5 / टान्तात्संसृष्टेऽर्थे इकण स्यात् / दाधिकम् // 5 //
Page #427
--------------------------------------------------------------------------
________________ स्वीप्क्स्स्ल्घुकृतिः। ल्व्न्नाद्ः। 6 / 4 / 6 / अस्मात्तेन संसृष्टेऽर्थे अः स्यात् / लवणः सूपः // 6 // चूर्णमुद्गाभ्यामिनणौ / 6 / 4 / 7 / आभ्यां तेन संसृष्टे यथासङ्ख्यमिनणौ स्याताम् / चूर्णिनोऽपूपाः / मौर्3I यवागूः // 7 // व्य ञ्जनभ्य उप्सिक्त्। 6 / 4 / 8 / व्यञ्जनं स्पादि / तदर्थाट्टान्तादुपसिक्ते इकण् स्यात् / तैलिक शाकम् // 8 // तरति / 6 / 4 / 9 / / टान्तात्तरत्यर्थे इकण स्यात् / औडुपिकः // 9 // नौद्विस्वरादिकः / 6 / 4 / 10 / नावो द्विखराच्च टान्तात्तरत्यर्थे इकः स्यात् / नाविका / बाहुका // चरति / 6 / 4 / 11 / / टान्ताच्चरतीकण स्यात् / हास्तिकः / दाधिकः // 11 // पादेरिकट / 6 / 4 / 12 / अस्माद्दान्ताच्चरतीकट् स्यात् / पर्पिकी / अश्विकी // 12 // पदिकः / 6 / 4 / 13 / पादाच्चरतीकद स्यात् पञ्चास्य / पदिकः // 13 // 'shvgnnaadvaa|6|4|14| अस्माचरतीकद वा स्यात् / खगणिकी / खागणिकः // 14 // वेतनादेर्जीवति / 6 / 4 / 15 /
Page #428
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य ___अस्माद्दान्ताजवितीकण् स्यात् / वैतनिकः / वाहिकः // 15 // व्यस्ताच क्र्य्विक्र्यादिक्ः।6।4।16। अस्मात्समस्ताव्यस्ताच तेन जीवतीकः स्यात् / क्रयविकयिकः / ऋयिकः / विक्रयिकः // 16 // वस्नात् / 6 / 4 / 17 / वस्नात्तेन जीवतीकः स्यात् / वस्निकः // 17 // आयुधादीयश्च / 6 / 4 / 18 / अस्मात्तेन जीवतीय इकश्च स्यात् / आयुधीय्ः|आयुधिक्ः॥18॥ त्रातादीन / 6 / 4 / 19 / वातात्तेन जीवतीनञ् स्यात् / वातीनामार्यः // 19 // निवृत्तेऽक्स्स्य्तादेः। 6 / 4 / 20 / अस्माहान्तानिवृत्ते इकण् स्यात् / आक्षयूतिकम् / जावामहतिकं वैरम् // 20 // भावादिम्ः। 6 / 4 / 21 / / भावार्थात्तेन निर्वृत्ते इमः स्यात् / पाकिमम् // 21 // याचिताऽपमित्यात्कण / 6 / 4 / 22 / आभ्यां तेन निवृत्ते कण स्यात् / याचितकम् / आपमित्यकम् / / ह्र्त्युत्स्न्ग्गादेः। 6 / 4 / 23 / आस्माद्यान्ताद्धरतीकण् स्यात् / औतसङ्गिकः / औनुपिकः // 23 // भस्त्रादेरिकट / 6 / 4 / 24 / अस्माहान्ताद्धरतीकट् स्यात् / भस्त्रिकी / भरटिकी // 24 //
Page #429
--------------------------------------------------------------------------
________________ स्वीपल वृत्तिः / विवधवीवधाद्वा / 6 / 4 / 25 / आभ्या तेन हरतीकद वा स्यात् / विवधिकी / ववधिकी / वैवधिकः / / 25 / 427 कुटिलिकाया अण / 6 / 4 / 26 / अस्माद्दान्ताद्धरत्यण् स्यात् / कौटिलिकः कर्मारादिः // 26 // ओजः सहोम्भसो वर्त्तते / 6 / 4 / 27 / एम्यष्टान्तेभ्यो वर्त्तते इत्यर्थे इकण स्यात् / औजसिकः / साहसिकः / आम्भसिकः // 27 // तं प्रत्यनोर्लोमेपकूलात् / 6 / 4 / 28 / तमिति द्वितीयान्तात् प्रत्यनुपूर्वलो मे पकूलान्ताद्वर्त्तते इत्यर्थे इक स्यात् / प्रातिलोमिकः / आनुलोमिकः / प्रातीपिकः / आन्वीपिकः / प्रातिकूलिकः / आनुकूलिकः // 28 // परेर्मुखपाश्वत / 6 / 4 / 29 / परिपूर्वमुखपाशन्ताद्वितीयान्ताद्वर्त्तते इत्यर्थे इकण स्यात् / पारि मुनिः / पारिपारिकः // 29 // रक्षदुञ्छतोः / 6 / 4 / 30 / द्वितीयान्तादनयोरिकण् स्यात् / नागरिकः / बादरिकः // 30 // पक्षिमत्स्यमृगार्थाद् घ्नति / 6 / 4 / 31 / पक्ष्याद्यर्थात् द्वितीयान्ताद् घ्नत्यर्थे इकण स्यात् / पाक्स्सिक्ः। मात्स्यिकः / मार्गिकः / / 31 // परिपन्थात्तिष्ठति च / 6 / 4 / 32 /
Page #430
--------------------------------------------------------------------------
________________ 428 हैमशदानुशासनस्य . अस्माहितीयान्तात्तिष्ठति प्रति चेकण स्यात् / paaripnthikshcaurH|| परिपथात् / 6 / 4 / 33 / अस्माद्वितीयान्तात्तिष्ठत्यर्थे इकण स्यात् / पारिपन्थिकः // 33 // अवृद्धाहुति गर्यो / 6 / 4 / 34 / द्वितीयान्तादृद्धिवर्जानिन्ये गृह्णतीकण स्यात् / द्वैगुणिकः // कुसीदादिकट् / 6 / 4 / 35 / अस्माद्वितीयान्तानिन्द्ये गृह्णतीकट् स्यात् / कुसीदिकी // 35 // दशैकादशादिकश्च / 6 / 4 / 36 / अस्माद् द्वितीयान्तानिन्छ गृह्णतीक इकट् च स्यात् |dshaikaadshikaa / दशैकादशिकी // 36 // अर्थ्प्द्प्दोत्त्र्ल्लाम्प्र्तिक्न्न्त्थात्।6।4।37॥ अर्थात्पदात्पदशब्द उत्तरपदं यस्य तस्माल्ललामप्रतिकष्ठाभ्यां च द्वितीयान्ताभ्यां गृह्णतीकण स्यात् / आर्थिकः / पादिक्ः। पौर्व्प्दिक्ः। लालामिकः / प्रातिकण्ठिकः // 37 // परदारादिभ्यो गच्छति / 6 / 4 / 38 / एभ्यो द्वितीयान्तेभ्यो गच्छत्यर्थे इकण स्यात् / पारदारिकः / गौरुदारिकः // 38 // प्रतिपथादिकश्च / 6 / 4 / 39 / अस्माद्वितीयान्तानच्छतीक इकण च स्यात् / प्रतिपथिकः / प्रातिपथिकः // 39 // माथोत्त्र्प्द्प्द्व्याक्र्न्दाद्धाव्ति।6।4।40॥
Page #431
--------------------------------------------------------------------------
________________ स्वोपज्ञवृत्तिः / 429 माथ उत्तरपदं यस्य तस्मात्पदव्याक्रन्दाभ्यां च द्वितीयान्ताभ्यां च धावत्यर्थे इकण स्यात् / दाण्डमाथिकः / पादविकः / आक्रन्दिकः // पश्चात्यनुपदात् / 6 / 4 / 41 / पश्चादर्थादनुपदाद्वितीयान्तात् धावतीकण स्यात् / आनुप्दिक्ः॥ सुस्नातादिभ्यः पृच्छति / 6 / 4 / 42 / एभ्यो द्वितीयान्तेभ्यो पृच्छत्यर्थे इकण स्यात् / सौस्नातिकः / सौखरात्रिकः // 42 // प्रभूतादिभ्यो ब्रुवति / 6 / 4 / 43 / एभ्यो द्वितीयान्तेभ्यो ब्रुत्रत्यर्थे इकण् स्यात् / प्राभूतिकः / पार्याप्तिकः // 43 // माशब्दैत्यादिभ्यः / 6 / 4 / 44 / एभ्यो ब्रुवतीकण स्यात् / माशब्दिकः / कार्यशब्दिकः // 44 // शाब्दिकदार्दरिकला लाटिककौक्कुटि कम् / 6 / 4 / 45 / एते इकणन्ता निपात्यन्ते / शाब्दिको वैयाक्र्न्न्ः। दार्दरिको वादित्रकृत् / लालाटिकः प्रमत्तः सेवाकृत् / कौक्कुटिको भिक्षुः // 45 // समूहार्थात्समवेते / 6 / 4 / 46 / अस्माद्वितीयान्तात्समवेतेऽर्थे इकण स्यात् / सामूहिकः / सामाजिकः // 46 // पर्षदो ण्यः / 6 / 4 / 47 / अस्माद्दितीयान्तात्समवेते ण्यः स्यात् / पार्षद्यः // 47 //
Page #432
--------------------------------------------------------------------------
________________ 10 हैमशब्दानुशासनस्य सेनाया वा / 6 / 4 / 48 / अस्माद्वितीयान्तात्समवेते ण्यो वा स्यात् / सैन्य्ः। सैनिकः // 48 // धर्माधर्माच्चरति / 6 / 4 / 49 / आभ्यां द्वितीयान्ताभ्यां चरत्यर्थे इकण स्यात् / धार्मिकः / आधर्मिकः // 49 // षष्ट्या धर्थे / 6 / 4 / 50 / षष्ठ्यन्ताद्धर्मादनपेते इकण स्यात् / शौल्कशालिकम् // 50 // ऋन्रादेर्न्न्।6।4। 51 / - ऋदन्तानरांदेश्च षष्ठयन्ताद्धर्थेऽण् स्यात् / नारं नरस्य धर्म्यम् / नारं माहिषम // 51 // विभाजयितृविशसितुर्णाङ्लुक् c।6।4।52। आभ्यां षष्ठयन्ताभ्यां धर्येऽण स्यात् / तद्योगे विभाजयितुर्णिलुक विशशितुश्चेड् लुक् च / वैभाजित्रम् / वैशस्त्रम् // 52 // अव्क्र्ये।6।4। 53 / . षष्ठगन्तादवक्रेये भाटकेऽर्थे इकण स्यात् / आपणिकः // 53 // तदस्य पण्यम् / 6 / 4 / 54 / तदिति प्रथमान्ताद्विक्रेयार्थादस्येति षष्ठयर्थे इकण स्यात् / तत्प्रथमान्तं पण्यं चेत् / आपूपिकः // 54 // किशरादेरिकट / 6 / 4 / 55 / एभ्यस्तदस्य पण्यमिति विषये इकट् स्यात् / kishrikii। tgrikH||
Page #433
--------------------------------------------------------------------------
________________ स्वोषज्ञलघुत्तिः / 431 शलालुनो वा / 6 / 4 / 56 / अस्मात्तदस्य पण्यमिति विषये इकट् वा स्यात् / शलालुकी / शालालुकी // 56 // शिल्पम् / 6 / 4 / 57 / / प्रथमान्तादस्येत्यर्थे इकण स्यात्। तच्छिल्पं चेत् नार्तिक्ः॥57॥ मड्डुकझर्झराहाऽण / 6 / 4 / 58 / . . आभ्यां तदस्य शिल्पमिति विषये ऽण वा स्यात् / माद्द्द्दुक्ः|माद्द्द्दुकिक्ः / झाझरः / झाझरिकः // 58 // शीलम् / 6 / 4 / 59 / प्रथमान्ताच्छीलार्थात् षष्ठ्यर्थे इकण स्यात् / आपूपिकः // 59 // अस्थाच्छत्रादेर / 6 / 4 / 60 / अडन्तात्स्थश्छत्रादेश्च तदस्य शीलमिलि विषयेऽञ स्यात् / आस्थ्ः। छात्रः / तापसः // 60 // तूष्णीकः / 6 / 4 / 61 / तूष्णीमस्तदस्य शीलमिति विषये कोम लुक्च स्यात् / तूस्स्न्नीक्ः॥ 61 // प्रहरणम् / 6 / 4 / 62 / प्रथमन्तात् षष्ठयर्थे इकण स्यात् / तत्पहरणं चेत् / आसिकः // परश्वधाहाण / 6 / 4 / 63 / अस्मात्तदस्य प्रहरणमिति विषये ऽण वा स्यात् / paarshvdhH। पारसधिकः // 63 //
Page #434
--------------------------------------------------------------------------
________________ ihaanuhaashy' शक्तियष्टेष्टीकण / 6 / 4 / 64 / आभ्यां तदस्य प्रहरणमिति विषये टीकण स्यात् / शाक्तीकी / याष्टीकी / / 64 // वेस्स्त्त्यादिभ्य्ः।6।4।65। एभ्यस्तदस्य प्रहरणमित्यर्थे टीकण वा स्यात् / ऐष्टीकी / ऐस्स्त्तिकी। ऐषीकः / ऐषिकः // 65 // नास्तिकास्तिकदौष्टिकम् / 6 / 4 / 66 / एते तदस्येत्यर्थे इकणन्ता निपात्यन्ते / नास्तिकः / आस्तिकः / दैष्टिकः // 66 // वृत्तोऽप्पात्थोऽनुयोगे।6।4।67। प्रथमान्तात्षष्ठ्यर्थे इकण स्यात् / तच्चेदनुयोगविषये वृत्तोऽपपाठः / ऐकान्यिकः // 67 // भुस्व्र्पूर्वादिक्ः। 6 / 4 / 68 / बहुवरं पूर्वपदं यस्य तस्मात्प्रथमान्तात् षष्ठ्यर्थे इकः स्यात् / तच्चे. परीक्षायां वृत्तोऽपपाठः / एकादशान्यिकः // 68 // भक्ष्यं हितमस्मै / 6 / 4 / 69 / प्रथमान्तादस्मै इति चतुर्थ्यर्थे इकण स्यात् / तच्चेत् भक्ष्यं हितम् / आपूपिकः // 69 // नियुक्तं दीयते / 6 / 4 / 70 / प्रथमान्ताच्चतुर्थ्यर्थे इकण स्यात् / taccenniyuktama'vyabhicAreNa नित्यं वा दीयते / आयभोजनिकः // 70 //
Page #435
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः / 433 श्राणामांसौदनादिको वा / 6 / 4 / 71 / आभ्यां तदस्मै नियुक्तं दीयते इति विषये इकः प्रत्ययो वा स्यात् / श्राणिका / श्राणिकी / मांसौदनिका । मांसौदनिकी // 71 // भक्तौदनाद्वा णिकट् / 6 / 4 / 72 / आभ्यां यथासङ्ख्यमणिकटौ वा स्याताम् / तदस्मै नियुक्तं दीयते इति विषये / भाक्तः / औदनिकी । भाक्तिकः / औदनिकः // 72 // नवयज्ञादयोऽस्मिन् व्र्त्त्न्ते। 6 / 4 / 73 / एभ्यः प्रथमान्तेभ्यो वर्त्तन्ते इत्युपाधिभ्योऽस्मिन्निति सप्तम्यर्थे इकण स्यात् / नावयज्ञिकः / पाकयज्ञिकः // 73 // तत्र नियुक्ते / 6 / 4 / 74 / तत्रेति सप्तम्यन्तान्नियुक्तेऽर्थे इकणू स्यात् / शौल्कशालिकः // 74 // अगारान्तादिकः / 6 / 4 / 75 / अस्मात्तत्र नियुक्ते इकः स्यात् / देवागारिकः // 75 // अदेशकालादध्यायिनि / 6 / 4 / 76 / अध्ययनस्य यो प्रतिषिद्धौ देशकालौ तदर्थात् सप्तम्यन्तादध्यायिन्यर्थे इकण स्यात् / आशुचिकः / सान्ध्यिकः // 76 // निकटादिषु वसति / 6 / 4 / 77 / एभ्यः सप्तम्यन्तेभ्यो वसत्यर्थे इकण स्यात् / नैकटिकः / आरण्यिको भिक्षुः / वार्क्षमूलिकः // 77 // सतीर्थ्यः / 6 / 4 / 78 / समानतीर्थात्तत्र वसत्यर्थे यो निपात्यते समानस्य च स भावः / सतीर्थ्यः // 78 // 55
Page #436
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य प्रस्तारसंस्थानतदन्तकठिनान्तेभ्यो व्यवहरति / 6 / 4 / 79 / प्रस्तारसंस्थानाभ्यां तदन्तेभ्यः कठिनान्ताच व्यवहरत्यर्थे इकण स्यात् / प्रास्तारिकः / सांस्थानिकः / कांस्यप्रस्तारिकः / गौसंस्थानिकः / वांशकठिनिकः // 79 // sngkhyaadeshvaarhdlucH|6|4|80| ___अहंदर्थमभिव्याप्य या प्रकृतिवक्ष्यते तस्याः केवलायाः सङ्ख्यापूर्वायाश्च वक्ष्यमाणः प्रत्ययः स्यादिति ज्ञेयम् / नचेत्सा लुग्न्ता। चान्द्रा. यणिकः / द्वैचन्द्रायणिकः / अलुचैति किम् / द्विसूर्पण क्रीतेन क्रीतं दिसउप्पिकम् // 80 // गोदानादीनां ब्रह्मचर्ये / 6 / 4 / 81 / एभ्यः षष्ठयन्तेभ्यो ब्रह्मचर्येऽर्थे इकण स्यात् / गौदानिकम् / आदित्यवतिकम् // 81 // चद्रायणं च चरति / 6 / 4 / 82 / अस्माद्वितीयान्तागोदानादेश्च चरत्यर्थे इकण स्यात् / चान्द्रायणिका / गौदानिकः // 82 // देवव्रतादीन डिन् / 6 / 4 / 83 / एभ्यो निर्देशादेव द्वितीयान्तेभ्यश्चरत्यर्थे डिन् स्यात् / देवव्रती / महाव्रती // 83 // डकश्चाष्टाचत्वारिंशतं वर्षाणाम् / 6 / 4 / 84 // - वर्षाणामष्टाचत्वारिंशतो द्वितीयान्ताचरत्यर्थे डकोडिन् च स्यात् / अष्टाचत्वारिंशकः / अष्टाचत्वारिंशी // 84 //
Page #437
--------------------------------------------------------------------------
________________ स्वोपज्ञलहुत्तिआ / चातुर्मास्यन्तौ यलुक् च / 6 / 4 / 85 / अस्माद्वितीयान्ताचरत्यर्थे डकडिनौ स्याताम् / यलुक्च / चातुसिकः / चातुर्मासी // 85 // क्रोशयोजनपूर्वाच्छताद्योजनाच्चाऽभि ____ गमाहे / 6 / 4 / 86 / - कोशपूर्वाद्योजनपूर्वाच्च शतायोजनाच्च पञ्चम्यन्तादभिगमा 'र्थे .इकण स्यात् / कौशशतिको मुनिः। यौजनशतिकः / यौज्ञिक्ः॥8॥ . त्द्यात्येभ्य्ः।6।4। 87 / __तदिति द्वितीयान्तेभ्य एभ्यः कोशशतयोजनशतयोजनेभ्यो याति गच्छत्यर्थे इकण् स्यात् / कौशशतिकः / यौजनशतिकः / यौजनिकः दूत्ः॥ 87 // पथ इकट् / 6 / 4 / 88 / पथो द्वितीयान्ताद्यात्यर्थे इकट् स्यात् / प्थिकी॥88॥ नित्यं णः पन्थश्च / 6 / 4 / 89 / पथो द्वितीयान्तान्नित्यं यात्यर्थे णः स्यात् / पन्थचास्य / पान्थः // 89 // शङ्कत्तरकान्ताराजवारिस्थलजङ्गलादेस्ते " नाहते च / 6 / 4 / 90 / शंकादिपुर्वपदात्पथिनन्तात्तेनेति तृतीयान्तादाहृते याति चार्थे इकण स्यात् / shaakupthikH। औत्त्र्प्थिक्ः। कान्तारपथिकः / आजपथिकः / वारिपथिकः / स्थालपथिकः / जागलपथिकः // 90 // ....
Page #438
--------------------------------------------------------------------------
________________ स्थलादेर्मधुकमरिचेऽण् / 6 / 4 / 91 / स्थलपूर्वपदात्पथिनन्तादाहृते मधुके मरिचे चार्थे ऽण् स्यात् / स्थालपथं मधुकम मरिचं वा // 91 // तुरायणपारायणं यजमानाऽधी याने / 6 / 4 / 92 / * आभ्यां द्वितीयान्ताभ्यां यथासङ्ख्यं यजमानाधीयानयोरिकण् स्यात् / तौरायणिकः / पारायणिकः // 92 // 'संशयं प्राप्त ज्ञ्येये।6।4।93। संशयमिति द्वितीयान्तात्याप्ते ज्ञेयेऽर्थे इकण स्यात् / सांशयिको ऽर्थ्ः॥ 93 // तस्मै योगादेः शक्ते / 6 / 4 / 94 / एभ्यस्तस्मैइति चतुर्थ्यन्तेभ्यः शक्तेऽर्थे इकण् स्यात् / यौगिकः / सान्तापिकः // 94 // योगकर्मभ्या योको।6।4।95। आभ्यां चतुर्थ्यन्ताभ्यां शक्तेऽर्थे यथासङ्ख्यं योकत्रौ स्याताम् / योग्य्ः। कार्मुकम् // 95 // यज्ञानां दक्षिणायाम् / 6 / 4 / 96 / एभ्यः षष्ठ्यन्तेभ्यो दक्षिणायामर्थे इकण् स्यात् / आमिष्टोमिकी // तेषु देये।6।4।97। यज्ञार्थेभ्यः सप्तम्यन्तेभ्यो देयेऽर्थे इकण स्यात्। वाजपेयिकं भक्तम् // काले कार्ये च भववत् / 6 / 4 / 98 //
Page #439
--------------------------------------------------------------------------
________________ सोपाल्प्त्तिः। 437 कालार्थात्सप्तम्यन्ताये कार्ये चार्थे भवे इव प्रत्ययाः स्युः / यथा वर्षासु भवं वार्षिकम् / तथा कार्य देयं च // 98 // व्युष्टादिष्वण / 6 / 4 / 99 / एभ्यः सप्तम्यन्तेभ्यो देये कार्ये चां स्यात् / वैयुष्टम् / नैत्यम् // य्थाक्थाचान्न्न्न्ः।6।4। 100 / अस्माहेर्ये कार्ये चार्थे णः स्यात् / याथाकथाचम् // 10 // तेन हस्ताद्यः / 6 / 4 / 101 / तेनेति तृतीयान्ताद्धस्ताइये कार्ये च यः स्यात् / हस्त्यम् // 101 // शोभमाने / 6 / 4 / 102 / टान्तात् शोभमाने इकण स्यात् / कार्णवेष्टकिकम् मुखम् // 102 // कर्मवेषाद्यः / 6 / 4 / 103 / आभ्यां टान्ताभ्यां शोभमाने ऽर्थे यः स्यात् / कर्मण्यं शौर्यम् / वेप्यो नटः // 103 // कालात्प्रिज्य्य्ल्भ्य्कार्य्सुक्रे।6।4।104। kAlavizeSArthATTAntAtparijagyAdAva'rthe इकण स्यात् / मासिकोव्याधिः पटः चान्द्रायणं प्रासादो वा // 104 // निवृत्ते / 6 / 4 / 105 / कालार्थाहान्तान्निवृत्तेऽर्थे इकण स्यात् / आह्निकम् // 105 / / तं भाविभूते / 6 / 4 / 106 / तमिति द्वितीयान्तात्कालार्थाद्भाविनि भूते चार्थे इकण् स्यात् / मासिकः उत्सवः // 106 //
Page #440
--------------------------------------------------------------------------
________________ हेम शब्दानुशासनस्य तस्मै भृताऽधीष्टे च / 6 / 4 / 107 / तस्मैइति चतुर्थ्यन्तात्कालार्थात् भूतेऽधीष्टे चार्थे इकण स्यात् / मासिकः कर्मकरः उपाध्यायो वा // 107 // 438 षण्मासादवयसि ण्येकौ / 6 / 4 / 108 / अस्मात्कालार्थात्तेन निर्वृते तं भाविनि भूते तस्मै भृताऽधीष्टे चेति विषये ण्य इकश्च स्यात् अवयसि गम्यमाने / षाण्मास्यः / षण्मासिकः // 108 // समाया ईनः / 6 / 4 / 109 / अस्मात्तेन निर्वृत्ते इत्यादि पञ्चकविषये ईनः स्यात् / समीनः // रात्र्यहः संवत्सराच्च द्विगोर्वा / 6 / 4 / 110 / रात्र्याद्यन्तात्समान्ताच्च द्विगोस्तेन निर्वृत्तैत्यादि पञ्चकविषये ईनो वा स्यात् / द्विरात्रीणाः / द्वैरात्रिकः / दयहीनः / द्वैयह्निकः / द्विसंवत्सरीणः / द्विसांवत्सरिकः / द्विसमीनः / द्वैसमिकः // 110 // वर्षादश्च वा / 6 / 4 / 111 / कालवाचिन्तात् द्विगोस्तेन निर्वृत्ते इत्यादि पञ्चकविषये ईनोऽश्व वा स्यात् / द्विवर्षः / द्विवर्षीणः / द्विवार्षिकः // 111 // प्राणिनि भूते / 6 / 4 / 112 / . कालार्थवर्षान्ताद्विगोर्भूते प्राणिन्यर्थे अः स्यात् / द्विवर्षो वत्सः प्राणिनीति किम् / द्विवर्षः / द्विवर्षीणः / द्विवार्षिकः सरकः // 112 // मासाद्वयास य: / 6 / 4 / 113 / मासान्ताद्विगोर्भूतेऽर्थे यः स्यात् / वयसिगम्ये / द्विमास्यः शिशुः / वयसीति किम् / द्वैमासिको व्याधिः // 113 //
Page #441
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृति / ईनञ्च / 6 / 4 / 114 / मासाद्भूतेऽर्थे इनञ् यश्च स्यात् वयसिगम्ये / मासीनः / मास्यः / शिशुः // 114 // 439 षण्मासाद्ययणिकण / 6 / 4 / 115 / अस्मात्कालार्थाद्भूतेऽर्थे एते स्युः / वयसिगम्ये / स्स्न्न्मास्य्ः। षाण्मास्यः / षाण्मासिकः शिशुः // 115 // सोऽस्य ब्रह्मचर्यतद्वतो: / 6 / 4 / 116 / स इति प्रथमान्तात्कालार्थादस्येति षष्ठयर्थे ब्रह्मचर्ये ब्रह्मचारिणि चेकण् स्यात् / मासिकं ब्रह्मचर्यम् / मासिकस्तद्वान् // 116 // AV प्रयोजनम् / 6 / 4 / 117 / प्रथमान्तात्षष्ठ्यर्थे इकण स्यात् प्रथमान्तं चेत्प्रयोजनम् । जैनमहिकं देवागमनम् // 117 // एकागाराच्चौरे / 6 / 4 / 118 / अस्मात्तदस्य प्रयोजनमिति विषये चौरेऽर्थे इकण् स्यात् / ऐकागारिकः // 118 // चूडादिभ्योऽण / 6 / 4 / 119 / एभ्यस्तदस्य प्रयोजनमिति विषये ऽण स्यात् / चौडं श्राद्धम् // विशाखाषाढान्मन्थदण्डे / 6 / 4 / 120 / आभ्यां तदस्य प्रयोजनमिति विषये यथासङ्ख्यं मन्थे दण्डे चार्थेऽण् स्यात् / वैशाखो मन्थः / आषाढो दण्डः // 120 // उत्थापनादेरीयः / 6 / 4 / 121 /
Page #442
--------------------------------------------------------------------------
________________ हेमशब्दानुशासनस्य एभ्यस्तदस्य प्रयोजनमिति विषये ईयः स्यात् / उत्थापनीयः / उपस्थापनीयः // 121 // 440 विशिरुहिपदिपरिसमापरनात्सपूर्व पदात् / 6 / 4 / 122 / एभ्यो ऽनान्तेभ्यः सपूर्वपदेभ्यस्तदस्य प्रयोजनमित्यर्थे ईयः स्यात् / गृहप्रवेशनीयम् / आरोहणीयम् / गोप्रपदनीयम् / प्रपापूरणीयम् / अङ्गसमापनीयम् // 122 // स्वर्गस्वतिवाचनादिभ्यो यलुपौ / 6 / 4 / 123 / स्वर्गादेः स्वस्तिवाचनादेश्व तदस्य प्रयोजनमित्यर्थे यथासंख्यं यो लुब् च स्यात् / स्वर्ग्यम् / आयुष्यम् / स्वस्तिवाचनम् / शान्तिवाचनम् // 123 // 3 समयात्प्राप्तः / 6 / 4 / 124 / समयात्प्रथमान्तात् षष्ठ्यर्थे इकण स्यात् / चेत्समयः प्राप्तः / सामयिकं कार्यम् // 124 // ऋत्वादिभ्योऽण / 6 / 4 / 125 / एभ्यः प्रथमान्तेभ्यः सोऽस्य प्राप्तैत्यर्थे ऽण स्यात् / आर्त्तवं फलम् / औपवस्त्रम् // 125 // कालाद्यः / 6 / 4 / 126 / कालात्सोऽस्य प्राप्तैत्यर्थे यः स्यात् / काल्या मेघाः // 126 // दीर्घः / 6 / 4 / 127 / कालात्प्रथमान्तादस्येत्यर्थे इकण स्यात् / prthmaantshceddiirghH| कालिकमृणम् // 127 //
Page #443
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। aakaalikmikshcaadynte|6|4|128| __आकालिकादिक इकण च भवत्यर्थे स्यात् आदिख य्द्य्न्त्ः|आकालिकोऽन्ध्याय्ः पूर्वेआर्यस्मिन्काले प्रवृत्तो ऽप्रेआय्र्प्यात्स्मात्कालाद्भ्व्तीत्य्र्थ्ः। आकालिकी आकालिका वा विद्युत् आजन्मकालमेव स्याज. न्मानन्तरनाशिनीत्यर्थः // 128 // त्रिंशद्विशतेर्डकोऽसंज्ञायामाई दर्थे / 6 / 4 / 129 / आभ्यामार्हदर्थाघोर्थो वक्ष्यते तस्मिन् डकः स्यात् / असंज्ञाविषये / त्रिंशकम् / विशकम् / त्रिंशकः / विंशकः / असंज्ञायामिति किम् / त्रिंशत्कम् / विंशतिकम् // 129 // सङ्ख्याडतेश्चाऽशत्तिष्टेः क्ः।6।4।130॥ शदन्तत्यन्तष्टयन्तवर्जसङ्ख्याया डत्यन्तात्रिंशदिशतिभ्यां चाहदर्थेकः स्यात् / दिकम् / कतिकम् / त्रिंशत्कम् / विंशतिकम् / अशत्तिष्टेरिति किम् / चात्वारिंशत्कम् / साप्ततिकम् / षाष्टिकम् // 130 // शतात्केवलादतस्मिन्येकौ / 6 / 4 / 131 // शतात्केवलादार्हदर्थे येकौ स्याताम् / सचेदर्थः प्रकृत्यर्थान्नाभिन्नः / शत्यम् / शतिकम् / केवलादिति किम् / द्विशतकम् / अतस्मिन्निति किम् / शतकं स्तोत्रम् // 131 // वातोरिकः / 6 / 4 / 132 / अत्वन्तसङ्ख्याया आर्हदर्थे इको वा स्यात् / यावतिकम् / यावस्कम् // 132 // कार्षापणादिकट् प्रतिश्चास्य वा।6।4।133॥
Page #444
--------------------------------------------------------------------------
________________ 442 हैमशब्दानुशासनस्य ___ आस्मादार्हदर्थे इकट् स्यात् / अस्य च प्रतिर्वा / कार्षापणिकी / प्रतिकी // 133 // अर्द्धात्पलकं सकर्षात् / 6 / 4 / 134 / अर्द्धपूर्वात्पलाद्यन्तादार्हदर्थे इकट् स्यात् / अर्द्धपलिकम् / अर्द्धकसिकम् / अर्द्धकर्षिकी // 134 // कंसार्द्धात् / 6 / 4 / 135 / आभ्यामार्हदर्थे इकट् स्यात् / कंसिकी / अद्धिकी // 135 // सहस्रशतमानादण / 6 / 4 / 136 / आभ्यामार्हदर्थे 'N स्यात् / साहस्रः / शातमानः // 136 / / सप्पीद्वा' / 6 / 4 / 137 / आहेदर्थे वा 'J स्यात् / सौर्पम् / सौर्पिकम् // 137 // वसनात् / 6 / 4 / 138 / / आहेदर्थेऽज्ञ स्यात् / वासनम् // 138 // विंशतिकात् / 6 / 4 / 139 / आहेदर्थे ऽज्ञ स्यात् / वइंशतिकम् // 139 // द्विगोरीन्ः।6।4।140 / विंशतिकान्ताद् द्विगोराहदर्थे ईनः स्यात् / द्विविंशतिकीनम् // अनाम्न्याद्विः प्लुप् / 6 / 4 / 141 / दिगोराईदर्थे जातस्य प्रत्ययस्य पित्लुप् स्यात् / नतु द्विः अनाम्नि / दिकंसम् / अनाम्नीति किम् / पाञ्चलोहितिकम् / अद्विरिति किम् / बिसूर्पण क्रीतं द्विसौर्पिकम् // 141 //
Page #445
--------------------------------------------------------------------------
________________ स्वोस्स्ज्ञ्य्ल्नुवृत्तिः। 443 नवाणः / 6 / 4 / 142 / दिगोः परस्याहदर्थे ऽणः पित् लुब् वा स्यात् / न्तुद्धिः। द्विसहस्रम् / दिसाहस्रम् // 142 // सुवर्णकार्षापणात् / 6 / 4 / 143 / एतदन्तात् द्विगोः परस्यार्हदर्थे प्रत्ययस्य लुब्वा स्यात् / न्तुद्धिः। दिसुवर्णम् / दिसौवर्णिकम् / द्विकार्षापणम् / द्विकार्षापणिकम् // 143 // द्वित्रिबहोर्निष्कविस्तात् / 6 / 4 / 144 / __एभ्यः परौ यो निष्कविस्तौ तदन्ताद्द्विगोराहदर्थे प्रत्ययस्य लुब् वा स्यात् / अद्विः। द्विनिष्कम् / दिनैष्किकम् / त्रिनिष्कम् / त्रिनैस्स्किक्म्। बहुनिष्कम् / बहुनैष्किकम् / दिविस्तम् / द्विवैस्तिकम् / त्रिविस्तम् / त्रिवैस्तिकम् / बहुविस्तम् / बहुवैस्तिकम् // 144 // shtaadyH|6|4|145|| शतान्ताविगोराईदर्थे यो वा स्यात् / द्विशत्यम् / द्विशतिकम् // शाणात् / 6 / 4 / 146 / शाणान्ताद् दिगोराईदर्थे यो वा स्यात् / पञ्चशाण्यम् / पञ्च- . शाणम् // 146 // द्वित्र्यादर्याऽण वा।6।4।147। ..द्वित्रिपूर्वो यः शाणस्तदन्ताविगोराहदर्थे या 'णौ वा स्याताम् / दिशाण्यम् / वैशाणम् / दिशाणम् / त्रिशाण्यम् / त्रैशाणम् / त्रिशाणम् // 147 // पणपादमाषाद्यः / 6 / 4 / 148 / /
Page #446
--------------------------------------------------------------------------
________________ हैम शब्दानुशासनस्य पणान्ताद् द्विगोरार्हदर्थे यः स्यात् / द्विपण्यम् / द्विपाद्यम् / अध्यर्द्धमाष्यम् ॥ 148 // खारीकाकणीभ्यः कच् / 6 / 4 / 149 / एतदन्ताद्विगोराभ्यां चार्हदर्थे कच् स्यात् / द्विखारीकम् / द्विकाकणीकम् / खारीकम् / काकणीकम् // 149 // 444 मूल्यैः क्रीते / 6 / 4 / 150 / मूल्य थट्टान्तात् क्रीतेऽर्थे यथोक्तं प्रत्ययाः स्युः / प्रास्थिकम् / त्रिंशकम् // 150 // तस्य वापे / 6 / 4 / 151 / तस्येति षष्ठयन्ताद्वापेऽर्थे यथोक्तं प्रत्ययाः स्युः / प्रास्थिकम् / खारीकम् // 151 // वातपित्तश्लेष्मसन्निपाताच्छमनको पने / 6 / 4 / 152 / एभ्यः षष्ठ्यन्तेभ्यः शमने कोपने चार्थे यथोक्तमिक स्यात् / वातिकम् / पत्तिकम् / श्लैष्मिकम् / सान्निपातिकम् // 152 // एअत् संयोगोत्पाते / 6 / 4 / 153 / षष्ठयन्ताद्धेतावर्थे यथोक्तं प्रत्ययः स्यात् / चेद्धेतुः संयोग उत्पातो वा / शत्यः / शतिकः दातृसंयोगः / सौमग्राहणिको भूमिकम्पः // 153 // पुत्राद्येयौ / 6 / 4 / 154 / पुत्रात्षष्ठ्यन्ताद्धेतावर्थे येयौ स्याताम् / चेद्धेतुः संयोगोत्पातो वा / पुत्र्यः / पुत्रीयः // 154 //
Page #447
--------------------------------------------------------------------------
________________ स्वोपज्ञल वृत्तिः। द्विस्वरब्रह्मवर्चसाद्योऽसङ्ख्यापरिमाणा- . _ वादेः। 6 / 4 / 155 / सङ्ख्यापरिमाणाऽश्वादिवर्जात् द्विस्वराद्ब्रह्मवर्चसाच षष्ठ्यन्ता. द्धतौ संयोगे उत्पाते वा यः स्यात्। ध्न्य्ः। ब्रह्मवर्चस्यः / सङ्ख्यादिवर्जनं किम् / पञ्चकः / प्रास्थिकः / आश्विकः // 155 // pRthiviisrvbhuumeriishjnyaatyoshcaa3|6|4|156| . आभ्यां षष्ठ्यन्ताभ्यामीशज्ञातयोस्तस्य हेतुः संयोग उत्पात इति विषये चा 'J स्यात् / पार्थिवः / सार्वभौमः ईशो ज्ञातः संयोगोत्पातरूपो हेतुर्वा // 156 // लोकसर्वलोकात् ज्ञ्याते।6।4।157। आभ्यां षष्ठयन्ताभ्यां ज्ञाते ऽर्थे यथोक्तं प्रत्ययः स्यात् / लौकिक्ः। सार्वलौकिकः // 157 // तदत्रास्मै वा वृद्धयायलाभोपदाशुक्लं देयम् / 6 / 4 / 158 / तदिति प्रथमान्तादत्रेति सप्तम्यर्थेऽस्मै इति चतुर्थ्यर्थे वा यथोक्तं प्रत्ययः स्यात् / तच्चेत्प्रथमान्तं वृद्धगदिदेयं च स्यात् / वृद्धिः पञ्चक शतम् / आयः पञ्चको ग्रामः / लाभः पञ्चकः प्त्त्ः। उपदा ल्ण्चा। पञ्चको व्यवहारः / शुक्लं पञ्चकं शतम् / एवं शत्यं शतिकम् // 158 // पूरणा दिकः / 6 / 4 / 159 / पूरणप्रत्ययान्तादर्भाच्च प्रथमान्तादस्मिन्नस्मै वा दीयते इत्यर्थयोरिकः स्यात् / प्रथमान्तं चेद्वृद्धृवादि / द्वितीयिकः / अर्दिक्ः॥159॥
Page #448
--------------------------------------------------------------------------
________________ 443 हैमशब्दानुशासनस्य भागाधेको / 6 / 4 / 160 / भागात्तदस्मिन्नस्मै वा वृद्धयाद्यन्यतमन्देयमिति विषये येको स्याताम् / भाग्यः / मागिकः // 160 // तं पचतिद्रोणाहाऽञ् / 6 / 4 / 161 / तमिति द्वितीयान्ताहोणात्पचत्यर्थे वा 'ज्ञ स्यात्। द्रौणी / द्रौणिकी स्थाली // 161 // सम्भवदवहरतोश्च / 6 / 4 / 162 / द्वितीयान्तात्पचत्सम्भवदवहरत्सु यथोक्तं प्रत्ययः स्यात् / आधेयस्थ प्रमाणानतिरेकेण धारणं सम्भवः / अतिरेकेणावहारः / प्रास्थिकी स्थाली // 162 // पात्राचिताढकादीनो वा / 6 / 4 / 163 / एभ्यो द्वितीयान्तेभ्यः पचदाद्यर्थे ईनो वा स्यात् / पात्रीणा / पात्रिकी / आचितीना / आत्रितिकी / आढकीना / आढकिकी // द्विगोरीनेकटौ वा।6।4।164। पात्राचिताढकान्ताविगोदितीयान्तात्पचदाद्यर्थे ईनेकटौ वा स्याताम् / पक्ष इकण / तस्य चानाम्नीत्यादिनाप्लुप् / नानयोर्विधानबलात् / द्विपात्रीणा / द्विपात्रिकी / द्विपात्री। व्याचिंतीना / व्याचिण्तिकी। याचिता / याढकीना / याद्ध्किकी। द्वयाढकी // 164 // कुलिजाद्वा लुपच / 6 / 4 / 165 / कुलिजान्ताद्विगोद्धितीयान्तात्पचदाद्यर्थे ईनेकटौ वा स्याताम् / पक्ष इकण तस्य च वा लुप् / द्विकुलिजीना / द्विकुलिजिकी / द्विलिजी। बैकुलिजिकी // 165 //
Page #449
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृतिः / 345 वंशादेर्भाराद्वरद्वहदावहत्सु / 6 / 4 / 166 / एभ्यः परो यो भारस्तदन्ताद्वितीयान्तात् एष्वर्थेषु यथोक्तं प्रत्ययः स्यात् / वांशभारिकः / कोटभारिकः // 166 // द्रव्यवस्नात्कम् / 6 / 4 / 167 / आभ्यां द्वितीयान्ताभ्यां हरदाद्यर्थे यथासङ्ख्यं कैकश्च स्यात् / द्रव्यकः / वस्निकः // 167 // सोऽस्य भृतिवस्नांशम् / 6 / 4 / 168 / स इति प्रथमान्तात्याद्यर्थादस्येति षष्ठ्यर्थे यथोक्तं प्रत्ययः स्यात् / पञ्चकः कर्मकृत् पटो ग्रामो वा / साहस्रः // 168 // मानम् / 6 / 4 / 169 / प्रथमान्तात्षष्ठ्यर्थे यथोक्तं प्रत्ययः स्यात् / स्यन्तं चेन्मानम् । द्रौणिकः / खारीको राशिः // 169 // जीवितस्य सन् / 6 / 4 / 170 / जीवित मानार्थात्स्यन्तात् षष्ठ्यर्थे यथोक्तं प्रत्ययः स्यात् / तस्य च न लुप् / द्विषाष्टिको ना // 170 // सङ्ख्ययाः संघसूत्रपाठे / 6 / 4 / 171 / / अस्मात्स्यन्तादस्य मानमित्यर्थे यथोक्तं प्रत्ययः स्यात् / षष्ठयर्थचेत्सङ्घः सूत्रं पाठो वा ! पञ्चकः सङ्घः / अष्टकं पाणिनीयं सूत्रम् / अष्टकः पाठः // 171 // नाम्नि / 6 / 4 / 172 / सङ्ख्यार्थात्तदस्य मानमित्यर्थे यथोक्तं प्रत्ययः स्यात् / नाम्नि / पञ्चकाः शकुनयः // 172 //
Page #450
--------------------------------------------------------------------------
________________ 448 हैमशब्दानुशासनस्य viNshtyaadyH। 6 / 4 / 173 / एते तदस्य मानमित्यर्थे साधवः स्युः नाम्नि / द्वौदशतौ मानमेषां विंशतिः / त्रिंशत् // 173 // चएण्शचात्वारिंशम् / 6 / 4 / 174 / त्रिंशचात्वारिंशद्भगन्तदस्य मानमित्यर्थे डण स्यात् / नाम्नि / shaani। चात्वारिंशानि ब्राह्मणानि // 174 // pnycdshdvrge'vaa|6|4|175| एतौ तदस्य मानमिति विषये वर्गेऽर्थेऽदन्तौ वा निपात्यो / pnyct। dazat / पञ्चकः / दशकः वर्गः // 175 // स्तोमे द्द्त्त्।6।4।176। __ सङ्ख्यार्थात्तदस्य मानमिति विषये स्तोमेर्थे डट् स्यात् / विंशः / स्तोमः // 176 // तमहति / 6 / 4 / 177 / तमिति द्वितीयान्तादर्हदर्थे यथोक्तं प्रत्ययः स्यात् / वैषिकः / साहस्रः // 177 // दण्डादेर्यः / 6 / 4 / 178 / एभ्यो द्वितीयान्तेभ्योऽर्हत्यर्थे यः स्यात् / द्न्न्द्द्य्ः। अर्थ्य्॥178॥ यज्ञादियः / 6 / 4 / 179 / द्वितीयान्ताद्यज्ञादहतीयः स्यात् / यज्ञियो देशः // 179 // पात्रात्तौ। 6 / 4 / 180 / द्वितीयान्तात् पात्रादर्हति ययौ स्याताम् / पाव्यः / पात्रिय्ः॥18॥
Page #451
--------------------------------------------------------------------------
________________ . . स्वोपज्ञलपुवृत्तिः / दक्षिणाकडङ्गरस्थालीबिलादी ययौ / 6 / 4 / 181 / - एभ्यो द्वितीयान्तेभ्योहत्यर्थे ईययौ स्याताम् / दक्षिणीयो / दक्षिण्यो गुरुः / कडङ्गरीयः कडङ्गयों गौः / स्थालीबिलीया स्थालीबिल्यास्तण्डुलाः // 181 // ... छेदादेर्नित्यम् / 6 / 4 / 182 / / अस्माद्वितीयान्तान्नित्यमर्हति यथोक्तं प्रत्ययः स्यात् / छैदिक्। मैदिकः // 18 // विरागाहिरङ्गश्च / 6 / 4 / 183 / अस्माद्वितीयान्तानित्यमर्हति यथोक्तं प्रत्ययः स्यात् / तद्योगेचास्य विरङ्गः / वैरङ्गिकः // 183 // - शीर्षच्छेदाद्यो वा / 6 / 4 / 184 / अस्माद्वितीयान्तान्नित्यमर्हति यो वा स्यात् / शीर्षच्छेद्यः / शीर्षच्छेदिकश्चौरः // 184 // शालीनकौपीनाविजीनम् / 6 / 4 / 185 / एते तमर्हतीत्यर्थे ईनान्ता निपात्याः / शालीनोऽधृष्टः / कौपीनं पापकर्मादिः / आर्खिजीनो यजमानः ऋत्विग्वा // 185 // इत्याचार्यहेमचन्द्रविरचितायां सिद्धहेमचन्दामिधानखोपज्ञशब्दानुशासनलघुवृत्तौ षष्ठोऽध्यायः स्माः॥
Page #452
--------------------------------------------------------------------------
________________ 450 हेमशब्दानुशासनस्य अर्हम यः / 7 / 1 / 1 / यदित ऊर्ध्वमनुक्रमिष्यामस्तत्र ईयादवग् य इत्यधिकृतं ज्ञेयम् // 1 // वहतिरथयुगप्रासङ्गात् / 7 / 1 / 2 / तमिति वर्त्तते / एभ्यो द्वितीयान्तेभ्यो वहत्यर्थे यः स्यात् / द्विरथ्यः / युग्यः / प्रासङ्गो वत्सदमनस्कन्धकाष्ठम् प्रासङ्ग्यः // 2 // धुरो यइयण / 7 / 1 / 3 / धुरोद्वितीयान्ताद्वहत्यर्थे एतौ स्याताम् / धुर्यः / धौरेयः // 3 // वामाद्यादेरीन: / 7 / 1 / 4 / वामादिपूर्वाद्दुरन्तादमन्तादहत्यर्थे ईनः स्यात् / वामधुरीणः / सर्वधुरीणः // 4 // अचैकादेः / 7 / 1 / 5 / एकपुर्वाद्दुरन्तादमन्ताद्वहत्यर्थे अईनश्च स्यात् / एकधुरः / एकधुरीणः // 5 // हलसीरादिकण् / 7 / 1 / 6 / आभ्यां तं वहत्यर्थे इकण स्यात् / हालिकः / सैरिकः // 6 // शकटादण / 7 / 1 / 7 / अस्मात्तं वहत्यर्थेऽण् स्यात् / शाकटो गौः // 7 // vidhyatya'nanyena / 7 / 1 / 8 /
Page #453
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। 451 द्वितीयान्ताद्विध्यत्यर्थे यः स्यात् / नचेदात्मनोऽन्येन करणेन विध्येत् / प्द्याः। shrkraaH। अनन्येनेति किम् / चौरं विध्यति चैत्रः // 8 // धनगणाल्लब्धरि / 7 / 1 / 9 / आभ्याममन्ताभ्यां लब्धर्यर्थे यः स्यात् / ध्न्य्ः। गण्यः // 9 // णोऽन्नात् / 7 / 1 / 10 / अन्नादमन्ताल्लब्धरि णः स्यात् / आन्नः // 10 // हृद्यपद्यतुल्यमूल्यवश्यपथ्यवयस्यधेनुष्या गार्हपत्यजन्यधर्म्यम् / 7 / 1 / 11 / एते ऽर्थविशेषेषु यान्ता निपात्याः। हृद्यमौषधम् / पद्यं पंकः / तुल्यं भाण्डं सक्षम् / मूल्यं धान्यम् पटादिविक्रयाल्लभ्यञ्च / वश्यो गौः। पथ्यमोदनादि / वयस्यः सखा / धेनुष्यापीतदुग्धा गौः। गार्हपत्यो नामामिः। जन्या वरवयस्याः / धर्म्यम् सुखम् // 11 // नौविषेण तार्य्व्ध्ये। 7 / 1 / 12 / आभ्यां निर्देशादेव तृतीयान्ताभ्यां यथासङ्ख्यं तार्ये वध्ये चार्थे यः स्यात् / नाव्या नदी / विष्यो गजः // 12 // न्यायार्थादनपेते / 7 / 1 / 13 / आभ्यां पञ्चभ्यन्ताभ्यामनपेतेऽर्थे यः स्यात् / न्याय्यम् / अर्थ्यम् // मतमदस्य क्र्न्ने। 7 / 1 / 14 / आभ्यां षष्ठयन्ताभ्यां करणे यः स्यात् / मत्यम् / मद्यम् // 14 // तत्र साधौ। 7 / 1 / 15 / तत्रेति saptamyantAtsAdhaka'rthe यः स्यात् / सभ्यः // 15 //
Page #454
--------------------------------------------------------------------------
________________ हम शब्दानुशासनश्य पथ्यतिथिवसतिस्वपतेरेयण् / 7 / 1 / 16 / एभ्यस्तत्र साधावेयण् स्यात् / पाथेयम् / आतिथेयम् / वासतेयम् / स्वापतेयम् // 16 // 452 भक्ताण्णः / 7 / 1 / 17 / भक्तात्तत्र साधौ णः स्यात् / भाक्तः शालिः // 17 // पर्षदो ण्यणौ / 7 / 1 / 18 / तत्र साधौ स्याताम् / पार्षद्यः / पार्षदः // 18 // सर्वजनापण्येन / 7 / 1 / 19 / तत्र साधौ स्याताम् / सार्वजन्यः / सार्वजनीनः // 19 // प्रतिजनादेरीनञ / 7 / 1 / 20 / तत्र साधौ स्यात् / प्रातिजनीनः / आनुजनीनः // 20 // : कथादेरिकण / 7 / 1 / 21 / तत्र साधौ स्यात् / काथिकः / वैकथिकः // 21 // देवतान्तात्तदर्थे / 7 / 1 / 22 / देववन्तात्तदर्थे यः स्यात् / अग्निदेवत्यं हविः ॥ 22 // पाद्यार्थ्ये / 7 / 1 / 23 / एतौ तदर्थे यान्तो निपात्यौ / पाद्यं जलम् / अर्घ्यम् / रखम् / / 23 / / प्योऽतिथेः / 7 / 1 / 24 / तदर्थे ऽर्थे स्यात् / आतिथ्यम // 24 //
Page #455
--------------------------------------------------------------------------
________________ स्वोप्झ्ल्घुकृत्तिः। 453 सादेश्वातदः / 7 / 1 / 25 / तदिति सूत्रं यावत् / केवलस्य सादेश्च वक्ष्यमाणो विधियैः॥25॥ ... हलस्य कर्षे / 7 / 1 / 26 / हलाषष्ठयन्तात्कर्षेऽर्थे यः स्यात् / हल्या / दिहल्या // 26 // सीतया संगते / 7 / 1 / 27 / अस्माट्टान्तात्सङ्गतेऽर्थे यः स्यात् / सीत्यम् / त्रिसीत्यम् // 27 // ईय्ः। 7 / 1 / 28 / ... आतदो वक्ष्यमाणार्थेषु ईयोऽधिकृतो ज्ञ्येय्ः॥ 28 // - हविरन्नभेदापूपादेर्यो वा। 7 / 1 / 29 / हविर्भेदादन्नभेदादपूपादेश्चातदोर्थेषु वा योऽधिक्रियते / आमिक्ष्यम् / आभिक्षीयम् / ओदन्याः / ओदनीयास्तन्डुलाः / अपूष्यम् / अपूपीयम् / यवापूष्यम् / यापूपीयम् // 29 // 1.... उव्न्नेयुगादेय्ः।7।1।30। उवर्णान्तायुगादश्वातदोऽर्थेषु यः स्यात् / शङ्कव्यम् दारु / युग्यं हविष्यम् // 30 // नाभेनभ्वाऽदेहांशात् / 7 / 1 / 31 / 1 अदेहाशार्थान्नाभरातदोऽर्थेषु यः स्यात् / नभचास्य / न्म्योऽक्स्स्ः। अदेहाशादिति किम् / नाभ्यं तैलम् // 31 // न्चोधसः / 7 / 1 / 32 / " आतदोऽर्थेषधसो यः स्यात् / न्चान्तस्य / औधन्यम् // 32 // / शुनो काचोदूत् / 7 / 1 / 33 /
Page #456
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य आतदोऽर्थेषु शुनो यः स्यात् / वश्वोद्रूपः / शुन्यम् / शून्यम् // कम्बलान्नाम्नि / 7 / 1 / 34 / अस्मादातदोऽर्थेषु नाम्नि यः स्यात् / कम्बल्यम् ऊर्णापलशतम् / नाम्नीति किम्। कम्बलीयोर्णा // 34 // तस्मै हिते / 7 / 1 / 35 / तस्मैइति चतुर्थ्यन्ताद्धितेर्थे यथा 'धिकृतं प्रत्ययः स्यात् / व्त्सीय्ः। आमिक्ष्यः / आमिक्षीयः / युग्यः // 35 // न राजाचार्य्बाह्म्न्न्वृस्स्न्न्ः।7।1।36। एभ्यश्चतुर्थ्यन्तेभ्यो हितेऽधिकृतः प्रत्ययो न स्यात् / राजे आचार्याय ब्राह्मणाय वृष्णे वा हित इति वाक्यमेव / / 36 // प्राण्यङ्गरथखलतिलयववृषबह्ममा षाद्यः / 7 / 1 / 37 / प्राण्यङ्गार्थेभ्यो रथादिभ्यश्चतुर्थ्यन्तेभ्यो हिते यः / स्यात् / द्न्त्य्म्। रथ्या भूमिः / खल्यम् / तिल्यम् / य्व्य्म्। वृष्यम् / क्षीरम् / ब्रह्मण्यो deshH। मास्स्य्ः। राजमाष्यः // 37 // अव्यजातथ्यप् / 7 / 1 / 38 / आभ्यां तस्मै हिते थ्यप् स्यात् / अविथ्यम् / अजथ्या यूतिः // 38 // चरकमाणवादीन / 7 / 1 / 39 / आभ्यां तस्मै हिते ईनञ् स्यात् / चारकीणः / मान्न्वीन्ः॥ 39 // भोगोत्तरपदात्मभ्यामीनः / 7 / 1 / 40 /
Page #457
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः / 155 भोगौत्तरपदं यस्य तस्मादात्मनश्च तस्मै हिते ईनः स्यात्|मातृभोगीन्न्ः / आत्म्नीन्ः॥ 40 // pnycsrvvishvaajjnaatkrmdhaarye|7|1||41|| * पञ्चादेः पराजनात्कर्मधारयवृत्ते तस्मै हिते ईनः स्यात्। प्न्य्च्ज्ञीन्ः। सर्वजनीनः / vishvjniinH। कर्मधारयैति किम् / पञ्चानाअनाय हितः पञ्चजनीयः // 41 // महत्सर्वादिकण / 7 / 1 / 42 / आभ्यां पराजनात्कर्मधारयवृत्तेस्तस्मै हिते इकण स्यात् / माहाजनिकः / सार्वजनिकः // 42 सर्वाण्णो वा / 7 / 1 / 43 / अस्मात्तस्मै हिते णो वा स्यात् / सार्वः / सर्वीयः // 43 // परिणामिनि तदर्थे / 7 / 1 / 44 / चतुर्थ्यन्ताचतुर्थ्यर्थे परिणामिनि हेतावर्थे यथा 'धिकृतं प्रत्ययः स्यात् / आजारीयाणि काष्ठानि / शङ्कव्यं दारु // 44 // चर्मण्य / 7 / 1 / 45 / चतुर्थ्यन्तात्तदर्थे परिणामिनि चर्मण्यर्थेऽञ् स्यात् / वा<< चर्म // ऋषभोपानहायः / 7 / 1 / 46 / आभ्यां चतुर्थ्यन्ताभ्यां परिणामिनि तदर्थेभ्यः स्यात् / आर्षम्योवत्सः / औपानह्यो मुञ्जः // 46 // | छदिर्बलेरेयण / 7 / 1 / 47 / आभ्यां चेतुर्थ्यन्ताभ्यां परिणामिनि तदर्थे एयण स्यात् / छादिषेयं तृणम् / बालेवास्तन्डुलाः // 47 //
Page #458
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य / - परिखाऽस्य स्यात् / 7 / 1 / 48 / अस्मात्स्यन्तादस्येति षष्ठयर्थे परिणामिन्येयण स्यात् / साचेत्स्या. दिति सम्भाव्या / पारिखेय्य इष्टकाः // 48 // ____अत्र च / 7 / 1 / 49 / / परिखायाः स्यादिति सम्भाव्यायाः स्यन्तायाः अत्रेति सप्तम्यर्थे एयण स्यात् / पारिखेयी भूमीः // 49 // तद् / 7 / 1 / 50 / तदिति स्यन्तात्स्यादिति सम्भाव्यात्षष्ठ्यर्थे परिणामिनि सप्तम्यर्थे च यथाऽधिकृतं प्रत्ययः स्यात् / प्राकारीया इस्स्त्त्काः। prshvymyH। प्रासादीयो देशः // 50 // तस्याहे क्रियायांवत् / 7 / 1 / 51 / तस्येति षष्ठयन्ताक्रियारूपे ऽहेऽर्थे वत् स्यात् / राजवद्वृत्तं राज्ञः / क्रियायामिति किम् / राज्ञो? मणिः // 51 // स्यादेरिवे / 7 / 1 / 52 / स्याद्यन्तादिवार्थे सादृश्ये क्रियार्थे वत् स्यात् / अश्ववद्याति. चैत्र्ः। देववत्पश्यन्ति मुनिम् // 52 // .. त्त्र्। 7 / 1 / 53 / -तत्रति सप्तम्यन्तादिवार्थे वस्यात् / स्रुघ्नवत् साकेते परिखा / तस्य / 7 / 1 / 54 / तस्येति षष्ठयन्तादिवार्थे वत् स्यात् / चैत्रवन्मैत्रस्य भूः॥ 54 // - भावे त्वतल / 7 / 1 / 55 / /
Page #459
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। षष्ठ्यान्ताद्भावे एतौ स्याताम् / शब्दस्य प्रवृत्तिहेतुर्गुणो भावः / गोत्वम् / गोता / शुक्लत्वम् / शुक्लता // 55 // प्राक्त्वादगडुलादेः / 7 / 1 / 56 / ब्रह्मणस्त्व इत्यतोऽस्त्वितलावधिकृतौ ज्ञयो नतु ग्द्दुलादेः। तत्रैवोदाहरिष्यत / गडुलादिवर्जनं किम् / गाडुल्यम् / कामण्डलवम् // 56 // न्त्त्पुरुस्साद्बुधादेः। 7 / 1 / 57 / प्राक्त्वान्नपूर्वोत्तत्पुरुषाढुवाद्यन्तवर्जावतलावेव स्याताम् / इत्य. धिकृतं ज्ञेयम् / अशुक्लत्वम् / अशुक्लता / अपतित्वम् / अप्तिता। अबुधादेरिति किम् / आबुध्यम् / आचतुर्यम् // 57 // पृख्यादेरिमन्वा / 7 / 1 / 58 / एभ्यो भावेवेमन् स्यात् / प्रथिमा / पृथुत्वम् / पृथुता / पार्थवम् / प्रदिमा / मृदुत्वम् / मृदुता / मार्दवम् // 58 // वर्णदृढादिभ्यष्ट्यण् च वा।7।1159| वर्णविशेषार्थेभ्यो दृढादेश्च तस्य भावे ट्याइमन्च स्यादा|shauklym। शुक्लिमा / शुक्लत्वम् / शुक्लता / शैत्यम् / shitimaa। शितित्वम् / शितिता / शैतम् / दाढयम् / दृढिमा / दृढत्वम् / दृढता / वैमत्यम् / विमतिमा / विमतित्वम् / विमतिता / वैमतम् // 59 // पतिराजान्तगुणाङ्गराजादिभ्यः कर्म णि च / 7 / 1 / 60 / / पत्यन्तराजान्तेभ्यो गुणोऽङ्ग प्रवृत्तौ हेतुर्येषान्तेभ्यो राजादेश्च तस्य भावे क्रियायां च ट्यण् स्यात् / आधिप्त्य्म्|अधिप्तित्व्म् / अधिप्तिता। P
Page #460
--------------------------------------------------------------------------
________________ 458 . . हैमशब्दानुशासनस्य आधिराज्यम् / अधिराजत्वम् / अधिराज्ता। मौव्यम् / मूढत्वम् / मूढता / राज्यम् / राजत्वम् / राजता / काव्यम् / कवित्वम् / कविता // अर्हतस्तोन्त च / 7 / 1 / 61 / अस्मात्तस्य भावे कर्माणि च ट्यण् स्यात् / तद्योगे च तस्य ntaadeshH। आर्हन्त्यम् / अर्हत्त्वम् / अर्हता // 61 // सहायाहा / 7 / 1 / 62 / अस्मात्तस्य भावे कर्मणि च ट्यण स्यात् वा। साहाय्यम् / साहायकम् / सहायत्वम् / सहायता // 62 // सखिवणिगदूताद्यः / 7 / 1 / 63 / एभ्यस्तस्य भावे कर्मणि च यः स्यात् / सख्यम् / सखित्वम् / सखिता / वणिज्या / वणित्त्वम् / वणिक्ता / वाणिज्यम् / दूत्यम् / दूतत्वम् / दूतता / दौत्यम् // 63 // __ स्तेनान्नलक्च / 7 / 1 / 64 / स्तेनात्तस्य भावे कम्मणि च यः स्यात् / तद्योगे च नस्य लुक् / स्तेयम् / स्तेनत्वम् / स्तेनता / स्तैन्यम् // 64 // कपिज्ञातेरेयण / 7 / 1 / 65 / आभ्यां तस्य भावे कर्मणि चैयण स्यात् / कापेयम् / कपित्वम् / कपिता / ज्ञातेयम् / ज्ञातित्वम् / ज्ञातिता // 65 // प्राणिजातिवयोऽर्थादञ् / 7 / 1 / 66 / प्राणिजात्यर्थात् वयोऽर्थाच्च तस्य भावे कर्मणि चाज्ञ स्यात् / आश्वम् / अश्वत्वम् / अश्वता / कौमारम् / कुमारत्वम् / कुमारता // 66 // युवादेरण् / 7 / 1 / 67 /
Page #461
--------------------------------------------------------------------------
________________ स्थोप्ज्ञ्य्ल्घुवृत्तिः। एभ्यस्तस्य भावे कर्मणि चाण स्यात् / यौवनम् / युवत्वम् / युव्ता। स्थाविरम् / स्थविरत्वम् / स्थविरता // 67 // हायनान्तात् / 7 / 1 / 68 / अस्मातस्य मावे कर्मणि चाण स्यात् / छइहायनम् / बिहायनत्वम् / द्विहायनता // 68 // वृवर्णाल्लवादेः / 7 / 1 / 69 / लघुरादिः समीपो येषां इउऋवर्णानां तदन्तेभ्यस्तस्य भावे कर्मणि चाण स्यात् / शौचम् / शुचित्वम् / शुचिता / एवं हारीतकम् / पाटवम् / वाधवम् / पैत्रम् / लबादेरिति किम् / पाण्डुत्वम् // 69 // पुरुषहृदयादसमासे / 7 / 1 / 70 / आभ्यामसमासविषयाभ्यां तस्य भावे कर्मणि चाण स्यात् / पौरुषम् / पुरुषत्वम् / पुरुषता / एवं हाईम् / असमासइति किम् / परमपुरुषत्वम् / परमपौरुषमिति माभूत् // 70 // श्रोत्रियाद्यलुकच / 7 / 1 / 71 / अस्मात्तस्य भावे कर्मणि चाण स्यात् / तद्योगे च यस्य लुक्च श्रोत्रम् / श्रोत्रियत्वम् / श्रोत्रियता / श्रोत्रियकम् // 71 // योपान्त्याद्गुरूपोत्तमादसुप्रख्याद कन् / 7 / 1 / 72 / त्र्यादीनामन्त्यमुत्तमम् / तत्समीपमुपोत्तमम् / tadguruya'sya तस्माद्युपान्त्यात्सुप्रख्यवर्जात्तस्य भावे कर्मणि चाऽकञ् स्यात् / रामणीयकम् / रमणीयत्वम् / रमणीयता / एवमाचार्यकम् / गुरूपोत्तमादिति किम् / क्षत्रियत्वम् / कायत्वम् / असुप्रख्यादिति किम् / सुप्रख्यत्वम् / सौप्रख्यम् // 72 //
Page #462
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य / चोरादेः / 7 / 1 / 73 / एम्यस्तस्य मावे कर्मणि चाकञ् स्यात् / चौरिका / चोरत्वम् / चोरता / एवं धौतिका // 73 // द्वन्द्वाल्लित् / 7 / 1 / 74 / द्वन्दात्तस्य भावे कर्मणि च लिदा स्यात् / वैत्रिका / विनृत्वम् / विनृता // 74 // गोत्रचरणात श्लाघात्याकारप्राप्त्यव गमे / 7 / 1 / 75 / गोत्रार्थचरणाम्यां तस्य भावे कर्माणि च लिदकञ् स्यात् / श्लाघादिविषये / गार्गिकया श्लाघते अत्याकुरुते वा गार्गिकं प्राप्तोऽवगतो वा। एवं काठिकयेत्यादि / श्लाघादिष्विति किम् / गार्गम् / काठम् // 75 // होत्राभ्य ईयः / 7 / 1 / 76 / होत्रा ऋत्विग्विशेषः / तदर्थात्तस्य भावे कर्मणि चयः स्यात् / मैत्रावरुर्णायम् / त्वतलावपि // 76 // ब्रह्मणस्त्वः / / 7 / 1 / 77 / अस्मादृस्विगात्तस्य भावे कर्मणि त्वः स्यात् / ब्रह्मत्वम् // 77 / / शाकटशाकिनौ क्स्सेत्रे।7।1।78। षष्ठयन्तात्क्षेत्रेऽर्थे एतौ स्याताम् / इक्षुशाकटम् / शाकशाकिनम् // धान्येभ्य ईन / 7 / 1 / 79 / धान्यार्थेभ्यः षष्ठ्यन्तेभ्यः क्षेत्रेऽर्थे इनञ् स्यात् / मौद्गीनम् / कौद्रवीणम् / / 79 //
Page #463
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। 461 व्रीहिशालेरेयण् / 7 / 1 / 80 / आभ्यं तास्य क्षेत्र एयण स्यात् / हेयम् / शालेयम् // 80 // यवयवकषष्टिकाद्यः / 7 / 1 / 81 / एभ्यस्तस्य क्षेत्र यः स्यात् / यव्यम् / यवक्यम् / षष्टिक्यम् // 8 // वाणुमाषात् / 7 / 1 / 82 / / आभ्यां तस्य क्षत्रे या वा स्यात् / अणव्यम् / आणवीनम् |मास्स्य्म्। माषीणम् // 82 // वोमाभङ्गतिलात् / 7 / 1 / 83 / एभ्यस्तस्य क्षेत्रर्थे यो वा स्यात् / उम्यम / औमीनम् / मंग्यम् / भांगीनम् / तिल्यम् / तैलीनम् // 83 // अलाब्वाश्च कटोरजसि / 7 / 1 / 84 / आस्मादुमादेश्च तस्य रजस्यर्थे कटः स्यात् / अलाबूकटम् / उमाकटम् / मङ्गाकटम् / तिलकटम् // 84 // अह्वागम्येऽश्वादीन / 7 / 1 / 85 / षष्ठ्यन्तादवादकेनाहागम्येऽर्थे ईनञ् स्यात् / aashviino'dhyaa||85|| कुलाज्जल्पे / 7 / 1 / 86 / SaSThyantAtkulAjalpa'rthe ईना स्यात् / कौलीनः // 86 // पील्वादेः कुणः पाके / 7 / 1 / 87 / एभ्यस्तस्य पाके कुणः स्यात् / पीलुकुणः / शमीकुणः // 87 // कर्णादेर्मूले जाहः / 7 / 1 / 88 /
Page #464
--------------------------------------------------------------------------
________________ 462 हैमशब्दानुशासनस्य एभ्यस्तस्य मूलेऽर्थे जाहः स्यात् / कर्णजाहम् / अक्षिजाहम् // 88 // पक्षात्तिः / 7 / 1 / 89 / पक्षात्तस्य मूलेऽर्थे तिः स्यात । पक्षतिः // 89 // हिमालः सहे / 7 / 1 / 90 / हिमात्तस्य सहमानेऽर्थे एलुः स्यात् / हिमेलुः // 90 // बलवातादूलः / 7 / 1 / 91 / आभ्यां तस्य सहेऽर्थे ऊलः स्यात् / बहूलः / वातूलः // 91 // शीतोष्णतृषादालुरसहे / 7 / 1 / 92 / एभ्यस्तस्यासंहेऽर्थे आलुः स्यात् / शीतालुः / उष्णालुः / तृस्सालुः॥ यथामुखसंमुखादीनस्तद्दृश्यते ऽस्मिन् / 7 / 1 / 93 / आभ्यां तदिति स्यन्ताभ्यामस्मिन्नितिङयर्थे ईनः स्यात् / स्यन्तं चेदृश्यते / यथामुखं प्रतिबिम्बम् / यथामुखीनः आदर्शः / एवं संमुखीनः // 93 // सर्वादेः पथ्यंगकर्मपत्र पात्रशरावं व्या प्नोति / 7 / 1 / 94 / सर्वशब्दपूर्वेभ्य एभ्यो द्वितीयान्तेभ्यो व्याप्नोतीत्यर्थे ईनः स्यात् / सर्वपथीनो रथः / सर्वाङ्गीणस्तापः / सर्वकर्मीणो ना / सर्वपत्रीणी यन्ता / सर्वपात्रीणं भक्तम् / सर्वशरावीणं ओदनम् // 94 // आप्रपदम् / 7 / 1 / 95 /
Page #465
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः / 463. आपदामादापदम् / अस्मादमन्ताद्यानोतीत्यर्थे ईनः स्यात् / आप्रपदीनः पटः // 95 // अनुपदं बद्धा / 7 / 1 / 96 / अस्मादमन्ताद्बद्धेत्यर्थे ईनः स्यात् / अनुपदीनोपानत् // 96 // अयानयं नेयः / 7 / 1 / 97 / अस्माद्वितीयान्तान्नेयेऽर्थे ईनः स्यात् / अयानयीनः शारः // 97 // सर्वान्नमत्ति / 7 / 1 / 98 / अस्मादन्नन्तादत्त्यर्थे ईनः स्यात् / सर्वान्नीनो भिक्षुः // 98 // परोवरीणपरंपरीणपुत्रपौत्रीणम् । 7।1 । 99| एतेऽनुभवत्यर्थे नान्ता निपात्याः / परोवरीणः / परंपरीणः / पुत्रपौत्रीणः // 99 // यथाकामानुकामात्यन्तं गामिनि / 7 / 1 / 100 / एभ्यो ऽमन्तेभ्यो गामिन्यर्थे ईनः / स्यात् / यथाकामीनः / अनुकामीनः / अत्यन्तीनः // 100 // पारावारं व्यस्तव्यत्यस्तं च / 7 / 1 / 101 / अस्मात्समस्ताव्यस्ताद्व्यत्यस्ताच्चामन्ताद्गामिनीनः स्यात् / पारावारीणः / पारीणः / अवारीणः / अवारपारीणः // 101 // अनुग्वलम् / 7 / 1 / 102 / अस्मादमन्तादलं गामिनीनः स्यात् / अनुगवीनो गोपः // 102 // अध्वानं येनौ / 7 / 1 / 103 / अस्मादमन्तादलङ्गामिनि येमौ स्याताम् / अध्वन्यः / अध्वनीनः //
Page #466
--------------------------------------------------------------------------
________________ 464 हैमशब्दानुशासनस्थ अभ्यमित्रमीयश्च / 7 / 1 / 104 / अस्मादमन्तादलं गामिनि ईयोयेनौ च स्याताम् / अभ्य्मित्रीय्ः। अभ्यमित्र्यः / अभ्यमित्रीणः // 104 // समांसमीनाद्यश्वीनाद्यप्रातीनाऽऽगवीनसा प्तपदीनम् / 7 / 1 / 105 / एते ईनान्ता निपात्याः|साप्त्प्दीन्स्त्वीन्त्र्न्त्ः। समांसमीना गौः। अद्यश्वीना गौः / अद्यप्रातीना लाभः / आगवीनः कर्मकृत् / साप्तपदीनं सख्यम् // 105 // अषडक्षाशितंग्वलङ्कालंपुरुषा दीनः / 7 / 1 / 106 / एभ्यः स्वार्थे ईनः स्यात् / अषडक्षीणो म्न्त्र्ः। आशितंगतीनं अरण्यम् / अलङ्कर्मीणः / अलंपुरुषीणः // 106 // अदिकस्त्रियां वान्य्च्ः।7।1।107। अञ्चत्यन्तात्स्वार्थे ईनो वा स्यात् / नचेद् स दिशि स्त्रियाम् / प्राचीनम् / प्राक / प्राचीना शाखा / प्राची / अदिस्त्रियामिति किम् / प्राची दिक् // 107 // तस्य तुल्ये कः स्ण्ज्ञ्याप्र्तिकृत्योः।7।1।108। तस्येतिषष्ठयन्तात्तुल्येऽर्थे कः स्यात् संज्ञायां प्रतिकृतौ च विषये / अश्वकः / अश्वकं रूपम् // 109 // न नृपूजार्थ्ध्व्ज्चित्रे।7।1।109। नरि पूजार्थे धजे चित्रकर्मणि चार्थे को न स्यात्। चञ्चाना / ऐइन्। धजे सिण्ह्ः। चित्रे भीमः // 109 //
Page #467
--------------------------------------------------------------------------
________________ स्वोपज्ञवृत्तिः अपण्ये जीवने / 7 / 1 / 110 / जीव्यते येन तस्मिन् पण्यवर्जे को न स्यात् / शिवः / अपण्यैति किम् / हस्तिकान् विक्रीणीते // 110 // 465 देवपथादिभ्यः / 7 / 1 / 111 / एम्यस्तुल्ये संज्ञाप्रतिकृत्योः को न स्यात् / देवपथः / ह्ण्स्प्थ्ः॥ 111 // bastereyaJa / 7 / 1 / 112 / aederer tulye'rthe यञ् स्यात् / बास्तेयी प्रणालिका // 112 // शिलाया एयच्च / 7 / 1 / 113 / अस्मासस्य तुल्येऽर्थे एयच् एयञ् च स्यात् / शिलेयम् / शैलेयं दधि // 113 // शाखादेर्यः / 7 / 1 / 114 / एभ्यस्तस्य तुल्ये यः स्यात् / शाख्यः / मुख्यः // 114 // द्रोर्भव्ये / 7 / 1 / 115 / द्रोस्तस्य तुल्ये भव्येऽर्थे यः स्यात् / द्रव्यमयं ना स्वर्णादि च // कुशाग्रादीयः / 7 / 1 / 116 / अस्मात्तस्य तुल्ये ईयः स्यात् / कुशाग्रीया बुद्धिः // 116 // काकतालीयादयः / 7 / 1 / 117 / एते तस्य तुल्येयान्ताः साधवः स्युः / काकतालीयम् / खलति - बिल्लीयम् // 117 // शर्करादेरण / 7 / 1 / 118 /
Page #468
--------------------------------------------------------------------------
________________ हैमशन्दानुशासनस्य एभ्यस्तस्य तुल्येऽण् स्यात् / शार्करं द्धि। कापालिकम् // 118 // अः सपत्न्याः / 7 / 1 / 119 / अस्मात्तस्य तुल्ये अः स्यात् / सपनः // 119 // एकशालाया इकः / 7 / 1 / 120 / अस्मात्तस्य तुल्ये इकः स्यात् / एकशालिकम् // 120 // गोण्यादेश्चेकण / 7 / 1 / 121 / एभ्यः एकशालायाश्च तस्य तुल्ये इकण स्यात् / गौणिकम् / आङ्गुलिकम् / एकशालिकम् / / 121 // कर्कलोहिताट्टीकण च / 7 / 1 / 122 / आभ्यां तस्य तुल्ये टीकणिकण च स्यात् / कार्कीकः / कार्किक्ः। लोहितीकः / लोहितिकः // 122 // वेर्विस्तृते shaalshngkttau। 7 / 1 / 123 / वेर्विस्तृतेऽर्थे शालशङ्कटौ स्याताम् / विशालः / विशङ्कटः // 123 // कटः / 7 / 1 / 124 / वेविस्तृतेऽर्थे कटः स्यात् / विकटः // 124 // संप्रोन्नेः संकीर्णप्रकाशाधिकस मीपे / 7 / 1 / 125 / एभ्यो यथासङ्ख्यमेष्वर्थेषु कटः स्यात् / सङ्कटः / प्रकटः / उत्क्त्त्ः। निकटः // 125 // __ अवात्कुटारश्चावनते / 7 / 1 / 126 / अवांदवनतेऽर्थे कुटारः कटश्च स्यात् / अवकुटारः / अव्क्त्त्ः॥126॥
Page #469
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। 467 नासानतितद्वतोष्टीटनाटभ्रटम् / 7 / 1 / 12 / अवान्नासानतौ तदति चार्थे एते स्युः / अवटीटम् / अवनाटम् / अवभ्रटं नासानमनम् / तद्वदा नासादि // 127 // नेरिनपिटकाश्चिकचिचिकश्चा स्य्। 7 / 1 / 128 / ने सानतौ तदति चार्थे एते स्युः तद्योगे च नेर्यथासङ्ख्यं चिक्चिचिकः / चिकिनम् / चिपिटम् / चिक्कं नासानमनं नासादि c॥128॥ विडविसिअउ नीरन्ध्रे c।7।1।129। नेईरन्धेऽर्थे नासानतितद्धतोश्च एतौ स्याताम् / निविडाः / निविरीसाः केशाः / निविडम् / निविरीसं नासानमनं नासादि c॥ 129 // क्लिन्नाल्लश्चक्षुषि चिल्पिल्चुल् चास्य / 7 / 1 / 130 / क्लिन्नाचक्षुष्यर्थे लः स्यात् / तद्योगे चास्य चिल्पिलचुलः / चिल्लम् / पिल्लम् / चुलं चक्षुः // 130 // उप्त्य्काधित्य्के।7।1।131 / . एतौ निपात्येते / उपत्यका गिर्यासन्ना भूः। अधित्यका पर्वताधिरूढा भूः // 131 // अवेस्संघातविस्तारे कटपटम् / 771 / 132 / अवरात्षष्ठयन्तात्संघाते विस्तारे चार्थे यथासङ्ख्यं कटपटौ स्याताम् / अविकटः संघातः / अविपटः विस्तार्ः॥ 132 //
Page #470
--------------------------------------------------------------------------
________________ 468 हैमशब्दानुशासनस्य पशुभ्यः स्थाने गोष्ठः / 7 / 1 / 133 / पश्वर्थेभ्यः षष्ठ्यन्तेभ्यः स्थानेऽर्थे गोष्ठः स्यात् / गोगोष्ठम् / असगोष्ठम् / / 133 // द्वित्वे गोयुगः / 7 / 1 / 134 / पश्वर्षेभ्यस्तस्य द्वित्वेऽर्थे ऽयं स्यात् / गोगोयुगम् // 134 // षट्त्वे षड्गवः / 7 / 1 / 135 / पश्चर्येभ्यस्तस्य षट्त्वेऽयं स्यात् / हस्तिषड्गवम् // 135 // तिलादिभ्यः स्नेहे तइल्ः। 7 / 1 / 136 / एभ्यस्तस्य स्नेहेऽर्थे तैलः स्यात् / तिलतैलम् / सर्षपतैलम् // 136 // तत्र घटते कर्मणष्ठः / 7 / 1 / 137 // तत्रेति जयन्तात्कर्मशब्दाघटते इत्यर्थे ठः स्यात् / क्र्म्त्थ्॥137॥ . तदस्य संञ्जातं तारकादिभ्य इतः / 7 / 1 / 138 / * तदिति स्यन्तेभ्य एभ्योऽस्येति षष्ठ्यर्थे इतः स्यात् / स्यन्तं सञ्जातं चेत् / तारकितं न्म्ः। पुष्पितस्तरुः // 138 // गर्भादप्राणिनि / 7 / 1 / 139 / ___गर्भासदस्य सञ्जातमित्यर्थे इतः स्यात् / नतु पाणिनि / गार्भितो बीहिः // 139 // प्रमाणान्मात्रट् / 7 / 1 / 140 / स्यन्तात्प्रमाणार्थात् षष्ठ्यर्थे मात्रद स्यात् / आयामः प्रमाणम् / जानुमात्रं जलम् / तन्मात्री भूः // 140 //
Page #471
--------------------------------------------------------------------------
________________ खोप्ज्ञ्य्ल्घुवृत्तिः। हस्तिपुरुषाद्वाण / 7 / 1 / 141 / स्यन्ताम्यां प्रमाणार्थाभ्यामाभ्यां षष्ठ्यर्थे ऽण् वा स्यात् / हास्तिन्म्। हस्तिमात्रम् / हस्तिदनम् / हस्तिद्वयसं जलम् / एवं पौरुषम् // 141 // वोर्द्ध दनवयसट् / 7 / 1 / 142 / ऊर्द्धम् यत्प्रमाणं तदर्थात्स्यन्तात् षष्ठ्यर्थे वैतौ स्याताम् / ऊरुदनम् / ऊरुद्धयसम् / ऊरुमात्रं जलम् / अर्द्धमिति किम् / र्ज्जुमात्रीम्ः॥142॥ __मानादसंशये लुप् / 7 / 1 / 143 / मानार्थ एव साक्षाद्यः प्रमाणशब्दो हस्तवितस्त्यादिर्नतु र्ज्वादिः। तस्मात्प्रस्तुतस्य मात्रडादेरसंशये गम्ये लुप् स्यात्। ह्स्त्ः। वितस्तिः / मानादिति किम् / ऊरुमात्र जलम् / असंशयैति किम् / शममात्र स्यात् // 143 // द्विगोः संशये c। 7 / 1 / 144 / मानान्ताद्विगोः संशयेऽसंशये च प्रस्तुतमात्रडादेर्लुप् स्यात् / द्विवितस्तिः / द्विप्रस्थः स्यात् // 144 // मात्रट / 7 / 1 / 145 / स्यन्तान्मानार्थात् षष्ठ्यर्थे मात्र स्यात sNshye। प्रस्थमात्र स्यात् / shnshhiNshtH। 7 / 1 / 146 / शनन्ताच्छदन्ताच्च सङ्ख्यार्थाविंशतेश्च मानवृत्तेः स्यन्तात षष्ठ्यर्थे मात्रट् स्यात् संशये / दशमात्राः स्युः / एवं त्रिंशन्मात्राः / विंशतिमात्राः // 146 // Din / 7 / 1 / 147 /
Page #472
--------------------------------------------------------------------------
________________ 17. हैमशन्दानुशासनस्य / शनशतिशतिभ्यः स्यन्तेभ्यो मानार्थेभ्यः षष्ठ्यर्थे डिन् स्यात् / पञ्चदश्यर्द्धमासः / त्रिंशी मासः / विंशिनो भवनेन्द्राः // 147 // इदं किमोऽतुरियकिय चास्य / / 1 / 148 / आभ्यां मानार्थाभ्यां षष्ठ्यर्थे मेयेऽतुः स्यात् / तद्योगे चानयोर्यथासङ्ख्यमियकियौ स्याताम् / इयान् / कियान पटः // 148 // यत्तदेतदोर्डावादिः / 7 / 1 / 149 / एभ्यः स्यन्तेभ्यो मानार्थेभ्यो षष्ठ्यर्थे मेयेऽतु वादिः स्यात् / यावान् / तावान् / एतावान् धान्यराशिः // 149 // यत्तत्किमः सङ्ख्याया द्द्ति।7॥15॥ सङ्ख्यारूपं यन्मानं तदर्थेभ्य एभ्यः स्यन्तेभ्यः षष्ठ्यर्थे सङ्ख्येये डतिर्वा स्यात् / यति यावन्तः / एवं तति ताव्न्त्ः। कति / किय्न्त्ः॥150॥ अवयवात्तयट् / 7 / 1 / 151 / / अवयववृत्तेः सङ्ख्यार्थात् स्यन्तात्षष्ठयर्थे ऽवयविनि तयद स्यात् / पञ्चतयो यमः // 151 // हित्रिभ्यामयट् वा।7।1।152। आभ्यामवयवार्थाभ्यां स्यन्ताभ्यां षष्ठयर्थेऽयट् वा स्यात् / दयम् / द्वितयम् / त्रयम् / त्रितयम् // 152 // यादेर्गुणान्मूल्यक्रेये mytt।7।1।153। यादेर्गुणवृत्तेः स्यन्तात् षष्ठ्यर्थे मयट् स्यात् / यादिश्चेन्मूल्यार्थः क्रयार्थो वा / दिमयमुदश्विद्यवानाम् / एवं त्रिमयं दिमया यवा udshvitH। एवं त्रिम्याः। गुणादिति किम् / द्वौ व्रीहियवौ मूल्य्म्स्य्॥153॥
Page #473
--------------------------------------------------------------------------
________________ 471 स्वोप्ज्ञ्य्ल्घुवृत्तिः। अधिकं तत्सङ्ख्यमस्मिन् शतसहस्रे शतिशदशान्ताया द्द्ः।7।1।154। स्यन्ताच्छत्याद्यन्तात्सङ्ख्यार्थादस्मिन्निति ड्यर्थे शतसहस्रे च डः स्यात् / स्यन्तं चेदधिकम् शतादिसङ्ख्यं च वस्तु स्यात् / विशं योजनशतं योजनसहस्रं वा / एवं त्रिंशम् / एकादशम् / तत्संख्यमिति किम् / विंशतिर्दण्डा अधिका अस्मिन् योजनशते // 154 // सङ्ख्यापूरणे डट् / 7 / 1 / 155 / सङ्ख्यापूर्यते येन तत्रार्थे सङ्ख्याया डट् स्यात् / एकादशी / सङ्ख्यति किम् / एकादशानामुष्ट्रिकाणां पूरणो घटः // 155 // विंशत्यादेर्वा तमट / 7 / 1 / 156 / अस्याः सङ्ख्यायाः सङ्ख्यापूरणे तमट् वा स्यात् / विंशतितमः / विंशः / त्रिंशत्तमः / त्रिंशः // 156 // शतादिमासार्द्धमाससंवत्सरात् / 7 / 1 / 157 / शतादेः सङ्ख्यामा मासादेश्च सङ्ख्यापूरणे तमट् स्यात् / शततमी / सहस्रतमी / मासतमः / अर्द्धमासतमः / संवत्सरतमः दिनः // स्स्स्स्त्त्यादेर्स्न्ग्ख्यादेः।7।1।158 / सङ्ख्यादिरवयवो यस्य तदर्जात्षष्ट्यादेः सङ्ख्यापूरणे तमट् स्यात्। पष्टितमः / सप्ततितमः / असङ्ख्यादेरिति किम् / एकषष्टः // 158 // नो मट / 7 / 1 / 159 / असङ्ख्यादेनीन्तायाः सङ्ख्यायाः सङ्ख्यापूरणे मट् स्यात् / पञ्च मी / असह्यादरित्येव / द्वादशः // 159 // पित्तिथट् बहुगणपूगसंघात् / 7 / 1 / 160 /
Page #474
--------------------------------------------------------------------------
________________ 472 हैमशब्दानुशासनस्य एभ्यः संख्यापूरणे तिथट् स्यात् / पित् / बहुतिथी / गणतिथः / पूगतिथः / सङ्घतिथः // 160 // अतोरिथट / 7 / 1 / 161 / अत्त्वन्तात्संख्यापूरणे इथट् स्यात् / पित् / इयतिथः / तावतिथी // 161 // षट्कतिकतिपयात थट् / 7 / 1 / 162 / एभ्यः संख्यापूरणे थट् स्यात् / षष्ठी / क्तिथ्ः। कतिपयथी / च्तुर्ः। 7 / 1 / 163 / अस्मात्संख्यापूरणे थट् स्यात् / चतुर्थी // 163 // येयौ च लुक च / 7 / 1 / 164 / चतुरः संख्यापूरणे एतौ स्याताम् / चस्य लुक च / तुर्य्ः। तुरीय्ः॥ तः / 7 / 1 / 165 / देः संख्यापूरणे तीयः स्यात् / द्वितीयः // 165 // स्तृ च / 7 / 1 / 166 / त्रेः संख्यापूरणे तीयः स्यात् / तद्योगेच तृ / तृतीया॥166॥ पूर्वमनेन सादेश्चेन् / 7 / 1 / 167 / पूर्वमित्यमन्तात्केवलात्सपूर्वाचाऽनेनेति टार्थे कर्तगन् स्यात् / कृतपूर्वी कटम् / पीतपूर्वी पर्यः // 167 // इष्टादेः / 7 / 1 / 168 / एभ्योऽर्थात्स्यन्तेभ्यष्टार्थे कतरीन् स्यात् / इष्टी यज्ञे / पूर्ती shraaddh। श्राद्धमद्यभुक्तमिकेनौ / 7 / 1 / 169 /
Page #475
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्ति: 1 473 श्राद्धात्स्यन्तादद्यभुक्ताद्यर्थे कर्त्तर्येतौ स्याताम् / shraaddhikH। श्राद्धी // अनुपद्यन्वेष्टा / 7 / 1 / 170 / एष इन्नन्तो निपात्यते / अन्वेष्टा चेत् / अनुपदी गवाम् ॥ 170 // दाण्डाजिनिकायःशूलिकपार्श्व कम् / 7 / 1 / 171 / एते यथायोगमिकण कान्ता निपात्याः / अन्वेष्टर्यर्थे / दाण्डाजिनिको दाम्भिकः / आयःशूलिकः तीक्ष्णोपायोऽर्थान्वेष्टा / पार्श्वको अनृजूपायः स एव // 171 // क्षेत्रेऽन्यस्मिन्नाश्ये इयः / 7 / 1 / 1722 क्षेत्रान्निर्देशात् ङन्तादन्योपाधिकान्नाश्येऽर्थे इयः स्यात् / क्षेत्रियोव्याधिः जारश्च // 172 // छन्दोऽधीते श्रोत्रश्च वा / 7 / 1 / 173 / अस्मादमन्तादधीतेऽर्थे इयो वा स्यात् / तद्योगे चास्य श्रोत्रः / श्रोत्रियः / छान्दसः // 173 // इन्द्रियम् / 7 / 1 / 174 / इन्द्रादिय निपात्यः / इन्द्रस्य लिङ्गमिन्द्रियम् // 174 // तेन वित्ते चञ्चुचणौ / 7 / 1 / 175 / तेनेति टान्ताद्वितेऽर्थे एतौ स्याताम् / विद्याचञ्चुः / केशचणः // पूरणाद्ग्रन्थस्य ग्राहके को लुक्चाऽस्य / 7 / 1 / 176 /
Page #476
--------------------------------------------------------------------------
________________ हेमशब्दानुशासनस्य पूरणप्रत्ययान्ताट्टान्ताद् ग्रन्थस्य ग्राहकेऽर्थे कः स्यात् / तद्योगे च पूरणार्थस्य लुक् / द्विकः शिष्यः // 176 // 474 ग्रहणाद्वा / 7 / 1 / 177 / गृह्यतेऽनेनेति ग्रहणम् / रूपादिग्रन्थस्य ग्रहणार्थात्पूरणप्रत्ययान्तात् कः स्वार्थे स्यात् / तद्योगे च पूरणार्थस्य लुग् वा / द्विकं द्वितीयकं वा ग्रन्थग्रहणम् // 177 // सस्याद् गुणात्परिजाते । 7।1 | 178 / सस्याद्गुणार्थाट्टान्तात्परिजातेऽर्थे कः स्यात् / सस्यकः शालिः देशो वा / गुणादिति किम् / सस्येन परिजातं क्षेत्रम् // 178 // धनहिरण्ये कामे / 7 / 1 / 179 / आभ्यां यन्ताभ्यां कामेऽर्थे कः स्यात् / धनकः / हिरण्यकः मैत्रस्य / / स्वाङ्गेषु सक्ते / 7 / 1 / 180 / स्वाङ्गार्थेग्यो तेभ्यः सक्तेऽर्थे कः स्यात् / नखकः / केशनखकः / दन्तोष्ठकः / / 180 // उदरेत्विकणाद्यूने / 7 / 1 / 181 / अस्माद् ङन्तात्सक्ते आद्यूनेऽर्थे इकण स्यात् / औदरिकः / उदर कोऽन्यः // 189 // अंशं हारिणि / 7 / 1 / 182 / अंशादमन्ताद्धारिण्यर्थे कः स्यात् / अंशको दायादः // 182 // तन्त्रादचिरोद्धृते / 7 / 1 / 183 / 1 तन्त्रात्पञ्चम्यन्तादचिरोद्धृतेऽर्थे कः स्यात् / तन्त्रकः पटः // 183 // ब्राह्मणान्नानि / 7 / 1 / 184 /
Page #477
--------------------------------------------------------------------------
________________ खोप लघुवृतिः / 475 अस्माङ्कस्यन्तादचिरोद्धृतेऽर्थे कः स्यात् नाम्नि / ब्राह्मणको नाम देशः // 184 // उष्णात् / 7 / 1 / 185 / उष्णाङ्कस्यन्तादचिरोद्धृतेऽर्थे कः स्यात् नाम्नि / उष्णिका य्वागूः॥ शीताच्च कारिणि / 7 / 1 / 186 / शीतोष्णाभ्यामर्थादमन्ताभ्यां कारिण्यर्थे कः स्यात् नाम्नि / शीतकोऽलसः / उष्णको दक्षः ॥ 186 // अधेरारूढे / 7 / 1 / 187 / अधेरारूढार्थात्स्वार्थे कः स्यात् / अधिको द्रोणः खार्याः / अधिका खारी द्रोणेन // 187 // अनोः कमितरि / 7 / 1 / 188 / अनोः कः स्यात् / तदन्तश्चेत्कमितरि / अनुकः // 188 // अभेरीश्च वा / 7 / 1 / 189 / अमेः कः स्यात् ईश्वारस्य वा / तदन्तश्चेत्कमितरि / अभिकः / अभीकः / / 189 // सोऽस्य मुख्यः / 7 / 1 / 190 / स इति स्यन्तादस्येति षष्ठ्यर्थे कः स्यात् / स्यन्तं चेन्मुख्यार्थम् / देवदत्तकः सङ्घः // 190 // शृङ्खलकः करभे / 7 / 1 / 191 / कान्तो निपात्यः / शृङ्खलकः करभ उष्ट्र शिशुः / / 191 // उदुत्सोरुन्मनसि / 7 / 1 / 192 /
Page #478
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य आभ्यामस्येत्युन्मनस्यर्थे कः स्यात् / उत्कः / उत्सुकः // 192 // काल्हेतुफ्लाद्रोगे।7।1।193 / कालविशेषार्थेभ्यो हेत्वर्थेभ्यः फलार्थेभ्यश्च स्यन्तेभ्योऽस्येति रोगेऽर्थे का स्यात् / द्वितीयको ज्व्र्ः। पर्वतको रोग्ः। शीतको ज्व्र्ः॥193॥ प्रायोऽन्नमस्मिन्नाम्नि / 7 / 1 / 194 / स्यन्तादस्मिन्निति ड्यर्थे संज्ञाविषये कः स्यात् / स्यन्तं चेदन्नं प्रायेण / गुडापूपिका पौर्णमासी // 194 // कुल्माषादण् / 7 / 1 / 195 / अस्मात्स्यन्तात्सायोऽन्नमस्मिन्नित्यर्थेऽण स्यात् नाम्नि / कौल्माषी पौर्णमासी // 195 // वटकादिन् / 7 / 1 / 196 / अस्मात्स्यन्तात्मायोऽन्नमस्मिन्नित्यर्थे इन् स्यात् / वटकिनी पौर्णमासी // 196 // साक्षाद् द्रष्टा / 7 / 1 / 197 / साक्षातो द्रष्टेत्यस्मिन्नर्थे इन् नाम्नि स्यात् / साक्षी // 197 // इत्याचार्यहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ सप्तमस्याध्यायस्य प्रथमः पादः समाप्तः //
Page #479
--------------------------------------------------------------------------
________________ स्वोपाल्घुवृत्तिः। अर्हम् / तदस्याऽस्त्यस्मिन्निति म्तुः।7।2॥ तदिति स्यन्तादस्यति षष्ठ्यर्थे स्मिन्निति ड्यर्थे वा मतुः स्यात् / चेत् स्यन्तमस्तीति / गोमान / वृक्षवान गिरिः / अस्तीति किम् / गावोऽस्यासन् / इतः प्रायो भूमादौ मत्वादयः // 1 // आयात् / 7 / 2 / / रूपात् प्रशस्ताहतादित्यायविधेर्वक्ष्यमाणप्रकृतिभ्यो मतुः स्यात् / तदस्यास्ति / तदस्मिन्नस्तीति विषये / कुमारीमान् / व्रीहिमान् // 2 // नावादेरिक्ः।7।2।3। एम्यो मत्वर्थे इकः स्यात् / नाविक्ः। नौमान् / एवं कुमारिकः / कुमारीमान् // 3 // शिखादिभ्य इन् / 7 / 2 / 4 / एभ्यो मत्वर्थे इन् स्यात् / शिखी / शिखावान् / माली / माला वान् // 4 // बीह्यादिभ्य्स्तौ। 7 / 2 / 5 / एभ्यो मत्वर्थे इकेनौ स्याताम् / व्रीहिकः / वीही। बीहिमान / मायिकः / मायी / मायावान् // 5 // अतोऽनेकस्वरात् / 7 / 2 / 6 / अदन्तादनेकखरान्मत्वर्थे इकेनौ स्याताम् / दण्डिकः / द्न्न्द्दी। दण्डवान् / छत्रिकः / छ्त्री। छत्रवान् / अनेकखरादिति किम् / खवान् // 6 // अशिरसोऽशीर्षश्च / 7 / 2 / 7 /
Page #480
--------------------------------------------------------------------------
________________ 478 हैमसम्मानुशासनमा / अस्मान्मत्वर्थे इकेनौ स्याताम् / मनुश्च / तद्योगे चास्याशीर्षः / अशीर्षिकः / अशीर्षी / अशीर्षवान // 7 // अर्थार्थान्ताभावात् / 7 / 2 / 8 / अर्थादर्थान्ताच्च भावार्थादेव मत्वर्थे इकेनावेव स्याताम् / अर्थिक्ः। अर्थी / प्रत्यर्थिकः / प्रत्यर्थी मतुर्न स्यात् भावादिति किम् / धनार्थान मतुरेव अर्थवान् // 8 // व्रीह्यर्थतुन्दादेरिलश्च / 7 / 2 / 9 / आभ्या मत्वर्थे इल इकेनौ च स्युः। शालिलः / शालिकः / shaalii। शालिमान् / तुन्दिलः / तुन्दिकः / तुन्दी / तुन्दिवान् / उदरिलः / उदरिकः / उदरी / उदरखान् // 9 // स्वाङ्गाद्विवृद्धाते / 7 / 2 / 10 अस्मान्मत्वर्थे इलेकेनाः स्युः। क्र्न्निल्ः। कर्णिकः / क्र्न्नी। क्र्न्न्वान्॥ वृन्दादार्क्ः। 7 / 2 / 11 / / मत्वर्थे स्यात् / वृन्दारकः / वृन्दवान् // 11 // शृङ्गात् / 7 / 2 / 12 / मत्वर्थे आरकः स्यात् / शृङ्गारकः / शृङ्गवान् // 12 // फलबहाच्चेनः / 7 / 2 / 13 / आभ्या शृङ्गाच मत्वर्थे इनः स्यात् / फलिनः / फलवान् / ब्र्हिन्न्ः। शृङ्गिणः // 13 // मलादीमसश्च / 7 / 2 / 14 / मलान्मत्वर्थे ईमसैनश्च स्यात् / मलीमसः / म्लिन्ः। मलवान् // र मरुत्पर्वणस्तः / 7 / 2 / 15 /
Page #481
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। 479 आभ्यां मत्वर्थे तः स्यात् / म्रुत्त्ः। मरुत्वान् / प्र्व्त्ः। प्र्व्वान्॥15॥ वलिवटितुण्डेर्भः / 7 / 2 / 16 / / एभ्यो मत्वर्थे भः स्यात् / वलिभः / व्त्तिभ्ः। तुण्डिभः / वलिवान् / ऊर्णाहंशुभमो युस् / 7 / 2 / 17 / / एभ्यो मत्वेऽर्थे युस्स्यात् / ऊर्णायुः / अहंयुः / शुभंयुः // 17 // कंशंभ्यां युस्तियस्तुतवभम् / 7 // 2 // 18 // . आभ्यां मत्वर्थे एते स्युः / कंयुः / शंयुः / कतिः / शंतिः / कंयः / शंयः / क्ण्तुः। शंतुः / kNtH। शंतः / क्ण्व्ः। शवः / क्ण्भ्ः। shNbhH॥18॥ बलवातदन्तललाटादूलः / 7 / 2 / 19 / एभ्यो मत्वर्थे उलः स्यात् / बलूलः / वातूलः / दन्तूलः / ललाटूला / बलवान् // 19 // प्रान्न्य्न्ग्गादातोल्ः।7।2।20 / प्राण्यङ्गार्थादादन्तान्मत्वर्थे लः स्यात् / चूडाला / चूडावान् / प्राण्यङ्गादिति किम् / जङ्घावान् प्रासादः // 20 // सिध्माण्दिक्स्सुद्र्ज्ञ्तुरुग्भ्य्ः।7॥21। सिध्मादेः क्षुद्रजन्त्वगुगाच्च मत्वर्थे लः स्यात् / सिध्मलः / सिध्मवान् / वर्मलः / यूकालः / मूछालः // 21 // प्रज्ञापर्णोदकफेनाल्लेलौ / 7 / 2 / 22 / एभ्यो मत्वर्थे लेलौ स्याताम् / प्र्ज्ञ्याल्। प्रज्ञिलः / पर्णलः / पर्णिलः / उदकलः / उदकिलः / फेनलः / फेनिलः / फेनवान् // 22 // कालाजटाघाटात क्षेपे / 7 / 2 / 23 / .
Page #482
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य एभ्यो मत्वर्थे लेलौ स्याताम् / क्षेपे गम्ये / कालाला / कालिलः / जटालः / जटिलः / घाटालः / घाटिलः / क्षेपेइति किम् / कालावान् // 23 // वाच आलात्तौ। 7 / 2 / 24 / मत्वर्थे स्याताम् / क्षेपे गम्ये / वाचालः / वाचारः // 24 // ग्मिन् / 7 / 2 / 25 / वाचो मत्वर्थे ग्मिन् स्यात् / वाग्मी / वाग्वान् // 25 // मध्वादिभ्यो र्ः।7।2।26। मत्वर्थे रः स्यात् / मधुरो रसः / खरो गदर्भः // 26 // कृष्यादिभ्यो बलच / 7 / 2 / 27 / मत्वर्थे स्यात् / कृषीवलः कुत्तुम्बी। आसुतीबला कल्पपालः / आसुतिमान् // 27 // लोमपिच्छादेः शेलम् / 7 / 2 / 28 // लोमादेः पिच्छादेश्व मत्वर्थे यथासङ्ख्यं शैलश्च स्यात् / lomshH। लोमवान् / गिरिशः / पिच्छिल्ः। पिच्छवान / उरसिलः // 28 // नोऽन्ग्गादेः। 7 / 2 / 29 / एभ्यो मत्वर्थे नः स्यात् / अङ्गना चाङ्गिई स्त्री / पामनः / पामवान // 29 // शाकीपलालीदर्दा हस्खश्च / 7 / 2 // 30 // एभ्यो मत्वर्थे नः स्यात् / तद्योगे चैषां ह्रस्वः महच्छाकं पलालं च / शाकी / पलाली / दर्दुव्याधिः / शाकिनः / शाकीमान् / पलालिनः / d?न्न्ः॥30॥ ........... . .
Page #483
--------------------------------------------------------------------------
________________ 481 / स्वोप्ज्ञ्य्ल्घुवृत्तिः। विष्वचो विषुश्च / 7 / 2 / 31 / / अस्मान्मत्वर्थे नः स्यात् / विषुश्चास्य / विषुणः र्विर्वायुर्वा। विस्स्व्ग्वाम्॥ 31 // लक्ष्म्या अन्ः। 7 / 2 / 32 / मत्वर्थे स्यात् / लक्ष्मणः / लक्ष्मीवान् // 32 // प्रज्ञाश्रद्धा वृत्तेर्णः / 7 / 2 / 33 / * एभ्यो मत्वर्थे णः स्यात् / प्राज्ञः / प्रज्ञावान् / श्राद्धः / श्रद्धावान आर्चः / अर्चावान् / वार्तः / वृत्तिमान् // 33 // ज्योत्स्नादिभ्योऽण / 7 / 2 / 34 / मत्वर्थेऽण् स्यात् / ज्योत्स्नी रात्रिः / तामिस्री // 34 // सिकताशर्करात / 7 / 2 / 35 / आभ्यां मत्वर्थेऽण् स्यात् / सैकतः / सिकतावान् / shaarkrH॥ इलश्च देशे / 7 / 2 / 36 / सिकताशर्कराभ्यां देशे मत्वर्थे इलाणौ स्याताम् / सिकतिलः / सइक्त्ः। सिकतावान् / शर्करिलः / शार्करो देशः / शर्करावान् // 36 // धुद्रोर्म्ः। 7 / 2 / 37 / आभ्यां मत्वर्थे मः स्यात् / घुमः / द्रुमः / / 37 // कान्न्द्दान्न्द्द्भान्न्द्दादीर्ः। 7 / 2 / 38 / एभ्यो मत्वर्थे ईरः स्यात् / काण्डीरः / काण्डवान् |आन्न्द्दीर्ः। भाण्डीरः // 38 // __ कच्छ्वा द्दुर्ः। 7 / 2 / 39 /
Page #484
--------------------------------------------------------------------------
________________ 482 हैमशन्दानुशासनस्य / मत्वर्थे स्यात् / कच्छुरः / कच्छूमान् // 39 // दन्तादुन्नतात् / 7 / 2 / 40 / उन्नत्युपार्दन्तान्मत्वर्थे डुरः स्यात्। द्न्तुर्ः। उन्नतादिति किम् / दन्तवान् // 40 // मेधार्थान्न्व्र्ः।7।2।41 / आभ्यां मत्वर्थे इरो वा स्यात् / मेधिर्ः। मेधावान् / मेधावी / रथिरः / रथिकः / रथी // 41 // कृपाहृद्यादालुः। 7 / 2 / 42 / . आभ्यां मत्वर्थे वाऽलुः स्यात् / कृपालुः / कृपावान् / हृद्यालुः। हृदयी // 42 // keshaadvH| 7 / 2 / 43 / मत्वर्थे वो वा स्यात् / केशवः / केशवान् / केशी // 43 // म्न्न्यादिभ्य्ः। 7 / 2 / 44 / एभ्यो मत्वर्थे वः स्यात् / म्न्निव्ः। मणिमान् / हिर्न्न्य्व्ः। हिरण्यवान् // 44 // हीनात्स्वाङ्गादः / 7 / 2 / 45 / हीनत्वोपाधेः स्वाङ्गार्थान्मत्वर्थे अः स्यात् / क्र्न्न्ः। हीनादिति किम् / कर्णवान् // 45 // अभ्रादिभ्य्ः। 7 / 2 / 46 / एभ्यो मत्वर्थे अः स्यात् / अभ्रं नमः / अर्शसो मैत्रः // 46 // अस्तपो मायामेधास्रजो vin / 7 / 2 / 47 //
Page #485
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। 483 असन्तात्तपसादेश्व मत्वर्थे विन् स्यात् / यशस्वी / यशस्वान् / तपस्वी / मायावी / मायावान्। मेधावी / स्रग्वी // 47 // आमयादीर्घश्च / 7 / 2 / 48 / अस्मान्मत्वर्थे विन् स्यात् / दीर्घश्चास्य / आमयावी / आमयवान् // 48 // svaanminniishe|7|2|49| स्वान्मत्वर्थे ईशे मिन स्यात् / दीर्घश्चास्य / स्वामी। स्व्वान्न्य्ः॥ गोः। 7 / 2 / 50 / गोर्मत्वर्थे मिन् स्यात् / गोमी / गोमान् // 50 // ऊर्जा विन्व्लाव्स्चान्त्ः।7।2।51। ऊर्जा मत्वर्थे विनवलौ स्याताम् / तद्योगे वो|'सन्तः / ऊर्जस्वी / ऊर्जस्वलः / ऊर्वान // 51 // तमिस्रार्णवज्योत्स्नाः / 7 / 2 / 52 / एते मत्वर्थे निपात्याः। तमिस्रा रात्रिः / तमिस्राणि गुहामुखानि / तमस्वान् / अर्णवः समुद्रः / ज्योत्स्ना चन्द्रप्रभा // 52 // गुणादिभ्यो यः / 7 / 2 / 53 / एभ्यो मत्वर्थे यः स्यात् / गुन्न्योना। हिम्योगिरिः। हिमवान् // 53 // रूपात्प्रशस्ताहतात् / 7 / 2 / 54 / प्रशस्तोपाधेराहतोपाधेश्च रूपान्मत्वर्थे यः स्यात् / रूप्यो गौः। रूप्यं कार्षापणम् / रूपवानन्यः // 54 // पूर्णमासोऽण / 7 / 2 / 55 /
Page #486
--------------------------------------------------------------------------
________________ 484 हेमशब्दानुशासनस्य मत्वर्थे स्यात् / पौर्णमासी // 55 // गोपूर्वादत इण / 7 / 2 / 56 / गोपूर्वा ददन्तान्मत्वर्थे इकण् स्यात् / गौशतिकः / अत इति किम् / गोविंशतिमान् // 56 // निष्कादेः शतसहस्रात् / 7 / 2 / 57 / निष्काद्यवयवात्परं यच्छतं सहस्रं च तदन्तान्मत्वर्थे इक स्यात् / नैष्कशतिकः / नैष्कसहस्रिकः / आदेरिति किम् / स्वर्णनिष्कशतमस्यास्ति // 57 // एकादेः कर्मधारयात् / 7 / 2 / 58 / अस्माददन्तान्मत्वर्थे इकण स्यात् / ऐकगविकः // 58 // सर्वादेरिन् / 7 / 2 / 59 / सर्वादेरदन्तात्कर्मधारयादिन् स्यात् / सर्वधनी // 59 // प्राणिस्थादस्वाङ्गादद्वन्द्वरुग्निं द्यात् / 7 / 2 / 60 / प्राणिस्थोऽस्वाङ्गार्थो दन्तो यो द्वन्दो यश्च स्वाची निन्द्यार्थश्चतस्मान्मत्वर्थे इन् स्यात् / कटकवलयिनी / कुष्टी / ककुदावर्त्ती / प्राणिस्थादिति किम् / पुष्पफलबान् वृक्षः / अस्वाङ्गादिति किम् / स्तनकेशवती // 60 // vaataatiisaarpishaacaatkshcaantH|7|2261| एभ्यो मत्वर्थे इन् स्यात् / कश्चान्तः / वातकी / अतिसारकी / पिशाचकी // 61 // पूरणाद्वयसि / 7 / 2 / 62 /
Page #487
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। 485 पूरणप्रत्ययान्तादयसि गम्ये मत्वर्थे इन्नेव स्यात् / पञ्चमीबालः // सुखादेः / 7 / 2 / 63 / एभ्यो मत्वर्थे इन्नेव स्यात् / सुखी / दुःखी // 63 // मालायाः क्षेपे / 7 / 2 / 64 / मत्वर्थे इन्नेव स्यात् / माली / क्षेप इति किम् / मालावान् // 64 // धर्मशीलवर्णान्तात् / 7 / 2065 / धर्माद्यन्तान्मत्वर्थे इन्नेव स्यात् / मुनिध्र्मी। यतिशीली / ब्राह्मणवर्णी // 65 // बाहूर्वादेर्बलात् / 7 / 2 / 66 / बाहरुपुर्वादलान्मत्वर्थे इन्नेव स्यात् / बाहुबली / ऊरुबली // 66 // मन्माब्जादेनोम्नि / 7 / 2 / 67 / मन्नन्तान्मान्तेभ्योऽब्जादेश्च मत्वर्थे इन्नेव स्यात् / नाम्नि / दामिनी / सोमिनी / अब्जिनि / कमलिनी // 67 // हस्तदन्तकराज्जातौ / 7 / 2 / 68 / एभ्यो मत्वर्थे इन्नेव स्यात् / एतदन्तस्य जाताव्र्थे। ह्स्ती। द्न्ती। क्री॥68॥ वर्णाद्ब्रह्मचारिणि / 7 / 2 / 69 / वर्णान्मत्वर्थे इन्नेव स्यात्। चेद्ब्र्ह्म्चार्य्र्थ्ः। वर्णी ब्र्ह्म्चारीत्य्र्थ्ः। वर्णवानन्यः // 19 // पुष्करादेदेशे / 7 / 2 / 70 / एभ्यो मत्वर्थे इन्नेव स्यात् / देशेऽर्थे / पुस्स्क्रिन्न्। प्द्मिनी। देश इति किम् / पुष्करवान हस्ती // 70 //
Page #488
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य सूक्तसाम्नोरीयः / 7 / 2 / 71 / सूक्ते साम्नि चार्थे मत्वर्थे यः स्यात् / अच्छावाकीयं सूक्तम् / यज्ञायज्ञीयं साम // 71 // 486 लुब्वाऽध्यायानुवाके / 7 / 2 / 73 / अनयोर्मत्वर्थे यस्य लुब्वा स्यात् / लुब्विधेरेवेयः / गर्दभाण्डः / गर्दभाण्डीयोऽध्यायोऽनुवाको वा // 72 // विमुक्तादेरण / 7 / 2 / 73 / एभ्यो मत्वर्थेऽध्यायानुवाकयोरण स्यात् / वैमुक्तः / दैवासुरः अध्यायोऽनुवाको वा // 73 // घोषदादेरकः / 7 / 2 / 74 / एभ्यो मत्वर्थेऽध्यायानुवाकेऽकः स्यात् / घोषदकः / गोषदकः अध्यायादिः // 74 // प्रकारे जातीयर् / 7 / 2 / 75 / स्यन्तात्षष्ठ्यर्थे ऽयं स्यात् / चेत्स्यन्तं प्रकारार्थम् / सामान्यस्य विशेषोऽविशेषान्तरानुयायी प्रकारः / पटुजातीयः // 75 // कोऽण्वादेः / 7 / 2 / 76 / एभ्यस्तदस्य प्रकार इति विषये कः स्यात् / अणुकः / स्थूलकः पटः // 76 // जीर्णगोमूत्रावदातसुराय व कृष्णाच्छाल्याच्छादनसुराहिव्रीहितिले / 724/774/ भ्यो यथासङ्ख्यमेष्वर्थेषु तदस्य प्रकार इति विषये कः स्यात् /
Page #489
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्धुधृत्तिः। 487 जीर्णकः shaali। गोमूत्रकमाच्छादनम् / अवदातिका सुरा। सुर्कोऽहिः। यवको ब्रीहिः / कृष्णकास्तिलाः // 77 // भूतपूर्वेप्चरट् / 7 / 2 / 78 / भूतपूर्वार्थात्स्वार्थे प्वरद स्यात् / आद्यचरी // 7 // गोष्ठादीनन / 7 / 2 / 79 / भूतपूर्वे स्यात् / गोष्ठीनो देशः // 79 // षष्ट्या रुप्यप्चरट् / 7 / 2 / 80 / भूतपूर्वेऽर्थे एतौ स्याताम् / मैत्ररूप्यो गौः। मैत्रचरः // 80 // . व्याश्रये त्सुः।7।2।81 / षष्ठयन्तानानापक्षाश्रये गम्ये तसुः स्यात् / देवा अर्जुनतो अभवन् / रविः कर्णतोऽभवत् // 81 // रोगात्प्रतीकारे / 7 / 2 / 82 / षष्ठ्यन्ताद्रोगार्थादपनयने तसुः स्यात् / प्रवाहिकातः कुरुः // 82 // पर्यभेः सर्वोभये / 7 / 2 / 83 / आभ्यां यथासङ्ख्यं सर्योभयार्थाभ्यां तसुः स्यात् / pritH। abhitH| sarvobhaya iti kim / वृक्षं परि अभि वा // 83 // आद्यादिभ्यः / 7 / 2 / 84 / एभ्यः सम्भवत्स्याद्यन्तेभ्यस्तसुः स्यात् / आदित्ः। मध्यतः // 4 // क्षेपातिग्रहाव्यथेष्वकर्तुस्तृतीया याः। 7 / 2 / 85 /
Page #490
--------------------------------------------------------------------------
________________ 488 हैमशब्दानुशासनस्य टान्तादकत्रर्थात् क्षेपादिविषये तमुः स्यात् / वृत्त्त्ःक्स्सिप्तोऽतिग्राह्यो। न व्यथते वा / अकर्तुरिति किम् / मैत्रेण क्षिप्तः // 85 // पापहीयमानेन / 7 / 2 / 86 / आभ्यां योगे टान्तादकर्तस्तसुः स्यात् / वृत्ततः पापो हीयते वा // प्रतिना पञ्चम्याः / 7 / 2 / 87 / प्रतिना योगे जातपञ्चम्यन्तात्तसुर्वा स्यात् / अभिमन्युर नादर्जु. नतो वा प्रति // 87 // अहीयरहोऽपादाने / 7 / 2 / 88 / अपादानपञ्चम्यन्तात्तसुर्वा स्यात् |न्चेत्त्द्धीय्रुहोः / प्रामाद् प्रामतो वैति / अहीयरुहइति किम् / सार्थाद्धीनः गिरेवरोहति // 88 // kimadvayAdisarvAdya'vaipulyabahoH पित् तस / 7 / 2 / 89 / किमोऽद्वयादिवर्जसर्वादिभ्योऽवैपुल्यार्थबहोश्च ङस्यन्तात्तस् पित् स्यात् / कुतः / सर्वतः / यतः / भुत्ः। व्यादिवर्जनं किम् / द्वाभ्यां त्वत् / अवैपुल्येति किम् / बहोः सूपात् // 89 // इतोऽतः कुत्ः।7।2।9। एते तसन्ता निपात्याः // 9 // भवत्वायुष्मदीर्घायुर्देवानांप्रियैका र्थात् / 7 / 2 / 91 / भवत्वाद्यैस्तुल्याधिकरणात् किमन्यादिसर्वाधवैपुल्यबहोः सर्वस्याधन्तात् पित्तस्वा स्यात् / स भवान् / ततो भवान् / ते भवन्तः / ततो
Page #491
--------------------------------------------------------------------------
________________ ... स्वोप्ज्ञ्य्ल्घुवृत्तिः। 489 भवन्तः / स आयुष्मान् / तत आयुष्मान् / स्दीर्घायुः। ततो दीर्घायुः। तं देवानांप्रियम् / ततो देवानांप्रियम् // 91 // . trpc|7|2|92 / भवत्वाद्यैरेकार्थात्किमद्वयादिसर्वाद्यवैपुल्यबहोः सर्वस्याद्यन्तात्रप च वा स्यात् / स भवान् / तत्र भवान् / ततो भवान् / तस्मिन् भ्व्ति। तत्र भवति / ततो भवति / आयुष्मदादिनाप्येवम् // 92 // ककुत्रात्रेह / 7 / 2 / 93 / एते त्रबन्ता निपात्याः // 93 // सप्तम्याः / 7 / 2 / 94 / - सप्तम्यन्तात्किमयादिसर्वाधवैपुल्यबहोः त्रप् स्यात् / कुत्र / सर्वत्र / तत्र / बहुत्र // 94 // किंयत्तत्सर्वैकान्यात्काले दा / 7 / 2 / 95 / ___ एभ्यो यतेभ्यः कालेऽर्थे दा स्यात् / क्दा। य्दा। तदा / सर्वदा / एकदा / अन्यदा // 95 // सदाऽधुनेदानींतदानीमेतर्हि / 7 / 2 / 96 // एते कालेऽर्थे निपात्याः // 96 // स्द्योऽद्य्प्रेद्य्व्य्हि। 7 / 2 / 97 / एतेऽह्नि काले निपात्याः // 97 // पूर्वापराधरोत्तरान्यान्यतरेतरादे धुस् / 7 / 2 / 98 / एभ्यो ड्यन्तेभ्योऽह्नि कालेऽर्थे एयुस् स्यात् / पूर्वेद्युः / अपरेगुः / अधरेशुः / उत्तरेयुः / अन्येयुः / अन्यतरेयुः / इतरेषुः // 18 //
Page #492
--------------------------------------------------------------------------
________________ हैम शब्दानुशासनंस्प उभयाद्युश्च / 7 / 2 / 99 / अतोऽर्थे घुसे सौ स्याताम् / उभयद्युः / उभयेद्युः // 99 // ऐषमः परुत्परारि वर्षे / 7 / 2 / 100 एते वत्सरेऽर्थे निपात्याः / ऐषमः / परुत् / परारिं // 100 // अनद्यतने र्हिः / 7 / 2 / 101 / / 490 यन्तादनद्यतनकालार्थाद्यथासम्भवं किमयादिसवाद्यवैपुल्यबहो हिः स्यात् / कर्हि / यहि । अमुर्हि । बहहिं // 101 // प्रकारे था / 7 / 2 / 102 / प्रकाराथीत्सम्भवत्स्याद्यन्तात्किमद्वयादिसर्वाद्यवैपुल्य बहोर्था स्यात् / सर्वथा / अन्यथा ॥ 102 // कथमित्थम् / 7 / 2 / 103 / एतौ प्रकारे निपात्यौ // 103 // सङ्ख्याया धा / 7 / 2 / 104 / सङ्ख्यार्थात्प्रकारवृत्तेर्धा वा स्यात् / एकधा / कतिधा // 104 // विचाले च / 7 / 2 105 / एकस्यानेकी भावोऽनकस्य चैकीभावो विचालः / तस्मिन्गम्ये सङ्ख्यार्थाद्धा वा स्यात् / एको राशिद द्विधा वा क्रियते / अनेकमेकमेकधा वा करोति // 105 // वैकाद्ध्यमञ / 7 / 2 / एकेति सङ्ख्यार्थात्प्रकारवृत्तेर्विचाले च गम्ये ऐकध्यम् / एकधा भुंक्ते / अनेकमेकं करोति करोति // 106 // 106 / ध्यमञ् वा स्यात् / ऐकध्यं एकथा वा
Page #493
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः / द्विर्द्धमधौ वा / 7 / 2 / 107 / आभ्यां प्रकारार्थाभ्यां विचाले च गम्ये एतौ वा स्याताम् / द्वैधम् / धम् / द्वेधा / त्रेधा / द्विधा / त्रिधा भुंक्ते / एकराशि द्वौ करोति द्वैधम् / त्रैधम् / देवा / त्रेधा / द्विधा / त्रिधा करोति // 107 // तद्वति धण / 7 / 2 / 108 / 491 द्वित्रिभ्यां प्रकारवति विचालवति चार्थे धण् स्यात् / द्वैधानि / वैधानि // 108 // वारे कृत्वस् / 7 / 2 / 109 / वारवृतेः सङ्ख्यार्थाद्वारवति धात्वर्थे कृत्वस् स्यात् / पञ्चकृत्वो भुंक्ते // 109 // द्वित्रिचतुरः सुच / 7 / 2 / 110 / एभ्यो वारार्थेभ्यस्तद्वति सुच् स्यात् / द्विः / त्रिः / चतुः भुंक्ते // एकात्सकृच्चास्य / 7 / 2 / 111 / अस्माद्वारार्थात्तदतिसुच् स्यात् / सकृच्चाऽस्य / सकृहुंक्ते // 111 // बहोर्द्धासन्ने / 7 / 2 / 112 / बहोः सङ्ख्यार्थाददूरवारार्थात्तद्वति धा स्यात् / बहुधा भुण्क्ते॥112॥ दिक्शब्दाद्दिग्देशकालेषु प्रथमापञ्चमी सप्तम्याः / 7 / 2 / 113 / दिशि दृष्टाद्दिगाद्यर्थात्सिङसिङन्तात् स्वार्थे धा स्यात् / प्राची दिग् रम्या प्राग्रम्यम् / प्राग देशः कालो वा रम्यः प्रागरम्यम् /
Page #494
--------------------------------------------------------------------------
________________ haimshndaanushaasnkh| प्राच्या दिशो देशकालाभ्यां वा आगतः प्रागाग्त्ः। प्राच्यां दिशि देशकालयोर्वा वासः प्राग्वासः // 113 // uurdhvaadririssttaataavupshcaasy|7|2|114| - ऊर्द्धादिग्देशकालार्थात्सिङसिङयन्तादेतौ स्याताम्। upshcorddhsy। उपरि / उपरिष्टाद्रम्यं आगतो वासो वा // 114 // pUrvAvarAdharebhyo'sa'stAtau पुरवध श्चैषाम् / 7 / 2 / 115 / एभ्यो दिग्देशकालार्थेभ्यः siGasiGayantebhyo'sa'stAcca स्यात् / एषां च यथासङ्ख्यं पुर् अव अध च / पुरः / अव्ः। अध्ः। पुरस्तात् / अवस्तात् / अधस्तात् रम्यमागतो वासो वा // 115 // परावरात्स्तात् / 7 / 2 / 116 / आभ्यां दिगाद्याभ्यां प्रथमाधन्ताभ्यां खार्थे स्तात् स्यात् / परस्तात् / अवरस्तात् रम्यमागतो वासो वा // 116 // दक्षिणोत्तराच्चातस् / 7 / 2 / 117 / आभ्यां परावराभ्यां च दिगाद्याभ्यां प्रथमाद्यन्ताभ्यां स्वार्थे / 'तस्स्यात् / दक्षिणतः / उत्तरतः / परतः / अवरतः रम्यमागतो वासो वा // 117 // अधरापराच्चात् / 7 / 2 / 118 / आभ्यां दक्षिणोत्तराभ्यां च दिगाद्यर्थाभ्यां प्रथमायन्ताभ्यामात् स्यात् / अधरात् / पश्चात् / दक्षिणात् / उत्तरात् रम्यमागतो वासो वा // 118 // वा दक्षिणात् प्रथमासप्तम्या आः।72।119॥
Page #495
--------------------------------------------------------------------------
________________ - स्वोप्ज्ञ्य्ल्घुवृत्तिः। अस्मादिग्देशार्थात्सिङयन्तादा वा स्यात् / दक्षिणा / dkssinntH। दक्षिणाद्रम्यं वासो वा // 119 // आही दूरे / 7 / 2 / 120 // दूरदिग्देशार्थात्सिड्यन्ताद्दक्षिणादा आहिश्च स्यात् |ग्रामाद्क्स्सिन्ना। दक्षिणाहि रम्यं वासो वा // 120 // वोत्तरात् / 7 / 2 / 121 / दिगाद्यर्थादस्मात्सिङयन्तादा आहिश्च वा स्यात् / उत्त्रा। उत्तराहि / उत्तरतः / उत्तरात् रम्यं वासो वा // 121 // अदूरे एन्ः। 7 / 2 / 122 / दिगशब्दाददूरदिगाधात्सिड्यन्तादेनः स्यात् / पूर्वेणास्य रम्यं वसति वा // 122 // लुब्न्य्चेः। 7 / 2 / 123 / अञ्चत्यन्ताहिकशब्दादिगादिवृत्तेः सिङसिझ्यन्तादिहितो यो धा ऐनो वा तस्य लुप् स्यात् / प्रागम्यमागतो वासो वा // 123 // पश्चोऽपरस्य दिक्पूर्वस्य चाति।7।2।124॥ अपरस्य केवलस्य दिगर्थपूर्वपदस्य चाति परे पश्चः स्यात् / pshcaat। दक्षिणपश्चात् रम्यमागतो वासो वा // 124 // वोत्तरपदेऽर्द्ध / 7 / 2 / 125 / अपरस्य केवलस्य दिक्पूर्वस्य च अर्दै उत्तरपदे पश्चो वा स्यात् / पश्चाईम् / अपरार्द्धम् / दक्षिणपश्चार्द्धः / दक्षिणापरार्द्धः // 125 // कृभ्वस्तिभ्यां कर्मकर्तृभ्यां प्रागतत्तत्त्वे विः / 7 / 2 / 126 /
Page #496
--------------------------------------------------------------------------
________________ 494 हैमशब्दानुशासनस्य कर्मार्थात्कृगा योगे कर्थाच स्वस्तियोगे पागभूततद्भावे गम्ये च्विः / स्यात् / शुक्लीकरोति पटं / शुक्लीभवति / शुक्लीस्यात् पटः / प्रागिति किम् / अशुक्लं शुक्लं करोत्येकदा // 126 // अरुर्मनश्चक्षुश्चेतोरहोरजसां लुक् च्वौ / 7 / 2 / 127 / एषां च्वाबन्तस्य लुक् स्यात् / अरूस्यात् / महारूस्यात् / उन्मनीस्यात् / चक्षुस्यात् / चेतीस्यात् / रहीस्यात् / रजीस्यात् // 127 // इसुसोर्बहुलम् / 7 / 2 / 128 / इसुसन्तस्य च्वौ बहुलं लुक् स्यात् / सीकरोति नवनीतम् / dhnsyaadNshH। न च भवति सपिर्भवति / धनुर्भवति // 128 // व्य्न्य्ज्ञ्स्यान्तीः।7।2।129 / व्यञ्जनान्तस्य च्वौ बहुलमीरन्तः स्यात् / दृषदीभवति शिला / नच भवति दृषद्भवति शिला // 129 // व्याप्तौस्सात् / 7 / 2 / 130 // कृम्वस्तिभ्यां कर्मकर्तृभ्यां प्रागतत्तत्वैति विषये सादिः सात्स्यात व्याप्तौ प्रागतत्तत्त्वस्य सर्वात्मना द्रव्येण सम्बन्धे गम्ये / अनिसात् काष्ठं करोति / अमिसाद्भवति / अग्निसात् स्यात् / / 130 // जातेः सम्पदा च / 7 / 2 / 131 / कृभ्वस्तिभिः सम्पदाच योगे कृरकर्मणो म्वस्तिसम्पत्कर्तुश्च प्रागतत्त्वेन सामान्यस्य व्याप्तौ स्सात् स्यात् / अस्यां सेनायां सर्व शस्त्रमग्निसात्करोति दैवम् / एवममिसाद्भवति / अग्निसात् स्यात् / अग्निसात्सम्पद्यते // 131 //
Page #497
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। त्त्राधीने। 7 / 2 / 132 / तत्रेति ड्यन्तादायत्तेऽर्थे कृम्वस्तिसम्पद्योगे सात्स्यात् |राज्सात्क्रोति / राजसाद्भवति / राजसात्स्यात् / राजसात्सम्पद्यते // 132 // देये त्रा च / 7 / 2 / 133 / ङयन्ताद्देयेआयत्तेर्थे कृम्वस्तिसम्पद्योगे त्रा स्यात् / देवत्रा करोति द्रव्यम् / देवत्रा भवेत् स्यात् सम्पद्यते वा। देयैति किम् / राजसात्स्यात् राष्ट्रम् // 133 // सप्तमीद्वितीयाद्देवादिभ्यः / 7 / 2 / 134 / एभ्यो ङ्यमन्तेभ्यः स्वार्थे वा स्यात् / देवत्रा वसेत् भवेत्स्यात् करोति वा / एवं मनुष्यत्रा // 134 // तीयशम्बबीजात्कृगा कृषौ द्दाच्।7।2।135। तीयान्ताच्छम्बबीजाभ्यां च कृग्योगे कृषि विषये डाच् स्यात् / द्वितीया करोति / शम्बा क्रोति। बीजा करोति क्षेत्रम् / कृषाविति किम्। द्वितीयं पदं करोति // 135 // सङ्ख्यादेर्गुणात् / 7 / 2 / 136 / सङ्गयाः आद्यवयवात्परो यो गुणस्तदन्तात्कृग्योगे कृषि विषये डाच् स्यात् / द्विगुणा करोति क्षेत्रम् // 136 // समयाद्यापनायाम् / 7 / 2 / 137 / अस्मात्कालक्षेपे गम्ये कृग्योगे डान् स्यात् / समया करोति कालं क्षिपतीत्यर्थः // 137 // स्प्त्र्निस्स्प्त्राद्तिव्य्थ्ने। 7 / 2 / 138 / * आभ्यां करयोगेऽतिपीडने गम्ये डाच स्यात् / सपत्रा करोति मृग्म्।
Page #498
--------------------------------------------------------------------------
________________ 496 हैम शब्दानुशासनस्य निष्पत्रा करोति / अतिव्यथनैति किम् / सपत्रं करोति तरं सेकः // निष्कुलान्निष्कोषणे / 7 / 2 / 139 / अस्मात्कग्योगे निष्कोषणेऽर्थे डाच् स्यात् / निष्कुला करोति दाडि. मम् / निष्कोषणैति किम / निष्कुलं करोति शत्रुम् // 139 // प्रियसुखादानुकूल्ये / 7 / 2 / 140 / आभ्यां कृग्योगे आनुकूल्ये गम्ये डाच् स्यात् / प्रिया करोति / सुखा करोति गुरुम् / आनुकूल्य इति किम् / प्रियं करोति साम / सुखं करोति पौषधव्रतम् // 140 // दुःखात्प्रातिकूल्ये / 7 / 2 / 141 / दुःखात्प्रातिकूल्ये गम्ये कृग्योगे डाच् स्यात् / दुःखा करोति शत्रुम् / प्रातिकूल्यैति किम् / दुःखं करोति रोगः // 141 // शूलात्पाके / 7 / 2 142 / / शूलात्पाके गम्ये कृग्यांगे डाच स्यात् / शूला करोति मांसम् // 142 // सत्यादशपथे / 7 / 2 / 143 / अशपथार्थात्सत्यात्कृग्योगे डाच् स्यात् / सत्या करोति वणिग भाण्डम् / अशपथैति किम् / सत्यं करोति शपथमित्यर्थः // 143 // मद्रभद्राइपने / 7 / 2 / 144 / . आभ्यां मुण्डने गम्ये कृरयोगे डाच् स्यात् / मद्रा करोति / भद्रा करोति नापितः / वपनैति किम् / मंदं करोति / भद्रं करोति साधुः // अव्यक्तानुकरणादनेकस्वरात्कुभ्वस्तिना अनितौ द्विश्च / 7 / 2 / 145 /
Page #499
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। यस्मिन् ध्वनौ वर्णा विशेषरूपेण नाभिव्यज्यन्ते सोऽव्य्क्त्ः। तदनुकरणार्थादनेकस्वरादनितिपरात्कृम्वस्तियोगे डाज्वा स्यात् / द्विश्चास्य प्र्कृतिः। पटपटा करोति भवेत् स्यादा। अनेकस्वरादिति किम् / खात्त्क्रोति। अनिताविति किम् / पटिति करोति // 145 // इतावतो लुक् / 7 / 2 / 146 / अव्यक्तानुकरणस्यानेकवरस्य योऽदिति तस्येतिशब्दे लुक् स्यात् / पटिति // 146 // ' न द्वित्वे / 7 / 2 / 147 / अव्यक्तानुकरणस्यानेकस्वरस्य द्वित्वे सति इतौ परेऽतो लुम स्यात् / पटत्पटदिति / / 147 // तो वा।7।2।148। द्वित्वेऽव्यक्तानुकरणस्यानेकस्वरस्यातस्तो लुग्वा स्यात् / पटत्पटेति करोति / पटत्पटदिति वा // 148 // ... डाच्यादौ / 7 / 2 / 149 / ___ अव्यक्तानुकरणस्यानेकस्वरस्याच्छब्दान्तस्य द्वित्वे सत्यायतस्तो. डाचि लुक् स्यात् / पटपटा क्रोति। आदाविति किम्। पतपता करोति / / bhulpaarthaatkaarkaadissttaanissttepshs|72|150 बह्वल्पार्थाभ्यां कारकवाचिभ्यां यथासङ्ख्यमिष्टेऽनिष्टे च विषये शस् पिद्धा स्यात् / इष्टं प्राशित्रादि / अनिष्टं श्राद्धादि / ग्रामे बहवो बहुशो वा ददाति / एवं bhuurishH। अल्पमल्पशो वा धनं दत्ते श्राद्धे / एवं स्तोकशः / इष्टानिष्टैति किम् / बहु दचे श्राद्धे / अल्पं paashitre॥ संख्यैकार्थाद्वीप्सायां shs।7।2।151।
Page #500
--------------------------------------------------------------------------
________________ 498 हैमशब्दानुशासनस्य सङ्ख्यैकार्थीम्यां कारकार्थीभ्यां वीप्सायां द्योत्यमानायां शस्खा स्यात् / एकैकमेकशोवा दत्ते / माषमाषं माषशो वा देहि / संस्कार्थादिति किम्। माषौ माषौ दत्ते / वीप्सायामिति किम् / द्वौ दत्ते // 151 // सङ्ख्यादेः पादादिभ्यो दानदण्डे चाकल्लुक् - च / 7 / 2 / 152 / / सङ्ख्यार्थादवयवात्परे ये पादादयस्तदन्तादाने दण्डे वीप्सायां च विषये ऽकल् स्यात् / तद्योगे च प्रकृतेरन्तस्य लुक् / द्विपदिकां दत्ते दण्डिनो मुंक्त वा / एवं द्विशतिकाम् // 152 // तीयाट्टीकण न विद्या चेत् / 7 / 2 / 153 / तीयान्तादविद्यार्थात् स्वार्थे टीकण वा स्यात्। द्वितीय्म्। दैतीयीक्म्। विद्या तु द्वितीया // 153 // निष्फले तिलापिन्य्ज्पेजौ।7।2।154॥ निष्फलात्तिलादेतौ स्याताम् / तिलपिञ्जः / तिलपेजः // 15 // प्रायोऽतोयसटमात्रट् / 7 / 2 / 155 / अत्वन्तात्स्वार्थे एतौ स्याताम् / यथालक्ष्यम् / यावद्वयसम् / यावन्मात्रम् // 155 // वर्णाऽव्ययात् स्वरूपे कार्ः।7।2।156। एभ्यः स्वरूपाथेम्यः कारो वा स्यात् / अकार्ः। आऊंकार्ः। स्वरूप. इति किम् / अः विष्णुः // 156 // रादेफ्ः।7।2।157 / वा स्यात् / रेफः / प्रायोऽधिकाराद्रकारः // 157 // नामरूपभागाद्धयः / 7 / 2 / 158 /
Page #501
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्नुवृत्तिः। एभ्यः स्वार्थे धेयो वा स्यात् / नामधेयम् / रूपधेयम् / भागधेयम् // मादिभ्यो यः / 7 / 2 / 159 / एभ्योयः स्यात् / म्र्त्य्ः। सूर्यः // 169 // नवादीनतनत्नं च न चास्य्।72।160॥ नवात्स्वार्थे एते यश्च वा स्युः। तद्योगे च नवस्य नूः। नवीनम् / नूतनम् / नूनम् / नव्यम् // 160 // प्रात्पुराणे नश्च / 7 / 2 / 161 / पुराणात्यात नईनतननाश्च स्युम प्रणम् / प्रीणम् / प्रतनम् / प्रत्नं पुराणम् // 161 // देवात्तल् / 7 / 2 / 162 / स्वार्थे वा स्यात् / देवता // 162 // होत्राया ईय्ः।7।2।163 / स्वार्थे वा स्यात् / होत्रीयम् // 163 // भेषजादिभ्यष्ट्यण / 7 / 2 / 164 / स्वार्थे वा स्यात् / भैषज्यम् / आनन्त्यम् // 164 // प्रज्ञादिभ्योऽण / 7 / 2 / 165 / स्वार्थेऽश वा स्यात् / प्राज्ञ्य्ः। वाणिजः // 165 // श्रोत्रौषधिकृष्णाच्छरीरभेषज मृगे।7।2।166। एभ्यो यथासङ्ख्यं शरीराद्यर्थेभ्यः स्वार्थे ऽण वा स्यात् / श्रौत्रं वपुः / औषधं भैषजम् / काष्र्णो मृगः // 166 / /
Page #502
--------------------------------------------------------------------------
________________ 500 हैमशब्दानुशासनस्थ कर्मणः स्न्दिस्स्त्ते। 7 / 2 / 167 / ___ सन्दिष्टार्थात्कर्मणः स्वार्थेऽण वा स्यात् / अन्येनान्योऽन्यस्मै यदाह वयेदं कार्य इति / तत्सन्दिष्टं कार्मणम् // 167 // वाच इकण / 7 / 2 / 168 / सन्दिष्टार्थात् स्यात् / वाचिकं वक्ति // 168 // विन्यादिभ्य्ः। 7 / 2 / 169 / स्वार्थे इकण वा स्यात् / वैनयिकम् / सामयिकम् // 169 // उपायाद् ह्रस्वश्च / 7 / 2 / 170 / स्वार्थे इकण वा स्यात् / तद्योगे च ह्व्। औपयिकम् // 17 // मृदस्तिकः / 7 / 2 / 171 / स्वार्थे वा स्यात् / मृत्तिका / मृत् // 171 // सस्नौ प्रशस्ते / 7 / 2 / 172 / प्रशस्तार्थान्मृदः सस्नौ वा स्याताम् / मृत्सा / मृत्स्ना // 173 // इत्याचार्यहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ सप्तमस्याध्यायस्य द्वितीयः पादः समाप्तः // अर्हम् प्रकृते मयट / 7 / 3 / 1 / .. प्राचुर्येण प्राधान्येन वा कृतं प्रकृतम् / तदर्थात्स्वार्थे मयट् स्यात् / अन्नमयम् / पूजामयम् // 1 //
Page #503
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः / अस्मिन् / 7 / 3 / 2 / प्रकृतार्थादस्मिन्निति विषये मयट् स्यात् / अपूपमयं पर्व // 2 // I तयोः समूहवच्च बहुषु / 7 / 3 / 3 / प्रकृतेऽस्मिन्निति च विषययोर्बह्नर्थात्समूहैव प्रत्ययः स्यात् / मयट् च / आपूपिकम् / अपूपमयम् / अपूपास्तत्पर्व वा // 3 // 7 / 3 / 4 / निन्द्ये पाश / निन्द्यार्थात्स्वार्थे पाशप् स्यात् / छान्दसपाशः // 4 // प्रकृष्टे तमप् / 7 / 3 / 5 / 501 प्रकृष्टार्थत्तम स्यात् / शुक्लतमः / कारकतमः // 5 // द्वयोर्विभज्ये च तरप् / 7 / 3 / 6 / द्वयोर्मध्ये प्रकृष्टे विभज्ये च वर्त्तमानात्तरप स्यात् / पटुतरा स्त्री / साङ्काश्यकेभ्यः पाटलिपुत्रका आढवतराः // 6 // क्वचित्खार्थे / 7 / 3 / 7 / यथालक्ष्यं स्वार्थे तरप स्यात् / अभिन्नतरकम् / उच्चैस्तराम् // 7 // किन्त्याद्येऽव्ययादसत्वे तयोरन्त स्याम् / 7 / 3 / 8 / किमस्त्याद्यन्तादेकारान्तादव्ययाच्च परयोस्तमप्तरपोरन्तस्याम् स्यात् / नचेत्तौ सत्वे द्रव्ये वर्त्तते / किन्तराम् / किन्तमाम् / पचतितराम् / पचतितमाम् / पूर्वाह्णेतराम् / पूर्वाह्णतमां भुंक्ते / अतितराम् / अतितमाम् / असत्वैति किम् / किन्तरं दारु // 8 // गुणाङ्गाष्ठेय / 7 / 3 / 9 / /
Page #504
--------------------------------------------------------------------------
________________ हैम शब्दानुशासनस्य गुणप्रवृत्तिहेतुकात्तमप्तरपोर्विषये यथासङ्ख्यमेतौ वा स्याताम् / पटिष्ठः / पटुतमः / गरीयान् / गुरुतरः // 9 // 7 त्यादेश्च प्रशस्तेरूपप् / 7 / 3 / 10 / त्याद्यन्तान्नाम्नश्च प्रशस्तार्थाद्रूप स्यात् / पचतिरूपम् / दस्यु - रूपम् // 10 // 502 अतमबादेरषदसमाप्ते कल्पप्पदेश्य देशी यर् / 7 / 3 / 11 / किचिदसमासार्थात्त्याद्यन्तवर्जादेते स्युः / पचतिकल्पम् / पचतिदेश्यम् / पचतिदेशीयम् / पटुकल्पा / पटुदेश्या / पटुदेशीया // 11 // नाम्नः प्रागबहुर्वा / 7 / 3 / 12 / ईषदपरिसमाप्तार्थान्नाम्नः प्राग्बहुर्वा स्यात् / बहुपटुः / प्त्तुक्ल्प्ः॥ नत मबादिः कपोऽच्छिन्नादिभ्यः / 7 / 3 / 13 / छिन्नादिवर्जाद्यः कमदन्तात्तमबादिर्न स्यात् / अयमेषामनयोर्वा प्रकृष्टः पटुकः / अच्छिन्नादिम्यैति किम् / छिन्न कतमः // 13 // अनत्यन्ते / 7 / 3 / 14 / अनत्यन्तार्थात्कवन्तात्तमवादिर्न स्यात् / इदमेषामनयो प्रकृष्टं छिन / भिन्नकम् // 14 // यावादिभ्यः कः / 73 / 15 / स्वार्थे कः स्यात् / यावकः / मणिकः ॥ 15 ॥ कुमारीक्रीडने यसोः / 7 / 3 / 16 / कुमारीणां यत्नं तदर्थादीयस्वन्ताच्च स्वार्थे कः स्यात् / कन्दुकः / श्रेयस्कः // 16 //
Page #505
--------------------------------------------------------------------------
________________ - 503 स्वोपक्षलघुवृत्तिः / लोहितान्मणौ / 7 / 3 / 17 / अस्मान्मण्यत्स्वार्थे को वा स्यात् / लोहितको म्न्निः। लोहितो मणिः // 17 // रक्तानित्यवर्णयोः / 7 / 3 / 18 / लाक्षादिरक्तार्थादनित्यवर्णार्थाच्च लोहितात्को वा स्यात् / लोहितकः पटः / लोहितकमक्षि कोपेन // 18 // . कालात् / 7 / 3 / 19 / कजलादिरकेऽनित्यवर्णे च वर्तमानात्कालात्को वा स्यात् / कालएव कालकः षटः / कालकं मुखं शोकेन // 19 // - शीतोष्णादृतौ / 7 / 3 / 20 / आभ्यामृत्वाभ्यां को वा स्यात् / शीतकः / उष्णकः ऋतुः // लूनवियातात्पशौ / 7 / 3 / 21 / आभ्यां पश्वर्थाभ्यां को वा स्यात् / लून्क्ः। वियातकः pshuH॥21॥ स्नाताद्वेद्स्माप्तौ। 7 / 3 / 22 / अस्यां गम्यायां स्नातात्कः स्यात् / वेदं समाष्य स्नातः स्नातकः // 22 // तनुपुत्राणुवृहतीशून्यात्सूत्रकृत्रिमनिपुणा च्छादनरिक्त / 7 / 3 / 23 / तन्वादिभ्यो यथासंख्यं सूत्राद्यर्थेभ्यः कः स्यात् / तनुकं सूत्रम् / पुत्रकः कृत्रिमः / अणुको निपुणः / वृहतिका आच्छादनम् / शून्यको रिक्तः // 23 //
Page #506
--------------------------------------------------------------------------
________________ 5.4 हैमशन्दानुशासनस्य __ भागेऽष्टमाञः / 7 / 3 / 24 / भागार्थादस्माये वा स्यात् / आष्टमो भाग्ः॥24॥ - षष्ठात् / 7 / 3 / 25 / अस्माद्भागार्थाज्ञो वा स्यात् / पाठो भागः // 25 // मानेकश्च / 7 / 3 / 26 / मीयते येन तद्रूपभागार्थात् षष्ठाको आश्च वा स्यात् / षष्ठकः षाष्ठो. भागः मानं चेत् // 26 // एकादाकिन्चाऽसहाये / 7 / 3 / 27 / . असहायार्थादेकादाकिन्कश्च स्यात् / एकाकी / एककः // 27 // प्रागनित्यात्कप् / 7 / 3 / 28 / नित्यसङ्कीर्तनात्माग्येआस्तेषु द्योतेषु कबधिकृतो ज्ञेय / कुत्सितो ऽल्पोऽज्ञातो वाऽश्वः अश्वकः // 28 // त्यादिसर्वादेः svareSva'ntyAtpUrvo ऽक / 7 / 3 / 29 / त्याद्यन्तस्य सर्वादेश्च स्वराणां मध्ये योऽन्त्यस्वरस्तस्मात्पूर्वोऽक् स्यात् / प्रागनित्यात् / कुत्सितमल्पमज्ञातं वा पचति पचतकि / सर्वके / विश्वके // 29 // युस्स्म्द्स्म्दोऽसोभादिस्यादेः। 7 / 3 / 30 / __ अनयोः सौभादिवर्जस्याद्यन्तयोः स्वरेष्वन्त्यात्पूर्वोऽक् स्यात् / स्वयका / मयका / असोभादिस्यादेरिति किम् / युस्स्म्कासु। युव्क्योः। युवकाभ्याम् // 30 //
Page #507
--------------------------------------------------------------------------
________________ 505 स्वोपज्ञलघुवृत्तिः / अव्ययस्य को द च / 7 / 3 / 31 / प्राग्नित्याद्येऽर्थास्तेषु द्योतेष्वव्ययस्य स्वरात्पूर्वोऽक् स्यात् / तद्योगे चाऽस्य को d / कुत्सिताद्युच्चैः उच्चकैः / एवं धिक् / धकिद् // 31 // तूष्णीकां / 7 / 3 / 32 / तूष्णीमो मः प्राका इत्यन्तो निपात्यः प्रामित्यात् / कुत्सितादितूष्णीं तूष्णीकामास्ते // 32 // कुत्सिताल्पाज्ञाते / 7 / 3 / 33 / कुत्सिताद्यपाधिकार्याद्यथायोगं कबादयः स्युः / अश्वकः / पचतकि / उच्चकैः // 33 // अनुकम्पातद्युक्तनीत्योः / 7 / 3 / 34 / अनुकम्पायां तद्युक्तायां च नीतौ गम्यायां यथायोगं कबादयः स्युः / पुत्रकः / स्वपिषकि / पुत्रकः / एहकि / उत्सङ्गके उपविश / कर्द्दमकेनाऽसिदिग्धकः ॥ 34 // अजातेर्नृनाम्नो बहुस्वरादियेकेल वा / 7 / 3 / 35 / मनुष्यनाम्नो बहुस्वरादनुकम्पायां गम्यायां एते वा स्युः नचेन्नृनामजात्यर्थम् / देवियः / देविकः / देविलः / देवदत्तकः / अजातेरिति किम् / महिषकः // 35 // वोपादेरडाकौ च / 7 / 3 / 36 / उपपूर्वादजात्यर्थादहुस्वरान्नृनाम्नोऽनुकम्पायामडा कावियेकेलाश्च वा ह्युः / उपडः / उपकः / उपियः / उपिकः / उपिलः / उपेन्द्रदत्तकः // 63
Page #508
--------------------------------------------------------------------------
________________ हैमशब्दानुशासमस्य - ऋवर्णोवर्णात्स्वरादेरादे k प्रकृत्या च / 7 / 3 / 37 / ऋवर्णान्तोवर्णान्ताभ्यां परस्यानुकम्पोत्पन्नस्य स्वरादेः प्रत्ययस्यादेलक् स्यात् / लुकि तु सति प्रकृतेः प्रकृतिः / मातृयः / मातृकः / मातृलः / वायुयः / वायुकः / वायुलः / स्वरादेरिति किम् / म्द्र्बाह्क्ः॥ लुक्युत्तरपदस्य क्न्न्। 7 / 3 / 38 / नृनाम्नो यदुत्तरपदं तस्य ते लुग्वेति लुकि सति ततः का स्यात् / अनुकम्पायां गम्यायां / देवदत्ता / लुकि देवी / अनुकम्पिताऽसौ देवका / उत्तरपदस्येति किम् / दत्तिका // 38 // लुक्चाऽजिनान्तात् / 7 / 3 / 39 / अजिनान्तान्नृनान्नोऽनुकम्पायां का स्यात् / तद्योगे च लुगुत्तरपदस्य / व्याघ्रकः // 39 // षड्व कस्वरपूर्वपदस्य स्व्रे।7।3।4॥ षड्वर्जमेकस्वरं पूर्वपदं यस्य तस्योत्तरपदस्यानुकम्पार्थे स्वरादौ प्रत्यये लुक् स्यात् / अनुकम्पितो वागाशीः / वाचियः / षड्वर्जेत्यादिति किम् / उपेन्द्रेण दत्तः upendrdtH। so'nukampita उपडः / षडङ्गालम् / स्स्द्दिय्ः। स्वरैति किम् / वागाशीर्दत्तकः // 40 // द्वितीयात्स्वरादूर्द्धम् / 7 / 3 / 41 / अनुकम्पार्थे स्वरादौ प्रत्यये प्रकृतद्धितीयात् स्वरादूर्द्ध लुक् स्यात् / देवियः // 41 // सन्ध्यक्षरानेन / 7 / 3 / 42 / /
Page #509
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः / 507 अनुकम्पार्थे स्वरादौ प्रत्यये प्रकृतेर्द्वितीयात्सन्ध्यक्षरस्वरादूर्द्ध तेन सन्ध्यक्षरेण सहलुक् स्यात् / कुबियः / कुहिकः // 42 // शेवलाद्यादेस्तृतीयात् / 7 / 3 / 43 / शेवलादिपूर्वपदस्य नृनाम्नोऽनुकम्पार्थे खरादौ प्रत्यये तृतीयात् स्वरादूर्द्ध लुक् स्यात् / शेवलियः / सुपरियः // 43 // क्वचितुर्यात् / 7 / 3 / 44 / अनुकम्पोत्पन्ने स्वरादौ प्रत्यये यथालक्ष्यं चतुर्थात्स्वरादूर्द्ध लुक स्यात् / वृहस्पतियः / कचिदिति किम् / उपडः // 44 // पूर्वपदस्य वा / 7 / 3 / 45 / अनुकम्पार्थे स्वारादौ प्रत्यये पूर्वपदस्य लुग्वा स्यात् / द्त्तिय्ः। देवियः // 45 // हस्वे / 7 / 3 / 46 / . हूस्वार्था यथायोगं कबादिः स्यात् / पटकः / पचतकि // 46 // कुटीगुण्डाद्रः / 7 / 3 / 47 / आभ्यां ह्रस्वार्थाभ्यां रः स्यात् / कुटीरः / शुण्डारः // 47 // शम्या रुरौ / 7 / 3 / 48 / अस्मात स्वार्थादेतौ स्याताम् । शमीरुः / शमीरः // 48 // कुत्वा डुपः / 7 / 3 / 49 / अस्मात् ह्रस्वार्थात् डुपः स्यात् / कुतुपः // 49 // कासूगोणीभ्यां तर / 7 / 3 / 50 / आभ्यां ह्रस्वार्थाभ्यां तरद् स्यात् / कामूतरी / गोणीतरी // 50 //
Page #510
--------------------------------------------------------------------------
________________ 508 हैमशब्दानुशासनस्य वत्सोक्षावर्षभाद् ह्रासे पित् / 7 / 3 // 51 // * एभ्यः स्वप्रवृत्तिहेतोहसे गम्ये तर पित् स्यात् / वत्सतरः / उक्षतरः / अश्वतरः / ऋषभतरः // 51 // वैकादद्वयोर्निर्हार्ये द्द्त्र्ः।7।3।52 / एकाद्वयोरेकस्मिन् निर्झर्येऽर्थे डतरोवा स्यात् / एकतरः एकको वा भवतोः कठः पटुर्गन्ता चैत्रो दण्डी वा // 52 // यत्तत्किमन्यात् / 7 / 3 / 53 / एभ्यो द्वयोरेकस्मिन्निआर्येऽर्थे वर्तमानेभ्यो डतरः स्यात् / यतरो भवतोः कठादिस्ततर आगच्छेत् / एवं क्त्र्ः। अन्यतरः // 53 // बहूनां प्रश्ने डतमश्च वा।7।3।54॥ यदादिभ्यो बहुनां मध्ये निद्धार्यार्थेभ्यः प्रश्ने डतमोडतरश्च वा स्यात् / यतमो यतरो वा भवतां कठस्ततरस्ततमोवा यातु / एवं क्त्म्ः। क्त्र्ः। अन्य्त्म्ः। अन्यतरः पक्षे यको यो वा। सकः स वा भवतो कठइत्यादि // 54 // वैकात् / 7 / 3 / 55 / एकादहुनां मध्ये नि यार्थात् डतमो वा स्यात् / एकतमः / एककः / एको वा भवतां कठः // 55 // तात्तमबादेश्चानत्यन्ते / 7 / 3 / 56 / कान्तात्केवलात्तमबाद्यन्ताच्चानत्यन्तार्थात्कप् स्यात् / अनत्यन्तं भिन्न भिन्नकम् / भिन्नतमकम् / भिन्नतरकम् // 56 // न सामिवचने / 7 / 3 / 57 /
Page #511
--------------------------------------------------------------------------
________________ 9 // स्वोप्ज्ञ्य्ल्घुवृत्तिः। अर्द्धवचने उपपदे अनत्यन्तार्थात् क्तान्तात्केवलात्तमबाद्यन्ताच्च कप् न स्यात् / सामिअनत्यन्तं भिन्नम् / अर्द्धमनत्यन्तं भिन्नम् / / 57 // नित्यं अजिनोऽन्न्।7।3।58। अत्रिनन्तात्स्वार्थे नित्यमण स्यात् / व्यावक्रोशी / साङ्कोटिनम् // 58 // विसारिणो मत्स्ये / 7 / 3 / 59 / अस्मान्मत्स्यार्थात् स्वार्थेऽण स्यात् / वैसारिणो मत्स्यः // 59 // पूगादमुख्यकाञ्यो द्रिः।7।3।60। नानाजातीया अनियतवृत्तयोऽर्थकामप्रधानाः सङ्घाः पूगास्तदर्थात्स्वार्थे ज्यो द्रिः स्यात् / नचेत्पूगार्थ मुख्यार्थकान्तम् / लउह्ध्व्ज्य्ः। लोहध्वजाः / अमुख्यकादिति किम् / देवदत्तकः puugH॥ 60 // वातादस्त्रियाम् / 7 / 3 / 61 / नानाजातीया अनियत्तवृत्तयः शरीरायासजीविनः सङ्घा वाताः / तदर्थादस्त्रियां स्वार्थे व्यो दिः स्यात् / कापोतपाक्यः / स्त्रीतु क्पोत्पाका॥ 61 // शस्त्रजीविसंघायर्3a वा / 7 / 3 / 62 / ___ एतदर्थात्स्वार्थे diya'sA स्यात् / shaabryH। shbraaH| पुलिन्दा पक्षे शबरः / संघादिति किम् / वागुरः // 62 // वाहीकेस्स्व्ब्राह्म्न्न्राज्ञ्येभ्य्ः।7।3।63। एषु यः शस्त्रजीविसङ्घो ब्राह्मणराजन्यवर्जस्तदर्थात्स्वार्थे द्रियट् स्यात् / kaunnddiivishyaaH| kunnddiivishaaH| अब्राह्मणेत्यादीति किम् / गौपालि। राजन्यः // 63 //
Page #512
--------------------------------------------------------------------------
________________ हेमशब्दानुशासनस्य / वृकाट्टेण्यण / 7 / 3 / 64 / वृकादशस्त्र जीविसंघार्थात स्वार्थे टेण्यण द्रिः स्यात् / वार्केन्न्य्ः॥ 64 // यौधेयादेरन / 7 / 3 / 65 / एम्यः शस्त्रजीविसंघार्थेभ्योऽज्ञ दिः स्यात् / यौधेयः / घातें - यः // 65 // 510 पर्श्वादेरण / 7 / 3 / 66 / एभ्यः शास्त्रजीविसंघार्थेभ्यो स्वार्थेऽण् द्रिः स्यात् / पार्शवः / राक्षसः // 66 // दामन्यादेरीयः / 7 / 3 / 67 / एभ्यः शस्त्रजीविसंघार्थेभ्यः स्वार्थे ईयो दिः स्यात् / दामनीयः // औलपीयः // 67 // शुमच्छमीवच्छिखावच्छालावदूर्णावद्विदभृदभिजितो गोत्रेऽणो यञ् / 7 / 3 / 68 / एभ्यो गोत्राऽणन्तेभ्यः स्वार्थे यञ् द्रिः स्यात् / श्रौमत्यः / शामीवत्यः / शैखावत्यः / शालावत्यः / और्णावत्यः / वैदभृत्यः / अभिजित्यः // 68 // समासान्तः / 7 / 3 / 69 / अतः परं विधास्यमानं समासस्यावयवः स्यात् / ततस्तस्य तत्तत् समाससंज्ञा / सुजम्भे सुजम्भानौ स्त्रियौ / उपधुरम् / द्विधुरी / खत्वचिनी // 69 // न किमः क्षेपे / 7 / 3 / 70 /
Page #513
--------------------------------------------------------------------------
________________ 'स्वोस्स्ज्ञ्य्ल्घुवृत्तिः। निन्दार्थाकिमः परं यदृगादितदन्तात्समासात् समासान्तो न स्यात् / किंधूः / किंसखा / क्षेपैति किम् / केषां राजा किंराजः // नञ्तत्पुरुषात् / 7 / 3 / 71 / अस्मात्समामान्तो न स्यात् / अनृक् / अराजा / तत्पुरुषादिति किम् / न विद्यते धूरस्याधुरं शकटम् // 71 / / पूजास्वतेः प्राक्टात् / 7 / 3 / 72 / पूजार्थस्वतिभ्यां परं यहगादितदन्ताहात्माग यः समासान्तः स न स्यात् / सुवूः / अतिधूरियम् / पूजेति किम् / अतिराजोरिः / प्रागटादिति किम् / स्वङ्गुलं काष्ठम् // 72 // बहोर्डः / 7 / 3 / 73 / डस्य प्राप्तिर्यतस्ततः समासान्तोड कच्च न स्यात् / उपबहवो घ्त्ताः। डैति किम् / प्रियबहुकः // 73 // इच युद्धे / 7 / 3 / 74 / युद्धे यः समास उक्तस्तस्मादिच समासान्तः स्यात् / केशाकेशि // द्विदण्ड्यादिः / 7 / 3 / 75 / एते इजन्ताः साधवः स्यु / द्विदण्डि हन्ति / उभादन्ति // 75 // ऋकपः पथ्यपोऽत् / 7 / 3 / 76 / ऋगाद्यन्तात्समासादात् समासान्तः स्यात् / अर्द्धर्चः / त्रिपुरम् / जलपथः / द्वीपम् // 76 // धुरोऽनक्षस्य / 7 / 3 / 77 / धुग्न्तात्समासादत् समासान्तः स्यात् / चेन्बूर्नाक्षस्य / राजधुरा / अनक्षस्येति किम् / अक्षधूः // 77 //
Page #514
--------------------------------------------------------------------------
________________ 512 हैमशब्दानुशासनस्य सङ्ख्यापाण्डूदककृष्णाद्भूमेः / 7 / 3 / 78 // . सङ्ख्यार्थात्पाण्ड्वादेश्च परो यो भूमिस्तदन्तादत्समासान्तः स्यात् / द्विभूमम् / पाण्डुभूमम् / उदगभूमम् / कृष्णभूमम् // 78 // उपसगोदध्वनः / 7 / 3 / 79 / - उपसर्गाद्धातयोग्यात्प्रादेः परादध्वनो अः समासान्तः स्यात् / प्रावो रथः // 79 // समबान्धात्तमसः / 7 / 3 / 80 / एभ्यः परोयस्तमस्तदन्तादत्समासान्तः स्यात् / सन्तमसम् / अब तमसं / अन्धतमसम् // 8 // त्प्तान्व्वाध्स्ः। 7 / 3 / 81 / तप्तादिपूर्वोयो रहस्तदन्तादः समासान्तः स्यात् / तप्तरहसम् / अनुरहसम् / अवरहसम् // 81 // प्रत्यन्ववात्सामलोम्नः / 7 / 3 / 82 / एभ्यः परौ यो सामलोमानौ तदन्तादः समासान्तः स्यात् / प्रतिसामम् / अनुसामम् / अवसामम् / प्र्तिलोम्ः। अनुलोम्ः। अव्लोम्ः॥ ब्रह्महस्तिराजपल्यावर्चसः / 7 / 3 / 83 / ब्रह्मादिपूर्वावर्चसन्तादत्समासान्तः स्यात् / ब्रह्मवर्चसम् / हस्तिवर्चसम् / राजवर्चसम् / पल्यवर्चसम् // 83 // प्रतेरुरसः सप्तम्याः / 7 / 3 / 84 / प्रतिपूर्वात्सप्तम्यन्तोरसन्ताददन्तः स्यात् / प्रत्युरसम् / सप्तम्याइति किम् / प्रत्युरः // 84 //
Page #515
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्त्वृत्तिः। अक्स्स्न्नोऽप्रान्न्य्न्ग्गे। 7 / 3 / 85 / अप्राण्यङ्गार्थादक्ष्यन्ताददन्तः स्यात् / लवणाक्षम् / अप्राग्यङ्गइति किम् / अजाक्षि // 85 // सङ्कटाभ्याम् / 7 / 3 / 86 / आभ्यां परादयन्ताददन्तः स्यात् / समक्षम् / कटाक्षः // 86. // प्र्तिप्रोनोर्व्य्यीभावात्।7।3।87। प्रत्यादिपूर्वादक्ष्यन्तादव्ययीभावादत्स्यात् / प्रत्यक्षम् / परोक्षम् / अन्वक्षम् // 87 // अन्ः। 7 / 3 / 88 / अनन्तादव्ययीभावादः स्यात् / उपतक्षम् // 88 // नपुंसकाद्वा / 7 / 3 / 89 / / अनन्तं यत्क्लीबं तदन्तादव्ययीभावादद्वा स्यात् / उपचमम् / उपचर्म / / 89 // गिरिनदीपौर्णमास्याग्रहायण्यपञ्चम वाद्वा / 7 / 3 / 9 / एतदन्तात्पञ्चमवगवर्जवर्गान्ताचाव्ययीभावादद्वा स्यात् / अन्तगिरम् / अन्तर्गिरि / उपनदम् / उपनदि / उपपौर्णमासम् / उपपौर्णमासि / उपाग्रहायणम् / उपायहायणि / उपस्नुचम् / उपयुक् // 90 // संख्याया न्दीगोदाव्रीभ्याम्।7।3।91। सङ्ख्यार्थात्परौ यावेतौ तदन्तादव्ययीभावादः स्यात् / पञ्चनदम् / दिगोदावरम् // 91 //
Page #516
--------------------------------------------------------------------------
________________ हैमझन्दामुशासनस्य शरदादेः / 7 / 3 / 92 / शरदायन्तादव्ययीभावादत् स्यात् / उपशरदम् / प्रतित्यदम् // जराया जरस च / 7 / 3 / 93 / जरान्तादव्ययीभावादत् स्यात् / तद्योगे च जराया जरस् / उपजरसम // 93 // सरजसोपशुनानुगवम् / 7 / 3 / 94 / एतेऽव्ययीभावा अदन्ता निपात्याः / सरजसं भुङ्क्ते / उपशुनमास्ते / अनुगवमनः // 94 // जातमहहादुक्ष्णः क्र्म्धार्यात्।7।3।95॥ * एभ्यः परो य उक्षा तदन्तात्कर्मधारयादत् स्यात् / जातोक्स्स्ः। म्होक्स्स्ः। वृद्धोक्षः / कर्मधारयादिति किम् / जातस्योक्षा जातोक्षां // 95 // स्त्रियाः पुंसो इन्द्वाच्च / 7 / 3 / 96 / स्त्रियाः परो यः पुंमांस्तदन्तात् बन्दाकर्मधारयाचात् स्यात् / स्त्रीपुंसौ / स्त्रीपुंसः शिखण्डी // 96 // RksAmaya'juSadhenvanaDuhavAGmanasA'horAtrarAMtriMdivanataMdivA'hardivorvaSThIvapadaSThIvAkSibhuvadAraga वम् / 7 / 3 / 97 / एते इन्द्रा अदन्ता निपात्याः। ऋक्सामे / ऋग्यजुषम् / धेन्व्न्द्दुहौ। वाङ्मनसे / अहोरात्रः / रात्रिंदिवम् / नक्तंदिवम् / अर्हार्दवम् / ऊर्वष्ठीवम् / पदष्ठीवम् / अक्षिध्रुवम् / दारगवम् // 97 //
Page #517
--------------------------------------------------------------------------
________________ स्कोप्ज्ञ्य्ल्घुवृत्तिः। 515 चवर्गदषहः समाहारे / 7 / 3 / 98 / एतदन्तावन्द्वात्समाहारार्थादत् स्यात् / वात्वचम् / संपद्विपदम् / वास्त्विषम् / छत्रोपानहम् / समाहारैति / किम् प्रावृदशरयाम् // द्विगोरनहोष्ट् / 7 / 3 / 99 / अन्नन्तादहन्नन्ताच समाहारार्थाद्विगोरद स्यात् / पञ्चतक्षी / पञ्चतक्षम् / यहः / दिगोरिति किम् / समह्नः // 99 // . द्विरायुस्स्ः। 7 / 3 / 100 / आभ्यां परो य आयुस्तदन्तात्समाहारार्थाद्विगोरट् स्यात् / व्यायुषम् / व्यायुषम् // 100 // वाजलेरलुकः / 7 / 3 / 101 / वित्रिभ्यां परो योञ्जलिस्तदन्ताद्विगोरट् वा स्यात्। न्चेद्विगुस्त्द्धित्लुग्न्त्ः। द्वयञ्जलम् / व्य्न्य्ज्लि। व्यञ्जलमयम् / व्यञ्जलिमयम् / अलुक इति किम् / द्वयञ्जलिर्घटः // 11 // . खायों वा / 7 / 3 / 102 / __ खार्यन्ताद्विगोरलुकोऽड् वा स्यात् / द्विखारम् / दिसारि / पञ्चखारधनः / पञ्चखारीधनः // 102 // वाद्धाच्च / 7 / 3 / 103 / अईत् परा या खारी तदन्तात्समासादलुकोड्वा स्यात् / अर्द्धखारम् / अर्द्धखारी // 103 // नावः / 7 / 3 / 104 / अर्द्धात्परोयो नौस्तदन्तात्समासाद्विगोश्वाऽलुकोऽट् स्यात् / अर्द्धनावम् / अर्द्धनावी / पञ्चनावम् / अलुक इत्येव द्विनौः // 104 //
Page #518
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य ___गोस्तत्पुरुषात् / 7 / 3 / 105 / गवन्तात्तत्पुरुषादलुकोऽद् स्यात् / राज्ग्वी|त्त्पुरुस्सादिति किम् / चित्रगुः / अलुक इत्येव / पञ्चगुः पटः // 105 // राज्ञ्स्खेः। 7 / 3 / 106 / एतदन्तात्तत्पुरुषादट् स्यात् / पञ्चराजी / राज्स्ख्ः॥ 106 // राष्ट्राख्याब्रह्मणः / 7 / 3 / 107 / राष्ट्रार्थात्परो यो ब्रह्मा तदन्तात्तत्पुरुषादट् स्यात् / सुराष्ट्रब्रह्मः / राष्ट्राख्यादिति किम् / देवब्रह्मा नारदः // 107 // कुमहद्भयां वा / 7 / 3 / 108 / आभ्यां परो यो ब्रह्मा तदन्तात्तत्पुरुषादद् वा स्यात्। कुब्र्ह्म्ः। कुब्र्ह्मा। महाब्रह्मः / महाब्रह्मा // 108 // ग्राम्कोत्तात्त्क्स्स्न्न्ः। 7 / 3 / 109 / . आभ्यां परो यस्तक्षा तदन्तात्तत्पुरुषादद् स्यात् / ग्रामतक्षः / कौटतक्षः // 109 // गोष्ठातेः शनः / 7 / 3 / 110 / आभ्यां परो यः श्वा तदन्तात्तत्पुरुषादट् स्यात् / गोष्ठश्वः / अतिवो वराहः // 110 // प्राणिन उपमानात् / 7 / 3 / 111 / प्राण्यर्थादुपमानात्परो यः श्वा तदन्तात्तत्पुरुषादट् स्यात्। vyaaghrshvH। प्राणिनैति किम् / फलकवा // 111 // अप्राणिनि / 7 / 3 / 112 /
Page #519
--------------------------------------------------------------------------
________________ स्वोस्स्ज्ञ्य्ल्घुवृत्तिः। 517 अपाण्यर्थ उपमानवाची यः श्वा तदन्तात्तत्पुरुषादट् स्यात्|aakrssshvH। अप्राणिनीति किम् / वानरश्वा // 112 // पूर्वोत्तरमृगाच्च सक्थ्नः / 7 / 3 / 113 / एभ्य उपमानार्थाच परो यः सक्थिस्तदन्तात्तत्पुरुषादट् स्यात् / पूर्व सक्थम् / उत्तरसक्थम् / मृगसक्थम् / फलकसक्थम् // 113 // उर्सोऽग्रे। 7 / 3 / 114 / अग्रं मुखं प्रधानं वा तदर्थो य उरस्तदन्तात्तत्पुरुषादद् स्यात् / अश्वोरसं सेनायाः / अश्वोरसं कविकम् // 114 // सरोऽनोऽश्माऽयसो जातिनाम्नोः।7।3।115। . एतदन्तात्तत्पुरुषादट् स्यात् / यथासम्भवं जातावर्थे संज्ञांविषये च / जालसरसम् / उपानसम् / sthuulaashmH। कालायसम् / जातिनाम्नो. रिति किम् / परमसरः // 115 // अह्ः। 7 / 3 / 116 / अहन्नन्तात्तत्पुरुषादट् स्यात् / परमाहः // 116 // संङ्ख्यातादहश्च वा।7।3।117॥ सङ्ख्यातात्परो योऽहा तदन्तात्तत्पुरुषादद स्यात् / अह्नश्च वाह्न्ः। सङ्ख्याताह्नः / सङ्ख्याताहः // 117 // सीशसङ्ख्याऽव्ययात् / 7 / 3 / 118 // सर्वादशार्थात्संख्यार्थादव्ययाच परोयोऽहा तदन्तात्तत्पुरुषादट् स्यात्। ahrshvaahnH। स्र्वाह्न्ः। पूर्वाह्नः / द्वयह्नः पटः / अत्यही कथा // 118 // सङ्ख्यातैकपुण्यवर्षादीर्घाच्च रात्रे रत् / 7 / 3 / 119 /
Page #520
--------------------------------------------------------------------------
________________ हैम शब्दानुशासनस्य / एभ्यः सर्वशादेश्व परो यो रात्रिस्तदन्तात्तत्पुरुषादत् स्यात् / सङ्ख्यातरात्रः / एकरात्रः / पुण्यरात्रः / वर्षारात्रः / दीर्घरात्रः / सर्वरात्रः / पूर्वरात्रः / द्विरात्रः / त्रिरात्रः / अतिरात्रः // 119 // 518 पुरुषायुषद्विस्तावत्रिस्तावम् / 7 / 3 / 120 / एते तत्पुरुषा अदन्ता निपात्याः / पुरुषायुषम् / द्विस्तावा / त्रिस्तावा वेदिः // 120 // श्वसो वसीयसः / 7 / 3 / 121 / श्वसः परो यो वसीयांस्तदन्ता सत्पुरुषादत् स्यात् / श्वोवसीय सम् // 121 // निसश्च श्रेयसः / 7 / 3 / 122 / निसः श्वसश्च परो यः श्रेयांस्तदन्तात्तत्पुरुषादत् स्यात् / निःश्रेयसम् / श्वःश्रेयसम् // 122 // naJa'vyayAtsaGkhyAyA डः / 7 / 3 / 123 / आभ्यां परो यः सङ्ख्यार्थस्तदन्तात्सत्पुरुषाड्डः स्यात् / अदशाः निस्त्रिंशः खङ्गः // 123 // सङ्ख्याऽव्ययादंगुलेः / 7 / 3 / 124| आभ्यां परो योऽङ्गुलिस्तदन्तात्तत्पुरुषाड्डः स्यात् / द्व्यङ्गुलम् । निरङ्गुलम् // 124 // बहुव्रीहेः काष्ठे टः / 7 / 3 / 125 / काष्ठार्थादङ्गल्यन्ताद्बहुव्रीहेष्टः स्यात् / चङ्गुलं काष्ठम् / काष्ठइति किस् / पञ्चाङ्गुलिर्हस्तः // 125 // sakatthya'kSNaH स्वान्ग्गे। 7 / 3 / 126 /
Page #521
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। खागार्थों यौ सक्थ्यक्षी तदन्ताबहुव्रीहेष्टः स्यात् / दीर्घ्स्क्थी। स्वक्षी / स्वाङ्गइति किम् / दीर्घसक्थ्यनः // 126 // द्वित्रेर्मो वा / 7 / 3 / 127 / आभ्यां परो यो मूर्दा तदन्ताबहुव्रीहेष्टो वा स्यात् / दिमूर्द्धः / छिमूर्द्धा / त्रिमूर्द्धः / त्रिमूर्खा // 127 // प्र्मान्नीस्न्ग्ख्याद्द्द्द्ः।7।3।128। प्रमाण्यन्तात्सङ्खगर्थाच्च बहुव्रीहेर्ड स्यात् / स्त्रीप्रमाणाः कुत्तुम्बिन्ः। वित्राः // 128 // supraatsushvsudivshaarikuksscturnniipdaa'jpdprosstthpdbhdrpdm|7|3|129| एते बहुव्रीहयो डान्ता निपात्याः / सुपातो ना / sushvH। सुदिवः / शारिकुक्षः / चतुरस्रः / एणीपदः / अजपदः / प्रोष्ठपदः / भद्रपदः // पूर्न्नीभ्य्स्त्त्प्राधान्येऽप्।7।3।130। पूरणप्रत्ययान्ता या स्त्री तदन्ताबहुव्रीहेरप् स्यात्। पूरण्याः प्राधान्ये समासार्थत्वे सति कल्याणीपञ्चमा रात्रयः / तत्त्राधान्यैति किम् / कल्याणपञ्चमीकः पक्षः // 130 // nsuvyuptreshcturH| 7 / 3 / 131 / __एभ्यो यश्चत्तास्तदन्ताबहुव्रीहेरप् स्यात् / अचतुरः / सुचतुरः / विचतुरः / उप्च्तुराः। त्रिचतुराः // 131 // अन्तर्बहिर्त्या लोम्न्ः।7।3।132। आभ्यां परो यो लोमा तदन्ताबहुव्रीहेरप् स्यात् / अन्तर्लोमः / बहिर्लोमः प्रावारः // 132 //
Page #522
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य भान्नेतुः / 7 / 3 / 133 / नक्षत्रार्थात्परो यो नेता तदन्ताद्बहुव्रीहेरप् स्यात् / मृगनेत्रा निशा // नाभेर्नाम्नि / 7 / 3 / 134 / नाभ्यन्तादीर्नाम्यप् स्यात् / प्द्म्नाभ्ः। नानीति किम् / विकसितवारिजनाभिः ॥ 134 // नञबहोरृचो माणवचरणे / 7 / 3 / 135 | आभ्यां परो यो ऋक् तदन्ताद्बहुव्रीहेरप् स्यात् / यथासङ्ख्यं माणवे चरणे चार्थे / अनृचो माणवः / बहवृचश्चरणः / माणवचरणैति किम् / अनुकं साम / बहूवृक्कं सूक्तम् // 135 // नञसुदुर्भ्यः सक्तिसक्त्थिहलेर्वा / 7 / 3 / 136 / 520 नञादेः परो यः सक्त्यादिस्तदन्ताद्बहुव्रीहेरप् स्यात् / असक्तः / असक्तिः / मुसक्तः / सुसक्तिः / दुःसक्तः / दुःसक्तिः / एवमसक्त्थः / असक्त्थिः / अहलः / अहलिः // 136 // प्रजाया अस / 7 / 3 / 137 / नत्रादिपूर्वपदात्प्रजान्ताद्बहुव्रीहेरस् स्यात् / अप्रजाः / सुप्र्जाः। दुःप्रजाः / / 137 // मन्दाल्पाच्च मेधायाः / 7 / 3 / 138 / र आभ्यां नञादिभ्यश्च परो यो मेधाशब्दस्तदन्तात् बहुव्रीहेरस्स्यात् / मन्दमेधाः / अल्पमेधाः / अमेधाः / सुमेधाः / दुर्मेधा ना // 138 // जातेरीयः सामान्यवति / 7 / 3 / 139 / जात्यन्ताद्बहुव्रीहेरीयः स्यात् / सामान्याश्रयेऽन्यपदार्थे / ब्राह्मणजातीयः / सामान्यवतीति किम् / बहुजातिमः // 139 //
Page #523
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। 521 भृतिप्र्त्य्यान्मासादिक्ः।7।3।140। भृत्यर्थाद्यः प्रत्ययस्तदन्तात्परोयोमासस्तदन्ताबहुव्रीहेरिकः स्यात्। पञ्चको मासोऽस्य पञ्चकमासिकः / मासादिति किम् / पञ्चकदिवसकः / / द्विपदाद्धर्मादन् / 7 / 3 / 141 / धर्मान्ताविपदाबहुव्रीहेरन् स्यात् / साधुध्र्मा। द्विपदादिति किम् / परमस्वधर्मः // 141 // सुहरिततृणसोमाज्जम्भात् / 7 / 3 / 142 / एभ्यः परो यो जम्भस्तदन्ताबहुव्रीहेरन् स्यात् / सुजम्मा / हरितजम्मा / तृणजम्मा / सोमजम्भा ना // 142 // दक्षिणेर्मा व्याध्योगे।7।3।143। अयं बहुव्रीहिरन्नन्तो निपात्यः / व्याधेन योगे सति / ईम बहुव्रणं था। दक्षिणेर्मा मृग्ः|व्याध्योगिति किम् / दक्षिणेमः पशुः // 143 // सुपूत्युत्सुर्भेर्ग्न्धादिद्गुन्ने।7।3।144। एभ्यः परोगुणार्थो यो गन्धस्तदन्तादहुव्रीहेरित् स्यात् / सुगन्धि / पूतिग्न्धि। उद्गन्धि / सुरभिगन्धि द्रव्यम् / गुणैति किम / द्रव्ये सुगन्ध आप्न्निक्ः॥ 144 // वागन्तौ / 7 / 3 / 145 / स्वादिभ्यः पर आहार्यगुणार्थो यो गन्धस्तदन्तादहुव्रीहेरिद्वा स्यात् / सुगन्धिः सुगन्धो वा काय्ः। एवं पूतिगन्धिः / पूतिगन्धः / उद्गन्धिः / उदन्धः / सुरभिगन्धिः / सुरभिगन्धः // 145 / / वाल्पे / 7 / 3 / 146 /
Page #524
--------------------------------------------------------------------------
________________ 522 हेमशब्दानुशासमस्प अल्पार्थो योगन्धस्तदन्ताबहुव्रीहोरद वा स्यात् / सूपगन्धि सूपगन्धं भोजनम् // 146 // वोपमानात् / 7 / 3 / 147 / उपमानात्परो यो गन्धस्तदन्तादहबीहेरिद वा स्यात्। उत्प्ल्ग्न्धि। उत्पलगन्धं मुखम् // 147 // पात्पाद्स्याऽह्स्त्यादेः।7।3।148। . हस्त्यादिवर्जादुपमानात्परस्य बहुव्रीहौ पादस्य पाद स्यात् / व्याघ्पात् / अहस्त्यादेरिति किस् / ह्स्तिपाद्ः। अश्वपादः // 148 // कुम्भपद्यादिः / 7 / 3 / 149 / एते कृतपदन्ताङयन्ता एव बहुव्रीहयो निपात्या। कुम्भ्प्दी। जाल पदी // 149 // सुसङ्ख्यात् / 7 / 3 / 150 / सोः संख्यायाश्च परस्य पादस्य बहवीही पातू स्यात् / सुपाद / दिपात् // 150 // वयसि दन्तस्य दतः / 7 / 3 / 151 / सुपूर्वस्व सङ्ख्यापूर्वस्य च दन्तस्य बहुव्रीही वयसि गम्ये दतः स्यात्। सुदन कुमार्ः। द्विदन बालः / वयसीति किम् / सुदन्तः // 151 // स्त्रियां नाम्नि / 7 / 3 / 152 / बहुव्रीही स्त्रियां नाम्नि दन्तस्य दतः स्यात् / अयोद्ती। स्त्रियामिति किम् / वदन्तः // 152 // श्यावाऽरोकाद्वा / 7 / 3 / 153 /
Page #525
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्वृत्तिः। आभ्यां परस्य दन्तस्य बहुव्रीहौ दतृवा स्यात् / नाम्नि। श्यावदन् / श्यावदन्तः / अरोकदन् / अरोकदन्तः // 153 // वाग्रान्तशुद्धशुभ्रवृषवराहाहिमूषिकशिख रात् / 7 / 3 / 154 / अग्रान्तात् शुद्धादिम्यश्च परस्य दन्तस्य बहुव्रीहौ दतृर्वा स्यात् / कमलाप्रदन् / कुइम्लाप्द्न्त्ः। शुद्धदन / shuddhdntH|shubhrdn / शुभ्रदन्तः / वृषदन् / वृस्स्द्न्त्ः। वराहदन् / वराहदन्तः / अहिदन् / अहिदन्तः / मूषिकदन / मूषिकदन्तः / शिखरदन् / सिखरदन्तः // 154 // स्ण्प्राज्जानोर्जुज्ञ्यौ।7।3।155। .. आभ्यां परस्य जानार्बहुव्रीहौ जुज्ञौ स्याताम् / स्ण्जुः। स्ण्ज्ञ्य्ः। प्र्जुः। प्रज्ञः // 155 // - वोर्डात् / 7 / 3 / 156 / .. ऊर्द्धात्परस्य जानोर्बबाहौ जुज्ञौ वा स्याताम् / ऊर्द्धनुः / ऊर्द्धज्ञः / अर्द्धजानुः // 156 // सुहृदुर्हन् मित्रामित्रे / 7 / 3 / 157 / / सुदुर्ध्या परस्य हृदयस्य बहुव्रीही यथासंख्यं मित्रेऽमित्रे चार्थे हानि पात्य्ः। सहमित्रम् / दुईद्मित्र्ः। मित्रामित्रैति किम् / सुहृदयो मुनिः / दुहृदयो व्याध्ः॥157॥ धनुषो धन्वन् / 7 / 3 / 158 / बहुवीही स्यात् / शार्ङ्गधन्वा // 158 // वा नाम्नि / 7 / 3 / 159 / धनुषो बहुव्रीहौ धन्वन् वा स्यात् / नाम्नि / पुष्पधन्वा / पुष्पधनुः //
Page #526
--------------------------------------------------------------------------
________________ 7 524 हैमशब्दानुशासनस्य खरखुरानासिकाया नस् / 7 / 3 / 160 / आभ्यां परस्या नासिकाया बहुव्रीही नस्स्यात् / नाम्नि / ख्र्न्नाः। खुरणाः // 160 // अस्थूलाच्च nsH। 7 / 3 / 161 / स्थूलवर्जात्खरखुराभ्यां च परस्या नासिकाया बहुव्रीहौ नसः स्यात् / naamni|gunnsH| khrnnsH| khurnnsH| अस्थूलादिति किं स्थूल्नासिक्ः॥ उपसर्गात् / 7 / 3 / 162 / अस्मात् परस्या नासिकाया बहुव्रीहौ नसः स्यात् / मणसं मुखम् // वेः खखग्रम / 7 / 3 / 163 / / वेरुपसर्गात्परस्या नासिकाया बहुव्रीहावेते स्युः / विखुः / विखः / विग्रः // 163 // जायाया जानिः / 7 / 3 / 164 / जायाशब्दस्य जानिर्बहुव्रीहौ स्यात् / युवजानिः // 164 // . व्युदः काकुदस्य लुक् / 7 / 3 / 165 / आभ्यां परस्यास्य बहुव्रीही लुक् स्यात् / विकाकुन् / उत्काकृत् // पूर्णाद्वा / 7 / 3 / 166 / पूर्णात्परस्य काकुदस्य बहुव्रीहौ लुग् वा स्यात् / पूर्णकाकुत् / पूर्णकाकुदः // 166 // ककुदस्यावस्थायाम् / 7 / 3 / 167 अस्य बहुव्रीही वयसि गम्ये लुक् स्यात् / पूर्णककुयुवा अककुदबालः // 167 //
Page #527
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्धुवृत्तिः। त्रिककुद् गिरौ / 7 / 3 / 168 / गिरावर्थे / परस्य ककुदस्य बहुव्रीहौ ककुन्निपात्यः / त्रिककुशिरिः // 16 // स्त्रियामूध्सोन्।7।3।169। त्यर्थस्योधसो बहुव्रीहौ न स्यात् / कुण्डोनी गौः // 169 // इनः कच् / 7 / 3 / 170 / इनन्ताबहुव्रीहे रूयर्थात्कच स्यात् / बहुदण्डिका सेना // 170 // ऋनित्य्दित्ः। 7 / 3 / 171 / ऋदन्तान्नित्यंदिदादेशो यस्मात्तदन्ताच्च बहुव्रीहे. कच स्यात् / भुक्र्तृक्ः। बहुनदीको deshH|नित्येति किम् / पृथुश्रीः // 171 // द्ध्य्र्ःस्र्पिम्धूपान्च्छालेः। // 3 // 172 / एतदन्ताबहुव्रीहेः कच् स्यात् / प्रियदधिकः / प्रियोर्स्क्ः। बहुसर्पिष्कः / अमधुकः / बहुपानरकः / ashaalikH॥172|| पुमनडुन्नौपयोलक्ष्म्या एक्त्वे।7।3।173। एकार्था येऽमी तदन्तादडुव्रीहेः कच् स्यात् / apuNskH। priyaanddutkH| अनौकः / अपयस्कः / सुलक्ष्मीकः / एकत्वैति किम् / दिपुमान् // _ नमोऽर्थात् / 7 / 3 / 174 / नत्रः परो योऽर्थस्तदन्ताबहुव्रीहे कच् स्यात् / अनर्थकं vcH॥174॥ शेषाद्वा / 7 / 3 / 175 / उपयुक्तातिरिकाबहुव्रीहेः कच्चा स्यात् / बहुखट्नकः / भुख्द्ः। शेषादिति किम् / प्रियपथः // 175 //
Page #528
--------------------------------------------------------------------------
________________ हैमशब्दानुशासनस्य 526 न नाम्नि। 7 / 3 / 176 / नाम्नि विषये कच् न स्यात् / बहुदेवदत्तो नाम प्रामः // 176 // ईयसोः / 7 / 3 / 177 / ईयस्वन्तात्समासात्कच् न स्यात् / बहुश्रेयसी सेना // 177 // सहात्तुल्ययोगे / 7 / 3 / 178 / तुल्ययोगार्थात्सहादहुव्रीहे. कच् न स्यात् / सपुत्रो याति / तुल्ययोगैति किम् / सकर्मकः // 178 // भ्रातुः स्तुतौ। 7 / 3 / 179 / मात्रन्तात्समासात् कञ् न स्यात् / स्तुतौ गम्यायाम् / सुभ्राता // नाडीतन्त्रीभ्यां स्वान्ग्गे।7।3।180। स्वाङ्गार्थानाडीतन्त्र्यन्तात्समासात्कच् न स्यात्। भुनाद्दिकाय्ः। बहुतन्त्री पीया / स्वागइति किम् / बहुनाडीकः स्तम्बः // 180 // निष्पवाणिः / 7 / 3 / 181 / अस्मिन्कजमावो निपात्यः / निष्पवाणिः पटः // 18 // सुभ्रादिभ्य्ः। 7 / 3 / 182 / एम्यः कच न स्यात् / सुभ्रूः / वरोरूः // 182 // इत्याचार्यहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानखोपज्ञशब्दानुशासनलघुसौ सप्तमस्याध्यायस्य तृतीयः पादः समाप्तः // ...
Page #529
--------------------------------------------------------------------------
________________ 527 स्वोप्ज्ञ्य्ल्प्र्वृत्तिः। - अहम ..... वृद्धिःस्वरेष्वादेणिति त्द्धिते।74।1। त्रिति णिति च तद्धिते परे प्रकृतेः स्वराणां मध्ये आद्यस्वरस्य वृद्धिः स्यात् / दाक्षिः / भार्ग्व्ः। तद्धितैति किम् / चिकीर्षकः // 1 // केकयमित्रयुप्रलयस्य यादेरिय् c।74।2। एषां णिति तछिते स्वरेवादेः स्वरस्य वृद्धिर्यादेश्चांशस्येय स्यात् / कैकेय्ः। मैत्रेयिकया श्लाघते / प्रालेयं हिमम् // 2 // देविकाशिंशपादीर्घसघश्रेयसस्तत् प्राप्तावाः / 7 / 4 / 3 / एषां स्वरेष्वादेः स्वरस्य णिति तद्धिते वृद्धिप्राप्तावाः स्यात् / दाविकंजलम् / शांशपः स्तम्भः / दार्घसत्रम् / श्रायसं द्वादशाङ्गम् / तत्प्राप्ता विति किम् / सौदेविकः // 3 // - वहीनरस्यैत् / 7 / 4 / 4 / अस्य गिति तद्धिते स्वरेष्वादेः स्वरस्यैः स्यात् / वैहीनरिः // 4 // य्वः पदान्तात्पागदौत् / 7 / 4 / 5 / णिति तद्धिते इवों वर्णयोवृद्धिप्राप्तौतयोख स्थाने यौवौ पदान्तौ ताम्यां प्राक् यथासङ्ख्यमैदौतौ स्याताम् / नैयायिक्ः। सौवश्वः / पदान्तादिति किम् / यत इमे याताः॥5॥ द्वारादेः / 7 / 4 / 6 / एषां यौ यो तयोः समीपस्य स्वरेष्वादेः स्वरस्य वृद्धिप्राप्तौ ताभ्यामेव प्रामैदौतौ स्यातां णिति तद्धिते / दौवारिकः / सौवरो ग्र्न्थ्ः॥6॥ न्यग्रोधस्य केवलस्य / 7 / 4 / 7 /
Page #530
--------------------------------------------------------------------------
________________ 528 हेमशन्दानुशासमख अस्य केवलस्य यो यस्तत्सम्बन्धिनः स्वरेष्वादेः स्वरस्य वृद्धिप्राप्तौ तस्मादेव यः प्रागइत् स्यात्। णिति त्द्धिते। नइय्पोधोद्न्न्द्द्ः। केवलस्येति किम् / न्यानोधमूलाः शालयः // 7 // न्यङ्कोर्वा / 7 / 4 / 8 / न्यकोस्तद्धिते णिति यः प्रागैदा स्यात् / नैयङ्कवम् / न्याङ्गवम् / / न्ज्स्वान्ग्गादेः। 7 / 4 / 9 / आन्तस्य स्वाङ्गादेश्च णिति तद्धिते वः प्रागैदौतौ न स्याताम् / व्यावक्रोशी / स्वाङ्गिः / व्याङ्गिः // 9 // श्वादेरिति / 7 / 4 / 10 / श्वादिखयो यस्य तस्येदादौ णिति तद्धिते वः प्रागौन स्यात् / खाभ्स्त्रिः। इतीति किम् / शौवहानम् // 10 // इन्ः। 7 / 4 / 11 / इनन्तस्य सादेणिति तद्धितेवः प्रागौर्न स्यात् / वाम्स्त्र्म्॥11॥ पदस्यानिति वा / 7 / 4 / 12 / पदशब्दान्तस्य वादेरिदादिवले णिति तद्धितेवः प्रागौदा स्यात्। श्वापदम् / शौवापदम् / अनितीति किम् / झापदिकः // 12 // प्रोष्ठभद्राज्जाते / 7 / 4 / 13 / आभ्यां परस्य पदस्योत्तरपदस्य स्वरेष्वादेः स्वरस्य जातेऽर्थे णिति तद्धिते वृद्धिः स्यात् / प्रोष्ठपदः / भद्रपादो बटुः // 13 // अंशाहतोः / 7 / 4 / 14 / अंशार्थात्परस्य ऋत्वर्थस्योत्तरपदस्य स्वरेष्वादेः स्वरस्य णिति तद्धिते वृद्धिः स्यात् / पूर्ववार्षिकः / अंशादिति किम् / सौवर्षिकः //
Page #531
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। सुसा द्राष्ट्रस्य / 7 / 4 / 15 / एभ्यः परस्य राष्ट्रार्थोत्तरपदस्य णिति तद्धिते स्वरेष्वादेः स्वरस्य वृद्धिः स्यात् / सुपाञ्चालकः / सर्वपाञ्चालकः / अर्द्धपाञ्चालकः // 15 // अमद्रस्य dishH।7।4।16। दिगर्थात्परस्य मद्रवर्जराष्ट्रार्थस्य णिति तद्धिते स्वरेष्वादेः स्वरस्य वृद्धिः स्यात् / पूर्वपाञ्चालिकः / अमद्रस्येति किम् / पौर्वमद्रः // 16 // . प्राग्ग्रामाणाम् / 7 / 4 / 17 / प्रागदेशे ग्रामार्थानां योऽशो दिगर्थस्ततः परस्यांशस्य दिशः परेषां च प्राग्रामार्थानां णिति तद्धिते स्वरेष्वादेः स्वरस्य वृद्धिः स्यात् / पूर्वकार्णमृतकः / पूर्वकान्यकुब्जः // 17 // सङ्ख्याधिकाभ्यां वर्षस्याऽभा विनि। 7 / 4 / 18 / सङ्ख्यार्थादधिकाच्च परस्य वर्षस्व णिति तद्धिते स्वरेष्वादेः स्वरस्य वृद्धिः स्यात् / न चेत्तद्धितो भाविन्यर्थे / द्विवार्षिकः / अधिकवार्षिकः / अभाविनीति किम् / दैवर्षिकं धान्यम् // 18 // मानसंवत्सरस्याशाणकुलिजस्या' नाम्नि / 7 / 4 / 19 / सङ्ख्यार्थाधिकाभ्यां परस्य शाणकुलिजवर्जस्य मानार्थस्य संवत्सरस्य च णिति तद्धिते स्वरेष्वादेः स्वरस्य वृद्धिः स्याद्नाम्नि। द्विकौडविकः / अधिककौडविकः / द्विसांवत्सरिकः / अशाणलिजस्येति किम् / दैशाणम् / द्वैकुलिजिकः / अनाम्नीति किम् / पाञ्चलोहितिकम् // 19 //
Page #532
--------------------------------------------------------------------------
________________ हैम शब्दानुशासनस्य अर्द्धात्परिमाणस्याऽनतो वात्वादेः । 7।4।20। अर्द्धात्परस्य परिमाणार्थस्य स्वरेष्वादेरद्वर्जस्वरस्य णिति तद्धिते वृद्धिः स्यात् / वात्वस्य / अर्द्धकौडविकम् / आर्द्धकौडविकम् / अनत इति किम् / अर्द्धप्रस्थिकम् । आर्द्धप्रस्थिकम् // 20 // प्राद्वाणस्यैये / 7 / 4 / 21 / 530 प्रात्परस्य वाणस्य एये ञ्णिति तद्धिते खरेष्वादेर्वृद्धिः स्यात् / प्रस्य तु वा / प्रवाहणेयः / प्रावाहणेयः // 21 // एयस्य / 7 / 4 / 22 / यान्तशात्प्रात्रस्य वाहणस्य णिति तद्धिते स्वरेष्वादेर्वृद्धिः स्यात् / प्रस्य तु वा / प्रवाहणेयः / प्रावाहणेयिः // 22 // नञः क्षेत्रज्ञेश्वरकुशलचपलनिपुणशुचेः / 7 / 4 / 23 / नञः परेषां एषां ञ्णिति तद्धिते खरेष्वादेर्वृद्धिः स्यात् / नञस्तु वा / अक्षैत्रज्ञम् / आक्षैत्रज्ञम् / अनैश्वरम् / आनैश्वरम् / अकौशलम् / आकौशलम् / अचापलम् । आचापलम् / अनैपुणम् / आनैपुणम् / अशौचम् । आशौचम् // 23 // जङ्गलधेनुवलजस्योत्तरपदस्य तु वा / 7 / 4 / 24 / एतदुत्तरपदानामादेः पूर्वपदस्य स्वरेष्वादेर्नित्यं वृद्धिः स्यात् / वातूत्तरपदस्य ञ्णिति तद्धिते / कौरुजङ्गलः / कौरुजाङ्गलः / वैश्वधेनवः वैश्वधैनवः / सौवर्णवलजः / सौवर्णवालजः // 24 // हृद्भगसिन्धोः / 7 / 4 / 25 /
Page #533
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः 531 हृदाधन्तानां पूर्वपदस्योत्तरपदस्य च स्वरेष्वादेर्वृद्धिः स्यात्। णिति तद्धिते / सौहाईम् / सौभाग्यम् / साक्तुसैन्धवः // 25 // प्राचां नगरस्य / 7 / 4 / 26 / प्राग्देशार्थस्य नगरान्तस्य णिति तद्धिते पूर्वोत्तरपदयोः स्वरेष्वादेवृद्धिः स्यात् / सौमनागरः / प्राचामिति किम् / माडनगरः // 26 // अनुशतिकादीनाम् / 7 / 4 / 27 / एषां णिति तद्धिते पूर्वोत्तरपदयोः स्वरेष्वादेर्वृद्धिः स्यात् / आनुशातिकम् / आनुहौडिकम् // 27 // देवतानामात्वादौ / 7 / 4 / 28 / __ . आत्वविषये देवतार्थानां पूर्वोत्तरपदयोः स्वरेष्वादेवृद्धिः स्यात् / णिति तद्धिते / आमावैष्णवं सूक्त्म्। आत्वादाविति किम्। ब्राह्मप्रजापत्यम् // 28 // आतो नेन्द्रवरुणस्य / 7 / 4 / 29 / .. आदन्तात्पूर्वपदात्परस्येन्द्रस्य वरुणस्य चोत्तरपदस्य स्वरेष्वादेवृद्धिन स्यात् / आग्नेन्द्रं सूक्तम् / ऐन्द्रावरुणम् / आतैति किम् / आग्निवारुणम् // 29 // सारवैश्वाकमैत्रेयौणहत्यधैवत्यहि रण्मयम् / 7 / 4 / 30 / एतेऽणाद्यन्ता अय् लोपादौ निपात्याः / सारखं जलम् / ऐक्ष्वाकः / मैत्रेय्ः। भ्रौणहत्यम् / धैवत्यम् / हिरण्मयम् // 30 // वान्तमान्तितमान्तितोऽन्तियान्ति षत् / 7 / 4 / 31 /
Page #534
--------------------------------------------------------------------------
________________ 532 हैमशन्दानुशासनस्य एते तमबाद्यन्ताः कृततिकादिलुको वा निपात्या। अन्त्म्ः। अन्तिकतमः / अन्तितमः / अन्तिकतमः / अन्तित्ः। अन्तिकतः / अन्तिय्ः। अन्तिक्यः / अन्तिषद् / अन्तिकसद् // 31 // विन्मतोर्णीष्ठेयसौलुप् / 7 / 4 / 32 / विन्मत्वोरेषु लुए स्यात् / स्रजयति / स्रजिष्ठः / स्रजीयान् / त्वचयति / त्वचिष्ठः / स्वचीयान् // 32 // अल्पयूनोः कन्वा / 7 / 4 / 33 / अनयोष्ठेइयसुषु कन्वा स्यात् / कनयति / कनिष्ठः / कनीयान् / अल्पयति / अल्पिष्ठः / अल्पीयान् / यवयति / य्विस्स्त्थ्ः। यवीयान // 33 // प्रशस्यस्य shrH। 7 / 4 / 34 / अस्य ण्यादौश्रः स्यात् / श्रयति / श्रेष्ठः / श्रेयान् // 34 // वृद्धस्य च ज्यः / 7 / 4 / 35 / अस्य प्रशस्यस्य च ण्यादौ ज्यः स्यात् / ज्ययति / ज्येष्ठः // 35 // ज्यायान् / 7 / 4 / 36 / ज्यादेशात्परस्येयसोरीत आ निपात्यः / ज्यायान् // 36 // बाढान्तिकयोः साध्नेदौ।7।4। 37 / अनयोआदौ यथासङ्ख्यमेतौ स्याताम् / साधयति / साधिष्ठः / साधीयान् / नेदयति / नेदिष्ठः / नेदीयान् // 37 // प्रियस्थिरस्फिरोरुगुरुबहुलतृप्रदीर्घवृद्धवृन्दारकस्येमनि च प्रास्थास्फावरगरवंहत्र पद्राघवर्षवृन्दम् / 7 / 4 / 38 /
Page #535
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः / 533 प्रियादीनां यथासंभव मिमनि प्यादौ च यथासङ्ख्यमेते स्युः / प्रेमा / प्रापयति / प्रेष्ठः / प्रेयान् / स्थेमा । स्थापयति / स्थेस्स्त्थ्ः। स्थेयान् / स्फापयति / वरिमा / गरिमा / वंहिमा / त्रपिमा / द्राघिमा / वर्षिमा / वृन्दमा // 38 // पृथुम्मृदुभृशकृशदृढपरिवृढस्य ऋतो रः / 7 / 4 / 39 / एषामृतैनि ण्यादौ च रः स्यात् / प्रथिमा / प्रथयति / प्रथिष्ठः / प्रथीयान् / एवं प्रदिमा / भ्रशिमा / ऋशिमा / द्रढिमा / परिवढिमा // बहोर्णीष्ठे भूय् / 7 / 4 / 40 / भूययति / भूयिष्ठः // 40 // भूर्लुक्चेवर्णस्य / 7 / 4 / 41 / बहोरीयसाविम्नि च भूः स्यात् / लुक् चा 'नयोरिवर्णस्य / भूयान् / भूमा // 41 // स्थूलदूरयुवहखक्षिप्रक्षुद्रस्यान्तस्थादेर्गुणश्च नामिनः / 7 / 4 / 42 / एषामिम्नि प्यादौ चान्तस्थादेरंशस्य लुक् स्यात् / नामिनश्च गुणः / स्थवयति / स्थविष्ठः / स्थवीयान् / एवं दवयति / यवयति / यविष्ठः / 'इसिमा / क्षेपिमा / क्षोदिमा // 42 // त्र्यन्तस्वरादेः / 7 / 4 / 43 / तुरन्त्यस्वरादेवांशस्येम्नि ण्यादौ च लुक् स्यात् / करयति / करिष्ठः / करीयान् / पटिमा / पटयति / पटिष्ठः / पटीयान // 43 // नैकस्वरस्य / 7 / 4 / 44 /
Page #536
--------------------------------------------------------------------------
________________ 534 हैमशब्दानुशासनस्य एकस्वरस्य योन्त्यस्वरादिरंशस्तस्येग्नि ग्यादौ च लुक् न स्यात् / स्रजयति / सजिष्ठः / सजीयान् // 44 // दण्डिहस्तिनोरायने / 7 / 4 / 45 / अनयोरायनप्रत्ययेऽन्त्यस्वरादे g न स्यात् / दान्न्द्दिनाय्न्। हास्तिनायनः // 45 // वाशिन आयनौ / 7 / 4 / 46 / अन्त्यस्वरादेर्छम स्यात् / वाशिनायनिः // 46 // एये jihmaashinH। 7 / 4 / 47 // अन्त्वस्वरादेर्लुम स्यात् / जैमाशिनेयः // 47 // ईनेऽध्वात्म्नोः। 7 / 4 / 48 / अन्त्यस्वरादेर्लुग्न स्यात् / अध्व्नीन्ः। आत्मनीनः // 48 // इकण्यथर्वणः / 7 / 4 / 49 / अन्त्यस्वरादे म स्यात् / आथर्वणिकः // 49 // यूनोऽके। 7 / 4 / 50 / अन्त्यस्वरादे न स्यात् / यौवनिका // 50 // अनोऽट्ये ये। 7 / 4 / 51 / अन्नन्तस्य ट्यवर्जे यादावन्त्यस्वरादेर्लुग्न स्यात् / सामन्यः / वैमन्यः / मूर्धन्यः अट्य इति किम् / राज्यम् // 51 // . अणि / 7 / 4 / 52 / अनन्तस्याऽण्यन्त्यस्वरादे ग न स्यात् / सौत्वनः // 52 // स्ण्योगादिन्ः। 7 / 4 / 53 /
Page #537
--------------------------------------------------------------------------
________________ 535 स्वोप्ज्ञ्य्ल्धुवृत्तिः। संयोगात्परोय इन् तदन्तस्याऽण्यन्त्यस्वरादेलुंग न स्यात्। shaaNkhinH॥ gaathividthikeshipnnignninH|7|4|54| एषामण्यन्त्यस्वरादेर्लुम्न स्यात् / गायिनः / वैदथिनः / केशिनः / पान्निन्ः। गाणिनः पुत्रः // 54 // अनपत्ये / 7 / 4 / 55 / इन्नन्तस्याऽनपत्यार्थे ऽण्यन्त्यस्वरादे ग न स्यात् / सांराविणम् // उक्ष्णोर्मुक् / 7 / 4 / 56 / - उक्ष्णोऽनपत्येऽण्यन्त्यस्वरादेर्लुक् स्यात् / औक्ष पदम् / अनपत्यैत्येव / औषणः // 56 // .. ब्रह्मणः / 7 / 4 / 57 / अस्याऽनपत्येऽण्यन्त्यस्वरादेर्लुक् स्यात् / ब्राह्ममस्त्रम् // 57 // जातौ / 7 / 4 / 58 / ब्रह्मणो जातावर्थेऽनपत्ये ऽण्यन्त्यस्वरादेलक स्यात् / ब्राह्मी औषधिः / अपत्येतु ब्राह्म्न्न्ः। जाताविति किम् / ब्राह्मो नार्द्ः॥ 58 // अचर्मणो मनोऽपत्ये / 7 / 4 / 59 / चर्मन्वर्जमन्नन्तस्याऽपत्यार्थे ऽण्यन्त्यस्वरादेर्लुक् स्यात् / सौषामः / अचर्मण इति किम् / चाकवर्मणः // 59 // हितनाम्नो वा / 7 / 4 / 60 / अस्याऽपत्यार्थे ऽण्यन्त्यस्वरादे ग्वा स्यात् / हैतनामः / हैत्नाम्न्ः॥ नोऽपदस्य तद्धिते / 7 / 4 / 61 / नन्तस्याऽपदस्य तद्धिते परेऽन्त्यस्वरादेलक स्यात् / मैधावः / अपदस्येति किम् / मेधा विरूप्यम् // 61 //
Page #538
--------------------------------------------------------------------------
________________ 536 हैमशब्दानुशासनस्य कलापिकुथुमितैतलिजाजलिलाङ्गलिशिखण्डिशिलालिसब्रह्मचारिपीठसर्पि सूक्र्स्द्म्सुप्र्व्न्न्ः।7।4।2। एषामपदानां तद्धिते ऽन्त्यस्वरादेर्लुक् स्यात् / कालापाः। कोथुमाः। तैतलाः / जाज्लाः। लान्ग्ग्लाः। शेखण्डाः / शैलालाः / साब्र्ह्म्चाराः। पैठसर्पाः / सौक्र्स्द्माः। सौपर्वाः // 62 // वाश्मनो विकारे।7।4।63। अस्यापदस्य विकारार्थे तद्धितेऽन्त्यस्वरादे k स्यात् वा। aashmH। आश्मनः // 63 // चर्मशनः कोशसङ्कोचे / 7 / 4 / 64 / अनयोरपदयोर्यथासङ्ख्यं कोशे सङ्कोचे चार्थे तद्धितेऽन्त्यस्वरादेलक् स्यात् / चार्मः कोशः / शौवः सङ्कोचः // 64 // प्रायोऽव्ययस्य / 7 / 4 / 65 / अपदस्यास्य तद्धिते ऽन्त्यस्वरादेः प्रायोलुक् स्यात् / सौवः / प्रायः किम् / आरातीयः // 65 // अनीनादट्यहोऽतः / 7 / 4 / 66 / इनादट्वर्जे तद्धितेऽपदस्याऽहोतो लुक स्यात् / आह्नम् / अनीनादटीति किम् / द्वयहीनः / प्र्त्य्ह्म्। यहः // 66 // विंशतेस्तेर्डिति / 7 / 4 / 67 / अस्यापदस्य तेर्डिति तद्धिते लुक् स्यात् / विंशकः प्त्त्न्॥67॥ अवर्णवर्णस्य / 7 / 4 / 68 /
Page #539
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। 537 एतदन्तस्यापदस्य तद्धिते लुक् स्यात् / दाक्षिः / चउद्दिः। नाभेय्ः। दौल्य्ः। अपदस्येति किम् / ऊर्णायुः // 68 // अक्द्रूपान्न्द्द्वोरुव्र्न्न्स्यैये।7।4।69। एतद|वर्णान्तस्य एये तद्धिते लुक् स्यात् / जाम्ब्य्ः। कव्वादिवर्जनं किम् / कावेयः / पाण्डवेयः // 69 // अस्वयम्भुवोऽव / 7 / 4 / 70 / स्वयंभूव|वर्णान्तस्यापदस्य तद्धितेऽव् स्यात् / औपगवः / अस्वयम्भुव इति किम् / स्वायम्भुवः // 70 // ऋवर्णोवर्णदोसिसुसशश्वदकस्मात्त इक स्येतो लुक् / 7 / 4 / 71 / ऋवर्णोवर्णान्ताभ्यां दोस इमुसन्ताभ्यां शश्वदकस्मादर्जतान्ताच्च परस्येकस्थस्येतो लुक् स्यात् / मातृकम् / नैषाहकर्षुकः / दौष्कः / सार्पिष्कः / धानुष्कः / औदश्वित्कः / शश्वदकस्मादर्जनं किम् / शाश्वतिकम् / आकस्मिकम् // 71 // असकृत्संभ्रमे / 7 / 4 / 72 / भयादिभिः प्रयोक्तुस्त्वरणे द्योत्ये पदं वाक्यं वाऽसकृत्प्रयोज्यम् / अहिर्हिहिः। हस्त्यागच्छति ह्स्त्याग्च्छ्ति। लघुपलायध्वं ल्घुप्लाय्ध्व्म्॥ भृशाभीक्ष्ण्याऽविच्छेदे द्विः प्राक्तम बादेः। 7 / 4 / 73 / क्रियाया अवयवक्रियाणां कात्न्यं भृशार्थः, पौनःपुन्यमाभीक्ष्ण्यम्, क्रियान्तराव्यवधानमविच्छेदः, एषु द्योतेषु पदं वाक्यं वा तमबादेः
Page #540
--------------------------------------------------------------------------
________________ 538 हेमशब्दानुशासनस्य प्राग् द्विः स्यात् / लुनीहि लुनीहीत्येवायं लुनाति / भोजं याति / प्रपचति प्रपचति // 73 // नानावधारणे / 7 / 4 / 74 / नानाभूतानामियत्तापरिच्छेदे गम्ये शब्दो द्विः स्यात् / अस्मात्कापणादिह भवद्भ्यां माषं 2 देहि // 74 // आधिक्यानुपूर्व्यं / 7 / 4 / 75 / एतद्वृत्ति द्विः स्यात् / नमोनमः / मूले 2 स्थूलाः // 75 // डतरडतमौ समानां स्त्रीभावप्रश्ने / 7 / 4 / 76 / केनचिद् गुणेन तुल्यानां स्त्रीलिङ्गभावस्य प्रश्न वर्त्तमानो डतरडतमान्तो द्विः स्यात् / उभाविमावाढ्यौ / कतराकतरा अनयोराढ्यता / कतमाकतमा एषामाढ्यता / भावेति किम् / उभाविमौ लक्ष्मीवन्तौ / कतरानयोर्लक्ष्मीः // 76 // पूर्वप्रथमावन्यतोऽतिशये / 7 / 4 / 77 / एतौ स्वार्थस्यान्यतः प्रकर्षे द्योत्ये द्विः स्याताम् / पूर्वपूर्वं पुष्पन्ति / प्रथमंप्रथमं पच्यन्ते // 77 // प्रोपोत्सम्पादपूरणे / 7 / 4 / 78 / एते द्विः स्युश्चेत्पादः पूर्यः / प्रप्रशान्तकषायाने, रुपोपप्लववर्जितम् / उदुज्ज्वलं तपो यस्य, संसंश्रयत तं जिनम् // 78 // सामीप्येऽधोऽध्युपरि / 7 / 4 / 79 / एते सामीप्येऽर्थे द्विः स्यात् / अधोऽवः, अध्यधि उपर्युपरि ग्रामम् // वीप्सायाम् / 7 / 4 / 80 / अस्यां वर्त्तमानं द्विः स्यात् / वृक्षं 2 सिञ्चति / ग्रामो 2 रम्यः //
Page #541
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुकृत्तिः / 539 प्लुप्चादावेकस्य स्यादेः।7।4।81। एकस्य वीप्सायां द्वयुक्तस्याद्यस्य स्यादेः पिल्लुप् स्यात् / एकैकस्याः // 81 // द्वन्द्वं वा / 7 / 4 / 82 / वीप्सायांद्वयुक्तस्य देरादेः स्यादेः पिल्लुप्स्यात, eshcaam। उत्तरत्रेतो ऽत्वं स्यादेश्च 'म्बा निपात्यः / द्वन्दं द्वौद्धौ वा तिष्ठतः / / 82 // रहस्यमर्यादोक्तिव्युत्क्रान्तियज्ञपात्र प्रयोगे / 7 / 4 / 83 / . एषे गम्येषु देर्दिवचनं शेषं च पूर्ववन्निपात्यम् / इन्दं मन्त्रयन्ते / पशवोद्वन्दं मिथुनायन्ते / द्वन्द्वं व्युत्क्रान्ताः / इन्द्रं यज्ञपात्राणि प्रयुनक्ति // 83 // लोकज्ञातेऽत्यन्तसाहचर्ये / 7 / 4 / 84 / अत्र द्योत्ये द्वेः पूर्ववत द्वन्द्वमिति निपात्यम् / द्वन्दं रामलक्ष्मणौ // आबाधे / 7 / 4 / 85 / मनःपीडाविषये शब्दो द्विः स्यात, आदौ स्यादेश्व पिल् लुप् / रुक् रुक् // 85 // नवा गुणः सदृशे रित्।7।4।86। गुणशब्दोमुख्यसदृशे गुणे गुणिनि वा वर्तमानोद्धिर्वा स्यात्, आदौ स्यादेः पिल्लुप् च |सा चरित् |shuklshuklN रूपम् / कालककालिका / पक्षे शुक्लजातीयः // 86 // प्रियसुखं चाकृच्छ्रे / 7 / 4 / 87 /
Page #542
--------------------------------------------------------------------------
________________ 540 हेमशन्दानुशासनस्य . एतावक्लेशार्थो वा द्विः स्याताम्,आदौ स्यादेः पिल्लुप्च्। प्रियप्रियेण प्रियेण वा दत्ते । सुखसुखन मुखेन वा 'धीत ॥ 87 ॥ वाक्यस्य परिवर्जने । 7 / 4 / 88 / वर्जनाओं वाक्यांशः परिर्वा द्विः स्यात् । परिपरि परि वा त्रिगर्नेभ्यो वृष्टो मेघः । वाक्यस्यति किम् । परित्रिगत्तं वृष्टो मेघः ॥ 8 ॥ सम्मत्यसयाकोपकुत्सनेष्वाद्यामन्त्र्यमादौ स्वरेष्वन्त्यश्च प्लुत्ः।7।4।89। एतद्वृत्तेर्वाक्यस्यादिभूतमामन्त्र्यार्थ पदं द्विः स्यात् द्वित्वे चादौ स्वराणां मध्येऽन्त्यस्वरः प्लुतो वा स्यात् । माणवक 3 माणवक, माणवक माणवक आर्यः खल्वसि, रिक्तं ते आभिरूप्यम्, इदानीं ज्ञास्यसि जाल्म, रिक्ता ते शक्तिरिति वा । आदीति किम् । भव्यः खल्लसि माणवक ॥ 89 ॥ . भर्त्सने पर्यायेण । 7 / 4 / 9 / कोपेन दण्डाविष्क्रिया मर्त्सनम्, तवृत्तेर्वाक्यस्य यदामन्त्र्यं पदं तद्द्विः स्यात्, द्विवे च क्रमेण पूर्वोत्तरपदयोः svarava'ntyaH प्लुतो वा स्यात् । चौर 3 चौर चौर चौर 3 चौर चौर, घातयिष्यामि त्वाम् ॥ त्यादेः साकाङ्क्षस्याङ्गेन । 7 / 4 / 91 / भर्त्सनार्थस्य वाक्यस्य स्वरेष्वन्त्यः स्वरस्त्याद्यन्तस्य पदस्य वाक्यान्तराकाङ्क्षस्य अङ्गन युक्तस्यांशः प्लुतो वा स्यात् । अङ्गकूज 3 अङ्ग कूज, इदानीं ज्ञास्यसि जाल्म । साकाङ्क्षस्येति किम् । अङ्ग पच ॥ 91 / / क्षियाशीः प्रैस्से।7।4।92। क्षिया आचारद्धेष, एतद्वृत्तवाक्यस्य स्वरेष्वन्त्यः स्वरस्त्याद्यन्तस्य वाक्यान्तराकाङ्क्षस्यांशः प्लुतो वा स्यात् । स्वयं हि रथेन याति 3
Page #543
--------------------------------------------------------------------------
________________ स्वोपज्ञलघुवृत्तिः / याति वा, उपाध्यायं पदातिं गमयति / सिद्धान्तमध्येषीष्ठाः 3 अध्येषीष्ठा वा, तक्कं च तात्। कटं च कुरु 3 कुरु वा, ग्रामं च गच्छ / चितीवार्थे / 7 / 4 / 93 / सादृश्यार्थे चिति प्रयुक्ते वाक्यस्य स्वरेष्व 'न्त्यः स्वरः प्लुतो वा स्यात् / अग्निश्चिद्भाया3t, मायादा। इवार्थ इति किम् / कर्णवेष्टकांश्चित्कारय / / 93 // प्रतिश्रवणनिगृह्यानुयोगे / 7 / 4 / 94 / . एतवृत्तेक्यिस्य स्वरेष्वन्त्यः स्वरः प्लुतो वा स्यात् / गां मे देहि मोः हन्त ते ददामि 3 ददामि वा / अद्य श्राद्धमित्यात्थ 6 आत्थ वा / / विचारे पूर्वस्य / 7 / 4 / 95 / विचारः संशयः तद्विषये संशय्यमानस्य यत्पूर्व तस्य खरेष्वन्त्यः स्वरः प्लुतो वा स्यात् / अहिर्नु 3 अहिर्नु वा रज्जुर्नु // 95 // ओमः प्रारम्भे / 7 / 4 / 96 / ओमः प्रणामाद्यभ्यदानार्थस्य स्वरेष्वन्त्यः स्वरः प्लुतो वा स्यात् / o3m औम्वा, ऋषभमृषभगामिनं प्रणमत / / 96 // हेः प्रश्नाख्याने / 7 / 4 / 97 / पृष्टप्रतिवचनार्थ वाक्यस्य हे: स्वरेष्वन्त्यः स्वरः प्लुतो वा स्यात् / अकार्षीः कटं मैत्र / अकार्ष हि 3 हि वा // 97 // प्रश्ने च प्रतिपदम् / 7 / 4 / 98 / प्रश्नार्थस्य प्रश्नाख्यानार्थस्य च वाक्यस्य यत्पदं तस्य स्वरेष्वन्त्यः --स्वरः प्लुतो वा स्यात् / अगम3H पूर्वान् ग्रामा3n मैत्र3 / अगमः पूर्वान सामान्मैत्र / अगमं 3 पूर्वा3n ग्रामाश्न् मैत्र 3 / अगमं पूर्वान् प्रामान मैत्र्॥ 98 //
Page #544
--------------------------------------------------------------------------
________________ 542 हैमशन्दानुशासनस्य दूरादामन्त्र्यस्य गुरुवैकोऽनन्त्योऽपि लनृत् । 7 / 4 / 99 / वाक्यस्य यः स्वरेष्वन्त्यस्वरो दूरादामन्त्र्यार्थपदस्थो गुरुवाऽनन्त्योऽपि ऋद्धर्जस्वरलकारश्चैकोऽसौ प्लुतो वास्यात् । आगच्छ भा देवदत्त3 देवदत्त वा । सक्तून पिबदे3वदत्त देवदत्त देवदत्त वा । आगच्छभो kla3सशिख क्लप्तशिख वा । अनृदिति किम् । कृष्णमिश्त्र कृष्णमित्र ॥ 99 ॥ हेहैष्वेषामेव । 7 / 4 / 10 / दूरादामन्त्रस्य यौ हेहैशब्दौ तयोः प्रयुक्तयोरख वाक्ये यत्र तत्रस्थयोरन्त्यस्वरः प्लुतो वा स्यात् । he3मैत्र आग्च्छ्। आगच्छ हेइमैत्र । आगच्छ मैत्रहे 3 / hai3मैत्राग्च्छ्। आगच्छहै3मैत्र । आगच्छ मैत्र है 3 ॥ अस्त्रीशूद्रे प्रत्यभिवादे भोगोत्रनाम्नो वा।7।4।101 / यदभिवादितो गुरुः कुशलानुयोगादिमद्वाक्यं प्रयुङ्क्ते तत्रास्त्रीशूद्रविषये वर्तमानस्य वाक्यस्य स्वरेष्वन्त्यस्वरो भोसो गोत्रस्य नाम्नो वाऽऽमन्त्रस्यांशः प्लुतो वा स्यात् । अभिवादये मैत्रोऽहं भोः आयुष्मानेघि भोः 3 भो वा। अभिवादये गाग्र्योऽहं भोः कुशल्यसि गार्य 3 गार्य वा। अभिवादये मैत्रो ऽहं भोः आयुष्मन्नेधि मैत्र 3 मैत्र वा। स्त्रीशूद्रवर्जनं किम् । अभिवादये गायेऽहं भोः आयुष्मती त्वं भव गार्गि। अभिवादये नुषजकोऽहं भोः kuzalya'si नुषजक ॥ 101 ॥ प्रश्नार्चाविचारे च सन्धेयसन्ध्यक्षरस्यादि दुत्परः । 7 / 4 / 102 /
Page #545
--------------------------------------------------------------------------
________________ स्वोप्ज्ञ्य्ल्घुवृत्तिः। 543 एषु प्रत्यभिवादे च वर्तमानस्य वाक्यस्य स्वरेष्वन्त्यः स्वरः सन्धियोग्यसन्ध्यक्षरान्तस्य प्लुतो भवन इदुत्पर आत्स्यात्। अगमः3 पूर्वान ग्रामा3n अमिभूता33 / पटा3u / अर्चा, शोभनः खल्बसि अग्निभूता33 / पटा3u / विचारे, वस्तव्यं किं निर्ग्रन्थस्य सागारिका 3 i। उतानागारिके / प्रत्यभिवादे, आयुष्मानेधि अग्निभूता 3 इ / सन्धेयेति किम् / कच्चिश्त कुशल3m भवत्योः 3 कन्ये3 // 102 // तयोर्वी स्वरे संहितायाम् / 7 / 4 / 103 / .. तयोः प्लुताकारात्परयोरिदुतोः स्वरे परे संहिताविषये यथासङ्ख्यं वौ स्याताम् / अगमः 3 अग्निभूता 3 यत्रागच्छ / अगमः 3 पटा 3 वत्रागच्छ / संहितायामिति किम् / अग्ना 33 इन्द्रम् / पटा 3 उ उदकम् // 103 // पञ्चम्या निर्दिष्टे परस्य / 7 / 4 / 104 / पञ्चम्या निर्दिष्टे यत्कार्यमुक्तं तत्परस्याऽव्यवधेः स्यात् / अतोमिम् ऐस् / वृक्स्सैः। इह माभूत् मालाभिरत्र दृषद्भिः // 104 // सप्तम्या पूर्वस्य / 7 / 4 / 105 / सप्तम्या निर्दिष्टं यत्कार्यमुक्तं तत्पूर्वस्या 'व्यवधेः स्यात् / दध्यत्र / इह माभूत् / समिदत्र // 105 // षष्ट्याऽन्त्यस्य / 7 / 4 / 106 / षष्ठ्या निर्दिष्टं यदुक्तं तत्षष्ठयुक्तस्य योऽन्त्यस्तस्य स्यात् / अस्स्त्ताभिः॥ अनेकवर्णः सर्वस्य / 7 / 4 / 107 / अयं विधिः षष्ठ्योक्तस्य सर्वस्यैव स्यात्। तिसृभिः // 107 // prtyysy|7|4|108| प्रत्ययस्थानिनो विधिः सर्वस्य स्यात् / सर्वे // 108 //
Page #546
--------------------------------------------------------------------------
________________ 544 हैमशब्दानुशासनस्य स्थानीवावर्णविधौ / 7 / 4 / 109 / आदेशः आदेशीव स्यात् न चेत्स्थानिवर्णाश्रयं कार्यम् / भव्यम् / कस्मै / राजा / प्र्कृत्य्। prstuty। dharmo vo रक्षतु / अवर्णविधाविति किम् / द्यौः / कैष्टः / प्रदीव्य // 109 // स्वरस्य परे प्राविधौ / 7 / 4 / 110 स्वरस्यादेशः परनिमित्तकः पूर्व विधौ विधेये स्थानीव स्यात / कथयति / पादिकः / संस्यते / पर इति किम् / द्विपदिकां दत्ते / प्राग्विधाविति किम् / नैधेय्ः॥ 110 // न सन्धिङीयकिद्विदीर्घासद्विधावस्क् लुकि / 7 / 4 / 111 / सन्धिविधौ डीविधौ यविधौ विविधौ दित्वविधौ दीर्घविधौ संयोगस्यादौ स्कोलगिति स्कलुग्वर्जे चाऽसद्विधौ स्वरस्यादेशः स्थानीय न स्यात् सन्धिः / वियन्ति / DI, बिम्बम् / यः, क्न्न्द्दूतिः। क्विः, दयः / द्विः, दध्यत्र / दीर्घः, शामंशामम् / असद्रिधिः, याय्स्स्त्तिः। अस्क्लुकीति किम् / सूक्तः / काष्ठतक् // 111 // लुप्यय्वृल्लेनत् / 7 / 4 / 112 / प्रत्ययस्य लुपि सत्यां लुब् भूतपरनिमित्तकं पूर्व कार्य न स्यात् वृत् लं एनच मुक्त्वा। तद् ग्र्गाः। लुशीत्युक्ते लुकि स्यादेव / गोमान्। अवृलेनदिति किम् / जरीगृहीति / निजागलीति / एनत्पश्य // 112 // vishessnnmntH|7|4|113 / अभेदेनोक्तोऽवयवोविशेषणं विशेषस्य समुदायस्यान्तः स्यात् / अतः स्यमोऽम् / कुण्डम् / इह न स्यात् तद् // 113 //
Page #547
--------------------------------------------------------------------------
________________ ___ स्वोप्ज्ञ्य्ल्घुवृत्तिः। सप्तम्या आदिः।7।4।114 / सप्तम्यन्तस्य विशेष्यस्य यदिशेषणं तत्तस्यादिः स्यात् / इन्डीस्वरे लुक / पथः / इह माभूत् पथिषु // 114 // प्रत्ययः प्रकृत्यादेः / 7 / 4 / 115 / यस्माद्यः प्रत्ययो विधीयते सा तस्य प्रकृतिः प्रत्ययः प्रकृत्यादेः समुदायस्य विशेषणं स्यात् नोनाधिकस्य / मातृभोगीणः // 115 // . गौन्नोद्द्यादिः।7।4।116। डीमारभ्य व्यं यावत् ड्यादिः प्रत्ययः स गौणः सन्प्रकृत्यादेः समुदायस्य विशेषणं स्यात् / अतिकारीस्स्ग्न्ध्याब्न्धुः। गौण इति किम् / मुख्योऽधिकस्यापि विशेषणं स्यात् / परमकारीषगन्धी बन्धुः / / 116 // कृत्सगतिकारकस्यापि / 7 / 4 / 117 // कृत्प्रत्ययः प्रकृत्यादः समुदायस्य गतिकारकपूर्वस्य केवलस्य च विशेषणं स्यात् / गथेह समासो भस्मनिहुतं तथा उदके विशीर्णम् / अवतप्ते नकुलस्थितम् // 117 // परः / 7 / 4 / 118 / प्रत्ययः प्रकृतेः पर एव स्यात् / अजा / वृक्षः / jugupste॥118|| sprddh| 7 / 4 / 119 / dvayorvidhyora'nyatra सावकाशयोस्तुल्यबलयोरेकत्राऽनेकत्र चोपनिपातः स्पर्द्धः, तत्र यः सूत्रपाठे परः सविधिः स्यात् / वनानि / अत्रशसाऽता सश्व नः पुंसीत्यतो नपुंसकस्य शिरित्येव स्यात् // 119 // आसन्नः / 7 / 4 / 120 /
Page #548
--------------------------------------------------------------------------
________________ 543 / हैमशब्दानुशासमस्य यथास्वस्थानार्थ प्रमाणादिभिरासन्न एव विधिः स्यात् / दण्डाअम् / अत्र कण्ठ्ययोरतोः कण्ठ्य एव आ दीर्घ्ः। वातण्ड्ययुवतिः / वतण्डयाः, पुंवद्भावार्थतः आसन्नो वात्न्न्द्द्य्ः। अमुष्मै / मादुव!न्विति मात्रिकस्य मात्रिकः // 120 // सम्बन्धिनां सम्बन्धे / 7 / 4 / 121 // सम्बन्धिशब्दानां यत्कार्यमुक्तं तत्सम्बन्ध एव सति स्यात् / shvsuryH। संज्ञायास्त्वित्रेव / श्वासरिः // 121 समर्थः पदविधिः / 7 / 4 / 122 / समर्थपदाश्रयत्वात्समर्थः पदसम्बन्धीविधिः पदविधिः सर्वपदविधिः समर्थोज्ञेयः, सामर्थ्य च व्यपेक्षा एकार्थीभावश्च / पदविधिस्तु समासनामधातुकृत्तद्धितोपपदविभक्तियुष्मदस्मदादेशः प्लुतरूपः / धर्मश्रितः / पुत्रीयति / कुम्भकारः / औपगवः / न्मोदेवेभ्य्ः। धर्मस्ते स्वम् / धर्मो मे स्वम् / अङ्गकूज 3 इदानी ज्ञास्यसि जाल्म / समर्थ इति किम् / पश्य धर्म श्रितो मैत्रो गुरुकुलम् / पश्यति पुत्रमिच्छति मुखम् / पश्य कुम्भं करोति कटम् / गृहमुपगोरपत्यं तव / इदं नमो देवाः शृणुत / ओदनं पचतव मम वा भ्विस्स्य्ति। अङ्गकूजत्ययमिदानीं ज्ञास्यति जाल्म्ः। पदोक्तवर्णविधिरसामर्थेपि स्यात् / तिष्ठतु दध्यशान त्वं शाकेन / एवं समासनामधातुकृतद्धितेषु वाक्ये व्यपेक्षावृत्तावेकार्थीभावः / शेषेषु पुनर्व्यपेक्षैव सामर्थ्यम् // 122 // इत्याचार्यहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुटत्तौ सप्तमस्याध्यायस्य चतुर्थः पादः स्माप्त्ः॥ - // सम्पूर्णा चासौ लघुवृत्तिः //
Page #549
--------------------------------------------------------------------------
________________ zrIhemacandrAcAryaviracita-haimadhAtupAThaH / norma rai Tian Tian Mu 1 भू सत्तायाम् 22 दैव् शोधने 2 पां पाने चिन्तायाम् गन्धोपादाने । 24 ग्लैं हर्षक्षये शब्दामिसंयोगयोः गात्रविनामे ष्ठां गतिनिवृत्तौ न्यङ्गकरणे 6 नां अभ्यासे । 27 3 स्वप्ने 7 दाम् दाने । 28 | तृप्तौ 8 जिंजिं अभिभवे कैं gaiMRs zabde क्षि क्षये ष्ट्य स्त्यै सङ्घाते च 10 इंदुर्दुशंसुं गतौ ख्य खदने 11 ध्रु स्थैर्य च झइ 6 सैं क्षये 12 सुं प्रसवैश्वर्ययोः मैं 3 पाके 13 स्मं चिन्तायाम् 4 ओवै शोषणे 14 गूधं सेचने पण वेष्टने 15 औस्तुं शब्दोपतापयोः । | 36 फक्क नीचैर्गतौ 16 हू~ वरणे .. 37 तक हसने 17 ध्वं व्हं कौटिल्ये । 38 तक कृछ्रजीवने । 39 शुक गतौ प्रापणे च बुक्क भाषणे 20 तृ प्लवनतरणयोः उखु राख लाख द्राखुधाल पाने शोषणालमर्थयोः गतौ
Page #550
--------------------------------------------------------------------------
________________ 548 42 43 44 45 46 17 48 49 53 54 55 56 57 58 59 6 61 शाख्ख श्लाखु व्याप्तौ हसने कक्ख उख नख णख वख मख रख लख मखु रखु लखु रिखु इख इखु ईखु वल्ग रगु लगु तगु हैम शब्दानुशासनस्य श्रगु लगु अगु वगु मगु स्वगु इगु उगु रिगु लिगु गतौ कम्पने च त्वगु युगु जुगु वुगु गग्घ हसने पालने आघाणे वर्जने दघु शिघु 50 मधु 51 लघु 52 शुच कुच क्रुञ्च कुञ्च च कौटिल्याल्पीभावयोः 78 79 80 मण्ड लुञ्च अ शोषणे शोके शब्दे तारे गतौ अपनयने पुजायाम् अचूतौ च 62 63 64 वञ्चू चञ्चू तञ्च त्वञ्चू मञ्चू मुञ्चू म्रुचू म्रुचू म्लुच् ग्लुचू ग्लुंचू पश्च गतौ 65 66 70 आछु ह्रीछ लज्जायाम् हूर्छा कौटिल्ये मूर्छा मोहसमुछाययोः 68 स्फूर्छा स्मूर्छा विस्मृतौ 67 69 युछ प्रमादे धृज धृजु ध्वज ध्वजु धज जु वज व्रज षरज, गतौ क्षेपणे च 71 72 73 74 75 76 81 82 लछ लाछु लक्षणे वाछु 83 चलु स्तेये 84 म्लेच्छ अव्यक्तायाम्वाचि 85 [ भ्वादिगणे अज 77 खजू इच्छायाम् आया कुजू खुजू अर्ज सर्ज अर्जने कर्ज खर्ज खज व्यथ मार्जने च मन्थे गतिवैकल्ये एज कम्पने ट्वोस्फूर्जा वज्रनिर्घोषे क्षीज कूज गुज गुजु अव्यक्ते शब्दे लज लजुतर्ज भर्त्सने लाज लाजु जज जजु तुज तुजु भर्जने च युद्धे हिंसायाम् वलने च
Page #551
--------------------------------------------------------------------------
________________ 549 परस्मैपदिनः ] हैम्धातुपात्थ्ः। 86 गर्जगजु गृज गृजु मुज मुजु । 109 मुट प्रमर्दने मृज मृजु मज शब्दे . 110 चुट चुटु अल्पीभावे 87 गज मदने च 111 वटु विभाजने 88 त्यजं हानौ 112 रुटुलुटु स्तेये 89 षंजं sar3e 113 स्फुट स्फुट्ट विशरणे 90 कटे वर्षावर्णयोः 114 लट बाल्ये 91 शट रुजाविशरणगत्य- 115 रट रठ च परिभाषणे वसादनेषु । 116 पठ व्यक्तायाम् वाचि 92 वट वेष्टने 117 वठ स्थौल्ये 93 किट खिट उत्रासे 118 मठ मदनिवासयोश्च 94 शिट षिट अनादरे 119 कठ कृछ्रजीवने 95 जट झट सङ्घाते 120 हठ बलात्कारे 96 पिट शब्दे च 121 उठ रुठ लुठ उपघाते . 97 भट भृतौ 122 पिठ हिंसासंक्लेशयोः 98 तट उछाये 123 शठ कैतवे च 99 खट कांक्षे . 124 शुठ गतिप्रतिघाते 100 णट नृत्तौ 125 कुछ लुठु आलस्य च 101 हट दीप्तौ 126 शुठु शोषणे अवयवे 127 अठ रुठु गतौ विलोटने । 128 पुडु प्रमर्दने 104 चिट प्रेष्ये 129 मुडु खण्डने च विट शब्दे 130 मडु भूषायाम् 106 हेट विबाधायाम् । 131 गडु वदनैकदेशे 107 अट पट इट किट कट कटु 132 शौड गर्वे कटै गतौ 133 यौर्3a सम्बन्धे । 108 कुटु वैकल्ये । 134 मेड मेड म्लेड lor3a laur3a
Page #552
--------------------------------------------------------------------------
________________ 550 unmAde 135 roDR raur3a taur3a anAdare 136 krIDa vihAre 137 tuDR tUDR jaur3a तोडने 138 हुड हुड ड्ड हौर्3a गतौ 139 खोडू प्रतिघाते 140 विड आक्रोशे 141 अड 142 लड उद्य विलासे हेमशब्दानुशासनस्य मदे कार्कश्ये अभियोगे हावकरणे 143 कडु 144 कडु 145 अड्ड 146 चुड्ड 147 अण रण वण व्रण बण भण भ्रण मण घण ध्वण भ्रण कण क्वणचण शब्दे 148 ओणू अपनयने 149 शोण वर्णगत्योः 150 श्रोण लोण संघाते 151 पैण 152 चितै संज्ञाने 153 अत सातत्यगमने आसेचने 154 च्युत 155 चुतृ श्चुतृ श्च्युत क्षरणे 156 जुतृ भास 157 अतु बन्धने गतिप्रेरणश्लेषणेषु 158 कित 159 ऋत निवासे घृणागतिस्पर्द्धेषु 160 कुथु पृथु लुथु मधु मन्थ मान्थ हिंसासंक्लेशयोः 161 खाढ 162 बद 163 खद 164. गद् 170 कर्द 171 खर्द 172 अदु 173 इदु 174 बिदु 175 णिदु [ भ्वादिगणे भक्षणे स्थैर्ये 165 रद 166 णद ञिविदा अव्यक्ते शब्दे 167 अर्द गतियाचनयोः 168 नर्द गर्द गर्द शब्दे , 169 तर्द 176 टुनदु 177 चदु हिंसायाम् च व्यक्तायाम् वाचि विलेखने हिंसायाम् कुत्सिते शब्दे दशने बन्धने परमैश्वर्ये अवयवे कुत्सायाम् स्मृद्धौ दीप्त्याल्हादनयोः चेष्टायाम् 178 त्रदु 179 कदु ऋदु क्लदु रोदनाह्नानयोः 180 क्लिदु 181 स्कंदूं 182 षिधु परिदेवने गतिशोषणयोः गत्याम्
Page #553
--------------------------------------------------------------------------
________________ 208 परस्मैपदिनः] हैम्धातुपात्थ्ः। 183 विधौ शास्त्रमाङ्गल्ययोः । 204 चमू छमू जमू झमू जिमू 184 शुन्ध शुद्धौ अदने 185 स्तन धन ध्वन चन खन वन 205 क्रमू पादविक्षेपे शब्दे । 206 यमूं उपरमे 186 वन षन संभक्तौ 207 स्यम् शब्दे 187 कनै दीप्तिकान्तिगतिषु णमं प्रहले 188 गुपौ रक्षणे 209 षम ष्टम वैक्लव्ये 189 तपं,-धुप, सन्तापे 21. अम शब्दभक्त्योः 190 रप लप जल्प व्यक्ते वचने 211 अमद्रम हम्म मिमृ गम्लं गतौ 191 जप मानसे च 212 हय हर्य क्लान्तौ च .. 192 चप सान्त्वने 213 मव्य बन्धने 193 षप समवाये 214 सूर्य ईमं ईर्ण्य ईर्ष्यार्थाः 194 सप्लं गतौ 215 शुच्यै चुच्यै अभिषवे 195 चुप मन्दायाम् 216 tsara chadmagatau 196 tupa tumpa trupa trumpa tupha tumpha | 217 kmara hurchane trupha trumpha हिंसायाम् । 218 अभ्र वभ्र मध्र गतौ 197 वर्फ रफ रफु अर्ब कर्ब खर्ब । 219 चर भक्षणे च गर्ब चर्ब तर्ब नर्ब पर्ब बर्ब शर्ब 220 धोक्र गतिचातुर्ये पर्ब सर्ब रिबु बु गतौ 221 खोक्र प्रतिघाते 198 कुबु आच्छादने 222 दल त्रिफला विशरणे 199 लुबु तुबु अर्दने 223 मील श्मील स्मील क्ष्मील 200 चुबु वक्तसंयोगे निमेषणे 201 सृभू सृम्भू त्रिभू पिंभू भर्भ 224 पील प्रतिष्टम्भे हिंसायाम् 225 णील वरणे 202 शुम्भ भाषणे च 226 शील समाधौ 203 यभं जभ मैथुने 227 कील बन्धे
Page #554
--------------------------------------------------------------------------
________________ 552 हैमशब्दानुशासनस्य [भ्वादिगणे 228 कूल . आवरणे 251 पिवु मिवु निवु सेचने 229 शूल रुजायाम् 252 हिवु दिवु जिवु प्रीणने 230 तूल . निष्कर्षे । 253 इदु व्याप्तौ च । 231 पूल संघाते 254 अव रक्षणगतिकान्तिप्रीति232 मूल प्रतिष्ठायाम् तृप्त्यवगमनप्रवेशश्रवणखा233 फल निष्पत्तौ म्यर्थयाचनक्रियेच्छादीप्त्यवा234 फुल्ल विकसने प्त्यालिङ्गनहिंसादहनभाववृद्धिषु 235 चुल्ल हावकरणे 255 कश शब्दे 236 चिल्ल शैथिल्य च 256 मिश मश रोषे ca 237 pela phela zela pela sela vela | 257 zaza plutigatau . sala tila tilla palla vella gatau 258 Niza समाधौ 238 वेल चेल केल क्वेल खेल । 259 दृशृं प्रेक्षणे स्खल चलने 260 दंशं दशने 239 खल सञ्चये च । 261 घुष शन्दे 24. श्वल श्वल्ल आशुगतौ । 262 चूष पाने 241 गल चर्व अदने 263 तूष 242 पूर्व पर्व मर्च पूरणे । 264 पूष वृद्धौ 243 गर्व धिवु शव गतौ । 265 लूष मूष स्तेये 244 कर्व खर्च गर्व दर्प 266 खूष 245 ष्टिवू क्षिवृ निरसने 267 ऊष रुजायाम् । 246 जीव प्राणधारणे 268 ईष उंछे 247 पीव मीव तीव नीव स्थौल्ये 269 कृषं विलेखने 248 उर्वै तु थुर्वै दुवै धुवै । 270 कष शिष जष झष वष मष मुष जुन्च अर्व भर्व शर्व हिंसायाम् रुष रिष यूष जूष शष चष . 249 मुई मव बन्धने हिंसायाम् 250 गुर्वै उद्यमे .. 271 वृष संघाते च प्रसवे
Page #555
--------------------------------------------------------------------------
________________ - आत्मनेपदिनः] हैम्धातुपात्थ्। -: 272 भष भर्त्सने 297 रक्ष पालने 273 जिषू विषू मिषू निषू पृषू । 298 मक्ष मुक्ष सङ्घाते वृषू सेचने 299 अक्षौ व्याप्तौ च 274 मृणू सहने च . 300 तक्षौ त्वक्षौ तनूकरणे 275 उषू श्रिषू श्लिषू पुषूप्लुषू दाहे । 301 णिक्ष चुम्बने 276 घृषू सङ्घर्षे 302 तृक्ष स्तृक्ष णक्ष गतौ 277 हृषू अलीके 303 वक्ष रोषे . 278 पुष पुष्टौ 304 लक्ष त्वचने 279 भूष तसु अलङ्कारे 305 सूयं अनादरे 280 तुस हस हस रस शब्दे 306 काक्षु वाक्षु माक्षु कांक्षायाम् 281 लस षणकीडनयो 307 द्राक्षु भ्राक्षुध्वाक्षु घोरवासिते च इति परस्मैभाषाः । 282 धस्लं अदने 283 हसे . हसने 1 गाङ् गतौ 284 पिस पेस वेस गतौ मिङ् ईषडसने 285 शसू हिंसायाम् 3 DIG विहायसां गतौ 286. शंसू स्तुतौ च उंङ् कुंङ् गुंङ् धुंङ् डुङ् शब्दे 287 मिहं सेचने च्युङ ज्युङ् जुंझुं प्लुङ् 288 दहं भस्मीकरणे गतौ 289 चह कल्कने । 6 रुंङ् रेषणे च 290 रह त्यागे 7 पूङ पवने 291 रहु गतौ 8 मूङ् बन्धने 292 दृह दृहु बृह वृद्धौ 9 धुंङ् अवध्वंसने 293 बृह बृहु शब्दे च 10 मेंङ् प्रतिदाने 294 उहृ तुहृ दुहृ अर्दने दें बैङ् पालने 295 अर्ह मह पूजायाम् 12 श्यङ् गतौ 296 उक्ष सेचने प्यङ् वृद्धौ - r 2 v 4 .0
Page #556
--------------------------------------------------------------------------
________________ 554 नेषु 25 हैमशब्दानुशासमस्य [भ्वादिगणे 14 वकुङ् कौटिल्ये 36 श्वचि श्वचुङ् गतौ 15 मकुङ् मण्डने 37 वर्षि दीप्ती 16 अकुङ् लक्षणे 38 मचि मुचुङ् कल्कने 17 शीकृङ् सेचने 39 मचुङ् धारणोछायपूजनेषु च 18 लोकृङ् दर्शने 40 पचुङ् व्यक्तीकरणे 19 श्लोकङ् सङ्घावे 41 ष्टुचि प्रसादे 20 द्रेकृङ् धेकृङ् शब्दोत्साहे । 42 एजुङ भेजङ् भ्राजि दीप्तौ 21 रेकृङ् शकुङ् शङ्कायाम् 43 इजुङ् गतौ 22 ककि लौल्ये । 44 ईजि कुत्सने च 23 कुकि वृकि आदाने । 45 ऋजि गतिस्थानार्जनोपार्ज24 चकि तृप्तिप्रतीघातयोः । ककुङ् श्वकुङ् कुङ् श्रकुङ् । __ ऋजुङ् भृजैङ् भर्जने श्लकुङ् ढौकृनौकृझ्वष्कि । 47 तिजि क्षमानिशानयोः वस्कि मस्कि तिकि टिकि । 48 घट्टि चलने टीकृङ् सेकृङ् कृङ् रघुङ् । 49 स्फुटि विकसने लघुङ् गतौ 50 चेष्टि चेष्टायाम् 26 अधुङ् वधुङ् गत्याक्षेपे 51 गोष्टि लोष्टि सङ्घाते मघुङ् कैतवे च 52 वेष्टि वेष्टने 28 राघृङ् लाघृङ् सामर्थ्य __ अट्टि हिंसातिकमयोः 29 द्राघृङ् आयासे च एठि हेठि विबाधायाम् 30. श्लाघृङ् कत्थने मठुङ् कठुङ् शोके । लोचङ् दर्शने 56 मुठुङ् पलायने 32 षचि सेचने वठुङ् एकचर्यायाम् 33 शचि व्यक्तायाम् वाचि 58 अठुङ् पठुङ् गतौ 34 काचि , बन्धने हुडुङ् पिडुङ् सङ्घाते 35 कचुङ् दीप्तौ च 6. शडुङ् रुजायाम् च 54 e0 s
Page #557
--------------------------------------------------------------------------
________________ गतिषु आत्मनेपदिन] . हैमधातुपाठ 61 तडुङ् ताडने 87 खिदुङ् श्चेत्ये . 62 कडुङ् मदे 88 वदुङ् स्तुत्यभिवादनयोः 63 खडुङ् मन्थे 89 भदुङ् सुखकल्याणयोः 64 खुडुङ् गतिवैकल्ये मदुङ् स्तुतिमोदमदस्वप्न65. कुडुङ् दाहे 66 वडुङ् मडुङ् वेष्टने । 91 स्पदुङ् किश्चिन्चलने 67 भडुङ् परिभाषणे क्लिदुङ् परिदेवने 68 मुडुङ् मार्जने मुदि हर्षे 69 तुडुङ् तोडने 94 ददि दाने 70 भुडुङ् वरणे 95 हदि पुरीपोत्सर्गे 71 चडुङ् कोपे 96 ष्वदि स्खदि स्वादि आखादने द्राडङ प्राडङ् विशरणे 97 उर्दि मानक्रीडयोश्च 73 शाडङ् श्लाघायाम् कुर्दि गुर्दि गुदि क्रीडायाम् 74 वाडङ् आप्लाव्ये 99 पूदि क्षरणे 75 हेडङ् होडङ् अनादरे 10. हादि शब्दे . 76. हिडुङ् गतौ च 101 हादैङ् सुखे च 77 घिणुङ् घुणुङ् घणुङ ग्रहणे 102 पर्दि कुत्सिते शब्दे घुणि पूर्णि भ्रमणे 103 स्कुदुङ् आप्रवणे 79 पणि व्यवहारस्तुत्योः 104 एधि वृद्धौ । यतैङ् प्रयत्ने 105 स्पर्धि सङ्घर्षे युतृङ् जुतृङ् भासने 106 गाधृङ् प्रतिष्ठालिप्साग्रन्थेषु विश्रृङ् वेथ याचने 107 वाधृङ् रोटने नाङ् उपतापैश्वर्याशीःषु च । 108 दधि धारणे 84 श्रथुङ् शैथिल्ये 109 बधि बन्धने ग्रथुङ् कौटिल्ये 110 नाधृङ् नाथूवत् 86 कत्थि श्लाघायाम् । 111 पनि स्तुतौ 78
Page #558
--------------------------------------------------------------------------
________________ 556 112 मानि पूजायाम् 113 तिपृङ् ष्टिपृङ् ष्टेपृङ् क्षरणे हैमशब्दानुशासनस्य 135 136 114 तेपृङ् कम्पने च 115 टुवेपृङ् केपृङ् गेट कपुड् चलने 116 ग्लेपृङ् दैन्ये च 117 मेटङ् रेपृङ् लेटङ् गतौ 118 त्रपौषि लज्जायाम् 199 गुपि गोपनकत्सनयोः 120 अबुङ बुङ् शब्दे 129 लबुङ् अवस्रंसने च 122 कब्रुङ् वर्णे 123 क्लटिङ् अघाठ 124 क्षीबृङ् मदे 125 शीभृङ् चीभृङ् शल्भि कत्थने 148 126 वल्भि भोजने 127 गल्भि घाष्ट् 128 रेभृङ् अभुङ् रभुङ् लभुङ् शब्दे 129 ष्टभुङ् स्कभुङ् टुभुङ् स्तम्भे 130 जभुङ् जभैङ् जृभुङ् गात्र विना 131 रभि राभस्ये 132 डुलभिंषु प्राप्तौ 133 भामि क्रोधे 134 क्षमौषि सहने - [ भ्वादिगणे कमूङ् कान्तौ अयि वयि पयि मयि नायि चरि गतौ तयि णयि रक्षणे च 137 138 दयि दानगतिहिंसादहनेषु च 139 ऊयैङ् तन्तुसन्ताने 140 पूयैङ दुर्गन्धविशरणयोः 141 क्नूयैङ शब्दोन्दनयोः 142 क्ष्मायै विधूनने 143 स्फायैङ् ओप्यायैङ् वृद्धौ 144 तायङ् सन्तानपालनयोः 145 वलि वल्लि संवरणे 146 शद्धि चलने च 147 मलि मल्लि धारणे भलि भल्लि परिभाषणहिंसा दानेषु 149 कलि 150 कल्लि 151 ते देव देवने शब्द संख्यानयोः अशब्दे 152 पेवृङ् सेवृङ् केवृङ् खेवृङ् गेवृङ् ग्लेवृङ पेवृङ् प्लेवृङ् मेवृड् mlevRi सेवने 153 रेवृङ् पवि गतौ 154 काशृङ् दीप्तौ 155 क्लेशि विबाधने 156 भाषि च व्यक्तायाम्वाचि
Page #559
--------------------------------------------------------------------------
________________ भयपदिनः] : हैम्धातुपात्थ्ः। 157 ईषि गतिहिंसादर्शनेषु । 182 ग्लाहौङ् ग्रहणे. 158 गेषङ् अन्विच्छायाम् । 183 बहुङ् महुङ् वृद्धौ 159 येङ् प्रयत्ने 184 दक्षि शैघ्रये च जेषणेषङ् एपृङ् हेषुङ् गतौ । 185 धुक्षि धिक्षि सन्दीपनक्लेशन161 रेषङ् हेपृङ् अव्यक्तेशब्दे जीवनेषु 162 पर्षि स्नेहने 186 वृक्षि वरणे 163 घुषुङ् कान्तीकरणे . 187 शिक्षि विद्योपादाने 164 संसूङ् प्रमादे ... 188 मिक्षि याश्चायाम् । 165 कासृङ् शब्दकुत्सायाम् 189 दीक्षि मौण्ड्येज्योपनयन166 भासि टुभ्रासि टुम्लासृङ् दीप्तौ । नियमव्रतादेशेषु । 167 रासृङ् णासृङ् शब्दे .. | 190 ईक्षि दर्शने 168 णसि कौटिल्ये इति आत्म्नेभास्साः। 169 भ्यसि भये 1 श्रिग सेवायाम् 170 . AG शसुङ् इच्छायाम् णींग प्रापणे .. 171 असूङ् ग्लसूङ् अदने । 3 हंग , हरणे 172 घसुङ् करणे भंग भरणे 173 ईहि चेष्टायाम् . धंग धारणे 174 अहुङ् लिहि, गतौ 6 डुकंग करणे 175 गर्हि गल्हि कुत्सने 7 हिक्की अव्यक्ते शब्दे 176 वर्हि वल्हि प्राधान्ये 8. अञ्चूग गतौ च 177 बर्हि बल्हि परिभाषणहिंसा- / 9 डुयाचुंग याश्चायाम् छादनेषु 10 डुपचीष पाके 178 वेहङ् जेहङ् वाहङ् प्रयत्ने । 11 rAz2अंग टुभ्राजी दीप्तौ 179 द्राहृङ् निक्षेपे 12 भजी सेवायाम् 180 ऊहि तर्के 13 रञ्जी . रागे 181 गाहौङ् विलोडने । 14 रेट्रग परिभाषणयाचनयोः bh ल्ह् sh
Page #560
--------------------------------------------------------------------------
________________ हैमान्दाहशासनस्य [भ्वादिगणे 15 वेग् गतिज्ञानचिन्ता- | 39 भ्रषग् चलने च निशामनवादित्र- 4. पषी बाधनस्पर्शनयोः प्रहणेषु 41 लषी कान्तो चतेग याचने चषी भक्षणे प्रोग प्रर्याप्ती । 43 छषी हिंसायाम मिथुग मेधाहिंसयाः । 44 विषीं दीप्तौ 19 मेथूग सङ्गमे च 45 अषी असी गत्यादानयोश्च 20 चदेग याचने 46 दासग दाने 21 ओबुन्दृग निशामने |47 माग माने णिगणेदृग् कुत्सासन्निकर्षयोः 48 गुहौग संवरणे 23 मिदृग् मेदृग् मेधाहिंसयोः । 49 लक्षी भक्षणे . . 24 मेग् सङ्गमे च - इति उभ्य्वोभास्साः। 25 शृधूग् मृधूग उन्दे 1 धुति दीप्तौ 26 बुधृग् बोधने 2 रुचि अभिप्रीत्यां च : 27 खनूग् अवदारणे । 3 घुटि परिवर्तने 28 दानी अवखण्डने 4 रुटि लुटि लुठि प्रतीपाते 29 शानी तेजने श्चिताङ् वर्णे 30 शपी आक्रोशे जिमिदाङ् स्नेहने .. 31 चायग् पूजानिशामनयोः निविदाङ् निष्विदाङ् 32 व्ययी गतौ मोचने च 33 अली भूषणपर्याप्तिवारणेषु 8 शुभि दीप्तौ 34 धावूग गतिशुद्धयोः । 9 क्षुभि सञ्चलने 35 चीबृग ऋषीवत् ॥ 10 णभि तुभि हिंसायाम् 36 दाग दाने 11 संभूङ् विश्वासे 37 RSI आदानसंवरणयोः 12 भ्रंशू ख्रसूङ् अवलंसने 38 भेग भये । 13 ध्वंसूङ् गतौ च
Page #561
--------------------------------------------------------------------------
________________ - अन्तर्गणाः ] हैम्धातुपात्थ्ः। (14 वृतूङ् वर्तने 19 पुल महत्वे । 15 स्यंदौङ् श्रवणे 20 कुल . बन्धुसंस्त्यानयोः 16 वृधूङ वृद्धौ पल फल शल गतौ 17 शृधूङ् शब्दकुत्सायाम । 22 हुल हिंसासंवरणयोश्च (18 कृपौङ सामर्थ्य कुशं आह्वानरोदनयोः वृत् गुताद्य्ः। 24 कस गतौ 1 ज्वल दीप्तौ । 25 रुहं जन्मनि 2. कुच सम्पर्चनकौटिल्यप्रतिष्ट 26 रमि . क्रीडायाम् .. भविलेखनेष 27 पहिं मर्षणे . 3 पल पथिगतौ वृत् ज्व्लादिः। 4 क्वथे निष्पाके 1 यजी देवपूजासङ्गतिकरण5 मथे विलोडने दानेषु 6 षद्ल विशरणगत्यवसादनेषु 2 व्येग तन्तुसन्ताने 7 शलं शातने 3 वेग संवरणे 8 बुध अवगमने ढेंग स्पर्धाशब्दयोः .9 टुवमू उगिरणे 5 टुवपी. बीजसन्ताने 10 भ्रम चलने 6 वहीं प्रापणे क्षर सश्चलने 7 टोवि गतिवृद्ध्योः 12 चल . कम्पने 8 वद व्यक्तायाम् वाचि जल पाये 9 वसं निवासे टल टूल बैकलव्ये वृत् य्जादिः। 15 ष्ठल स्थाने विलेखने 1 घटिष चेष्टायाम् 17 णल गन्धे 2 क्षजुङ गतिदानयोः बल प्राणनधान्यावरो. | 3 व्यथिष भयचलनयोः । .. धयोः । 4 प्रथिष प्रख्याने
Page #562
--------------------------------------------------------------------------
________________ 660 हैमशन्दानुशासनस्य [अदादिगणे 5 म्रदिष मर्दने । 30 चण : हिंसादानयोश्च 6 स्खदिष खदने 31 शण श्रण दाने 7 kaduqaduG क्लदुङ् वैक्लव्ये 32 स्नथ क्नथ क्रथ क्लथ हिंसार्था ऋपि कृपायाम् 33 छद . उर्जने 9 भित्वरिष् सम्भ्रमे मदै हर्षग्लपनयोः 1. प्रसिषु विस्तारे टन स्तन ध्वन शब्द __ दक्षि हिंसागत्योः स्वन अवतंसने 12 श्रां पाके . 37 चन हिंसायाम् 13 स्म आध्याने ज्वर रोगे 14 दृ भये 39 चल कम्पने 15 न नये . 40 हल हल चलने । 16 ष्टक स्तक प्रतीघाते . | 41 ज्वल. दीप्तौ च चक तृप्ती च वृत् घ्त्तादिः। कुटिलायां गतौ इति म्वादयो निरनुबन्धा धातवः स्माप्ताः॥ 19 कखे . हसने 1 अदं प्सांक् भक्षणे अकवत् 2 भांक दीप्तौ 21 रगे ग. सकायाम् शङ्कायाम् 3 यांक प्रापणे लगे सङ्गे । 4 वांक गतिगन्धनयोः hage hrage Sage sageSTage sthage ष्णांक शोचे । संवरणे . |6 श्रांक पाके वट भट परिभाषणे द्रांक कुत्सित् गतौ ___णट नृत्तौ । पांक रक्षणे गड सेचने. लांक् आदाने 27 हेड वेष्टने 10 रांक दाने 28. लड जिह्वोनमंथने 11 दांवक् लवने 29 फण कण रण गतौ 12 रव्यांक prakathane aga is n o r wo voa
Page #563
--------------------------------------------------------------------------
________________ * * आत्मनेपदिनः] हैम्धातुपात्थ्ः। 13 प्रांक पूरणे 39 वशक् कान्तौ 14 मां माने 40 असूक् भुवि 15 इंक स्मरणे षसक् स्वप्ने इंण्क् गतौ 42 यङ्लुप् च 17 वींक् प्रजनकान्त्यसनखादने च इति परस्मैभाषाः । 18 छुक् अभिगमे 19 पुंक प्रसवैश्वर्ययोः 1 इंङ्क अध्ययने तुंक वृत्तिहिंसापूरणेषु 2 शीङ् स्वप्ने 21 युक् मिश्रणे 22 णुक् स्तुती 3 हनुंङ्क् अपनयने 4 षूडौक प्राणिगर्भविमोचने 23 णुक् तेजने 24 नुक् 5 पृचैङ् पृजुङ् पिजुकि संपर्चने प्रस्रवने 6 वृजइकिं वर्जने 25 टुक्षु रु कुंक् शब्दे णिजुकिं विशुद्धौ 26 रुदृक् अश्रुविमोचने 8 शिजुकि अव्यक्ते शब्दे 27 निष्वपंक् शये 9 इडिक् स्तुतौ 28. अन श्वसक प्राणने जक्षक भक्षहसनयोः 10 ईरिक गतिकंपनयोः दरिद्राक् दुर्गतौ 11 ईशिक् ऐश्वर्ये 12 वसिक् 31 जागृक् निद्राक्षये आच्छादने 32 चकासृक् दीप्तौ 13 आशासूकि इच्छायाम् आसिक् उपवेशने 33 शासूक् अनुशिष्टौ 34. वचंक 15 कसुकि गतिसातनयोः भाषणे 35 मृजौक् 16 णिसुकि चुंबने शुद्धौ 36 सस्तुक् स्वप्ने 17 चक्षिक व्यक्तायाम् वाचि । 37 विदक् ज्ञाने इति आत्म्नेभास्साः। 38 हनं हिंसागत्योः 71
Page #564
--------------------------------------------------------------------------
________________ 2 Emaatim 662 हैमशब्दानुशासनस्य [दिवादिगणे 1 ऊर्युगक आच्छादने । 6 विष्लंकी व्याप्तौ 2 ष्टुंग्क् स्तुतौ इति उभ्य्तोभास्साः। 3 बएण्गक व्यक्तायाम् वाचि दृतह्वादयः 4 द्विषींक अप्रीती इति अदादयः कितोधातवः । 5 दुहीक क्षरणे 6 दिहीक् लेपे दिवूच् क्रीडाजयेच्छापणि7 लिहीक् आस्वादने द्युतिस्तुतिगतिषु इति उभ्य्तोभास्साः। जृष् झुष्च् जरसि 3 शोंच तक्षणे 1 हुंक् दानादनयोः 4 दो छोंच छेदने 2 ओहांक् त्यागे । 5 षांच् अन्तकर्मणि 3 जिभीक् भये वीडच् लज्जायाम 4 ह्रींक् लज्जायाम् 7 नृतैच् नर्तने 5 पृक् पालनपूरणयोः 8 कुथच् पूतिभावे 6 ऋक् गतौ 9 पुथच हिंसायाम् ___ इति परस्मैभाषाः । 10 गुधच् परिवेष्टने 11 राधंच वृद्धौ 1 ओहां गतौ 12 व्यधंच ताडने 2 मांङ्क् मानशब्दयोः 13 क्षिपंच प्रेरणे इति आत्मनेभाषाः । 14 पुष्पच् विकसने 15 तिम तीम ष्टिमष्टीमच् आर्द्रभावे 1 डुदांग्क् दाने 16 षिवच् उतौ 2 डुधांग्क् धारणे च 17 श्रिवूच् गतिशोषणयोः 3 टुडु,ग्क् पोषणे च 18 टिवू क्षिवूच् निरसने 4 णिजएण्की शौचे च 19 इषच गतौ 5 विजूंकी पृथग्भावे 20 ष्णसूच् निरसने
Page #565
--------------------------------------------------------------------------
________________ परस्मैपदिनः ] 21 क्नसूच व्हतिदीप्त्योः 22 त्रसैच् भये 23 प्युसच् दाहे 24 षह षुहच् शक्तौ 25 पुषं पुष्टौ 26 उचच् समवाये 27 लुटच् विलोटने 28 विदांच् गात्रप्रक्षरणे 29 किदाच आर्द्रभावे आ 30 ञिमिदाच् स्नेहने 31 ञिक्ष्विदाच मोचने च - 32 क्षुधंच् बुभुक्षायाम् 33 श्रुधंच् शौचे 34 क्रुधंच को 35 षिधूंच संराडौ .36 रुधूच् वृद्धौ 37 गृधूच् 38 रधौ 39 तृपौच 40 हपौच हैमधातुपाठः । अभिकांक्षायाम् हिंसासंराज्योः प्रीतौ हर्षमोहनयोः को 41 कुपच कु 42 गुपच 43 ग्रुप रुप लुपच् विमोहने 44 डिपच क्षेपे 45 ष्टूपच् समुछ्राये 46 लुभव गा क्षुभच सञ्चलने णभ तुभच हिंसायाम् 50 47 48 49 नशौच् अदर्शने कुशच् श्लेषणे भृशु भ्रंशुच् अधःपतने 51 52 वृशच वरणे 53 कृशच तनुत्वे 54 शुषंच शोषणे 55 दुषंच वैकृत्ये 56 श्लिषंच आलिङ्गने 57 प्लुषूच् दाहे 58 ञितृषच पिपासायाम् 59 तुषं हृषच् तुष्टौ 60 रुषंच् रोषे 61 प्युष् प्यस् पुसच् विभागे 62 विसच प्रेरणे 63 कुसच श्लेषे 64 असूच क्षेपणे 65 यसूच् प्रयत्ने 66 जसूच् मोक्षणे 67 तसू दसूच् उपक्षये . 663 68 वसूच् स्तम्भे 69 वुसच उत्सर्गे 7* मुसच् खण्डने71 मसैच परिणामे 72 शमू दमूच उपशमे
Page #566
--------------------------------------------------------------------------
________________ 564 73 तमूच कांक्षायाम् 74 श्रमूच खेदतपसोः 75 भ्रमच अनवस्थाने 76 क्षमूच सहने 77 मदैच् हर्षे 78 क्लमूच ग्लानौ 79 मुहौच वैचित्ये 80 हौच जिघांसायाम् 81 ष्णुहौच उद्गिरणे 82 ष्णिहौच प्रीतौ वृत् पुषादिः । इति परस्मैभाषाः । 1 षूङौच प्राणिप्रसवे 2 दूंच परितापे 3. दींच क्षये 4 घन अनादरे 5 मीच हिंसायाम् 6 च श्रवणे 7 लींच लेषणे 8 डच गतौ व्रीच वर हैमशब्दानुशासनस्य वत्स्वादिः । 10 पीच पाने 11 ईच गतौ 12 प्रींच प्रीतौ 13 युजिंच समाधौ 14 सृजिंच विसर्गे 15 वृतूचि वरणे 16 पर्दिच गतौ 17 विदिंच सत्तायाम् 18 खिर्दिन्च दैन्ये 19 युधिंच सम्प्रहारे 20 21 22 23 24 25 तपिंच ऐश्वर्ये वा 26 पुरैचिं आप्यायने 27 घूरैङ् ज्वरैचिं जरायाम् गतौ [दिवादिगणे 30 31 अनोरुधिच कामे बुधिं मनिंच ज्ञाने 28 घूरैङ् ग्रैरैचि 29 श्रूरैचि स्तम्भे अनिच् प्राणने अनैचि पादुर्भावे दीपैचि दीप्तौ तूरैचि त्वरायाम् घूरादयो हिंसायाम् च चूरैचि दाहे क्लिशिंच उपतापे 32 33 34 लिशिंच अल्पत्वे 35 काशिच् दीप्तौ 36 वासिष् शब्दे इति आत्मने भाषाः ।
Page #567
--------------------------------------------------------------------------
________________ उभयपदिनः ] 1 शकींच् मर्षणे 2 शुचृगैच् पूतिभावे 3 रञ्जींच रागे 4 शपींच आक्रोशे 5 मृषींच तितिक्षायाम् 6 णहींच बन्धने उभयता भाषाः । इति दिवादयश्चितो धातवः । अभिषवे 1 बुंगद् 2 पिंगु बन्धने 3.शिंग्ट निशात 4 डुमिंग्ट् प्रक्षेपणे 5 चिं चयने 6 धूगूट् कम्पने स्तंगर आच्छादने 7 8 कुंगूद् हिंसायाम् बरणे 9 वृग्ट् इति उभतो भाषाः । गतिवृद्धयोः श्रवणे उपतापे प्रीतौ 1 हिंदू 2 श्रुं 3 टुदुंटू 4 टंटू 5 स्मृट् 6 शक्लंट शक्तौ पालने व धातुपाठ: / 7 तिक तिग षघट् हिंसायाम् 8 राधं साधं संसिद्धौ 9 10 11 12 दम्भूटू दम्भे कृवुटू धिवुटू गतौ 13 14 15 1 2 1 2 3 8 रुघुट् वृद्धौ आप्लंट व्याप्तौ तृपट् प्रीणने 10 हिंसाकरणयोः ञिधृषाट् प्रागल्भ्ये इति परस्मैभाषाः । 0 ष्टिघिट् आस्कन्दने अशौटि व्याप्तौ इति आत्मभाषा इति खादयष्टितोधातवः । तुदत् व्यथने भ्रस्जत् पाके क्षिपत् प्रेरणे दिशींत् अतिसर्जने कृष विलेखने 6 मुच्लंती मोक्षणे 7 षिचींत् क्षरणे 8 विदुलंती लाभे 9 लुप्लुती छेदने लिपींत् उपदेहे 565 इति उभयतो भाषाः
Page #568
--------------------------------------------------------------------------
________________ 566 हैमशब्दानुशासमस्य [ तुदादिगणे 11 कृतैत् छेदने । 35 भुजोत् कौटिल्ये 12 खिदत् परिघाते 36 टुमस्जोत् शुद्धौ 13 पिशत् अवयवे 37 जर्ज झझत् परिभाषणे त्मुचादिः। 38 उज्झत् उत्सर्गे 39 जुडत् गतौ 14 रिपीत् गतौ 4. पृड मृडत् सुखने 15 धिंत् धारणे 41 कडत् मदे 16 क्षित निवासगत्योः । 42 पृणत् प्रीणने 17 षूत् प्रेरणे 43 तुणत् कौटिल्ये 18 मंत् प्राणत्यागे 44 मृणत् हिंसायाम् 19 कृत् विक्षेपे 45 गुणत् गतिकौटिल्ययोश्च 20 गृत् निगरणे 46 पुणत् शुभे 21 लिखत् अक्षरविन्यासे 47 मुणत् प्रतिज्ञाने 22 जर्व झवत् परिभाषणे 48 कुणत् शब्दोपकरणयोः 23 त्वचत् संवरणे 19 घुण घूर्णत् भ्रमणे 24 रुचत् स्तुतौ 50 तैत् हिंसाग्रन्थयोः 25 ओवश्चउत् छेदने 51 णुदत् प्रेरणे 26 ऋछत् इन्द्रियप्रलयमूर्तिभावयोः 52 षद्लत् अवसादने । 27 विछत् गतौ 53 विधत विधाने 28 uchait vivAse | 54 juna zunat gatau 29 michat utkle ze | 55 chupat sparza 30 uchut उञ्छे 56 रिफत् कथनयुद्धहिंसादानेषु 31 प्रछंत् ज्ञीप्सायाम् 57 तृफ तूफत् तृप्तौ 32 उब्जत् आर्जवे । 58 ऋफ रिफत् हिंसायाम् 33 सृजत् विसर्गे 59 दृफ इंफत् उत्क्ले शे 34 रुजोत् भने 60 गुफ गुंफत् ग्रंथने यात् गती
Page #569
--------------------------------------------------------------------------
________________ 567 परस्मैपदिनः ] हैम्धातुपात्थ्ः। 61 उभ उंभत् पूरणे 87 मृशंत् आमर्शने 62 शुभ शुंभत् शोभार्थे 88 लिशं रुषैत् गतौ 63 दृभइत् ग्रंथे 89 इषत् इच्छायाम् 64 लुभत् विमोहने 90 मिषत् स्पायाम् 65 कुरत् शब्दे 91 वृहौत् उद्यमे 66 क्षुरत् विलेखने 92 तृहौ तुंहौ स्तृहौ स्तूंहौत् हिंसायाम् 67 खुरत् छेदनेच 93 कुटत् कौटिल्ये 68 घुरत् भीमार्थशब्दयोः गुंत पुरीषोत्सर्गे .' 69 पुरत् अग्रगमने ध्रुत गतिस्थैर्ययोः 70 मुरत् संवेष्टने 96 णूत स्तवने 71 सुरत् ऐश्वर्यदीप्त्योः 97 धूत विधूनने 72 स्फर स्फलत् स्फुरणे कुचत संकोचने 73 किलत् श्वैत्यकीडनयोः 99 व्यचत् व्याजीकरणे 74 इलत् गतिस्वप्नक्षेपणेषु । 100 गुजत शब्दे 75 हिलत् हावकरणे 101 घुटत् प्रतीघाते 76 शिल सिलत् उञ्छे 102 चुट छुट त्रुटत् छेदने 77 तिलत् स्नेहने 103 तुटत् कलहकर्मणि 78 चलत् विलसने 104 मुटत आक्षेपप्रमर्दनयोः 79 चिलत् वसने 105 स्फुटत् बिकसने 80 विलत् वरणे 106 पुट लुठत संश्लेषणे 81 बिलत् भेदने 107 कृडत घसने 82 णिलत् गहने 108 कुडत बाल्ये च 83 मिलत् श्लेषणे 109 गुडत् रक्षायाम् 84 स्पृशंत् संस्पर्श 110 jur3अत बंधने 85 रुशं रिशंत् हिंसायाम् 111 तुडत तोडने 86 विशंत् प्रवेशने । 112 लुड घुड स्थुडत् संवरणे .
Page #570
--------------------------------------------------------------------------
________________ 568 . हैमशब्दानुशासनस्य [रुधादिगणे 113 बुडत उत्सर्गे च 3 विचूपी पृथग्भावे 114 ब्रुड भ्रुडत् संघाते 4 युपी योगे 115 टुड हुड त्रुडत् निमज्जने । 5 क्षुदंपी संपेषे . 116 चुणत् छेदने 6 भिदंपी विदारणे 117 डिपत् क्षेपे 7 छिद्रूपी द्वैधीकरणे 118 छुरत् छेदने 8 उदृपी दीप्तिदेवनयोः 119 स्फुरत् . स्फुरणे. ऊतृदृपी हिंसानादरयोः 120 स्फुलत संचये च इति उभयतोभाषाः । इति प्र्स्मैभास्साः। 10 पृचैप संपर्के 11 वृचैप वरणे 121 कुंङ् क्रुङत् शब्दे 122 गुरैति उद्यमे 12 तंबू तंजउप संकोचने 13 भंजौंप आमर्दने वृत्कुटादिः । 14 भुजंप पालनाभ्यवहारयोः 15 अंजउप व्यक्तिमूक्षणकान्तिगतिषु 123 पुत् व्यायामे 16 ओविजैप भयचलनयोः 124 दृङ्त आदरे 17 कृतैप संवेष्टने 125 धुत् स्थाने 18 उंदैप क्लेदने 126 ओविजइति भयचलनयोः । 19 शिष्लंए विशेषणे 127 ओलजैङ् ओलस्जइति ब्रीडे 20 पिप्लंप संचूर्णने 128 ष्वजित् सङ्गे । 21 हिसु सृहप हिंसायाम् 129 जुषैति प्रीतिसेवनयोः इति प्र्स्मैभास्साः। इति आत्म्नेभास्साः। इति तुदादयस्तितो धातवः । | 22 खिदिप दैन्ये 1 रुबएण्पी आवरणे । 23 विदिप विचारणे 2 रिचूंपी विरेचने . . 24 जींधैपि दीप्तौ ..
Page #571
--------------------------------------------------------------------------
________________ आत्मनेपदिनः ] इति आत्मभाषा: / इति रुधादयः पितोधातवः 9 तनूयी विस्तारे 2 षणूयी दाने 3 क्षणू क्षिणूयी हिंसायाम् 4 ऋणयी गतौ 5 तृणूयी अदने 6 घृणूयी दीप्तौ इति उभयताभाषाः । 1 2 वनूयि याचने मनूयि बोधने इति आत्मने भाषाः । इति तनादयो यितोधातवः 0 1 डुकींगश द्रव्यविनिमये 2 . बिंग्श् 3 प्रींगंश 4 श्रींगूश पाके 5 मींगूश हिंसायाम् बन्ध तृप्तिकान्त्योः 6 युंग्श् बन्धने 7 स्कुंश आप्रवणे क्नूग्श शब्दे 72 8 हिंसायाम् 9 दूगश ग्रहीश उपादाने 10. 11 पूगश पवने हैमधातुपाठः । 12 लूगूश छेदने 13 धूगश स्तृगश कृगश 14 15 16 3 4 1 2 रींश लींश 5 6 वृगश 7 8 इति उभतोभाषाः । ज्यांश हानौ पृश् वृश् भृश् 10 दृश् 11 शृश् कम्पने आच्छादने हिंसायाम् वरणे : ब्लींश ब्लींश प्लश मृ शृश् हिंसायाम् 12 नॄश् 13 गश् 14 ऋश् 15 ज्ञांश 16 क्षिषज्ञ 17 त्रीश गतिरेषणयोः श्लेषणे वरणे गतौ पालनपूरणयोः भरणे भर्जने व विदारणे योहान नये शब्दे गतौ वृत्वादिः । त्वादिः । 569 अवबोधने हिंसायाम् बरणे
Page #572
--------------------------------------------------------------------------
________________ 570 18 श्रीश् भरणे 19 हेठश् भूतप्रादुर्भावे 20 मृडश् सुखने 1 चुरण् 2 पृण् 3 21 श्रम्यश्* विमोचनप्रतिहर्षणयोः 4 22 मन्थश् विलोडने 23 ग्रन्थश् संदर्भे 24 कुन्थन् संक्लेशे 25 मृदभू क्षोदे 26 गुधश्- रोषे 27 बन्धश् बन्धने 28 क्षुभशू संचलने 29 भ तुभशु हिंसायाम् 30 खवश हेठश् वत् 31 क्लिशौशु विबाधने 32 अशश् भोजने शब्दानुशासनस्य 33 इषश् आभीक्ष्ण्ये 34 विषश् विप्रयोगे 35 पुष प्लुषश् स्नेहसेचम पूरणेषु 36 मुषश् स्तेये 37 पुषश् पुष्टौ निष्कर्षे 38 कुषश् 39 प्रसुश् उञ्च्छे इति परस्मैभाषाः । 1 वृन् सम्भक्तौ इति श्रात्मने भाषाः । इति ऋयादयः शितोधावणः 5 6 घृण शुल्क वल्कण् भाषणे नक्क धक्कण नाशने चक्क चुक्कण् व्यथने बन्धने 7 टकुण् 8 अर्कण स्तवने 9 पिञ्चन् कुट्टने 10 पचण् विस्तारे म्लेछण् म्लेछने ऊर्जण बलप्राणनयोः युज पिजण हिंसा बलदाननिके तनेषु 14 क्षुजुण् कुछ्रजीवने 15 पूजणू पूजायाम् गज मार्जण शब्दे तिजणू निशाने वज ब्रजण् मार्गणसंस्कारगत्योः 11 12 13 16 17 18 19 रुजण् 20 नटण् [पुरादिगणे स्तेये पूरणे स्रवणे 21 22 कुट्टण् हिंसायाम् अवस्यन्दने तुट चुटे चुटु छुटुण् छेदने कुत्सने च पुट्ट चुट्ट पुट्टण अल्पीभावे 23 24 पुट मुटम् संचूर्णने 25 अट्ट स्मिटण अनादरे
Page #573
--------------------------------------------------------------------------
________________ परस्मैपदिनः] हैमधातुपाय 26 लुण्टण् स्तेयेच 52 ईडण् । स्तुती 27 स्निटण् स्नेहने 53 चडुण् कोपे . . 28 घट्टण चलने 54 जुड चूर्ण वर्णण प्रेरणे 29 खट्टण् संवरणे 55 चूण तूणण संकोचने 30 षट्टस्फिट्टण हिंसायाम 56 श्रणण् दाने 31 स्फुटण् परिहासे 57 पूणण् संघाते 32 कीटण् . वर्णने चितुण् स्मृत्याम् 33 वटुण् विभाजने 59 पुस्त बुस्तम् आदरानादरयोः 34 रुटण् रोषे 60 मुस्तण् संघाते 35 शठ श्वठुण संस्कारगत्योः 61 कृतण् संशब्दने 36 शुठण आलस्ये 62 स्वर्त पथुण गतौ 37 शुठुण् शोषणे 63 श्रथण प्रतिहर्षे 38 गुठुण वेष्टने 64 पृथुण प्रक्षेपणे लडण् उपसेवायाम् प्रथण प्रख्याने 40 स्फुडुण परिहासे 66 छदण संवरणे. ... 41. ओलडुण उत्क्षेपे 67 चुदण् संचोदने । 42 पीडण् गहने 68 मिदुण् स्नेहने 43 तडण आघाते 69 गुर्दण् निकेतने : 44 खड खडुण भेदे । 70 छर्दण् वमने 45 कडुण खण्डने च 71 बुधण् हिंसायाम् .. कुडुण्ण रक्षणे 72 वर्धण छेदनपूरणयोः 47 गुडुण वेष्टने च 73 गर्धण् अभिकांक्षायाम् । 48 चुडुण् छेदने । 74 बन्ध बधण संयमने 49 मडुण् भूषायाम् 75 छपुण् गतौ . 50 भडुण : कल्याणे . | 76 क्षपुण क्षान्तो 51 पिड्डण सङ्घरते 77 टूषण समुछाये 20353 ESTETIETOTEEEEEELITE
Page #574
--------------------------------------------------------------------------
________________ रक्षणे ति .572 . हैमशब्दानुशासनस्य [चुरादिगणे 78 डिपण् क्षेपे । | 104 पलण 79 हृपण व्यक्तायांवाचि । 105 इलण प्रेरणे 80 डपु डिपुण संघाते 106 चलण् भृतौ 81 शूर्पण माने 107 सांत्वण सामप्रयोगे 82 शुल्बण् सर्जने च 108 धूशण कान्तीकरणे 83 डबु डिबुण् क्षेपे 109 श्लिषण श्लेषणे 84 सम्बण सम्बन्धे 110 लुषण हिंसायाम् 85 कुबुण् आच्छादने 111 रुषण रोषे 86 लुबुतुबुण् अर्दने 112 प्युषण उत्सर्गे 87 पुर्बणं निकेतने 113 पसुण नाशने , 88 यमण परिवेषणे 114 जण रक्षणे 89 व्ययण क्षये 115 पुसुण अभिमर्दने 90 यत्रुण संकोचने । 116 ब्रुस पिस जस बर्हण हिंसायाम 91 कुद्रुण् अनृतभाषणे 117 प्लिहण स्नेहने 92 श्वभ्रण गतौ 118 म्रक्षण म्लेछने 93 तिलण् स्नेहने 119 भक्षण अदने 94 जलण - अपवारणे 120 पक्षिण परिग्रहे 95 क्षलण शौचे 121 लक्षीण दर्शनांकनयोः 96 पुलण् समुछाये ___ इतो अर्थविशेषे आलक्षिणः । 97 बिलण भेदे 122 ज्ञाण मारणादिनियोजनेषु 98 तलण प्रतिष्ठायाम् 123 च्युण सहने । 99 तुलण उन्माने 124 भूण अवकल्कने 100 दुलण् उत्क्षेपे 125 बुक्कण भषणे 101 बुलण निमज्जने 126 रक लक रग लगण आस्वादने 102 मुलण रोहणे . 127 लिगुण चित्रीकरणे 103 कल किल पिलण क्षेपे 128 चर्चण अध्ययने
Page #575
--------------------------------------------------------------------------
________________ प्रतियने । आत्मनेपदिनः] हैम्धातुपात्थ्। 573 129 अंचण विशेषणे 154 आङः क्रन्दे । 130 मुचण प्रमोचने 155 भूष तसुण अलंकारे 131 अर्जण प्रतियत्ने 156 जसण ताडने 132 भजण विश्रानणे 157 सण वारणे 133 चट स्फुटण भेदे 158 वसण् स्नेहछेदावहरणेषु 134 घटण् संघाते हन्त्यर्थाश्च 159 ध्रसण उत्क्षेपे 135 कणण् निमीलने 160 असण् ग्रहणे 136 यतण निकारोपस्कारयोः । 161 लसण् शिल्पयोगे 137 निरश्व प्रतिदाने 162 अर्हण पूजायाम् 138 शब्दण् उत्सर्गात् भाषा- 163 मोक्षण असने विष्कारयोः । 164 लोक, तर्क, रघु, लघु, लोच, 139 धूदण् आश्रवणे विच्छ, अजु, तुजु, पिजु, लजु, लुजु, भजु, पट, पुट, लुट, 140 आङः कंदण् सातत्ये 141 ष्वदण आस्वादने घट, घटु, वृत, पुथ, नद, वृध, 142 मुदण संसर्गे गुप, धूप, कुप, चिव, दशु, कुशु, 143 शृधण प्रसहने त्रसु, पिसु, कुसु, दसु, बर्ह, हु, 144 कृपणं अवकल्कने वल्ह, अहु, वहु महुण, भाषार्थाः इति प्र्स्मैभास्साः। 145 जभुण नाशने 146 अमण 1 युणि जुगुप्सायाम् 147 चरण असंशये 2 गृणि विज्ञाने 148 पूरण आप्यायने 3 वंचिण प्रलम्भने 149 दलण् विदारणे 4 कुटिण् प्रतापमे 150 दिवण् अर्दने 5 मदिण् तृप्तियोगे 151 पश पषण बन्धने 6 विदिण् चेतनाख्याननिवासेषु 152 पुषण धारणे 7 मानण् स्तंभे 153 घुषण विशब्दने । 8 बलि भलिए आभण्डने
Page #576
--------------------------------------------------------------------------
________________ 674 10 हैमशन्दानुशासनस्य [चुरादिगणे 9 दिविण्प रिकूजने 34 दसिण दशर्ने च वृषिण. शक्तिबन्धे 35 भसण संतर्जने 11 कुत्सिण अवक्षेपे 36 यक्षिण पूजायाम् 12 लक्षिण आलोचने इति आत्मनेभाषाः 13 हिष्कि किष्किण हिंसायाम इतो अदन्ताः । 14 निष्किण परिमाणे 1 अङ्कण लक्षणे 15 तर्जिण संतर्जने 2 ब्लेष्कण दर्शने 16 कूटिण अप्रमादे 3 सुख दुःखण तक्रियायाम् 17 त्रुटिण छेदने 4 अङ्गण पदलक्षणयोः 18 शठिण श्लाघायाम् 5 अघण पापकरणे 19 कूणिण संकोचने 6 रचण प्रतियत्ने 20 तूणिण पूरणे 7 सूचण पैशून्ये 21. भ्रूणिण आशंसायाम् 8 भाजण पृथक्कर्माण 22 चितिण संवेदने 9 सभाजण प्रीतिसेवनयोः 10 लज लजुण प्रकाशने 23 बस्ति गंधिण अर्दने 11 कूटण दाहे 24 डपि डिपि डंपि डिपि डंभि 12 पट वटुण ग्रन्थे . डिभिण संघाते 13 खेटण भक्षणे 25 स्यमिण वितर्के 14 खोटण क्षेपे . 26 शमिण आलोचने 15 पुटण संसर्गे 27 कुस्मिण कुस्मयने 16 वटुण विभाजने 28 गुरिण उद्यमे 17 शठ श्वठण सम्यग्भाषणे 29 तंत्रिण कुटुंबधारणे 18 दण्डण् दण्डनिपातने 30 मंत्रिण गुप्तभाषणे 19 व्रणण गात्रविचूर्णने 31 ललिण ईप्सायाम् 20 वर्णण वर्णक्रियाविस्तार32 स्पशिण ग्रहणश्लेषणयोः गुणवचनेषु 33 दंशिण दंशने . 21 पर्णण हरितभावे
Page #577
--------------------------------------------------------------------------
________________ परस्मैपदिनः] हमपातुपाठः । . 22 कर्णण भेदे । 59 कत्र गात्रण शैथिल्ये . 23 तूणण संकोचने 50 चित्रण चित्रक्रियाकदा24 गणण सङ्ख्याने चिद्दष्ट्योः । 25 कुण गुण केतण आमन्त्रणे 51 छिद्रण भेदे .. 26 पतण गतौ वा 52 मिश्रण संपर्चने 27 वातण गतिसुखसेवनयोः 53 वरण ईप्सायाम . 28 कथण वाक्यप्रबन्धे स्वरण आक्षेपे . 29. श्रथण् दौर्बल्ये. 55 शारण दौर्बल्ये. 30 छेदण् द्वैधीकरणे 56 कुमारण ऋडिआयाम् . 31 गदण् गर्जे 57 कलण संख्यानगत्योः 32 अन्धण् द्रष्टयुपसंहारे 58 शीलण उपधारणे 33 स्तनण् गर्जे 59 वेल कालण उपदेशे 34 ध्वनण् शब्दे 35 स्तेनण् चौर्ये पल पूलण - लवनपवनयोः 61 अंशण समाघाते परिहाणे . 36 उनण् 62 पषण अनुपसर्गः 37 कृपण दौर्बल्ये 63 गवेषण . मार्गणे 38 रुपण रूपक्रियायाम् 64 मृषण क्षान्तौ क्षप लाभण प्रेरणे 65 रसण आस्वादनस्नेहनयोः 4. भामण क्रोधे 66 वासण उपसेवायाम् 41 गोमण उपलेपने 67 निवासण आच्छादने 42 सामण . सान्त्वने 68 चहण कल्कने 43 श्रामण आमन्त्रणे 69 महण पूजायाम् 44 स्तोमण श्लाघायाम् 70 रहण त्यागे 45 ___ व्ययण वित्तसमुत्सर्गे ..' 71 रहुण गतौ 46 सूत्रण बिमोचने 72 स्पृहण ईप्सायाम् 47 मूत्रण प्रश्रवणे. 73 रूक्षण पारुष्ये 48 पार तौरण कर्मसमाप्तौ इति परस्मैभाषा: 39
Page #578
--------------------------------------------------------------------------
________________ 576 हैमशन्दानुशासनस्य [चुरादिगणे 1 मृगणि अन्वेषणे 17 श्रन्थ ग्रन्थण सदर्भ 2 अणि उपयाचने । 18 क्रथ अर्दिण हिंसायाम् 3 पदणि गतौ 19 श्रथण बन्धने च 4 संग्रामणि युद्धे 20 विदण भाषणे 5 शूर वीरणि विक्रान्तौ 21. छदण अपवारणे 6 सत्राण सन्दानक्रियायाम् 22 आङः सदण गतौ 7 स्थूलणि परिवृंहणे 23 वृदण संदीपने 8 गर्वणि माने 24 शूधिण शुद्धौ 9 गृहणि गृहणे 25 तनूण श्रद्धाघाते 10. कुहाणि विस्मापने 26 उपसर्गात् दैये इति आत्म्नेभास्साः। 27 मानण पूजायाम 1 युजण संपर्चने 28 तपिण दाहे 2 लीण द्रवीकरणे 29 तृपण पृणने 3 मीण मतौ 30 आप्लण लम्भने 4 प्रीगण तर्पणे 31 भइण भये 5 धूगण कम्पने 32 ईरण क्षेपे 6 वृगण आवरणे 33 मृषिण तितिक्षायाम् .. 7 जूण वयोहानौ 34 शिषण असर्वोपयोगे 8 चीक शीकण आमर्षणे 35 विपूर्वो अतिशये . 9 मार्गण * अन्वेषणे 36 जुषण परितर्कणे 10 पृचण संपर्चने 37 धृषण प्रसहने 11 रिचण वियोजने 38 हिसुण हिंसायाम् 12 वचण भाषणे 39 गर्हण विनिन्दने 13 अर्चिण पूजायाम् 40 षहण मर्षणे 14 वृजइण वर्जने । बहुलमेतन्निदर्शनम् । वृत्युजादिःपरस्मैभाषाः 15 मृजौण शौचालङ्कारयोः इत्याचार्यहेमचन्द्रानुस्मृता चुरादयो16 कठुण शोके णितो धातवः ।
Page #579
--------------------------------------------------------------------------
________________ 577 anubndhphlm| उच्चारणेऽस्त्यवर्णाद्य आस्क्तयोरिनिषेधने । इकारादात्मनेपदमीकाराच्चोभयं भवेत् ॥ 1 ॥ उदितः स्वरान्नोन्तश्चोरक्तादाविटो विकल्पनं । रुपान्त्ये डे परे हस्व ऋकारादविकल्पकः ॥ 2 ॥ लकारादङ्समायात्येः सिचि वृद्धिनिषेधकः । ऐस्क्तयोरिनिषेधः स्यादोस्क्तयोस्तस्य नो भवेत् ॥ 3 ॥ औकार इडिकल्पार्थेऽनुस्वारोऽनिविशेषणे । लुकारश्च विसर्गश्चानुबन्धे भवतो नहि ॥ 4 ॥ कोदादिर्न गुणी प्रोक्तः खे पूर्वस्य मुमाग्म्ः। गेनोभयपदी प्रोक्तो घश्व चजोः कगौ कृतौ ॥ 5 ॥ आत्मने गुणारोधे ङश्चो दिवादिगणो भवेत् । औ वृद्धौ वर्त्तमाने क्तः टः स्वादिष्ठयुकारकः ॥ 6 ॥ त्रिमगर्थो डकारः स्याण णचुरादिश्च वृद्धिकृत् । तस्तुदादौ नकारश्चेच्चापुंसीति विशेषणे ॥ 7 ॥ रुधादौ नागमे पो हि मो दामः संप्रदानके । यस्तनादेरकारः स्यात् पुंवद्भावार्थसूचकः ॥ 8 ॥ स्त्रीलिंगार्थे लकारो हि उत और्विति वो भवेत् । शः ऋयादिः क्यः शिति प्रोक्तः षाषितोऽङविशेषणे ॥ 1 ॥ पदत्वार्थे सकारो हि नोक्ता अत्र न सन्ति च । धातुनां प्रत्ययानां चानुबन्धः कथितो मया ॥ 10 ॥ इत्यनुबन्धफलम् । घुतादेरद्यतन्यां चाडात्मनेपदमिष्यते । वृदादिपञ्चकेऽन्यो वा स्यसनोरात्मनेपदम् ॥ 1 ॥ ज्वलादिऔ~ भवेद्वृद्धिर्यजादेः संप्रसारणं । घटादिनां भवेद्वस्वो णौ परेऽजीघटत् सदा ॥ 2 ॥ अद्यतन्यां पुषादित्वादपरस्मैपदे भवेत् । स्वादित्वाच्च क्तयोस्तस्य नकारः प्रकटो भवेत् ॥ 3 ॥
Page #580
--------------------------------------------------------------------------
________________ 578 अनिद्कारिकाः। प्वादिना गदितो द्वस्वो ल्वादेस्क्तक्त्योश्च नो भवेत् । युजादयो विकल्पेन ज्ञेयाश्चुराआदके गणे ॥ 4 ॥ मुचादेर्नागमोरो च कुटादित्वात् सिचि प्रे। गुणवृद्धरभावश्च कथितो हेमसूरिणा ॥ 5 ॥ अदन्तानां गुणो वृद्धिर्यङ्चुरादिश्च नो भवेत् ॥ संक्षेपेण फलं चैतदीषितं वानरेण हि ॥ 6 ॥ इति वृत्गणफलम् । श्विश्रिडीशीयुरुक्षुक्ष्णुणुस्नुभ्यश्च वृगो वृङः । / उदृदन्तयुजादिभ्यः स्वरान्ता धातवो ऽपरे ॥ 1 ॥ पाठ एकस्वराः स्यु,र्येऽनुस्वारेत इमे स्मृताः॥ द्विविधोऽपि शकिश्चैवं, वचिर्विचिरिची प्चिः॥2॥ सिञ्चतिर्मुचिरतोऽपि पृच्छति भ्रस्जिमस्जिभुजयोर्युजियाजः । वञ्जिरञ्जिरुजयोनिजिर्विजः षञ्जिभञ्जिभजयः सृजित्यजी ॥ 3 ॥ स्कन्दिविद्यविद्लवित्तयोर्नुदिः खिद्यतिः शदिसदी भिदिछिदी । तुद्यदी पदिहदी खिदिक्षुदी । राधिसाधिसुधयो युधिव्यधी ॥ 4 ॥ बन्धिबुध्यरुधयः धिक्स्सुधी। सियतिस्तदनु हंन्तिमन्यती । आपिना तपिशपिक्षिपिछुपो । लुम्पतिः सृपिलिपी वपिस्वपी ॥ 5 ॥ यभिरभिलभियमिरमिनमिगमयः कुशिलिशिरुशिरिशिदिशतिदशयः । स्पृशिमृशतिविशतिदृशिशिष्लशुषयस्त्विषिपिषिविष्टकृषितुषिदुषिपुषयः ॥ 6 ॥ श्लिष्यतिर्हिषिरतोघसिवसती रोहतिर्लुहिरिही अनिड्गदितौ । देग्धिदोग्धिलिहयोमिहिवहती नातिर्दहिरिति स्फुटमनिटः ॥ 7 ॥ इति अनित्त्कारिकाः।
Page #581
--------------------------------------------------------------------------
________________ अथ sNgrhshlokaaH। संहितैकपदे नित्या नित्या धातूप्स्र्ग्योः। .. नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥ 1 ॥ निमित्तमेकमित्यत्र विभक्त्या नाभिधीय्ते। तहदस्तु यदेकत्वम् विभाक्तिस्तत्र वर्तते ॥ 2 ॥ ऊर्ध्व मानं किलोन्मानं परिमाणंतु srvtH। आयामस्तु प्रमाणं स्यात् सङ्ख्याबाह्या. तु सर्वतः ॥ 3 ॥ अविकारो द्रवं मूर्त प्राणिस्थं खाण्ग्मुच्य्ते। च्युतं च प्राणिनस्तत्तन्निभं च प्रतिमादिषु ॥ 4 ॥ आकृतिग्रहणाज्जातिलिंगानां न च सर्वभाक् । सकृदाख्यातनिर्लाह्या गोत्रं च चरणैः सह ॥ 5 ॥ सत्वे निविशतेऽपैति पृथगजातिषु दृश्यते । आधेयश्चाक्रियाजश्व सोऽसत्वप्रकृतिर्गुणः ॥ 6 ॥ इदमस्तु सन्निकृष्टं समीपतरवर्ति चैतदो रूपं । अदसस्तु विप्रकृष्टं तदिति पराक्षे विजानीयात् ॥ 7 ॥ नकारजावनुवारपञ्चमौ धुटि धातुषु । सकारजः शकारश्चे ट्टिवर्गस्तवर्गजः ॥ 8 ॥ उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । विहाराहारसंहारप्रहारप्रतिहारवत् ॥ 9 ॥ धात्वर्थो बाधते कश्चित् कश्चित्तमनुवर्तते । तमेव vizinaSTaya'nyo'narthako'nyaH प्रयुज्यते ॥ 10 ॥ फलव्यापारयोरेकनिष्ठतायामकर्मकः । धातुस्तयोर्धर्मिभेदे सकर्मकमुदाहृतः । / 11 ॥ धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसंग्रहात् । प्रसिद्धरविवक्षातः कर्मणोऽकर्मिका क्रिया ॥ 12 ॥
Page #582
--------------------------------------------------------------------------
________________ 580 sNgrhshlokaaH| नीहवहिकृषोण्यन्तादुहिपृच्छिभिक्षिचिरुधिशास्वर्थाः । पचियाचिदण्डिकृग्रहमथिजिप्रमुखा द्विकर्माणः ॥ 13 ॥ न्यादीनां कर्मणो मुख्यं प्रत्ययो वक्ति कर्मजः । नयते गउर्दिजइआमं भारो ग्राममथोह्यते ॥ 14 ॥ गौणं कर्मदुहादीनां प्रत्ययो वक्ति कर्मजः । गौः पयो दुह्यतेऽनेन शिष्योऽर्थ गुरुणोच्यते ॥ 15 ॥ बीजकालेषु सम्बडा यथा लाक्षारसादयः । वर्णादिपरिणामेन फलानामुपकुर्वते ॥ 16 ॥ बुद्धिस्थादपि सम्बद्धात्तथा धातूपसर्गयोः । अभ्यन्तरि कृतोभेदः पदकाले प्रकाश्यते ॥ 17 ॥ . निपाताश्चोपसर्गाश्च धातवश्चेत्यमी त्र्य्ः॥ अनेकार्थाः स्मृताः सर्वे पाठस्तेषां निदर्शनम् ॥ 18 ॥ प्रपरापसमन्ववनिर्भि, ya'dhisUdatinipratiparyapayaH / उपआङिति विंशतिरेषसखे, उपसर्गगणः कथितः कविभिः ॥ 19 ॥ .. इति संग्रहश्लोकाः ॥ काश्यां चन्द्रप्रभावन्त्रालये मुद्रितम् ।
Page #583
--------------------------------------------------------------------------
________________ शुद्धिपत्रम् । ":" " पृष्ठः पंक्तिः अशुद्धम् शुद्धम् पृष्ठः पंक्तिः अशुदम् शुद्धम् 5 5 बहुदण्डिनौ बहुदण्डिनौ 14 12 8पौः पौ 89 7 विषया विषयों 13 2 मुमोर् मुमो 89 20 ष्यदन्ते ष्यन्दते 19 19 पुत्रपुत्त्रादि पुत्त्रपुत्त्रादि 90 20 निदुः . निर्दुः 20 11 माढि मादिः । 94 2 हिण पहि 21 9 व्यञ्जनान्तात् व्यञ्जनात् |, 10 ने i. नेम " , पश्चमान्तस्था पश्चमस्यान्तस्था 95 23 कृतस्य कृतथस्य 28 19 39 29 96 6 अलच. लच 30 20 हे श्री , 20 प्रभायना प्रभापना 52 8 पराक्षा परोक्षा 97 7 तद्धिते डन्यतद्धिते 53 11 तीर्थमृद् तीर्थमृद् 98 17 ऋलौ लुलो 55 11 निशा निशाः 99 3 वर्जाडीः वर्जान्डी , 18 उदना उद्गा 100 19 बहुराज्ञीः बहुराशी 56 13 विदुषः विदुष्यः 101 12 मुख्याडीः मुख्यान्डीः 6. 9णिकती णिकर्ता 102 4 चित् चित 60 17 सर्पिषो सर्पिषः , 22 रवतो रेवता 64 19 कुरुन् कुरून् 103 14 मात्र मामत्र 65 2 नाम्ना नाम्नो 105 2 वेति चेति , 10 स्वीकाया स्वीकार्यो 106 14 अभ्रविलप्ती अभ्रविलिप्ती 69 8 उपत् उत् 107 2 मासजाता मासयाता 73 18 कृदतन्स्य कृदन्तस्य. |, 6 त्यवे त्येव 74 19 सा स्वा । 108 4 यान्तादि यान्त 78 8 शब्दद्गाम्य शब्दादगम्य 109 9 स्वीकृते स्त्रीवृत्ते " 10 कुरुणाम् कुरूणाम् , 21 सूर्याणि सूर्याणी 79 14 स्यः स्युः । 110 14 DIH स्यात् कीर्वा स्यात. .85 20 अष्पठः अपष्ठः , 16 सुरैः सुरेः
Page #584
--------------------------------------------------------------------------
________________ शुदम् लिनः । पृष्ठ: पंक्तिः अशुद्धम् 138 6 लनैः " 8 युवजरत् 140 2 श्वश्रु " 23 ओ युवजरन श्वश्रू पृष्ठः पंक्तिः अशुद्धम् शुद्धम् 111 6 नश्च नः " 6 नृजात्य नृजातेर " 15 करभोरु फरमोरूः 114 9 गार्गीयते . गार्गायते 116 16 न्ताञ्च न्तानां च 117 14 द्वे " 19 नार्थे नावर्थे 198 4 दैव " 7 देव देव 119 8 'लं " ओ 444 : + * * *2. देव द्वन्दोवै पक्षिणा प्राण्या 'लसंदसत् 141 14 द्वन्द्वौचै " 24 पक्षिणा 142 14 प्राणा 146 6 चेत्रौ 147 7 ने 148 5 अन्य " " सादे , 22 लुब् 149 12 मनश्चा अव्यय स्यादे . . . . मानः मनसश्चा माना कृति , 14 ओ ओ 124 2 गिरिम् गिरि , 2 'व्य अव्य 125 7 सं स । " 11 सं 126 14 षः 130 11 मात्र मात्राः 131 8 आतुरार्थाय आतुरार्था , 10 रेकार्थे रैकार्ये 134 7 रात्रर राज्य 135 8 दाक्षण . दक्षिण . 136 12 ghe E war >> >> >> >> >> OM &
Page #585
--------------------------------------------------------------------------
________________ पृष्ठः पक्तिः अशुद्धम् 169 7 अनड 8 अनड 93 173 17 दैङ् 174 13 ईमानि 177 8 चात्मनेप 179 4 बहु विज 179 16 तृतीयेति 186 97 उसान्तव 187 2 बिरुदा 99 3. पदंस्यात् 188 9 काणि द्र् " 77 17 तानेनमा 99 29 गद्धयते 189 18 दे 192 2 श्रु 99 11 तस्माद् 12- गितीति 16 ताना 7 श्रा " 193 21 व्येधा 195 2 पदयति 18 चिकीर्ष 99 196 8 डि 9 किब् 99 1994 दन्तरं " 200 9 क्रे 201 5 त्रा 203 3 99 अग्लुञ्चत् " 9 वु 14 14 16 स्व स्व शुद्धम् अनड् अनडू देङ् इमानि चात्मने बहुविज तृतीययेति उपसान्तव विरुद्धा पदं वा स्यात् काण्णि तस्माद गिति तानेनमा ताना गर्द्धयते ल्ब् w ल्या, स्रा व्यव पदयते चिकीर्षि ङि क्विब् दनन्तरं कार tA r w y tstshaa ( 3 ) aglucat पृष्ठः पक्तिः अशुद्धम् शुद्धम् 205 16 सः शः तुदते स स " "9 206 16 श्र "" 17 श्र 20 सकर्मक 22 दुह्यते " 208 10 च्छि 99 99 99 99 99 22 चीकाणत् 209 15 म्ये 212 8 तृ " 19 11 नृ 213 14 पिवः "" 15 पिवते 214 19ष्टि "" w. चुदति 20 216 14 फम्फा 99 99 19 त्यादिर्द्वि नाधि " चूर्तिः 99 " पंम्फुल्लि 298 23 आत्थ 222 20 क्तयोः 23 क्तयोः 24 श्यावान् 3 न्धू 12 मात 99 "" " 223 20 ष्टि 20 टे 99 2 m । अ 19 जिगांसते 99 1148 के चछु 9 तो छू सकर्मिक दुग्धे हिछ त्याद्वि नमा चीकणत् भ्यै new twitter पिवः पिवते ठ ष्ठि ष्ठे पम्फा चूर्ति पम्फुल्ति: आञ्छ क्तयो क्तयो : श्यानवान् न्धावू प्रात m । अवशी नवान् संजिगांसते केचच्छ् सोच्छ्र
Page #586
--------------------------------------------------------------------------
________________ ओम् दीयाते माहे विडद् श्वा पृष्ठः पंक्तिः अशुद्धम् शुद्धम् " 13 उमा ओमा " , ओं 227 9 यमः मयः 232 10 अशिश्रा अशश्रा ., 21 ङपरेणौ . णौ 233 20 नो 234 21 धौ धो 235 5 कृतः क्षतः 236 14 द्यावा ध्वाबा 237 12 आतः परस्य आतः परस्य 240 21 'नः 241 5 नाश्चातः श्नथात: 242 5 माछ 244 8 तू " 15 सप्तम्याया सप्तम्या या " 17 m, इ 245 9 पर्य " 18 वणान्ता 246 22 तिशि तिचशि 247 3 दावि दाववि " 8 डि 248 2 तु । पृष्ठः पंक्तिः अशुद्धम् शुखम् 254 13 व , 21 दीयते " , स्त , 17 महे , 14 विद् 256 12 वि 258 12 दीयते दीयाते 259 14 था " 21 शी 260 11 यक्ये , 16 न्त्र । 263 6 वा " 11 शित शितं , 21 सः । सामातीति प्रघसः 265 12 ह 266 16 इ 268 14 ण्णु 270 17 यः 276 3 दि . दिः यक्ये त्वा . & | 4.1 4 3 डूबे 444144 : * * * * * वर्णान्ता वन्ता घन्ता " 12 ध , 18 श्चि " 23 चितः " " चित 249 5 कत्वा " 6 क्त्वा 250 17 गेच " 17 स्था " 17 तयोगे च वितः वित क्त्वा क्वा 279 8 सीनः आसीनः , 16 स्तेःशस्या स्तरा 304 21 अभ्यां आभ्यां 307 4 या। ना याना 308 10 'स्य 310 12 धे धे 317 3 दिस्तद दिसद 331 19 श्या इन्चा 22 णासु 333 12 सिप , 20 प्चा। प्चा। जरा 334 19 ष्य 342 7 नोव नोसंव णासु सिप तद्योगे
Page #587
--------------------------------------------------------------------------
Page #588
--------------------------------------------------------------------------
________________ + NOTICE PRAMANANAYA-TATWALOKALANKARA. The author of this book is Vadi Devasuri. It contains clear exposition of many subjects of Jain faith with reference to the philosophy a of causation. There are eight chapters in this book treating of the various forms of causation. It has been printed on thick glazed art 2 paper. Price 8 as. per copy excluding postage. e SIDHAHEM-SABDANUSASANA With a short commentary by the author and DHATUP THA &c. The author of this book is the same person whose works are eagerly 2 looked for, by many learned men with anxiousness of the bird chatak. It is superior to the eight well-known Grammars and is the work of 5 Sri Kalikal-Sarvajna Hemchandracharyavarya who is also the author of Maharnavanyasa-brihadvritti and Dhatuparayanaprabhriti-Sapadlakshaparimita-panchangi Vyakarana. The book has been printed in large Bombay types in the well known Chandraprabha Press. Such persons as are distressed by the trouble caused by not understanding Grammar will be fully satisfied by studying this book; there is no doubt that the method employed by the author is very simple. It is useless to say more on the subject; those who wlli see the book will know all about it. The purchasers of a copy of this work will get a copy of Linganusasana gratis. Price per copy Rs. 2 as. 8 excluding postage. HAIM LINGANUSASANA With Notes There are many persons in this world who are besmeared with the mire of disgrace by ignorance of genders of words and they cannot reply to an adversary and cannot do anything. If they were to study Linganusasan by Hemchandracharya, in verse, they will be safe from such disgrace. Price per copy 5 As. only, excluding postage. These books can be obtained from The Manager Sri YASOVIJAYA Sehemu JAN PATHSHALA ANGREZI KOTHI-Benares City.us