________________
हैमशब्दानुशासनस्य
यथासंख्यं दोषादौ गम्ये स्त्रियां ङीः स्यात् । ङीयोगे चानन्तः । यवानी । यवनानी लिपिः । अरण्यानी । हिमानी ।। ६५ ।। अर्यक्षत्रियाद्वा । २ । ४ । ६६ ।
आभ्यां स्त्रियां ङीर्वा स्यात् । ङीयोगे चानन्तः । अर्याणी । अर्या । क्षत्रियाणी | क्षत्रिया ॥ ६६ ॥
यञो डायन च वा । २ । ४।६७।
११०
यञन्तात् स्त्रियां ङीः स्यात् । ङीयोगे च डायनन्तो वा स्यात् । गार्गी । गार्ग्यीयणी ॥ ६७ ॥
लोहितादिशकलान्तात् । २ । ४ । ६८ ।
लोहितादेः शकलान्तात् यञन्तात् स्त्रियां ङीः स्यात् । तद्योगे च डायनन्तः । लौहित्यायनी । शाकल्यायनी ॥ ६८ ॥
षावटाद्वा । २ । ४ । ६९ ।
षान्तादवटाच्च यञन्तात् स्त्रियां ङीः स्यात् । ङीयोगे च डायनन्तः। पौतिमाष्यायणी । पौतिमाष्या । आवट्यायनी । आवट्या ॥ ६९ ॥
कौरव्यमाण्डूकासुरैः । २।४।७०।
एभ्यः स्त्रियां ङीः स्यात् । ङीयोगे च डायनन्तः । कौरव्यायणी । माण्डूकायनी । आसुरायणी ॥ ७० ॥
इञ इतः । २ । ४ । ७१ ।
इञन्तादिदन्तात् स्त्रियां ङीः स्यात् । सौतङ्गमी । इतइतिकिम् | कारिषगन्ध्या ॥ ७१ ॥
नुर्जातेः । २ । ४ । ७२ ।
मनुष्यजातिवाचिन इदन्तात् स्त्रियां ङीः स्यात् । कुन्ती । दाक्षी ।