________________
हैमशब्दानुशासनस्य ___अस्माद्दान्ताजवितीकण् स्यात् । वैतनिकः । वाहिकः ॥ १५ ॥ व्यस्ताच क्रयविक्रयादिकः।६।४।१६।
अस्मात्समस्ताव्यस्ताच तेन जीवतीकः स्यात् । क्रयविकयिकः । ऋयिकः । विक्रयिकः ॥ १६ ॥
वस्नात् । ६।४।१७। वस्नात्तेन जीवतीकः स्यात् । वस्निकः ॥ १७ ॥
आयुधादीयश्च । ६।४।१८। अस्मात्तेन जीवतीय इकश्च स्यात् । आयुधीयः।आयुधिकः॥१८॥
त्रातादीन । ६।४।१९। वातात्तेन जीवतीनञ् स्यात् । वातीनामार्यः ॥ १९ ॥ निवृत्तेऽक्षयतादेः। ६।४।२०।
अस्माहान्तानिवृत्ते इकण् स्यात् । आक्षयूतिकम् । जावामहतिकं वैरम् ॥२०॥
भावादिमः। ६।४।२१।। भावार्थात्तेन निर्वृत्ते इमः स्यात् । पाकिमम् ॥ २१ ॥ याचिताऽपमित्यात्कण ।६।४।२२। आभ्यां तेन निवृत्ते कण स्यात् । याचितकम् । आपमित्यकम् ।।
हरत्युत्सङ्गादेः। ६।४।२३। आस्माद्यान्ताद्धरतीकण् स्यात् । औतसङ्गिकः । औनुपिकः ॥२३॥ भस्त्रादेरिकट । ६।४।२४। अस्माहान्ताद्धरतीकट् स्यात् । भस्त्रिकी । भरटिकी ॥ २४ ॥