________________
स्वोपज्ञकधुवृत्तिः। णषमसत्परे स्यादिविधौ चा२।१।६०॥
इतः सूत्रादारभ्य यत्परं कार्य विधास्यते तस्मिन् स्याद्यधिकारविहिते च पूर्वस्मिन्नपि कर्त्तव्ये णत्वं षत्वं चासदसिद्धं स्यात् । एत सूत्रनिर्दिष्टयोश्च णषयोः परेषेणोऽसन् । पूष्णः। तक्ष्णः पिपठी अर्वाणौ। सपीषि । असत्पर इत्यधिकारी रात्स इति यावत् । स्यादिविधौचेति तु नोर्यादिभ्य इति ।। ६०॥
तादेशोऽषि ।२।१।६१। • केनोपलक्षितस्य तस्यादेशः पादन्यस्मिन् परे पूर्वस्मिंश्च स्यादि विधावसन् स्यात् । क्षामिमान् । लन्युः। अषीति किम् । वृक्णः ॥६१॥
- षढोः कस्सि। २।१।६२।
सेपरे षढोः कः स्यात् । पेक्ष्यति । लेक्ष्यति ॥ ६ ॥ भ्वादेर्नामिनो दी|र्वोर्व्यञ्जने।।१।६३।
भ्वादेर्धातोर्यों खो तयोः परयोस्तस्यैव नामिनो दीर्घः स्यात् व्यञ्जने । हूर्छा । आस्तीर्णम् । दीव्यति । भ्वादेरिति किम् । कुकुरीयति। दिव्यति ॥ ६३ ॥
पदान्ते । २।१।६४। पदान्तस्थयो/देोः परयोर्खादे मिनो दीर्घः स्यात् । गीः । गीरर्थः । पदान्त इति किम् । गिरः । लुवः ॥ ६४ ॥
न यि तद्धिते ।२।१। ६५ । यादौ तद्धितेपरे यौौं तयोः परयो मिनो दीर्घो न स्यात् । धुर्यः। यीति किम् । गीर्वत् । तद्धित इति किम् । गीर्यति । गीर्यते ॥६५॥
कुरुच्छुरः।२।१।६६।