________________
स्वोपज्ञलघुवृत्तिः
४२३
टइति तृतीयान्तात्तुल्यदिश्येऽर्थे यथोक्तं प्रत्ययः स्यात् । सौदामनी विद्युत् ॥ २१० ॥
तसिः । ६ । ३ । २११ ।
टान्तातुल्यदिके तसिः स्यात् । सुदामतो विद्युत् ॥ २१९ ॥ यश्चोरसः । ६ । ३ । २१२ ।
अतष्टान्तात्तुल्यदिके यतसी स्याताम् । उरस्यः । उरस्तः ॥ २१२॥
सेर्निवासादस्य । ६ । ३ । २१३ । सेरिति प्रथमान्तान्निवासार्थादस्येति षष्ठ्यर्थे यथोक्तं प्रत्ययः स्यात् । स्स्रौघ्नः । नादेयः ॥ २१३ ॥
आभिजनात् । ६ । ३ । २१४ । आभिजनाः पूर्वबान्धवाः तन्निवासार्थात् स्यन्तात् षष्ठयर्थे यथोक्तं प्रत्ययः स्यात् । स्रौघ्नः । राष्ट्रियः ॥ २१४ ॥
शण्डिकादेर्ण्यः । ६ । ३ । २१५ । अस्मात्स्यन्तादाभिजननिवासार्थादस्यत्यर्थे ण्यः स्यात् । शाण्डिक्यः। कौचवार्यः ॥ २१५॥
सिन्ध्वादेर । ६ । ३ । २१६ । अस्मात्स्यन्तादाभिजननिवासार्थात् षष्ठयर्थेऽञ् स्यात् । सैन्धवः । वार्णवः ॥ २१६ ॥
सलातुरादीयण । ६ । ३ ।२१७ ।
अस्मात् स्यन्तादाभिजननिवासार्थात् षष्ठ्यर्थे ईयण स्यात् । सालातुरीयः पाणिनिः ॥ २१७ ॥
तूदीवत्या एयण । ६ । ३ । २१८ ।