________________
१७४
हैमशब्दानुशासनस्य ‘ए वहे महे । ३।३।६। इमानि वचनानि वर्तमाना स्युः ॥ ६॥ सप्तमी यात् यातां युस्, यास् यातं यात,
यां याव याम; ईत ईयातां ईरन्, ईथास् ईयाथां ईध्वं, ईय ईवहि
ईमहि ।३।३।७। इमानि वचनानि सप्तमी स्युः ॥ ७ ॥ पञ्चमी तुव तां अन्तु, हि तं त, आनिव् आवव् आमव्; तां आतां अन्तां, स्व आथां ध्वं, ऐ आवहैव् आम
है । ३।३।८। ईमानि वचनानि पञ्चमी स्युः ॥ ८॥ ह्यस्तनी दिव् तां अन् , सिव् तं त, अम्व् वम; त आतां अन्त,थास् आथां ध्वं,
इ वहि महि।३।३।९। इमानि वचनानि शस्तनी स्युः ॥९॥
एताः शितः । ३।३।१०। एताश्चतस्रः शितोञयाः। भवति । भवेत् । भवतु। अभवत् ॥१०॥