________________
३७८
.
हैमशब्दानुशासनस्य उदितगुरोर्भाधुक्तेऽब्दे । ६।२।५।
उदितवृहस्पतिर्यत्र नक्षत्रे तदर्थाट्टान्तायुक्तेऽब्दे यथाविहितं प्रत्ययः स्यात् । पौषं वर्षम् ॥ ५॥ चन्द्रयुक्तात्काले लुप्त्वऽप्रयुक्ते ।६।२६।
चन्द्रेण युक्तं यन्नक्षत्रं तदर्थाद्यान्वायुक्ते कालेऽर्थे यथाविहितं प्रत्ययः स्यात्, अप्रयुक्ते तु कालार्थे लुप् स्यात् । पौषमहः । अद्य पुष्यः ॥ ६॥
इन्द्वादीयः।६।२।७। चन्द्रयुक्तं यन्नक्षत्रं तदर्थाद् द्वन्द्वाहान्तायुक्ते कालेऽर्थे ईयः स्यात् । राधानुराधीयमहः ॥ ७॥
श्रवणाऽश्वत्थानाम्न्यः ।६।२।८।
चन्द्रयुक्तार्थाच्छ्रवणादश्वत्थाच टान्तायुक्ते कालेऽर्थे संज्ञायामः स्यात्। श्रवणा रात्रिः । अश्वत्था पौर्णमासी । नानीति किम् श्रावणमहः । आश्वत्थमहः ॥ ८॥
षष्ठ्याः समहे । ६।२।९। षष्ठ्यन्तात्समूहेऽर्थे यथाविहितं प्रत्ययाः स्युः। चाषम्। स्त्रैणम्॥९॥
भिक्षादेः।६।२।१०। एभ्यः षष्ठयन्तेभ्यः समूहे यथाविहितं प्रत्ययः स्यात् । मैक्षम् । गार्भिणम् ॥१०॥ क्षुद्रकमालवात्सेनानाम्नि ।६।२।११।
अस्मात्षष्ठयन्तात्समूहऽण स्यात् सेनासंज्ञायाम् । क्षौद्रकमालवी सेना ॥ ११॥
गोत्रोक्षवत्सोष्ट्रवृद्धाऽजोरभ्रमनुष्यराज