________________
७२
हैमशब्दानुशासनस्य गम्ययपः कर्माधारे । २।२।७४ ।
गम्यस्याप्रयुज्यमानस्य यबन्तस्य कर्माधारवाचिनः पञ्चमी स्यात् । प्रासादादासनादा प्रेक्षते । गम्यग्रहणं किम् । प्रासादमारुह्य शेते । आसने उपविश्य भुङ्क्ते ॥ ७४ ॥ प्रभत्यन्यार्थदिकशब्दबहिरारादि
तरैः।२।२।७५। प्रभृत्यर्थैरन्याथैदिक्शब्दैबहिरादिभिश्च युक्तात् पञ्चमी स्यात् । ततः प्रभृति । ग्रीष्मादारभ्य । अन्यो भिन्नोवा मैत्रात् । ग्रामात् पूर्वस्या दिशि वसति । उत्तरो विन्ध्यात् पारियात्रः । पश्चिमो रामाद् युधिष्ठिरः। बहिरारादितरो वा प्रामात् ॥ ७५ ॥
ऋणाद्धेतोः।२।२।७६। हेतुभूतऋणगचिनः पञ्चमी स्यात्। शताद् बद्धः।हेतोरिति किम् । शतेन बद्धः ७६ ॥
गुणादस्त्रियां नवा ।२।२।७७।
अस्त्रीवृत्तेर्हेतुभूतगुणवाचिनः पञ्चमी वा स्यात् । जाडयाज्जाडयेन वा बद्धः । ज्ञानात् ज्ञानेन वा मुक्तः । अस्त्रियामिति किम् । बुद्ध्या मुक्तः ॥ ७७ ॥
आरादथैः । २।२। ७८ । आराद्रमन्तिकं च तदथैर्युक्तात् पञ्चमी वा स्यात् । दूरं विप्रकृष्टं वा ग्रामाद् ग्रामस्य वा। अन्तिकमभ्यासं वा ग्रामाद् ग्रामस्य वा ।।७८॥
स्तोकाल्पकृच्छ्रकतिपयादसत्वे
करणे ।२।२। ७९।