________________
हेमशब्दानुशासनस्य
आम्यां स्यन्ताभ्यामाभिजननिवासार्थाम्यां षष्ठयर्थे एयण् स्यात् । तौदेयः । वार्मतेयः ॥ २१८ ॥
४२४
गिरेयोऽस्त्राजीवे । ६ । ३ । २१९ ।
गिरिर्य आभिजनोनिवासस्तदर्थात् स्यन्तात् षष्ठयर्थेऽस्त्राजीवे ईयः स्यात् । इङ्गोलीयः ॥ २१९ ॥
इत्याचार्यहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ षष्ठस्याध्यायस्य तृतीयः पादः समाप्तः ॥
LOCONN
अर्हम
इकण् । ६ । ४ । १ । आपादान्ताद्यदनुक्तं स्यात् । तत्रायमधिकृतो ज्ञेयः ॥ १ ॥ तेन जितजयई । व्यत्खनत्सु । ६ । ४ । २ । तेनेति यन्तादेष्वर्थेष्वकण स्यात् । आक्षिकम् । आक्षिकः । अभ्रिकः॥ संस्कृते । ६ । ४ । ३।
टान्तात्संस्कृते इकण स्यात् । दाधिकम् । वैधिकम् ॥ ३ ॥
कुलत्थकोपान्त्यादण । ६।४।४। कुलत्थात्कोपान्त्याच्च तेन संस्कृते ऽण् स्यात् । कौलत्थम् । तिडकम् ॥ ४ ॥
संसृष्टे । ६ । ४ । ५ ।
टान्तात्संसृष्टेऽर्थे इकण स्यात् । दाधिकम् ॥ ५ ॥