________________
स्वोपालप्रवृत्तिः। इच्यस्वरे दीर्घआच्च । ३।२। ७२।
इजन्तेऽस्वरादावुत्तरपदे पूर्वपदस्य दीर्घत्वं आच स्यात् । मुष्टी मुष्टि । मुष्टामुष्टि । अस्वरइति किम् । अस्यसि ॥ ७२ ॥
हविष्यष्टनः कपाले । ३।२।७३ ।
हविष्यर्थे कपाले उत्तरपदेऽष्टनोदीर्घः स्यात् । अष्टाकपालं हविः । हविषीति किम् । अष्टकपालम् । कपालइति किम् । अष्टपात्रं हविः॥७३॥
गवि युक्ते ।३।२।७४। युक्तेर्थे गव्युत्तरपदे ऽष्टनोदीर्घः स्यात् । अष्टागवं शकटम् । युक्तइति किम् । अष्टगुश्चैत्रः॥ ७४ ॥
- नाम्नि ।३।२।७५।।
अष्टन उत्तरपदे संज्ञायां दीर्घः स्यात् । अष्टापदः कैलाशः । नाम्नीति किम् । अष्टदंष्ट्रः ॥ ७५ ॥ कोटरमिश्रकसिधकपुरगसारिकस्य
वणे। ३।२।७६ । एषां कृतणवे वने उत्तरपदे संज्ञायां दीर्घः स्यात् । कोटरावणम् । मिश्रकावणम् । सिध्रकावणम् । पुरगावणम् । सारिकावणम् ॥ ७६ ॥ अञ्जनादीनां गिरौ । ३।२।७७। __एषां गिरावुत्तरपदे नाम्नि दीर्घः स्यात् । अञ्जनागिरिः । कुक्कुटागिरिः ॥ ७७॥
अनजिरादिबहुस्वरशरादीनां
मतौ।३।२।७८।