________________
हेमशब्दानुशासनस्य
ऋवर्णात् । ४ । ३ । ३६ । ऋवर्णान्ताद्धातोरनिटावात्मनेपदविषयौ सिजाशिषौ किद्वत्स्याताम् । अकृत । कृषीष्ट । अतीष्ट । तार्षीष्ट ॥ ३६ ॥
गमो वा । ४ । ३ । ३७।
गमेरात्मनेपदविषयौ सिजाशिषौ किद्वद्वा स्याताम् । समगत । सम - गंस्त । संगसीष्ट । संगंसीष्ट ॥ ३७ ॥
हनः सिच् । ४ । ३ । ३८ । हन्तेरात्मनेपदविषयः सिच् किद्वत्स्यात् । आहत ॥ ३८ ॥
यमः सूचने । ४ । ३ । ३९ । सूचनार्थाद्यमेरात्मनेपदविषयः सिच् किंदत्स्यात् । उदायत । सूचन इति किम् । आयंस्त रज्जुम् ॥ ३९ ॥
वा स्वीकृतौ । ४ । ३ । ४० ।
स्वीकारार्थाद्यमेरात्मनेपदविषयः सिच् किद्वद्वा स्यात् । उपायत् । उपायंस्त महास्त्राणि । स्वीकृताविति किम् | आयंस्त पाणिम् ॥ इश्च स्थादः । ४ । ३ । ४१ ।
स्था दासंज्ञकाञ्चात्मनेपदविषयः सिच् किदत्स्यात् तद्योगे च स्थादोरिव । उपास्थित । आदित । व्यधित ॥ ४१ ॥ मृजोऽस्य वृद्धिः । ४ । ३ । ४२ ।
मृजेर्गुणे सत्यस्य वृद्धिः स्यात् । मार्ष्टि । अत इति किम् ।
मृष्टः ॥ ४२ ॥
ऋतः स्वरे वा । ४ । ३ । ४३ ।