________________
हेमशब्दानुशासनस्य
तदत्राऽस्ति । ६ । २ । ७० ।
तदिति प्रथमान्तादत्रेति सप्तम्यर्थे यथाविहितं प्रत्ययः स्यात् प्रथमान्तञ्चदस्तीति प्रत्ययान्तं चेदेशनाम । औदुम्बरं पुरम् ॥ ७० ॥
३८६
तेन निर्वृत्ते च । ६ । २ । ७१ ।
तेनेति तृतीयान्तान्निर्वृत्तेऽर्थे यथाविहितं प्रत्ययः स्यात् । देशनाम्नि | कौशाम्बी ॥ ७१ ॥
नद्यां मतुः । ६ । २ । ७२ ।
निवासाद्यर्थचतुष्के यथायोगं मतुः स्यात् । नद्यन्दिशनाम्नि । उदुम्बरावती ॥ ७२ ॥
मध्वादेः । ६ । २ । ७३ ।
म्यार्थिको देशनाम्नि मतुः स्यात् । मधुमान् । विसवान् ॥
नडकुमुदवतसमहिषाडित् । ६ । २ । ७४ ।
एम्योडित मतुश्चातुरर्थिको देशनाग्नि स्यात् । नड्वान् । कुमुद्वान् । वेतस्वान | महिष्मान् ॥ ७४ ॥
नडशादाद्वल: । ६ । २ । ७५ ।
आभ्यां चातुरर्थिको डिलो देशनाम्नि स्यात् । नड्वलम् । शाड्
वलम् ॥ ७५ ॥
शिखायाः । ६ । २ । ७६ । अस्माच्चातुरर्थिको देशनाम्नि वलः स्यात् । शिखावलं पुरम् ॥७६॥ शिरीषादिककणौ । ६ । २ । ७७ । अस्माद्देशनानि चातुरर्थिकाविककणौ स्याताम् । शिरीषिकः । - "शरीषकः ॥ ७७ ॥