________________
स्वोपालपुत्तिा
२७५ अद्यतनी दि तां अन्, सि तं त, अम् व म; त आतां अन्त, थास् आथां
ध्वं,इवहि महि ।३।३।११। इमानि वचनानि अद्यतनी स्युः ॥ ११ ॥ परोक्षा णव् अतुस् उस्, थव् अथुस् अ, णव व म; ए आते इरे, से आथे ध्वे,
ए वहे महे।३।३।१२। इमानि वचनानि परीक्षा स्युः ॥ १२॥ आशीः क्यात् क्यास्तां क्यासुस्, क्यास् क्यास्तं क्यास्त,क्यासं क्याखक्यास्म;सीष्ट सीयास्तां सीरन् ,सीष्ठास् सीयास्थां सीध्वं,
सीय सीवहि सीमहि ।३।३।१३। इमानि वचनानि आशीः स्युः ॥ १३ ॥ श्वस्तनी ता तारौ तारस्, तासि तास्थस् तास्थ, तास्मि तास्वस् तास्मस्; ता तारौ तारस्, तासे तासाथे तावे, ताहे
तास्वहे तास्महे ।३।३।१४। इमानि वचनानि श्वस्तनी स्युः ॥ १४॥ .