________________
हेमचन्दानुशासनस्य भविष्यन्ती स्यति स्यतस् स्यन्ति, स्यसि स्यथस् स्यथ, स्यामि स्यावस् स्यामस्; ' स्यते स्येते स्यन्ते, स्यसे स्येथे स्यध्वे,
स्ये स्यावहे स्यामहे ३।३।१५। . इमानि वचनानि भविष्यन्नी स्युः ॥ १६ ॥ क्रियातिपत्तिः स्यत् स्यतां स्यन्, स्यस् स्यतं स्यत,स्यं स्याव स्याम; स्यत स्येतां स्यन्त, स्यथास् स्येथां स्यध्वं, स्ये
स्यावहि स्यामाहि।३।३।१६।। इमानि वचनानि क्रियातिपत्तिः स्युः ॥ १६ ॥ त्रीणि त्रीण्यऽन्ययुष्मदस्मदि।३।३।११
सर्वासां विभक्तीनां त्रीणि त्रीणि वचनानि अन्यस्मिन्नर्थे युष्मदर्थेऽस्मदर्थे च वाच्ये यथाक्रमं स्युः । स पचति ।तौपचतः। ते पचन्ति । पचते । पचेते । पचन्ते । वं पचसि । युवां पचथः। यूयं पचथ । पचसे। पचेथे । पचने । अहं पचामि । आवां पचावः । वयं पचामः । पचे। पचावहे । पचामहे । एवं सर्वास द्वययोग त्रययोगेच पराश्रयमव वचनम् । स च त्वं च पचथः । स च वं चाहं च पचामः ॥ १७॥
एकद्विबहुषु । ३।३।१८। अन्यादिषु यानि त्रीणि त्रीण्युक्तानि तान्येकदिबहुष्वर्थेषु यथासङ्ख्यं स्युः । स पचति । तौ पचतः । ते पचन्तीत्यादि ॥ १८॥ ,