________________
हेमशब्दानुशासनस्य
गौरिमतिकल्पा । भोगवतिब्रुवा । गौरिमतिचेली । भोगवतिगोत्रा । गौरिमतिमता । भोगवतिहता । नाम्नीति किम् । भोगवतितरा । भोगवत्तरा । भोगवतीतरा ॥ ६५ ॥
नवैकस्वराणाम् । ३ । २ । ६६ ।
एकस्वरस्य यन्तस्य तरादौ प्रत्यये वादौ चोत्तरपदे स्त्र्येकार्थे वा स्वः स्यात् । स्त्रितरा । स्त्रीतरा । ज्ञितरा । ज्ञीतरा । ज्ञितमा । ज्ञीतमा । शिब्रुवा । ज्ञीब्रुवा । एकस्वराणामिति किम् । कुटीतरा ॥ ६६ ॥ ऊङः । ३ । २ । ६७।
१५८
ऊङन्तस्य तरादौ चोत्तरपदे स्त्र्येका वा ह्रस्वः स्यात् । ब्रह्मबन्धुतरा । ब्रह्मबन्धूतरा । कद्रुब्रुवा | कब्रुवा ॥ ६७ ॥
1
महतः करघासविशिष्टे डाः । ३ । २ । ६८ ।
करादावुत्तरपदे महतो डा वा स्यात् । महाकरः । महत्करः । महाघासः । महवासः । महाविशिष्टः । महद्विशिष्टः ॥ ६८ ॥
स्त्रियाम् । ३ । २ । ६९ ।
स्त्रीवृत्तेर्महतः करादावुत्तरपदे नित्यं डाः स्यात् । महाकरः। महाघासः | महाविशिष्टः ॥ ६९॥
जातीयैकार्थेऽच्चेः । ३ । २ । ७० ।
महतोऽच्चन्तस्य जातीयरि एकार्थ्ये चोत्तरपदे डाः स्यात् । महाजातीयः । महावीरः । जातीयैकार्थ्य इति किम् । महत्तरः । अच्चेरिति किम् । महद्भूता कन्या ॥ ७० ॥
न पुम्वन्निषेधे । ३ । २ । ७१ ।
महतः पुम्वन्निषेधविषये उत्तरपदे डा न स्यात् । महतीप्रियः ॥ ७१ ॥