________________
स्वोपज्ञलघुवृत्तिः ।
३७९
राजन्यराजपुत्रादकञ् । ६ । २ । १२ । गोत्रप्रत्ययान्तादुक्षादेश्व समूहेऽकञ स्यात् । गार्गकम्। औक्षकम् । वात्सकम् । औष्ट्रकम् । वार्द्धकम् । आजकम् । औरभ्रकम् । मानुष्यकम् । राजकम् । राजन्यकम् । राजपुत्रकम् ॥ १२ ॥
केदाराण्ण्यश्च | ६ | २२१३|
केदारात्समूहे ण्योऽकञ् च स्यात् । कैदार्यम् । कैदारकम् ॥ १३ ॥ कवचिहस्त्यऽचित्ताच्चेकण | ६ | २ | १४ |
कवचिहस्तिभ्यामचित्तार्थात्केदाराच्च समूहे इकण स्यात् । कावचिकम् । हास्तिक । आपूपिकम् । कैदारिकम् ॥ १४ ॥ धेनोरनञः । ६ । २ । १५ ।
पूर्वात्समूहे इकण स्यात् । धैनुकम् । अनत्र इति किम् । आधै ॥ २५ ॥
ब्राह्मणमाणववाडवाद्यः । ६।२।१६ । एभ्यः समूहे यः स्यात् । ब्राह्मण्यम् | माणव्यम् । वाडव्यम् ॥ १६ ॥ गणिकाया ण्यः । ६ । २ । १७ ।
अस्मात्समूहे ण्यः स्यात् । गाणिक्यम् ॥ १७ ॥
केशाद्वा । ६ । २ । १८ ।
केशात्समूहे यो वा स्यात् । कैश्यम् । कैशिकम् ॥ १८ ॥ वाऽश्वादीयः । ६ । २ । १९। अश्वात्समूहे ईयो वा स्यात् । अश्वीयम् । आश्खम् ||१९||
पर्वा ड्वण । ६ । २ । २० ।