________________
स्वीपक्षलघुकृतिः। लवणादः। ६।४।६। अस्मात्तेन संसृष्टेऽर्थे अः स्यात् । लवणः सूपः ॥ ६ ॥ चूर्णमुद्गाभ्यामिनणौ । ६।४।७।
आभ्यां तेन संसृष्टे यथासङ्ख्यमिनणौ स्याताम् । चूर्णिनोऽपूपाः । मौड़ी यवागूः ॥ ७॥ व्य ञ्जनभ्य उपसिक्त। ६।४।८।
व्यञ्जनं स्पादि । तदर्थाट्टान्तादुपसिक्ते इकण् स्यात् । तैलिक शाकम् ॥८॥
तरति । ६।४।९।। टान्तात्तरत्यर्थे इकण स्यात् । औडुपिकः ॥९॥ नौद्विस्वरादिकः । ६।४।१०। नावो द्विखराच्च टान्तात्तरत्यर्थे इकः स्यात् । नाविका । बाहुका ॥
चरति । ६।४।११।। टान्ताच्चरतीकण स्यात् । हास्तिकः । दाधिकः ॥११॥
पादेरिकट । ६।४।१२। अस्माद्दान्ताच्चरतीकट् स्यात् । पर्पिकी । अश्विकी ॥ १२॥
पदिकः । ६।४।१३ । पादाच्चरतीकद स्यात् पञ्चास्य । पदिकः ॥ १३ ॥
'श्वगणाद्वा।६।४।१४। अस्माचरतीकद वा स्यात् । खगणिकी । खागणिकः ॥ १४ ॥ वेतनादेर्जीवति । ६ । ४। १५ ।