________________
हैमशन्दानुशासनस्य कुरुच्छरो मिनो रे परे दी| न स्यात् । कुर्यात् । छुर्यात् । कुर्वित्युकारः किम् । कुरुत् शब्दे । कूर्यात् ॥ ६६ ॥
मो नो म्वोश्च ।२।१।६७। मन्तस्य धातोरन्तस्य पदान्तस्थस्य म्वोश्चपरयोनः स्यात् । प्रशान् । प्रशान्भ्याम् । जङ्गन्मि । जङ्गन्वः ॥ ६७॥ स्रंसुध्वंसूक्वस्सनहो दः।२।१।६८।
संस्ध्वंसोः कस्प्रत्ययान्तस्य च सन्तस्य अनडुहश्च पदान्तस्थस्य दः स्यात् । उखासद् । पर्णधद् । विद्वत् कुलम् । वनडुद् । कस्सिति द्वि सकारपाठादिह माभूत् । विद्वान् ॥ ६८॥ ऋत्विजदिशदृशस्पृश्स्रज्दधृषुष्णिहो
गः।२।१।६९॥ एषां पदान्तस्थानां गः स्यात् । ऋत्विग् । दिग्। दृग् । अन्याम् । घृतस्पृन्।स्रग् । दधृग् । उष्णिग् ॥ ६९ ॥
नशो वा।२।१।७। नशः पदान्तेग वा स्यात् । जीवनम् । जीवनड् ॥ ७०॥ युजञ्चक्रुञ्चो नो ङः।२।१।७१। एषां नस्य पदान्ते ङ् स्यात् । युङ् । प्राङ् । क्रुङ् ॥ ७१ ॥
सोरुः । २।१।७२। पदान्ते सोरुः स्यात् । आशीः । वायुः ॥ ७२ ॥
सजुषः।२।१।७३। पदान्ते सजुषोरुः स्यात् । सजूः । सर्वत् ॥ ७३ ॥