________________
वोपक्षलघुवृत्तिः ।
१११ इतइत्येव । दरत् । नुरिति किम् । तित्तिरिः । जातेरिति किम् । निष्कौशाम्बिः ॥७२॥ उतो ऽप्राणिनश्चायुरज्ज्वादिभ्य
ऊ । २।४। ७३ । उदन्तान्नृजात्यप्राणिजातिवाचिनश्च स्त्रियामूङ् स्यात् । नतुवन्ता द्रज्ज्वादिभ्यश्च। कुरूः। ब्रह्मबन्धूः। अलावूः । कर्कन्धः। उतइति किम् ।वधूः अपाणिनश्चेति किम् । आखुः। जातेरित्येव । पटुः स्त्री। युरज्ज्वादिवर्जन किम् । अध्वर्युः स्त्री । रज्जुः । हनुः ।। ७३ ॥ बाहन्तकद्रुकमण्डलोर्नाम्नि ।२।४।७४।
बाह्वन्तात् कद्रुकमण्डलुभ्यां च संज्ञायां स्त्रियामूङ् स्यात् । मद्रबाहूः। कद्भः। कमण्डलूः। नाम्नीति किम् । वृत्तबाहुः ॥ ७४॥ उपमानसहितसंहितसहशफवामलक्ष्म
णाघुरोः ।२।४। ७५। एतत्पूर्वपदादूरोः स्त्रियामूङ् स्यात्। करभोरुः। सहितोरू। संहितोरुः । सहोरूः । शफोरूः । वामारूः । लक्ष्मणोरूः । उपमानादेरिति किम् । पीनोरुः ॥ ७५॥
नारीसखीपङ्गश्वथू । २।४। ७६। एते यन्ता ऊङन्ताश्चनिपात्यन्ते ॥ ७६ ॥
यूनस्तिः । २।४।७७। यूनः स्त्रियां तिः स्यात् । युवतिः । मुख्यादित्येव । नियूनी॥७॥ अनार्षे वृद्धेऽणिनी बहुस्वरगुरूपान्त्य