________________
३८७
स्वोपज्ञलघुवृत्तिः। शर्कराया इकणीयाऽण् च ।६।२।७८।
अस्माचातुरर्थिकादेशनाम्नि इकणीयाण चकारात् इककण इत्येते स्युः । शार्करिकः । शर्करीयः। शार्करः। शरिकः । शार्करकः ॥ ७८॥
रोऽश्मादेः। ६।२। ७९ । चातुरर्थिकोदेशनाम्नि रः स्यात् । अश्मरः । यूषरः ॥ ७९ ॥ . . प्रेक्षादेरिन् । ६।२।८०। चातुरर्थिकोदेशनाम्नि इन् स्यात् । प्रेक्षी । फलकी ॥ ८॥
तृणादेः सल् । ६।२।८१ । चातुरथिकोदेशनाम्नि सल् स्यात् । तृणसा । नदसा ॥ ८१ ॥
काशादेरिलः।६।२।८२। अस्माच्चातुरर्थिकोदेशनाम्नि इलः स्यात् । काशिलम् । वाशिलम्॥ अरीहणादेरकण । ६।२।८३ । चातुर्रार्थकोदेशनाम्न्यऽकण् स्यात् । आरीहणकम् । खाण्डवकम्॥
सुपन्थ्यादेर्व्यः।६।२।८४। चातुर्थिकोदेशनाम्नियः स्यात् । सौपन्थ्यम् । सौवन्ध्यम् ॥८४॥
सुतंङ्गमादेरिस। ६।२।८५। चातुरथिकोदेशनाम्नि इश् स्यात् ।सौतङ्गमिः । मौनचितिः॥८५॥
बलादेर्यः । ६।२।८६। . . चातुर्थिकोदेशनाम्नि यः स्यात् । बल्यम् । चुल्यम् ॥ ८६ ॥