________________
२४९
स्वोपज्ञलघुवृत्ति
मृपः क्षान्तौ । ४ । ३।२८।
क्षमार्थान्मृषः सेटौ क्तक्तवतू किन्न स्याताम् । मर्षितः । मर्षितवान् । क्षान्ताविति किम् | अपभूषितं वाक्यम् ॥ २८ ॥
क्त्वा । ४ । ३ । २९ ।
धातोः क्त्वा सेट किन्न स्यात् । देविला । सेडित्येव कृत्वा ॥ २९ ॥
स्कन्दस्यन्दः । ४ । ३ । ३० । आभ्यां क्त्वा किन्न स्यात् । स्कन्त्वा । स्यत्त्वा ॥ ३० ॥
क्षुधक्लिशकुपगुधमृडमृदवदवसः
।४।३।३१|
एभ्यः क्त्वा सेट् विद्वत्स्यात् । क्षुधित्वा । क्लिशित्वा । कुषित्वा । गुधित्वा । मृडित्वा । मृदित्वा । उदित्वा । उषित्वा ॥ ३१ ॥
रुदविदमुपग्रहस्वपप्रच्छःसन्च। ४।३।३२।
एभ्यः क्त्वा सन् च किमत्स्यात् । रुदित्वा । रुरुदिषति । विदित्वा । विविदिषति । मुषित्वा । मुमुषिषति । गृहीत्वा । जिघृक्षति । सुप्त्वा । सुषुप्सति । पृष्ट्वा । पिपृच्छिषति ॥ ३२ ॥
नामिनोऽनिट् । ४ । ३ । ३३ ।
नाम्यन्ताडातोरनिट् सन् दित्स्यात् । चिचीषति । अनिडिति किम् । शिशयिषते ॥ ३३ ॥
उपान्त्ये । ४ । ३ । ३४ ।
नाम्युपान्त्ये सति धातोः सन्ननिट किडत्स्यात् । बिमित्सति ॥ ३४ ॥ सिजाशिषावात्मने । ४ । ३ । ३५ ।
नाम्युपान्त्ये सति धातोरात्मनेपदविषयावनिटयै सिजाशिषौ किद्रत्स्याताम् | अभित्त । भित्सीष्ट । आत्मने इति किम् | अखाक्षीत् ||३५||
३२