________________
स्वोपज्ञलघुवृत्तिः ।
६३
क्रियायां प्रकृष्टोपकारकं करणं स्यात् । दानेन भोगानाप्नोति ॥ कम्मभिप्रेयः संप्रदानम् । २।२।२५
कर्मणा व्याप्येन क्रियया वा यमभिप्रेयते स सम्प्रदानं स्यात् । देवाय बलिं दत्ते । राज्ञे कार्यमाचष्टे । पत्ये शेते ॥ २५ ॥
स्पृहेर्व्याप्यं वा । २।२।२६।
स्पृहेर्व्याप्यं वा संप्रदानं स्यात् । पुष्पेभ्यः पुष्पाणि वा स्पृहयति ॥
क्रुर्ष्यासूयाथैर्य प्रतिकोपः । २।२।२७।
धाद्यर्द्धातुभियोगे यं प्रतिकोपस्तत् सम्प्रदानं स्यात् । मैत्राय क्रुध्यति द्रुह्यति ईर्ष्यति असूयति वा । यं प्रतीति किम् । मनसा क्रुध्यति । कोप इति किम् । शिष्यस्य कुप्यति विनयार्थम् ॥ २७ ॥
नोपसर्गात क्रुदद्रुहा
।२।२।२८।
सोपसर्गाभ्यां क्रुदहिभ्यां योगे यं प्रतिकोपस्तत्संप्रदानं न स्यात् । मैत्रममिक्रुध्यति अभिह्यति । उपसर्गादिति किम् । मैत्राय क्रुध्यति ह्यति ॥ २८ ॥ अपायेऽवधिरपादानम् । २।२।२९।
अपाये विश्लेषे योsवधिस्तदपादानं स्यात् । वृक्षात् पर्ण पतति । व्याघ्रादिभेति । अधर्म्माज्जुगुप्सते विरमति वा । धर्मात्प्रमाद्यति । चौरेभ्यस्त्रायते । अध्ययनात् पराजयते । यवेभ्यो गां रक्षति । उपाध्यायादन्तर्द्धते । शृङ्गाच्छरो जायते । हिमवतो गंगा प्रभवति । वलभ्याः श्रीशत्रुञ्जयः षड् योजनानि । कार्त्तिक्या आग्रहायणी मासे । चैत्रान् मैत्रः पटुः । माथुराः पाटलिपुत्रकेभ्य आढयतराः ॥ २९ ॥
1