________________
स्वीपल वृत्तिः ।
विवधवीवधाद्वा । ६ । ४ । २५ ।
आभ्या तेन हरतीकद वा स्यात् । विवधिकी । ववधिकी । वैवधिकः ।। २५ ।
४२७
कुटिलिकाया अण । ६ । ४ । २६ ।
अस्माद्दान्ताद्धरत्यण् स्यात् । कौटिलिकः कर्मारादिः ॥ २६ ॥ ओजः सहोम्भसो वर्त्तते । ६ । ४ । २७ ।
एम्यष्टान्तेभ्यो वर्त्तते इत्यर्थे इकण स्यात् । औजसिकः । साहसिकः । आम्भसिकः ॥ २७ ॥
तं प्रत्यनोर्लोमेपकूलात् । ६ । ४ । २८ ।
तमिति द्वितीयान्तात् प्रत्यनुपूर्वलो मे पकूलान्ताद्वर्त्तते इत्यर्थे इक स्यात् । प्रातिलोमिकः । आनुलोमिकः । प्रातीपिकः । आन्वीपिकः । प्रातिकूलिकः । आनुकूलिकः ॥ २८ ॥
परेर्मुखपाश्वत । ६ । ४ । २९।
परिपूर्वमुखपाशन्ताद्वितीयान्ताद्वर्त्तते इत्यर्थे इकण स्यात् । पारि मुनिः । पारिपारिकः ॥ २९ ॥
रक्षदुञ्छतोः । ६ । ४ । ३० ।
द्वितीयान्तादनयोरिकण् स्यात् । नागरिकः । बादरिकः ॥ ३० ॥
पक्षिमत्स्यमृगार्थाद् घ्नति । ६ । ४ । ३१ ।
पक्ष्याद्यर्थात् द्वितीयान्ताद् घ्नत्यर्थे इकण स्यात् । पाक्षिकः। मात्स्यिकः । मार्गिकः ।। ३१ ॥
परिपन्थात्तिष्ठति च । ६ । ४ । ३२ ।